SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-२० संखेज्ज0, नो असंखेज्ज0। जदि संखेज्ज0 जाव किं पज्जतासंखेज्ज0, अपज्जतासंखेज्ज0? दोस वि। संखेज्जवासाठयसन्निपंचेंदियतिरिक्खजोणिए जे भविए पंचेंदियतिरिक्खजोणिएस उववज्जितए से णं भंते! केवति0? गोयमा! जहन्नेणं अंतोमुहत्त, उक्कोसेणं तिपलिओवमट्ठितीएसु उववज्जिज्जा। ते णं भंते!0 अवसेसं जहा एयस्स चेव सन्निस्स रयणप्पभाए उववज्जमाणस्स पढमगमए, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं, सेसं तं चेव जाव भवादेसो ति। कालादेसेणं जहन्नेणं दो अंतोमुहत्ता, उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडिपुहत्तमब्भहियाइं; एवतियं०।। सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चठहिं अंतोमुत्तेहिं अभिहियाओ। सो चेव उक्कोसकालठितीए उववण्णो, जहन्नेणं तिपलिओवमट्टितीएस, उक्कोसेण वि तिपलिओवमट्टितीएसु उवव0। एस चेव वत्तव्वया, नवरं परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जंति। ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं। सेसं तं चेव जाव अणुबंधो ति। भवादेसेणं दो भवग्गहणाई। कालादेसेणं जहन्नेणं तिण्णि पलिओवमाइं अंतोमुहत्तमब्भहियाई, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडीए अब्भहियाई।। सो चेव अप्पणा जहन्नकालठ्ठितीओ जाओ, जहन्नेणं अंतोमुहत्त, उक्कोसेणं पुव्वकोडिआउएसु उवव0। लद्धी से जहा एयस्स चेव सन्निपंचेंदियस्स पुढविकाइएस् उववज्जमाणस्स मज्झिल्लएसु तिसु गमएसु सच्चेव इह वि मज्झिमएसु तिसु गमएसु कायव्वा। संवेहो जहेव एत्थ चेव असन्निस्स मज्झिमएसु तिसु गमएसु। सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, जहा पढमगमओ, णवरं ठिती अणुबंधो जहन्नेणं पुव्वकोडी, उक्कोसेंण वि पुव्वकोडी। कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुत्तमब्भहिया उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडिपुहत्तमब्भहियाई। सो चेव जहन्नकालठ्ठितीएसु उववण्णो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुत्तमब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहतेहिं अब्भहियाओ। सो चेव उक्कोसकालठितीएस उववन्नो, जहन्नेणं तिपलिओवमट्टितीएस्, उक्कोसेण वि तिपलिओवमट्टितीएस। अवसेसं तं चेव, नवरं परिमाणं ओगाहणा य जहा एयस्सेव ततियगमए। भवाएसेणं दो भवग्गहणाई। कालाए सेणं जहन्नेणं तिण्णि पलिओवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडीए अब्भहियाइं; एवतियं०। जदि मणुस्सेहिंतो उववज्जंति किं सण्णिमणु0, असण्णिमणु0? गोयमा! सण्णिमणु0, असण्णिमणु। असन्निमणुस्से णं भंते! जे भविए पंचेंदियतिरिक्ख० उवव० से णं भंते! केवतिकाला? गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडिआठएसु उववज्जति। लद्धी से तिसु वि गमएसु जहेव पुढविकाइएसु उववज्जमाणस्स, संवेहो जहा एत्थ चेव असन्निस्स पंचेंदियस्स मज्झिमेसु तिसु गमएसु [दीपरत्नसागर संशोधितः] [441] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy