________________
सतं - ७, वग्गो, सत्तंसत्तं-, उद्देसो-१०
से केणट्ठेणं भंते! एवं वुच्चइ तत्थ णं जे से पुरिसे जाव अप्पवेयणतराए चेव'? कालोदाई! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेति से णं पुरिसे बहुतरागं पुडविकायं समारभति, बहुतरागं आठक्कायं समारभति, अप्पतरागं तेउकायं समारभति, बहुतरागं वाउकायं समारभति, बहुतरागं वण्णस्सतिकायं समारभति, बहुतरागं तसकायं समारभति । तत्थ णं जे से पुरिसे अगणिकायं निव्वावेति से णं पुरिसे अप्पतरागं पुढविक्कायं समारभति, अप्प. आउ, बहुतरागं तेठक्कायं समारभति, अप्परागं वाउकायं समारभइ, अप्पतरागं वणस्सतिकायं समारभइ, अप्पतरागं, तसकायं समारभइ । से तेणट्ठेणं कालोदाई! जाव अप्पवेदणतराए चेव ।
[ ३८० ]अत्थि णं भंते! अचित्ता वि पोग्गला ओभासेंति उज्जोवेंति तवेंति पभासेंति? हंता,
अत्थि ।
कतरे णं भंते! ते अचित्ता वि पोग्गला ओभासंति जाव पभासंति? कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा निसट्ठा समाणी दूरं गंता दूरं निपतति, देसं गंता देसं निपतति, जहिं जहिं चणं सा निपतति तहिं तहिं च णं ते अचित्ता वि पोग्गला ओभासेंति जाव पभासेंति । एते णं कालोदायी! ते अचित्ता वि पोग्गला ओभासेंति जाव पभासेंति ।
तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसित्ता बहूहिं चउत्थ-छट्ठऽट्ठम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सव्वदुक्खप्पहीणे। सेवं भंते! सेवं भंते! त्ति ।
०
* सत्तम सए दसमो उद्देसो समत्तो*
० - सत्तमं सतं समत्तं - ०
मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सतमं सतं समत्तं • [] अट्ठमं सतं []
[३८१] पोग्गल, आसीविस, रुक्ख, किरिय, आजीव, फासुगमदत्ते । पडिणीय, बंध, आराहणा य दस अट्ठमम्मि सते ॥ ० पढमो उद्देसो ०
[ ३८२] रायगिहे जाव एवं वदासि
कतिविहा णं भंते! पोग्गला पण्णत्ता? गोयमा ! तिविहा पोग्गला पण्णत्ता, तं जहापयोगपरिणता मीससापरिणता वीससापरिणता ।
[३८३]पयोगपरिणता णं भंते! पोग्गला कतिविहा पण्णत्ता? गोयमा ! पंचविहा पण्णत्ता, तं जहा-एगिंदियपयोगपरिणता बेइंदियपयोगपरिणता जाव पंचिंदियपयोगपरिणता ।
एगिंदियपयोगपरिणता णं भंते! पोग्गला कइविहा पण्णत्ता? गोयमा ! पंचविहा पन्नत्ता, तं जहा-पुढविक्काइयएगिंदियपयोगपरिणता जाव वणस्सतिकाइयएगिंदियपयोगपरिणता ।
पुढविक्काइयएगिंदियपयोगपरिणता णं भंते! पोग्गला कतिविहा पण्णत्ता ? गोयमा ! दुवा पण्णत्ता,तं जहा- सुहुमपुढविक्काइयएगिंदियपयोगपरिणता य बादरपुढविक्काइयएगिंदियपयोगपरिणता य। आठक्काइयएगिंदियपयोगपरिणता एवं चेव ।
[140]
[दीपरत्नसागर संशोधितः ]
[५-भगवई