________________
सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३
खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ जाव मणिरयणघंगियाजालपरिखितं पुरिससहस्सवाहणीयं सीयं उवट्ठवेह, उवट्ठवेत्ता मम एयमाणत्तियं पच्चप्पिणह।तए णं ते कोइंबियपुरिसा जाव पच्चप्पिणंति।
तए णं से जमाली खत्तियकुमारे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारेणं चठविहेणं अलंकारेणं अलंकरिए समाणे पडिपुण्णालंकारे सीहसणाओ अब्भुढेति, सीहासणाओ अब्भुठेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुहिता सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे।
तए णं तस्स जमालिस्स खत्तियकुमारस्स माया बहाया कयबलिकम्मा जाव सरीरा हंसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुहइ सी0 २ जमालिस्स खत्तियकुमारस्स दाहिणे पासे भद्दासणवरंसि सन्निसण्णा।
तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मधाई ण्हाया जाव सरीरा रयहरणं च पडिग्गहं च गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरूहइ, सी० २ जमालिस्स खत्तियकुमारस्स वामे पासे भद्दासणवरंसि सन्निसण्णा।
तए णं तस्स जमालिस्स खत्तियकुमारस्स पिट्ठओ एगा वरतरूणी सिंगारागारचारुवेसा संगय-गय जाव रूवजोव्वणविलासकलिया सुंदरथण. हिम-रयत-कुमुद-कुंदेंदुप्पगासं सकोरेंमल्लदामं धवलं आयवत्तं गहाय सलीलं उवरिं धरमाणी चिट्ठति।
तए णं तस्स जमालिस्स उभयोपासिं वे वरतरुणीओ सिंगारागारचारु जाव कलियाओ नाणामणि-कणग-रयण-विमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लियाओ संखंक-कुंदेंद्-दगरयअमय महिय फेणपुंजसन्निकासाओ धवलाओ चामराओ गहाय सलील वीयमाणीओ वीयमाणीओ चिट्ठति।
तए णं तस्स जमालिस्स खत्तियकुमारस्स उत्तरपुरत्थिमेणं एगा वरतरुणी सिंगारागार जाव कलिया सेयं रयतामयं विमलसलिलपुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठ।।
तए णं तस्स जमालिस्स खत्तियकुमारस्स दाहिणपुरत्थिमेणं एगा वरतरुणी सिंगारागार जाव कलिया चित्तं कणगदंडं तालयं गहाय चिट्ठति।
तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, कोडुंबियपुरिसे सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सरिसयं सरित्तयं सरिव्वयं सरिसलावण्ण-रूवजोव्वणगुणोववेयं एगाभरणवसणगहियनिज्जोयं कोडुबियवरतरुणसहस्सं सद्दावेह।
तए णं ते कोकुंबियपुरिसा जाव पडिसुणेता खिप्पामेव सरिसयं सरितयं जाव सद्दावेंति।
तए णं ते कोइंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिठणो कोइंबियपुरिसेहिं सद्दाविया समाणा हट्ठतुट्ठ. बहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता एगाभरण-वसणगहिय- निज्जोया जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छंति, तेणेव उवागच्छिता करयल जाव वद्धावेत्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया! जं अम्हेहिं करणिज्ज।
तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कोडुबियवरतरुणसहस्सं एवं वदासी-तुब्भे गं देवाणुप्पिया! बहाया कयबलिकम्मा जाव गहियनिज्जोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहह।
तए णं ते कोइंबियपुरिसा जमालिस्स खत्तियकुमारस्स जाव पडिसुणेत्ता प्रहाया जाव गहियनिज्जोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहति।
[दीपरत्नसागर संशोधितः]
[210]
[५-भगवई