SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सतं-१२, वग्गो-,सत्तंसत्तं-, उद्देसो-९ भवियदव्वदेवस्स णं भंते! केवतियं कालं अंतरं होति ! गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अनंतं कालं वणस्सतिकालो। नरदेवाणं पुच्छा। गोयमा ! जहन्नेणं सातिरेगं सागरोवमं, उक्कोसेणं अनंतं कालं अवड्ढ पोग्गलपरियां देसूणं । धम्मदेवस्स णं० पुच्छा। गोयमा ! जहन्नेणं सातिरेगं सागरोवमं, उक्कोसेणं अणंतं कालं अवड्ढं पोग्गलपरियां देसूणं । देवातिदेवा पुच्छा! गोयमा ! नत्थि अंतरं । भावदेवस्स णं॰पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अनंतं कालं-वनस्सतिकालो| एएसि णं भंते! भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा नरदेवा, देवातिदेवा संखेज्जगुणा, धम्मदेवा संखेज्जगुणा, भवियदव्वदेवा असंखेज्जगुणा, भावदेवा असंखेज्जगुणा । [५५९] एएसि णं भंते! भावदेवाणं भवणवासीणं वाणमंतराणं जोतिसियाणं, वेमाणियाणंसोहम्मगाणं जाव अच्चुतगाणं, गेवेज्जगाणं अणुत्तरोववाइयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा अणुत्तरोववातिया भावदेवा, उवरिमगेवेज्जा भावदेवा संखेज्जगुणा, मज्झिमगेवेज्जा संखेज्जगुणा, हेट्ठिमगेवेज्जा संखेज्जगुणा, अच्चुए कप्पे देवा संखेज्जगुणा, जाव आणते कप्पे देवा संखेज्जगुणा एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पाबहुयं जाव जोतिसिया भावदेवा असंखेज्जगुणा । सेवं भंते! सेवं भंते! ति० । *बारसमे सए नवमो उद्देसो समत्तो * ० दसमो उद्देसो 0 [ ५६० ] कतिविधा णं भंते! आता पन्नन्ना? गोयमा ! अट्ठविहा आता पन्नत्ता, तं जहा-दवियाया कसायाया जोगाया उपयोगाता णाणाया दंसणाया चरिताया वीरियाया । जस्स णं भंते! दवियाया तस्स कसायाया, जस्स कसायाया तस्स दवियाया? गोयमा ! जस्स दवियाया तस्स कसायाता सिय अत्थि सिय नत्थि, जस्स पुण कसायाया तस्स दवियाया नियमं अत्थि । जस्स णं भंते! दवियाता तस्स जोगाया ? एवं जहा दवियाया य कसायाता य भणिया तहा दवियाया य जोगाया य भाणियव्वा । जस्स णं भंते! दवियाया तस्स उवयोगाया ? एवं सव्वत्थ पुच्छा भाणियव्वा । जस्स दवियाया तस्स उवयोगाया नियमं अत्थि, जस्स वि उवयोगाया तस्स वि दवियाया नियमं अत्थि । जस्स दवियाया तस्स नाणाया भयणाए, जस्स पुण नाणाया तस्स दवियाता नियमं अत्थि । जस्स दवियाया तस्स दंसणाया नियमं अत्थि, जस्स वि दंसणाया तस्स दवियाया नियमं अत्थि । जस्स दवियाया तस्स चरित्ताया भयणाए, जस्स पुण चरिताया तस्स दवियाया नियमं अत्थि । एवं वीरियायाए वि समं । जस्स णं भंते! कसायाया तस्स जोगाया० पुच्छा। गोयमा ! जस्स कसायाता तस्स जोगाया नियमं अत्थि, जस्स पुण जोगाया तस्स कसायाया सिय अत्थि सिय नत्थि । एवं उवयोगायाए वि समं कसायाता नेयव्वा । [दीपरत्नसागर संशोधितः ] [273] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy