SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरिससहस्सवाहिणिं सीयं द्रुढस्स समाणस्स तप्पढमयाए इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिया, तं.-सोत्थिय सिरिवच्छ जाव दप्पणा। तदणंतरं च णं पुण्णकलसभिंगारं जहा उववाइए जाव गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपट्ठिया। एवं जहा उववाइए तहेव भाणियव्वं जाव आलोयं च करेमाणा 'जय जय' सदं च पठंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिया। तदणंतरं च णं बहवे उग्गा भोगा जहा उववाइए जाव महापुरिसवग्गुरापरिक्खिता जमालिस्स खत्तियकुमारस्स पुरओ य मग्गओ य पासओ य अहाणुपुव्वीए संपट्ठिया। तए णं से जमालिस्स खत्तियकुमारस्स पिया पहाए कतबलिकम्मे जाव विभूसिए हत्थिखंधवरगए सकोरेंमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं उद्ध्वमाणीहिं हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवडे महया भड-चडगर जाव प जमालिस्स खत्तियकुमारं पिट्ठओ पिट्ठओ अणुगच्छड़। तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महंआसा आसवरा, उभओ पासिं णागा णागवरा, पिट्ठओ रहा रहसंगेल्ली। तए णं से जमाली खत्तियकुमारे अब्भुग्गयभिंगारे पग्गहियतालियो ऊसवियसेतछत्ते पवीइतसेतचामरवालवीयणीए सव्विड्ढीए जाव णादितरवेणं खत्तियकुंडग्गामं नगरं मज्झमज्झेणं जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। तए णं तस्स जमालिस्स खत्तियकुमारस्स खत्तियकुंडग्गामं नगरं मज्झमज्झेणं निग्गच्छमाणस्स सिंघाडग-तिग-चठक्क जाव पहेसु बहवे अत्थत्थिया जहा उववाइए जाव अभिनंदंता य अभित्थुणंता य एवं वयासी- जय जय गंदा! धम्मेणं, जय जय गंदा! तवेणं, जय जयणंदा ! भदं ते, अभग्गेहिं णाण-दंसण-चरित्तमुत्तमेहिं अजियाइं जिणाहि इंदियाइं, जियं च पालेहि समणधम्मं, जियविग्यो वि य वसाह तं देव! सिद्धिमज्झे, णिहणाहि य राग-दोसमल्ले तवेणं धिति-धणिय-बद्धकच्छे, मद्दाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहण-पडागं च धीर! तिलोक्क-रंगमज्झे, पाव य वितिमिरमणुत्तरं केवलं णाणं, गच्छ य मोक्खं परं पदं जिणवरोवदिठेणं सिद्धि-मग्गेणं अकुडिलेणं, हंता परीसह-चमुं, अभिभविय गाम-कंकोवसग्गा णं, धम्मे ते अविग्घमत्थु ।....... ......ति का अभिनंदंति य अभिथुणंति य। तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे एवं जहा उववाइए कूणिओ जाव णिग्गच्छति, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहसालए चेइए तेणेव उवागच्छइ, तेणेव उवागच्छिता छत्तादीए तित्थगरातिसए पासइ, पासित्ता परिससहस्सवाहिणिं सीयं ठवेइ, ठवित्ता परिससहस्सवाहिणीओ सीयाओ पच्चोरुहइ। तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति; तेणेव उवागच्छित्ता, समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एव वदासी-एवं खलु भंते! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इट्टे कंते जाव किमंग पुण पासणयाए? से जहानामए उप्पले इ वा पठमे इ वा जाव सहस्सपत्ते इ वा पंके जाए जले संवुड्ढे णोवलिप्पति पंकरएणं णोवलिप्पड़ जलरएणं एवामेव जमाली वि ख्ततियकुमारे कामेहिं जाए भोगेहिं संवुड्ढे णोवलिप्पड़ कामरएणं णोवलिप्पड़ भोगरएणं णोवलिप्पइ मित्त-णाइ-नियग-सयण-संबंधि-परिजणेणं, एस णं देवाणप्पिया! संसारभउव्विग्गे, भीए [दीपरत्नसागर संशोधितः] [211] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy