SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-४ चक्खुदंसण-अचक्खुदंसण - ओहिदंसणपज्जवेहि वि एवं चेव, नवरं जस्स जं अत्थि तं केवलदंसणपज्जवेहिं जहा केवलनाणपज्जवेहिं । [८८५]कति णं भंते! सरीरगा पन्नत्ता ? गोयमा ! पंच सरीरगा पन्नत्ता, तं जहा ओरालिय जाव कम्मए। एत्थ सरीरगपदं निरवसेसं भाणियत्वं जहा पण्णवणाए । भाणियव्वं । [८८६ ] जीवा णं भंते! किं सेया, निरेया? गोयमा ! जीवा सेया वि, निरेया वि। से केणट्ठेणं भंते! एवं वुच्चइ - जीवा सेया वि, निरेया वि? गोयमा ! जीवा दुविहा पन्नत्ता, तं जहा--संसारसमावन्नगा य, असंसारसमावन्नगा य। तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धा णं दुविहा पन्नत्ता, तं जहा -- अणंतरसिद्धा य, परंपरसिद्धा य। तत्थ णं जे ते परंपरसिद्धा ते णं निरेया। तत्थ णं जे ते अणंतरसिद्धा ते णं सेया । ते णं भंते! किं देसेया, सव्वेया? गोयमा ! नो देसेया, सव्वेया । तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पन्नत्ता, तं जहा- सेलेसिपडिवन्नगा य, असेलेसिपडिवन्नगा य। तत्थ णं जे ते सेलेसिपडिवन्नगा ते णं निरेया। तत्थ णं जे ते असेलेसिपडिवन्नगा ते णं सेया । णं भंते! किं देया, सव्वेया? गोयमा ! नो देसेया, सव्वेया वि। सेतेणट्ठेणं जाव निरेया वि। नेरइया णं भंते! किं देसेया, सव्वेया? गोयमा ! देसेया वि, सव्वेया वि। से केणट्ठेणं जाव सव्वेया वि? गोयमा ! नेरइया दुविहा पन्नत्ता, तं जहा-विग्गहगतिसमावन्नगा य, अविग्गहगतिसमावन्नगा य। तत्थ णं जे ते विग्गहगतिसमावन्नगा ते णं सव्वेया, तत्थ जे ते अविग्गहगतिसमावन्नगा ते णं देसेया, सेतेणट्ठेणं जाव सव्वेया वि। एवं जाव वेमाणिया । [८८७] परमाणुपोग्गला णं भंते! किं संखेज्जा, असंखेज्जा, अणंता ? गोयमा ! नो संखेज्जा, नो असंखेज्जा, अनंता । एवं जाव अणतपदेसिया खंधा । एगपएसोगाढा णं भंते! पोग्गला किं संखेज्जा, असंखेज्जा, अणंता? एवं चेव । एवं जाव असंखेज्जपदेसोगाढा । एगसमयट्ठितीया णं भंते! पोग्गला किं संखेज्जा, असंखेज्जा ०? एवं चेव । एवं जाव असंखेज्जसमयट्ठितीया । एगगुणकालगा णं भंते! पोग्गला किं संखेज्जा ०? एवं चेव । एवं जाव अनंतगुणकालगा। एवं अवसेसा वि वण्ण-गंध-रस- फासा नेयव्वा जाव अनंतगुणलुक्ख त्ति । एएसि णं भंते! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं दव्वट्ट्याए कयरे कयरेहिंतो बहुया? गोयमा! दुपदेसिएहिंतो खंधेहिंतो परमाणुपोग्गला दव्वट्ठयाए बहुगा । एएसि णं भंते! दुपएसियाणं तिपएसियाण य खंधाणं दव्वट्ठताए कयरे कयरेहिंतो बहुगा? [दीपरत्नसागर संशोधितः ] [464] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy