SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-२० असुरकुमारे णं भंते! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवति0 ? गोयमा! जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआठएसु उवव । असुरकुमाराणं लद्धी नवसु वि गमएसु जहा पुढविकाइएस उववज्जमाणस्स एवं जाव ईसाणदेवस्स तहेव लद्धी । भवाएसेणं सव्वत्थ अट्ठ भवग्गहणाइं उक्कोसेणं, जहन्नेणं दोन्नि भव । ठिति संवेहं च सव्वत्थ जाणेज्जा । नागकुमारे णं भंते! जे भविए ? एस चेव वत्तव्वया, नवरं ठितिं संवेधं च जाणेज्जा । एवं जाव थणियकुमारे। जदि वाणमंतरे० किं पिसाय0 ? तहेव जाव वाणमंतरे णं भंते! जे भविए पंचेंदियतिरिक्ख ? एवं चेव, नवरं ठितिं सवेहं च जाणेज्जा । जदि जोतिसिय० उववातो तहेव जाव - जोतिसिए णं भंते! जे भविए पंचेंदियतिरिक्ख० एस चेव वत्तव्वया जहा पुढविकाइयउद्देसए । भवग्गहणाइं नवसु वि गमएस अट्ठ जाव काला सेणं जहन्नेणं अट्ठभागपलिओवमं अंतोमुहुत्तमब्भहियं, उक्कोसेणं चत्तारि पलिओवमाइं चउहिं पुव्वकोडीहिं चउहि य वाससयसहस्सेहिं अब्भहियाइं; एवतियं0 | एवं नवसु वि गमएसु, नवरं ठिति संवेहं च जाणेज्जा । जदि वेमाणियदेवे० किं कप्पोवग०, कप्पातीतवेमाणिय0? गोयमा ! कप्पोवगवेमाणिय0, नो कप्पातीतवेमा | आणय जाव नो अच्चुयकप्पोवगवेमा0। सोहम्मदेवे णं भंते! जे भविए पंचेंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवति0? गोयमा! जहन्नेणं अंतोमुहुत०, उक्कोसेणं पुव्वकोडिआउएसु। सेसं जहेव पुढविकाइयउद्देसए नवसु वि गमसु, नवरं नवसु वि गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। ठितिं कालादेसं च जाणेज्जा । एवं ईसाणदेव वि एवं एएणं कमेणं अवसेसा वि जाव सहस्सारदेवेसु उववातेयव्वा, नवरं ओगाहणा जहा ओगाहणसंठाणे। लेस्सा-सणंकुमार - माहिंद-बंभलोएस एगा पम्हलेस्सा, सेसाणं एगा सुक्कलेस्सा। वेदे नो इत्थिवेदगा, पुरिसवेदगा, नो नपुंसगवेदगा । आउ- अणुबंधा जहा ठितिपदे। सेसं जहेव ईसाणगाणं कायसंवेहं च जाणेज्जा । सेवं भंते! सेवं भंते! ति०। *चवीसहमे सते वीसइमो उहेसो समत्तो * ० एक्कवीसइमो उद्देसओ ० [८५७] मणुस्सा णं भंते! कओहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति जाव देवेहिंतो उवव0? गोयमा! नेरइएहिंतो वि उववज्जंति, एवं उववाओ जहा पंचेंदियतिरिक्खजोणिउद्देस जाव तमापुढवि नेरइएहिंतो वि उववज्जंति, नो अहेसत्तमपुढविनेरइएहिंतो उवव । रयणप्पभपुढविनेरइए णं भंते! जे भविए मणुस्सेसु उवव0 से णं भंते! केवतिकाल0? गोयमा! जहन्नेणं मासपुहत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआठएसु । [दीपरत्नसागर संशोधितः ] [443] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy