SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ वेदेति। सेतेणठेणं जाव नो सोगे। एवं जाव चरिंदियाणं। सेसाणं जहा जीवाणं जाव वेमाणियाणं। सेवं भंते! सेवं भंते! जाव पज्जुवासति। [६६७] तेणं कालेणं तेणं समयेणं सक्के देविंदे देवराया वज्जपाणी पुरंदरे जाव भुंजमाणे विहरति। इमं च णं केवलकप्पं जंबुद्दीवं दीवं विपुलेणं ओहिणा आभोएमाणे आभोएमाणे पासति यऽत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे एवं जहा ईसाणे ततियसए तहेव सक्को वि। नवरं आभियोगिए ण सद्दावेति, हरी पायत्ताणियाहिवती, सुघोसा घDI, पालओ विमाणकारी, पालगं विमाणं, उत्तरिल्ले निज्जाणमग्गे, दाहिणपुरथिमिल्ले रतिकरपव्वए, सेसं तं चेव जाव नामगं सावेत्ता पज्जुवासति। धम्मकहा जाव परिसा पडिगया। तए णं से सक्के देविंदे देवराया समणस्स भगवतो महावीरस्स अंतियं धम्म सोच्चा निसम्मा हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नमंसति,२ ता एवं वयासी-- कतिविहे णं भंते! ओग्गहे पन्नते? सक्का! पंचविहे ओग्गहे पन्नते, तं जहा-देविंदोग्गहे, रायोग्गहे गाहावतिओग्गहे सागारिओग्गहे साधम्मिओग्गहे। जे इमे भंते! अज्जताए समणा निग्गंथा विहरंति एएसि णं अहं ओग्गहं अणुजाणामीति कटा समणं भगवं महावीरं वंदति नमसति, २ ता तमेव दिव्वं जाणविमाणं हति, दू० २ जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। भंते!'ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति, वं0 २ ता एवं वयासी-जं णं भंते! सक्के देविंदे देवराया तुब्भे एवं वदति सच्चे णं एस मट्ठे? हंता, सच्चे। [६६८] सक्के णं भंते! देविंदे देवराया किं सम्मावादी, मिच्छावादी? गोयमा! सम्मावादी, नो मिच्छावादी। सक्के णं भंते! देविंदे देवराया किं सच्चं भासं भासति, मोसं भासं भासति, सच्चामोसं भासं भासति, असच्चामोसं भासं भासइ? गोयमा! सच्चं पि भासं भासति, जाव असच्चामोसं पि भासं भासति। सक्के णं भंते! देविंदे देवराया किं सावज्जं भासं भासति, अणवज्जं भासं भासति? गोयमा! सावज्जं पि भासं भासति, अणवज्जं पि भासं भासति। से केण→णं भंते! एवं वुच्चइ--सावज्जं पि जाव अणवज्जं पि भासं भासति? गोयमा! जाहे णं सक्के देविंदे देवराया सुहमकायं अनिज्जूहिताणं भासं भासति ताहे णं सक्के देविंदे देवराया सावज्जं भासं भासति, जाहे णं सक्के देविंदे देवराया सुहमकायं निज्जूहिताणं भासं भासइ ताहे सक्के देविंदे देवराया अणवज्जं भासं भासति, सेतेणठेणं जाव भासति। सक्के णं भंते! देविंदे देवराया किं भवसिद्धीए, अभवसिद्धीए, सम्मदिट्ठीए? एवं जहा मोउद्देसए सणंकुमारो जाव नो अचरिमे। [६६९] जीवाणं भंते! किं चेयकडा कम्मा कज्जंति, अचेयकडा कम्मा कज्जंति? गोयमा! जीवाणं चेयकडा कम्मा कज्जंति, नो अचेयकडा कम्मा कज्जंति। से केणठेणं भंते! एवं वुच्चइ जाव कज्जति? गोयमा जीवाणं आहारोवचिता पोग्गला [दीपरत्नसागर संशोधितः] [340] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy