SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ अभिसिंचिता करयल जाव जएणं विजएणं वद्धावेंति, जएणं विजएणं वद्धावेत्ता एवं वयासीभण जाया! किं देमो? किं पयच्छामो? किणा वा ते अट्ठो? तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयास- इच्छामि णं अम्म! ताओ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणिउँ कासवगं च सद्दाविठं। तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, सद्दावेता एवं वयासीखिप्पामेव भो देवाणुप्पिया! सिरिघराओ तिण्णि सयसहस्साई गहाय सयसहस्सेणं सयसहस्सेणं कुत्तियावणाओ रयहरणं च पडिग्गहं च आणेह, सयसहस्सेणं च कासवगं सद्दावेह। तए णं ते कोडुबियपुरिसा जमालिस्स खत्तियकुमारस्स पिठणा एवं वुत्ता समाणा हट्ठतुट्ठा करयल जाव पडिसुणित्ता खिप्पामेव सिरिघराओ तिण्णि सयसहस्साइं तहेव जाव कासवगं सद्दावेति। तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिठणो कोडुबियपुरिसेहिं सद्दाविते समाणे हट्ठतुट्ठ० बहाए कयबलिकम्मे जाव सरीरे जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ, तेणेव उवागच्छिता करयल. जमालिस्स खत्तियकुमारस्स पियरं जएणं विजएणं वद्धावेइ, जएणं विजएणं वद्धावित्ता एवं वयासी-संदिसंतु णं देवाणप्पिया! जं मए करणिज्जं। तए णं से जमलिस्स खत्तियकुमारस्स पिया तं कासवगं एवं वयासी-तुमं णं देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चरिंगुलवज्जे निक्खमणपाठग्गे अग्गकेसे कप्पेहि। तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिठणा एवं वुत्ते समाणे हट्ठतुढे करयल जाव एवं सामी! तहत्ताणाए विणएणं वयणं पडिसुणेइ, पडिसुणिता सुरभिणा गंघोदएणं हत्थ-पादे पक्खालेइ, सुरभिणा गंधोदएणं हत्थ-पादे पक्कालित्ता सुद्धाए अट्ठपडलाए पोतीए मुहं बंधइ, मुहं बंधिता जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेड़। तए णं सा जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाइएणं अग्गकेसे पडिच्छइ, अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ, सुरभिणा गंधोदएणं पक्खालेता अग्गेहिं वरेहिं गंधेहिं मल्लेहिं अच्चेति, अच्चित्ता सुद्धवत्थेणं बंधेइ, सुद्धवत्थेणं बंधित्ता रयणकरंडगंसि पक्खिवति, पक्खिवित्ता हारवारिधार-सिंदुवार-छिन्नमुत्तावलिप्पगासाई सुयवियोगदूसहाई अंसूई विणिम्मुयमाणी विणिम्मुयमाणी एवं घयासी-एस णं अम्हं जमालिस्स खत्तियकुमारस्स बहूसु तिहीसु य पव्वणीसु य उस्सवेसु य जण्णेसु य छणेसु य अपच्छिमे दरिसणे भविस्सति इति कटा ऊसीसगमूले ठवेति। तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मा-पियरो दुच्चं पि उत्तरावक्कमणं सीहासणं रया-ति, दोच्चं पि उत्तरावक्कमणं सीहासणं रयाविता जमालिं खत्तियकुमारं सेयापीतएहिं कलसेहिं पहाणेति, से० पम्मलहसुकुमालाए सुरभीगंधकासाइए गायाई लूहेंति, सुरभीए गंधकासाईए गायाइं लूहेंति, सुरभीए गंधकासाइए गायाइं लूहेता सरसेणं गोसीसचंदणेणं गायाइं अणुलिपति, गायाई अणुलिंपित्ता नासानिस्सासवायवोज्झं चक्खुहरं वण्णफरिसजुतं हयलालापेलवातिरेगं धवलं कणगखचियंतकम्मं महरिहं हंसलक्खणं पडसाडगं परिहिंति, परिहित्ता हारं पिणटुंति, २ अद्धहारं पिणखेति, अ. पिणद्धित्ता एवं जहा सूरियाभस्स अलंकारो तहेव जाव चित्तं रयणसंकडुक्कडं मउडं पिणद्धति, किं बणा? गंथिम-वेढिमपूरिमसंघातिमेणं चठविहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेंति। तए णं से जमालिस्स खत्तियकुमारस्स पिया कोइंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासि [दीपरत्नसागर संशोधितः] [209] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy