________________
सतं-१३, वग्गो-,सत्तंसत्तं-, उद्देसो-१
गोयमा! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु एगसमणं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नेरइया उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा काउलेस्सा उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कण्हपक्खिया उववज्जंति । एवं सुक्कपक्खिया वि । एवं सन्नी । एवं असण्णी। एवं भवसिद्धिया । एवं अभवसिद्धिया, आभिणिबोहियनाणी, सुयनाणी, ओहिनाणी, मतिअन्नाणी, सुयअन्नाणी, विभंगनाणी । चक्खुदंसणी न उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अचक्खुदंसणी उववज्जंति । एवं ओहिदंसणी वि, आहारसण्णोवउत्ता वि, जाव परिग्गहसण्णोवउत्ता वि इत्थिवेदगा न उववज्जंति । पुरिसवेदगा वि न उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नपुंसगवेदगा उववज्जति । एवं कोहकसायी जाव लोभकसायी । सोतिंदियोवता न उववज्जति । एवं जाव फासिंदियोवउत्ता न उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नोइंदियोवउत्ता उववज्जंति । मणजोगी ण उववज्जंति । एवं वइजोगी वि। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कायजोगी उववज्जंति । एवं सागारोवउत्ता वि । एवं अणागारोवउत्ता वि । इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु एगसमएणं केवतिया नेरइया उव्वट्ांति ?, केवतिया काउलेस्सा उव्वट्İति?, जाव केवतिया अणागारोवउत्ता उव्वट्ांति ? । गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु एगसमयेणं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नेरइया उव्वट्İति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा काउलेस्सा उव्वट्ांति। एवं जाव सण्णी । असण्णी ण उव्वट्ांति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा भवसिद्धीया उव्वट्İति। एवं जाव सुयअन्नाणी । विभंगनाणी न उव्वट्ांति । चक्खुदंसणी ण उव्वट्ांति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अचक्खुदंसणी उव्वट्ांति। एवं जाव लोभकसायी । सोतिंदियोवउत्ता ण उव्वति । एवं जाव फासिंदियोवउत्ता न उव्वट्ांति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नोइंदियोवउत्ता उव्वति । मणजोगी न उव्वट्ांति । एवं वइजोगी वि। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कायजोगी उव्वट्ांति । एवं सागारोवउत्ता, अणागारोवउत्ता । इमीसे णं भंते! रयणप्पभा पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएस केवतिया नेरइया पण्णत्ता?, केवइया काउलेस्सा जाव केवतिया अणागारोवउत्ता पण्णत्ता?, केवतिया अणंतरोववन्नगा पन्नत्ता?, केवतिया परंपरोववन्नगा पन्नत्ता?, केवतिया अणंतरोगाढा पन्नत्ता?, केवतिया परंपरोगाढा पन्नत्ता?, केवतिया अणंतराहारा पन्नत्ता?, केवतिया परंपराहारा पन्नत्ता?, केवतिया अणंतरपज्जत्ता पन्नत्ता? केवतिया परंपरपज्जत्ता पन्नत्ता? केवतिया चरिमा पन्नत्ता?, केवतिया अचरिमा पन्नत्ता ? गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु संखेज्जा नेरड्या पन्नत्ता । संखेज्जा काउलेस्सा पन्नत्ता । एवं जाव संखेज्जा सन्नी पन्नत्ता । असण्णी सिय अत्थि सिय नत्थि; जदि जत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा पन्नत्ता । संखेज्जा भवसिद्धीया पन्नत्ता एवं जाव संखेज्जा परिग्गहसन्नोवउत्ता पन्नत्ता । इत्थिवेदगा नत्थि । पुरिसवेदगा नत्थि । संखेज्जा नपुंसगवेदगा पण्णत्ता । एवं कोहकसायी वि। माणकसाई जहा असण्णी । एवं जाव लोभकसायी । संखेज्जा सोतिंदियोवउत्ता पन्नत्ता । एवं जाव फासिंदियोवउत्ता । [दीपरत्नसागर संशोधितः ]
[५-भगवई]
[278]