________________
सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-२४
विजय- वेजयंत- जयंत अपराजियदेवा णं भंते! कओहिंतो उववज्जंति 0 एस चेव वत्तव्वता निरवसेसा जाव अणुबंधो त्ति, नवरं पढमं संघयणं, सेसं तहेव । भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाइं, ठक्कोसेणं पंच भवग्गहणाई । कालाएसेणं जहन्नेणं एक्कत्तीस सागरोवमाई दोहिं वासपुहत्तेहिं अब्भहियाई, उक्कोसेणं छावट्ठि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई; एवतियं । एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठितिं संवेहं च जाणेज्जा । मणूसलद्धी नवसु वि गमएसु जहा गेवेज्जेसु उववज्जमाणस्स, नवरं पढमसंघयणं ।
सव्वट्ठसिद्धगदेवा णं भंते! कओ० उववज्जंति ? 0 उववातो जहेव विजयाईणं जाव-
से णं भंते! केवतिकालट्ठितीएस उववज्जेज्जा ? गोयमा ! जहन्नेणं तेत्तीससागरोवमट्ठिति0, उक्कोसेण वि तेत्तीससागरोवमट्ठितीएस उवव । अवसेसा जहा विजयादीसु उववज्जंताणं, नवरं भवासेणं तिन्नि भवग्गहणाइं; काला सेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं वासपुहत्तेहिं अब्भहियाई, उक्कोसेणं तेत्तीसं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं ।
सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, एस चेव वत्तव्वया, नवरं ओगाहणा-ठितीओ रयणिपुहत्त-वासपुहत्ताणि । सेसं तहेव । संवेहं च जाणेज्जा ।
सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, एस चेव वत्तव्वता, नवरं ओगाहणा जहन्नेणं पंच धणुसयाइं, उक्कोसेण वि पंच धणुसयाई । ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । सेसं तहेव जाव भवाएसो त्ति । कालासेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाई; एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागतिं करेज्जा ।
०
एते तिन्नि गमगा सव्वट्ठसिद्धगदेवाणं ।
से एवं भंते! सेवं भंते! त्ति भगवं गोयमे जाव विहर |
*चवीसइमे सते चवीसइमो उहेसो समतो
० - चवीसतिमं सयं समत्तं - ०
मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चठवीसतिमं सतं समत्तं •
[८६१]
[] पंचवीसइमं सयं []
लेसा य दव्व संठाण जुम्म पज्जव नियंठ समणा य। ओहे भवियाऽभविए सम्मा मिच्छे य उद्देसा || o पढमो उद्देसो ०
[८६२] तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी
कति णं भंते! लेस्साओ पन्नत्ताओ? गोयमा ! छ ल्लेसाओ, पन्नत्ताओ, तं जहा -- कण्हलेस्सा जहा पढमसए बितिउद्देसए तहेव लेस्साविभागो अप्पाबहुगं च जाव चउव्विहाणं देवाणं चउव्विहाणं देवीणं मीसगं अप्पाबहुगं ति।
[८६३] कतिविधा णं भंते! संसारसमावन्नगा जीवा पन्नत्ता ? गोयमा ! चोद्दसविहा संसारसमावन्नगा जीवा पन्नत्ता, तं जहा - सुहुमा अपज्जत्तगा, सुहुमा पज्जत्तगा, बायरा अपज्जत्तगा, बादरा [दीपरत्नसागर संशोधितः ]
[450]
[५-भगवई]