________________
सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-६
णं एगे असुरकुमारे देवे 'उज्जुयं विउव्विस्सामी'ति उज्जुयं विव्वइ, `वंकं विउव्विस्सामीति वंकं विउव्वइ, जं जहा इच्छति तं तहा विठव्वइ । एगे असुरकुमारे देवे उज्जुयं विव्विस्सामी ति वंकं विउव्वति, 'वंकं विउव्विस्सामी'ति उज्जुयं विउव्वति, जं जहा इच्छति णो तं तहा विउव्वति । से कहमेयं भंते! एवं? गोयमा ! असुरकुमारा देवा दुविहा पन्नत्ता, तं जहा- मायिमिच्छद्दिट्ठिउववन्नगा य अमायिसम्मद्दिट्ठिउववन्नगा य । तत्थ णं जे से मायिमिच्छद्दिट्ठिउववन्नए असुरकुमारे देवे से णं उज्जुयं विउव्विस्सामी ति वंकं विव्वति जाव णो तं तहा विउव्वइ, तत्थ णं जे से अमायिसम्मद्दिट्ठिउववन्नए असुरकुमारे देवे से 'उज्जुयं विव्विस्सामी'ति उज्जुयं विउव्वति जाव तं तहा विव्वति ।
दो भंते! नागकुमारा? एवं चेव ।
एवं जाव थणियकुमारा ।
वाणमंतर - जोतिसिय-वेमाणिया एवं चेव ।
सेवं भंते! सेवं भंते! ति० ।
* अट्ठारसमे सए पंचमो उद्देसो समत्तो*
० छट्ठो उद्देसो 0
[७४०]फाणियगुले णं भंते! कतिवण्णे कतिगंधे कतिरसे कतिफासे पन्नत्ते? गोयमा! एत्थं दो नया भवंति, तं जहा - नेच्छयियनए य वावहारियनए य। वावहारियनयस्स गोड्डे फाणियगुले, नेच्छइयनयस्स पंचवण्णे दुगंधे पंचरसे अट्ठफासे पन्नत्ते।
भमरे णं भंते! कतिवण्णे० पुच्छा। गोयमा ! एत्थं दो नया भवंति तं जहा--नेच्छड्यनए य वावहारियनए य। वावहारियनयस्स कालए भमरे, नेच्छड्यनयस्स पंचवण्णे जाव अट्ठफासे पन्नत्ते । सुयपिंछे णं भंते! कतिवण्णे0 ? एवं चेव, नवरं वावहारियनयस्स नीलए सुयपिच्छे, नेच्छड्यनयस्स पंचवण्णे0 सेसं तं चेव ।
एवं एएणं अभिलावेणं लोहिया मंजिट्ठी पीतिया हलिद्दा, सुक्किलए संखे, सुब्भिगंधे कोट्ठे, दुब्भिगंधे मयगसरीरे, तित्ते निंबे, कडुया सुंठी, कसायतुरए कविट्ठे, अंबा अंबिलिया, महुरे खंडे, कक्खडे वइरे, मउए नवणीए, गरुए अये, लहुए उलुयपत्ते, सीए हिमे, उसिणे अगणिकाए, णिद्धे तेल्ले।
छारिया णं भंते!0 पुच्छा। गोयमा ! एत्थ दो नया भवंति तं जहा - नेच्छइयनए य वावहारियन य । वावहारियनयस्स लुक्खा छारिया, नेच्छइयनयस्स पंचवण्णा जाव अट्ठफासा पन्नत्ता । [७४१] परमाणुपोग्गले णं भंते! कइवण्णे जाव कतिफासे पन्नत्ते? गोयमा ! एगवण्णे एगगंधे
एगरसे दुफासे पन्नत्ते।
दुपदेसिए णं भंते! खंधे कतिवण्णे० पुच्छा। गोयमा ! सिय एगवण्णे सिय दुवण्णे, सिय एगगंधे सिय दुगंधे, सिय एगरसे सिय दुरसे, सिय दुफासे, सिय तिफासे, सिय चउफासे पन्नत्ते।
एवं तिपदेसिए वि, नवरं सिय एगवण्णे, सिय दुवण्णे, सिय तिवण्णे । एवं रसेसु वि। सेसं
जहा दुपदेसियस्स।
एवं चउपदेसिए वि, नवरं सिय एगवण्णे जाव सिय चठवण्णे । एवं रसेसु वि। सेसं तं चेव । एवं पंचपदेसिए वि, नवरं सिय एगवण्णे जाव सिय पंचवण्णे । एवं रसेसु वि। गंध-फास
[371]
[५-भगवई]
[दीपरत्नसागर संशोधितः ]