SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सतं-१८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ जाव परिसा पज्जुवासति। तए णं से कत्तिए सेट्ठी इमीसे कहाए लद्धठे समाणे हट्टतुट्ठ0 एवं जहा एक्कारसमसते सुदंसणे तहेव निग्गओ जाव पज्जुवासति। तए णं मुणिसुव्वए अरहा कत्तियस्स सेट्ठिस्स धम्मकहा जाव परिसा पडिगता। तए णं से कत्तिए सेट्ठी मुणिसुव्वय0 जाव निसम्म हट्ठतुट्ठ0 उट्ठाए उठेति, 30 २ मुणिसुव्वयं जाव एवं वदासी--एवमेयं भंते! जाव से जहेयं तुब्भे वदह। जं नवरं देवाणुप्पिया! नेगमट्ठसहस्सं आपुच्छामि, जेट्ठपुत्तं च कुडुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं पव्वयामि'। अहासुहं जाव मा पडिबंध'। तए णं से कत्तिए सेट्ठी जाव पडिनिक्खमइ, प०२ जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवागच्छइ, उवा० २ णेगमट्ठसहस्सं सद्दावेइ, स० २ एवं वयासी--एवं खलु देवाणुप्पिया! मए मुणिसुव्वयस्स अरहओ अंतियं धम्मे निसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुयिते। तए णं अहं देवाणुप्पिया! संसारभयुव्विग्गे जाव पव्वयामि। तं तुब्भे णं देवाणुप्पिया! किं करेह? किं ववसह? के भे हिदइच्छिए? के भे सामत्थे?' तए णं तं णेगमट्ठसहस्सं तं कत्तियं सेठिं एवं वदासी--'जदि णं देवाणुप्पिया! संसारभयुव्विग्गा जाव पव्वइस्संति अम्हं देवाणुप्पिया! किं अन्ने आलंबणे वा आहारे वा पडिबंधे वा? अम्हे वि णं देवाणुप्पिया! संसारभठव्विग्गा भीता जम्मण-मरणाणं देवाणुप्पिएहिं सद्धिं मुणिसुव्वयस्स अरहओ अंतियं मुंडा भवित्ता अगाराओ जाव पव्वयामो'।। तए णं से कत्तिए सेट्ठी तं नेगमठसहस्सं एवं वयासी--'जदि णं देवाणुप्पिया! संसारभयुव्विग्गा भीया जम्मण-मरणाणं मए सद्धिं मुणिसुव्वय जाव पव्वाह तं गच्छह णं तुब्भे देवाणुप्पिया! सएसु गिहेसु० जेठ्ठपुते कुडुबे ठावेह, जे80 ठा0 २ पुरिससहस्सवाहिणीओ सीयाओ दूहह, पुरिस0 दू0 २ अकालपरिहिणं चेव मम अंतियं पादुब्भवह'। तए णं तं नेगमट्ठसहस्सं पि कत्तियस्स सेट्ठिस्स एतमढं विणएणं पडिसुणेति, प0 २ जेणेव साइं साइं गिहाई तेणेव उवागच्छइ, उवा० २ विपुलं असण जाव उवक्खडावेति, 30 २ मित्तनाति0 जाव तस्सेव मित्तनाति0 जाव पुरतो जेट्ठपुत्ते कुइंबे ठावेति, जे0 ठा0 २ तं मित्तनाति जाव जेठ्ठपुत्ते य आपुच्छति, आ० २ पुरिससहस्सवाहिणीओ सीयाओ दूहति, पु० दू0 २ मित्तणाति जाव परिजणेणं जेट्ठपुत्तेहि य समणुगम्ममाणमग्गा(?ग्गं) सव्विड्ढीए जाव रवेणं अकालपरिहीणं चेव कत्तियस्स सेट्ठिस्स अंतियं पाउब्भवति। तए णं से कत्तिए सेट्ठी विपुलं असण ४ जहा गंगदत्तो जाव मित्तनाति जाव परिजणेणं जेट्ठपुत्तेणं णेगमट्ठसहस्सेण य समणुगम्ममाणमग्गे सव्विड्ढीए जाव रवेणं हत्थिणापुर नगरं मज्झंमज्झेणं जहा गंगदत्तो जाव आलिते णं भंते! लोए, पलिते णं भंते! लोए, जाव आणुगामियत्ताए भविस्सति, तं इच्छामि णं भंते! णेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावियं जाव धम्ममाइक्खितं। तए णं मुणिसुव्वए अरहा कत्तियं सेटिं णेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावेइ जाव धम्ममाइक्खइ- एवं देवाणुप्पिया! गंतव्वं, एवं चिट्ठियव्वं जाव संजमियव्वं। तए णं से कत्तिए सेट्ठी नेगमट्ठसहस्सेण सद्धिं मुणिसुव्वयस्स अरहओ इमं एयारूवं [दीपरत्नसागर संशोधितः] [365] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy