SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ सतं-३५, वग्गो- ,सत्तंसत्तं-१, उद्देसो-१ दावरजुम्मदावरजुम्मे ११, दावरजुम्मकलियोगे १२, कलिओगकडजुम्मे १३, कलियोगतेओये १४, कलियोगदावरजुम्मे १५, कलियोगकलिओगे १६ । से केणठेणं भंते! एवं वच्चइ--सोलस महाजुम्मा पन्नता, तं जहा--कडजुम्मकडजुम्मे जाव कलियोगकलियोगे? गोयमा! जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चठपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मकडजुम्मे १। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मतेयोए २। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मदावरजुम्मे ३। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मकलियोगे ४। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चठपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोगा, से तं तेयोगकडजुम्मे ५। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोया से तं तेयोयतेयोगे ६। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोगा, से तं तेओयदावरजुम्मे ७। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोया, से तं तेयोयकलियोए ८| जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मकडजुम्मे ९। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मतेयोए १0। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मदावरजुम्मे ११। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा से तं दावरजुम्मकलियोए १२। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोगकडजुम्मे १३। जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोया, से तं कलियोयतेयोए १४। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोगदावरजुम्मे १५। जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोयकलियोए १६। सेतेणठेणं जाव कलियोगकलियोगे। [१०४५]कडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जति? किं नेरइय0 जहा उप्पलुद्देसए तहा उववातो। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जति? गोयमा! सोलस वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जंति। ते णं भंते! जीवा समए समए0 पुच्छा। गोयमा! ते णं अणंता समए समए अवहीरमाणा अवहीरमाणा अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति, नो चेव णं अवहिया सिया। उच्चत्तं जहा उप्पलुद्देसए। ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा, अबंधगा? गोयमा! बंधगा, नो अबंधगा। [दीपरत्नसागर संशोधितः] [538] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy