SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-७ वेठव्वियलद्धीए पराणीयं आगयं सोच्चा निसम्म पदेसे निच्छुभति, वेठव्विसमुग्घाएणं समोहण्णइ, वेठव्वियसमुग्घाएणं समोहण्णिता चाउरंगिणिं सेणं विठव्वइ, चाउरंगिणिं सेणं विउव्वेता चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगामं संगामेइ, से णं जीवे अत्थकामए रज्जकामए रज्जकामए भोगकामए कामकामए, अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए, अत्थपिवासिते रज्जपिवासिते भोगपिवासिए कामपिवासिते, तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पितकरणे तब्भावणाभाविते एतंसि णं अंतरंसि कालं करेज्ज नेरतिएसु उववज्जइ; से तेणढेणं गोयमा! जाव अत्थेगइए उववज्जेज्जा, अत्थेगइए नो उववज्जेज्जा। जीवे णं भंते! गब्भगते समाणे देवलोगेसु उववज्जेज्जा? गोयमा! अत्थेगइए उववज्जेज्जा, अत्थगइए नो उववज्जेज्जा। से केणढेणं? गोयमा! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जतए तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म ततो भवति संवेगजातसड्ढे तिव्वधम्माणुरागरते, से णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खकामए, धम्मकंखिए पुण्णकंखिए सग्गकंखिए मोक्खकंखिए, धम्मपिवासिए पुण्णपिवासिए सग्गपिवासिए मोक्खपिवासिए, तच्चित्ते तम्मणे तल्लेसे तदज्झवसिते तत्तिव्वज्झवसाणे तदट्ठोवळत्ते तदप्पितकरणे तब्भावणाभाविते एयंसि णं अंतरंसि कालं करेज्ज देवलोएसु उववज्जति; से तेणठेणं गोयमा!.। जीवे णं भंते! गब्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुज्जए वा अच्छेज्ज वा चिट्ठएज्ज वा निसीएज्ज वा तुयट्टेज्ज वा, मातूए सुवमाणीए सुवति, जागरमाणीए जागरति, सुहियाए सुहिते भवइ, दुहिताए दुहिए भवति? हंता, गोयमा! जीवे णं गब्भगए समाणे जाव दुहियाए दुहिए भवति। अहे णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छति सममागच्छड़ तिरियमागच्छति विणिहायमावज्जति। वण्णवज्झाणि य से कम्माइं बद्धाइं पुट्ठाइं निहताई कडाई पट्ठविताइं अभिनिविट्ठाइं अभिसमन्नागयाइं उदिण्णाई, नो उवसंताई भवंति; तओ भवइ दुरूवे दुव्वण्णे दुग्गंधे दूरसे दुप्फासे अणिट्ठए अकंते अप्पिए असुभे अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठस्सरे अकंतस्सरे अप्पियस्सरे असुभस्सरे अमणुण्णस्सरे अमणामस्सरे अणादेज्जवयणे पच्चायाए याऽवि भवति। वण्णवज्झाणि य से कम्माइं नो बद्धाइं. पसत्थं नेतव्वं जाव आदेज्जवयणे पच्चायाए याऽवि भवति। सेवं भंते! सेवं भंते! ति. । *पढमे सते सत्तमो उद्देसो समत्तो 0 अट्ठमो उद्देसो [८५] रायगिहे समोसरणं जाव एवं वयासी- एगंतबाले णं भंते! मणुस्से किं नेरइयाउयं पकरेति? तिरिक्खाउयं पकरेति? मणुस्साउयं पकरेति? नेरइयाउयं किच्चा नेरइएसु उववज्जति? तिरियाऽयं किच्चा तिरिएसु उववज्जइ? मणुस्साऽयं किच्चा मणुस्सेसु उववज्जइ? देवाऽयं किच्चा देवलोगेसु उववज्जति? गोयमा! एगंतबाले णं मणुस्से नेरइयाउयं पि पकरेइ, तिरियाऽयं पि पकरेइ, मणुयाउयं पि पकरेड़, देवाऽयं पि पकरेइ; णेरइयाउयं पि किच्चा नेरइएसु उववज्जति, तिरियाऽयं पि किच्चा तिरिएसु उववज्जति, मणुस्साउयं पि किच्चा मणुस्सेसु उववज्जति, देवाऽयं पि किच्चा देवेसु उववज्जति। [दीपरत्नसागर संशोधितः]] [25] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy