Book Title: Agam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003709/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा ललित-सुशील सुधर्मसागर गुरुभ्यो नमः -P.-... Tanfor. 1 Date : / / २०१२ ५ भगवई पंचमं अंगसुत्तं अवरनाम - विवाह पन्नत्ति मुनि दीपरत्नसागर Fol Jain Aagam Online Series-4 The Orw Page #2 -------------------------------------------------------------------------- ________________ सतर्क १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ वग्गो / सतं ... - - - - - - - - - - ८ ६ ४ - [दीपरत्नसागर संशोधितः] ५ गंथाणुक्कमो उद्देसक १० १० १० १० १० १० १० १० ३४ ३४ १२ १० १० १० - १४ १७ १० १० १० १० - २४ १२ सुतं ००१-०८३ ०८४ १२३ १२४-१७० १७१-१७४ १७५-२२७ २२८-२५८ २५९-३०७ ३०८-३५९ ३६०-३९२ ३९३ -४०७ ४०८-४३५ ४३६-४६८ ४६९-४९८ ४९९-५३८ ५३९-५६१ ५६२-५९० ५९१-६१६ ६१७-६४८ ६४९-६६२ ६६३-६८८ ६८९-६९१ ६९२ ६९३ ६९४-७१६ ७१७-८१० [1] गाहा ००१-०१८ ०१९-०२२ ०२३-०३० ०३१-०३३ ०३४-०३६ ०३७-०५२ ०५३-०५६ ०५७-०५९ ०६०- ०६१ ०६२-०६५ ०६६-०७१ ०७२-०७३ ०७४ ०७५ ०७६ ०७७ ०७८-०८० ०८१-०८५ ०८६ ०८७ ०८८ ०८९ ०९०-०९२ ०९३ १०७ अणुक्कम ००१-१०४ १०५-१५० १५१-२०६ २०७-२१४ २१५-२७१ २७२-३२६ ३२७-३८० ३८१-४३७ ४३८-४७३ ४७४-४९३ ४९४-५२८ ५२९-५६६ ५६७-५९५ ५९६-६३६ ६३७-६५९ ६६०-६९२ ६९३-७२० ७२१-७५७ ७५८-७७८ ७७९-८०५ ८०६-८२१ ८२२-८२८ ८२९-८३४ ८३५-८६० ८६१- ९७४ पिठको ००३ ०३२ ०५० ०७८ ०८० १०१ ११९ १४० १८४ २१७ २२७ २५० २७७ २९८ ३१२ ३३७ ३५१ ३६१ ३८१ ३९० ४१० ४१३ ४१४ ४१६ ४५० [५- भगवई ] Page #3 -------------------------------------------------------------------------- ________________ सतर्क २६ २७ २८ २९ ३० ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ परिसेस वग्गो / सतं - - - १२ १२ १२ १२ - २१ - . [दीपरत्नसागर संशोधितः] [५-गंथाणुक्कमो अनुवर्तते ] सुतं गाहा ८११-८१८ ८१९ ८२०-८२२ ८२३-८२४ ८२५-८२९ ८३०-८४२ ८४३-८४४ उद्देस ११ ११ ११ ११ ११ ११ ११ ११ ११ ११ ११ १९६ ८४५-८५० ८५१-८५५ ८५६-८६० ८६१ ८६२ ८६३ ८६४ ८६५-८६६ ८६७-८६८ ८६९ [2] १०८ १०९-११४ ०९७५-९९० ०९९१ ०९९२-९९४ ०९९५-९९७ ०९९८ - १००२ १००३ - १०१५ १०१६-२०१७ १०१८ - १०३२ १०३३ १०४३ १०४४-१०५७ १०५८-१०६० १०६१ १०६२ १०६३ १०६४-१०६७ १०६८-१०७९ १०८०-१०८७ पिठको ५०३ ५१० ५१० ५११ ५१३ ५१९ ५२३ ५२४ ५२८ ५३७ ५४३ ५४४ ५४४ ५४५ ५४५ ५४८ ५५४ [५- भगवई Page #4 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः १ नमो लोए सव्वसाहूणं | नमो नमो निम्मलदंसणस्स भगवई - पंचमं अंगसुतं अवरनाम-विवाहपन्नत्ति पढमं सतं [१] नमो अरहंताणं | नमो सिद्धाणं | नमो आयरियाणं । नमो उवज्झायाणं । [२] नमो बंभीए ॐ ह्रीं नमो पवयणस्स [३] रायगिह चलण दुक्खे कंखपओसे य पगतिपुढवीओ । जावंते नरेइए बाले गुरुए य चलणाओ || [४] नमो सुयस्स । ० पढ़मो उद्देसो ० [५] तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था । वण्णओ । तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे गुणसिलए नामं चेइए होत्था । सेणिए राया, चेल्लणा देवी | [६] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी लोगणाहे लोगप्पदीवे लोगपज्जोयगरे अभयदये चक्खुदये मग्गदये सरणदये धम्मदेसर धम्मसारही धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाण- दंसणधरे वियट्टछउमे जिणे जावए बुद्धे बोहए मुत्ते मोयए सव्वण्णू सव्वदरिसी सिवमयलमरुजमणंतमक्खयमव्वाबाहं 'सिद्धिगति' नामधेयं ठाणं संपाविकामे जाव समोसरणं । [७] परिसा निग्गया । धम्मो कहिओ । परिसा पडिगया। [८] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूती नामं अणगारे गोयमसगोत्ते णं सत्तुस्सेहे समचठरंससंठाणसंठिए वज्जरिसभनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेसे चउदसपुव्वी चउनाणोवगए सव्वक्खरसन्निवाती समणस्स भगवतो महावीरस्स अदूरसामंते उड्ढं जाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहर । [९] तए णं से भगवं गोयमे जायसड्ढे जायसंसए जायकोऊहल्ले, उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नक्कोऊहल्ले, संजायसड्ढे संजायसंस संजायकोऊहल्ले, समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोऊहल्ले उठाए उट्ठेति, उट्ठाए उट्ठेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति, नम॑सति, नच्चासन्ने नाइदूरे सुस्सूसमाणे अभिमुहे विणणं पंजलियडे पज्जुवासमाणे एवं वदासीसे नूणं भंते! चलमाणे चलिते?, उदीरिज्जमाणे उदीरिते?, वेइज्जमाणे वेइए?, पहिज्जमाणे [दीपरत्नसागर संशोधितः ] [५-भगवई] [3] Page #5 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो-, सत्तंसत्तं-, उद्देसो- १ पहीणे?, छिज्जमाणे छिन्ने?, भिज्जमाणे भिन्ने?, इज्झमाणे डड़ढे?, मिज्जमाणे मडे?, निज्जरिज्जमाणे निज्जिण्णे?, हंता गोयमा ! चलमाणे चलिए जाव निज्जरिज्जमाणे निज्जिण्णे । [१०] एए णं भंते! नव पदा किं एगट्ठा नाणाघोसा नाणावंजणा उदाहु नाणट्ठा नाणाघोसा नाणावंजणा? गोयमा! चलमाणे चलिते, उदीरिज्जमाणे उदीरिते, वेइज्जमाणे वेइए, पहिज्जमाणे पहीणे, एए णं चत्तारि पदा एगट्ठा नाणाघोसा नाणावंजणा उप्पन्नपक्खस्स । छिज्जमाणे छिन्ने, भिज्जमाणे भिन्ने, डज्झमाणे डड्ढे, मिज्जमाणे मडे, निज्जरिज्जमाणे निज्जिण्णे, एए णं पंच पदा नाणट्ठा नाणाघोसा नाणावंजणा विगतपक्खस्स । [११] नेरइयाणं भंते! केवइकालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता । नेरइया णं भंते! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा? जहा ऊसासपदे । नेरइया णं भंते! आहारट्ठी ? जहा पण्णवणाए पढमए आहार उद्देस तथा भाणियव्वं । [१२] ठिति उस्सासाहारे किं वा ssहारेंति सव्वओ वा वि । कतिभागं सव्वाणि व कीस व भुज्जो परिणमंति? || [१३] नेरतियाणं भंते! पुव्वाहारिता पोग्गला परिणता ? आहारिता आहारिज्जमाणा पोग्गला परिणता ? अणाहारिता आहारिज्जिस्समाणा पोग्गला परिणया ? अणाहारिया अणाहारिज्जिस्समाणा पोग्गला परिणया ? गोयमा ! नेरतियाणं पुव्वाहारिता पोग्गला परिणता १, आहारिता आहारिज्जमाणा पोग्गला परिणताय परिणमंति य, अणाहारिता आहारिज्जिस्समाणा पोग्गला नो परिणता, परिणमिस्संति, अणाहारिया अणाहारिज्जिस्समाणा पोग्गला नो परिणता, नो परिणमिस्संति । [१४] नेरइयाणं भंते! पुव्वाहारिया पोग्गला चिता. पुच्छा। जहा परिणया तहा चिया वि। एवं उवचिता, उदीरिता, वेदिता, निज्जिण्णा । गाहा [१५] परिणत चिता उवचिता उदीरिता वेदिया य निज्जिण्णा । एक्केक्कम्मि पदम्मी चउव्विहा पोग्गला होंति ।। [१६] नेरइयाणं भंते! कतिविहा पोग्गला भिज्जंति ? गोयमा ! कम्मदव्ववग्गणम अहिकिच्च दुविहा पोग्गला भिज्जंति । तं जहा अणू चेव, बादरा चेव । नेरइयाणं भंते! कतिविहा पोग्गला चिज्जंति ? गोयमा ! आहारदव्ववग्गणम हिकिच्च दुविहा पोग्गला चिज्जंति। तं जहा - अणू चेव बादरा चेव । एवं उवचिज्जंति । नेरइया णं भंते! कतिविहे पोग्गले उदीरेंति ? गोयमा ! कम्मदव्ववग्गणम हिकिच्च दुविहे पोग्गले उदीरेंति । तं जहा - अणू चेव बादरे चेव । एवं वेदेंति । निज्जरेंति । ओयटिंसु । ओयट्टेति । ओयट्टिस्संति । संकामिंसु । संकामेंति । संकामिस्संति । निहत्तिंसु । निहतेंति । निहत्तिस्संति । निकायंसु । निकाएंति । निकाइस्संति । सव्वेसु वि कम्मदव्ववग्गणमहिकिच्च। गाहा [१७] भेदित चिता उवचिता उदीरिता वेदिया य निज्जिण्णा । ओयट्टण-संकामण-निहत्तण-निकायणे तिविह कालो ॥ [१८] नेरइया णं भंते! जे पोग्गले तेयाकम्मत्ताए गेण्हंति ते किं तीतकालसमए गेण्हंति ? [५-भगवई] [दीपरत्नसागर संशोधितः ] [4] Page #6 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- , सत्तंसतं- , उद्देसो-१ पडुप्पन्नकालसमए गेण्हंति? अणागतकालसमए गेण्हंति? गोयमा! नो तीतकालसमए गेण्हंति, पडुप्पन्नकालसमए गेहंति, नो अणागतकालसमए गेण्हंति । नेरइया णं भंते! जे पोग्गले तेयाकम्मत्ताए गहिए उदीरेंति ते किं तीतकालसमयगहिते पोग्गले उदीरेंति? पइप्पन्नकालसमयघेप्पमाणे पोग्गले उदीरेंति? गहणसमयपुरेक्खडे पोग्गले उदीरेंति? गोयमा! तीयकालसमयगहिए पोग्गले उदीरेंति, नो पइप्पन्नकालसमयघेप्पमाणे पोग्गले उदीरेंति, नो गहणसमयपुरेक्खडे पोग्गले उदीरेंति । एवं वेदेति , निज्जरेंति ।। [१९] नेरइया णं भंते! जीवातो किं चलियं कम्मं बंधंति? अचलियं कम्मं बंधंति? गोयमा! नो चलियं कम्मं बंधंति, अचलितं कम्मं बंधंति । एवं उदीरेंति वेदेति ओयटेंति संकामेंति निहतेंति निकाएंति । सव्वेसु णो चलियं, अचलियं। नेरइयाणं भंते! जीवातो किं चलियं कम्मं निज्जरेंति? अचलियं कम्मं निज्जरेंति? गोयमा! चलिअं कम्मं निज्जरेंति, नो अचलियं कम्म निज्जरेंति । गाहा [२०] बंधोदय-वेदोव्वट्ट-संकमे तह निहत्तण-निकाए । अचलियं कम्मं तु भवे चलितं जीवाउ निज्जरए ।। [२१] एवं ठिई असुरकुमाराणं भंते! केवइयं कालं ठिती पण्णता? जहन्नेणं दस वाससहस्साई, उक्कोसेणं सातिरेगं सागरोवमं। असुरकुमारा णं भंते! केवइकालस्स आणमंति वा ४? गोयमा! जहन्नेणं सत्तण्डं थोवाणं, उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा ४ | असुरकुमारा णं भंते! आहारट्ठी? हंता, आहारट्ठी । असुरकुमारा णं भंते! केवइकालस्स आहारट्ठे समुप्पज्जइ? गोयमा! असुरकुमाराणं विहे आहारे पण्णते। तंजहा-आभोगनिव्वत्तिए य, अणाभोगनिव्वत्तिए य। तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्ठे समुप्पज्जइ। तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स, उक्कोसेणं साइरेगस्स वाससहस्सस्स आहारट्ठे समुप्पज्जइ। असुरकुमारा णं भंते! किमाहारमाहारेंति? गोयमा! दव्वओ अणंतपएसियाई दव्वाइं, खित्तकाल-भावा पण्णवणागमेणं। सेसं जहा नेरइयाणं जाव ते णं तेसिं पोग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति? गोयमा! सोइंदियत्ताए सुरूवत्ताए सुवण्णताए इट्ठताए इच्छियत्ताए अभिज्झियत्ताए, उड्ढताए, णो अहत्ताए, सुहत्ताए, णो दुहत्ताए भुज्जो भुज्जो परिणमंति। असुरकुमाराणं पुव्वाहारिया पुग्गला परिणया? असुरकुमाराभिलावेणं जहा नेरइयाणं जाव चलियं कम्मं निज्जरंति। नागकुमाराणं भंते! केवइयं कालं ठिती पण्णता? गोयमा! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं देसूणाई दो पलिओवमाइं। नागकुमारा णं भंते! केवइकालस्स आणमंति वा ४? गोयमा! जहन्नेणं सत्तण्हं थोवाणं, उक्कोसेणं मुहत्तपुहत्तस्स आणमंति वा ४। नागकुमारा णं भंते! आहारट्ठी? हंता, गोयमा! आहारट्ठी। नागकुमाराणं भंते! केवइकालस्स आहारट्ठे समुप्पज्जइ? गोयमा! नागकुमाराणं दुविहे आहारे [दीपरत्नसागर संशोधितः] [५-भगवई 15] Page #7 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो-१ पण्णत्ते । तं जहा - आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य। तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्ठे समुप्पज्जइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चत्थभत्तस्स, उक्कोसेणं दिवसपुहत्तस्स आहाट्ठ समुप्पज्जइ । सेसं जहा असुरकुमाराणं जाव चलियं कम्मं निज्जरेंति, नो अचलियं कम्मं निज्जरेंति । एवं सुवणकुमाराण वि जाव थणियकुमाराणं ति । पुढविक्काइयाणं भंते! केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साइं । पुढविक्काइया केवइकालस्स आणमंति वा४ ? गोयमा ! वेमायाए आणमंति वा ४ | पुढविक्काइया आहारट्ठी? हंता, आहारट्ठी । पुढविक्काइयाणं केवइकालस्स आहारट्ठे समुप्पज्जइ ? गोयमा ! अणुसमयं अविरहिए आहारट्ठे समुप्पज्जइ । पुढविक्काइया किमाहारमाहारेंति ? गोयमा ! दव्वओ जहा नेरइयाणं जाव निव्वाघाएणं छद्दिसिं; वाघायं पडुच्च सिय तिदिसिं, सिय चउद्दिसिं सिय पंचदिसिं । वण्णओ काल-नील-लोहित-हालिद्दसुक्किलाणि। गंधओ सुब्भिगंध २, रसओ तित्त ५, फासओ कक्खड ८ । सेसं तहेव । नाणत्तंकतिभागं आहारेंति? कइभागं फासादेंति ? गोयमा ! असंखिज्जइभागं आहारेंति, अणंतभागं फासादेंति जाव ते णं तेसिं पोग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति? गोयमा ! फासिंदियवेमायत्ताए भुज्जो भुज्जो परिणमति । सेसं जहा नेरइयाणं जाव चलियं कम्मं निज्जरेंति, नो अचलियं कम्मं निज्जरेंति । एवं जाव वणस्सइकाइयाणं । नवरं ठिती वण्णेयव्वा जा जस्स, उस्सासो वेमायाए । बेइंदियाणं ठिई भाणियव्वा । ऊसासो वेमायाए । बेइंदियाणं आहारे पुच्छा। अणाभोगनिव्वत्तिओ तहेव । तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेज्जसमइए अंतोमुहुत्तिए वेमायाए आहारट्ठे समुप्पज्जइ । सेसं तहेव जाव अणंतभागं आसायंति। बेइंदिया णं भंते! जे पोग्गले आहारत्ताए गेण्हंति ते किं सव्वे आहारेंति? नो सव्वे आहारेंति? गोयमा! बेइंदियाणं दुविहे आहारे पण्णत्ते । तं जहा - लोमाहारे पक्खेवाहारे य। जे पोग्गले लोमाहारत्ताए गिण्हंति ते सव्वे अपरिसेसिए आहारेंति । जे पोग्गले पक्खेवाहारत्ताए गिण्हंति तेसिं णं पोग्गलाणं असंखिज्जभागं आहारेंति, अणेगाई च णं भागसहस्साइं अणासाइज्जमाणाइं अफासाइज्जमाणाइं विद्धंसमावज्जति । एतेसिं णं भंते! पोग्गलाणं अणासाइज्जमाणाणं अफासाइज्जमाणाण य कयरे कयरेहिंतो अप्पा वा ४? गोयमा ! सव्वत्थोवा पुग्गला अणासाइज्जमाणा, अफासाइज्जमाणा अणंतगुणा । बेइंदिया णं भंते! जे पोग्गले आहारत्ताए गिण्हंति ते णं तेसिं पुग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति? गोयमा ! जिब्भिंदिय - फासिंदियवेमायत्ताए भुज्जो भुज्जो परिणमति । इंदियाणं भंते! पुव्वाहारिया पुग्गला परिणया तहेव जाव चलियं कम्मं निज्जरंति । तेइंदिय - चउरिंदियाणं णाणत्तं ठीतीए जाव णेगाई च णं भागसहस्साइं अणाघाइज्जमाणाई अणासाइज्जमाणाइं अफासाइज्जमाणाइं विद्वंसमागच्छंति । एतेसिं णं भंते! पोग्गलाणं अणाघाइज्जमाणाणं ३, पुच्छा । गोयमा ! सव्वत्थोवा पोग्गला [दीपरत्नसागर संशोधितः ] [6] [५-भगवई] Page #8 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ अणाघाइज्जमाणा, अणासाइज्जमाणा अणंतगुणा, अफासाइज्जमाणा अणंतगुणा। तेइंदियाणं घाणिंदिय-जिभिंदिय-फासिंदियवेमायत्ताए भुज्जो भुज्जो परिणमंति। चरिंदियाणं चक्खिंदिय-घाणिंदिय-जिभिदिय-फासिंदियत्ताए भुज्जो भुज्जो परिणमंति। पंचिदियतिरिक्खजोणियाणं ठितिं भाणिऊण ऊसासो वेमायाए। आहारो अणाभोगनिव्वत्तिओ अणुसमयं अविरहिओ। आभोगनिव्वत्तिओ जहन्नेणं अंतोमुहत्तस्स, उक्कोसेणं छट्ठभत्तस्स। सेसं जहा चरिंदियाणं जाव चलियं कम्मं निज्जरेंति। एवं मणुस्साण वि। नवरं आभोगनिव्वत्तिओ जहन्नेणं अंतोमुहत्तं, उक्कोसेणं अट्ठमभत्तस्स। सोइंदिय ५ वेमायत्ताए भुज्जो भुज्जो परिणमंति। सेसं तहेव जाव निज्जरेंति। वाणमंतराणं ठिईए नाणत्तं। अवसेसं जहा नागकुमाराणं | एवं जोइसियाण वि। नवरं उस्सासो जहन्नेणं महत्तपुहत्तस्स, उक्कोसेण वि मुहत्तपुहत्तस्स। आहारो जहन्नेणं दिवसपुहत्तस्स, उक्कोसेण वि दिवसपुहत्तस्स। सेसं तहेव।। वेमाणियाणं ठिती भाणियव्वा ओहिया। ऊसासो जहन्नेणं मुहत्तपुहत्तस्स, उक्कोसेणं तेतीसाए पक्खाणं। आहारो आभोगनिव्वत्तिओ जहन्नेणं दिवसपुहत्तस्स, उक्कोसेणं तेतीसाए वाससहस्साणं। सेसं तहेव जाव निज्जरेंति। [२२] जीवा णं भंते! किं आयारंभा? परारंभा? तदुभयारंभा? अणारंभा? गोयमा! अत्थेगइया जीवा आतारंभा वि, परारंभा वि, तदुभयारंभा वि, नो अणारंभा। अत्थेगइया जीवा नो आयारंभा, नो परारंभा, नो तदुभयारंभा, अणारंभा। से केणठेणं भंते! एवं वुच्चति-अत्थेगइया जीवा आयारंभा वि? एवं पडिउच्चारेतव्वं। गोयमा! जीवा विहा पण्णत्ता। तं जहा-संसारसमावन्नगा य असंसारसमावन्नगा य। तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धा णं नो आयारंमा जाव अणारंभा। तत्थ णं जे ते संसारसमावन्नगा ते विहा पण्णता। तं जहा-संजता य, असंजता य। तत्थ णं जे ते संजता ते विहा पण्णत्ता। तं जहापमत्तसंजता य, अप्पमत्तसंजता य। तत्थ णं जे ते अप्पमत्तसंजता ते णं नो आयारंभा, नो परारंभा, जाव अणारंभा। तत्थ णं जे ते पमत्तसंजया ते सुभं जोगं पडुच्च नो आयारंभा जाव अणारंभा, असुभं जोगं पडुच्च आयारंभा वि जाव नो अणारंभा। तत्थ णं जे ते असंजता ते अविरतिं पडुच्च आयारंभा वि जाव नो अणारंभा। से तेणठेणं गोतमा! एवं वुच्चइ-अत्थेगइया जीवा जाव अणारंभा। नेरइया णं भंते! किं आयारंभा? परारंभा? तभयारंभा? अणारंभा? गोतमा! नेरइया आयारंभा वि जाव नो अणारंभा। से केणठेणं? गोयमा! अविरतिं पइच्च। से तेणठेणं जाव नो अणारंभा। एवं जाव पंचिंदियतिरिक्खजोणिया। मणुस्सा जधा जीवा। नवरं सिद्धविरहिता भाणियव्वा। वाणमंतरा जाव वेमाणिया जधा नेरतिया। सलेसा जधा ओहिया । किण्हलेस-नीललेस-काउलेसा जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियव्वा। तेउलेसा पम्हलेसा सुक्कलेसा जधा ओहिया जीवा नवरं सिद्धा न भाणितव्वा। [२३] इहभविए भंते! नाणे? परभविए नाणे? तद्भयभविए नाणे? गोयमा! इहभविए वि [दीपरत्नसागर संशोधितः] [7] [५-भगवई Page #9 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो-१ नाणे, परभवि वि नाणे, तदुभयभविए वि नाणे । दंसणं पि एवमेव । इहभविए भंते! चरित्ते? परभविए चरिते ? तदुभयभविए चरिते ? गोयमा ! इहभविए चरित् परभाविए चरित्ते, नो तदुभयभविए चरिते । एवं तवे, संजमे [२४] असंवुडे णं भंते! अणगारे किं सिज्झति ? बुज्झति ? मुच्चति? परिनिव्वाति? सव्वदुक्खाणमंतं करेति ? गोयमा ! नो इणट्ठे समट्ठे। से केणट्ठेणं जाव नो अंतं करेइ ? गोयमा ! असंवुडे अणगारे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेति, ह्रस्सकालट्ठितीयाओ दीहकालट्ठितीयाओ पकरेति, मंदाणुभागाओ तिव्वाणुभागाओ पकरेति, अप्पपदेसग्गाओ बहुप्पदेसग्गाओ पकरेति, आठगं च णं कम्मं सिय बंधति, सिय नो बंधति, सिय नो बंधति, अस्सातावेदणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणाति, अणादीयं च णं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियट्टा । से तेणट्ठेणं गोयमा ! असंवुडे अणगारे नो सिज्झति ५ । संवुंडे णं भंते! अणगारे सिज्झति ५? हंता, सिज्झति जाव अंतं करेति । से केणट्ठेणं? गोयमा! संवुडे अणगारे आठयवज्जाओ सत्त कम्मपगडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेति, दीहकालट्ठितीयाओ ह्रस्सकालट्ठितीओ पकरेति तिव्वाणुभागाओ मंदाणुभागाओ पकरेति, बहुपए सग्गाओ अप्पपएसग्गाओ पकरेति, आउयं च णं कम्मं न बंधति, अस्सायावेयणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणाति, अणाईयं च णं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीतीवयति । से तेणट्ठेणं गोयमा ! एवं वुच्चइ - संवुडे अणगारे सिज्झति जाव अंतं करेति । [२५]जीवे णं भंते! असंजते अविरते अप्पडिहयपच्चक्खायपावकम्मे इतो चुए पेच्चा देवे सिया? गोयमा! अत्थेगइए देवे सिया, अत्थेगइए नो देवे सिया से केणट्ठेणं जाव इतो चुए पेच्चा अत्थेगइए देवे सिया, अत्थेगइए नो देवे सिया? गोयमा ! जे इमे जीवा गामाssगर-नगर-निगम-रायहाणिखेड-कब्बडमडंब-दोणमुह-पट्टणाssसम - सन्निवेसेसु अकामतण्हाए अकामछुहाए कामबंभचेरवासेणं अकामअण्हाणगसेय-जल्ल-मल-पंकपरिदाहेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसंति, अप्पाणं परिकिलेसइत्ता कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति । केरिसा णं भंते! तेसिं वाणमंतराणं देवाणं देवलोगा पण्णत्ता? गोयमा ! से जहानामए इहं असोगवणे इ वा, सत्तवण्णवणे इ वा, चंपगवणे इ वा, चूतवणे इ वा, तिलगवणे इ वा, लठयवणे ति वा, णग्गोहवणे इ वा, छत्तोववणे इ वा असणवणे इ वा, सणवणे इ वा, अयसिवणे इ वा, कुसुंभवणे इ वा, सिद्धत्थवणे इ वा, बंधुजीवगवणे इ वा णिच्चं सुमितमाइत - लवइतथवइयगुलुइतगुच्छित-जमलितजुवलितविणमितपणमित-सुविभत्त पिंडिमंजरि वडेंसगधरे सिरीए अईव अईव उवसोभेमाणे उवसोभेमाणे चिट्ठति, एवामेव तेसिं वाणमंतराणं देवाणं देवलोगा जहन्नेणं दसवाससहस्सट्ठितीए हिं उक्कोसेणं पलिओवमट्ठितीएहिं बहूहिं वाणमंतरेहिं देवेहिं य देवीहि य आइण्णा वितिकिण्णा उवत्थडा संथडा फुडा अवगाढगाढा सिरीए अतीव अतीव उवसोभेमाणा चिट्ठति । एरिसगा णं गोतमा ! तेसिं वाणमंतराणं देवाणं देवलोगा पण्णत्ता। से तेणट्ठेणं गोतमा ! एवं वुच्चति जीवे णं अस्संजए जाव देवे सिया । सेवं भंते! सेवं भंते! त्ति भगवं गोतमे समणं भगवं महावीरं वंदति नम॑सति वंदित्ता [दीपरत्नसागर संशोधितः ] [8] [५-भगवई] Page #10 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-१ नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति। * पढमे सते पढमो उडेसो समत्तो 0 बितिओ उद्देसो [२६] रायगिहे नगरे समोसरणं| परिसा निग्गता जाव एवं वदासी जीवे णं भंते! सयंकडं दुक्खं वेदेति? गोयमा! अत्थेगइयं वेदेति, अत्थेगइयं नो वेदेति। से केणढेणं भंते! एवं वुच्चइ-अत्थेगइयं वेदेति, अत्थेगइयं नो वेदेति? गोयमा! उदिण्णं वेदेति, अणुदिण्णं नो वेदेति, से तेणठेणं एवं वुच्चति-अत्थेगइयं वेदेति, अत्थेगइयं नो वेदति। एवं चउव्वीसदंडएणं जाव वेमाणिए। जीवा णं भंते सयंकडं दुक्खं वेदेति? गोयमा! अत्थेगइयं वेदेति, अत्थेगइयं णो वेदेति। से केणठेणं? गोयमा! उदिण्णं वेदेति, नो अणुदिण्णं वेदेति, से तेणठेणं। एवं जाव वेमाणिया। जीवे णं भंते! सयंकडं आउयं वेदेति? गोयमा! अत्थगेइयं वेदेति. जधा दुक्खेणं दो दंडगा तहा आठएण वि दो दंडगा एगत्त-पोहत्तिया; एगत्तेणं जाव वेमाणिया, पुहत्तेण वि तहेव। [२७] नेरइया णं भंते! सव्वे समाहारा, सव्वे समसरीरा, सव्वे समुस्सास-नीसासा? गोयमा! नो इणढे समढें। से केणठेणं भंते! एवं वुच्चति-नेरइया नो सव्वे समाहारा, नो सव्वे समसरीरा, नो सव्वे समुस्सास-निस्सासा? गोयमा! नेरइया दुविहा पण्णता। तं जहा-महासरीरा य अप्पसरीरा य। तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति, बहुतराए पोग्गले परिणामेंति, बहुतराए पोग्गले उस्ससंति, बहतराए पोग्गले नीससंति, अभिक्खणं आहारेंति, अभिक्खणं परिणामेंति, अभिक्खणं ऊससंति, अभिक्खणं निस्ससंति। तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पुग्गले आहारेंति, अप्पतराए पुग्गले परिणामेंति, अप्पतराए पोग्गले उस्ससंति, अप्पतराए पोग्गले नीससंति, आहच्च आहारेंति, आहच्च परिणामेंति, आहच्च उस्ससंति, आहच्च नीससंति। से तेणठेणं गोयमा! एवं वुच्चइ-नेरइया नो सव्वे समाहारा जाव नो सव्वे समुस्सास-निस्सासा | नेरइया णं भंते! सव्वे समकम्मा? गोयमा! णो इणठे समठे। से केणठेणं? गोयमा! नेरइया दुविहा पण्णत्ता। तं जहा-पुव्वोववन्नगा य पच्छोववन्नगा य। तत्थ णं जे ते पुव्वोववन्नगा ते णं अप्पकम्मतरागा। तत्थ णं जे ते पच्छोववन्नगा ते णं महाकम्मतरागा। से तेणठेणं गोयमा!०| नेरइया णं भंते! सव्वे समवण्णा? गोयमा! नो इणठे समठे। से केणट्ठएणं तह चेव? गोयमा! जे ते पुव्वोववन्नगा ते णं विसुद्धवण्णतरागा तहेव से तेणढेणं .। नेरइया णं भंते! सव्वे समलेसा? गोयमा! नो इणठे समठे। से केणठेणं जाव नो सव्वे समलेसा? गोयमा! नेरइया दुविहा पण्णत्ता। तं जहापुव्वोववन्नगा य पच्छोववन्नगा य। तत्थ णं जे ते पुव्वोववन्नगा ते णं विसुद्धलेसतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं अविसुद्धलेसतरागा। से तेणठेणं। नेरइया णं भंते! सव्वे समवेदणा? गोयमा! नो इणढे समठे। से केणठेणं? गोयमा! नेरइया दुविहा पण्णता। तं जहा-सण्णिभूया य असण्णिभूया य। तत्थ णं जे ते सण्णिभूया ते णं महावेयणा, तत्थ णं जे ते असण्णिभूया ते णं अप्पवेयणतरागा। से तेणठेणं गोयमा!०| [दीपरत्नसागर संशोधितः] 19] [५-भगवई Page #11 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-२ नेरइया णं भंते ! सव्वे समकिरिया? गोयमा ! नो इणढे समठे। से केणठेणं? गोयमा ! नेरइया तिविहा पण्णता। तं जहा-सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छद्दिट्ठी। तत्थ णं जे ते सम्मादिट्ठी तेसि णं चत्तारि किरियाओ पण्णत्ताओ, तं जहा-आरंभिया पारिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया । तत्थ णं जे ते मिच्छादिट्ठी तेसि णं पंच किरियाओ कज्जंति, तं जहाआरंभइया जाव मिच्छादसणवत्तिया। एवं सम्मामिच्छादिट्ठीणं पि। से तेणठेणं गोयमा!०| नेरइया णं भंते! सव्वे समाउया? सव्वे समोववन्नगा? गोयमा! णो इणठे समठे। से केणढेणं? गोयमा! नेरइया चठव्विहा पण्णता तं जहा-अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा, अत्थेगइया विसमाउया समोववन्नगा, अत्थेगइया विसमाउया विसमोववन्नगा । से तेणठेणं गोयमा।०। असुरकुमारा णं भंते! सव्वे समाहारा? सव्वे समसरीरा? जधा नेरइया तधा भाणियव्वा। नवरं कम्म-वण्ण-लेसाओ परित्थल्लेयव्वाओपुव्वोववन्नगा महाकम्मतरागा, अविसुद्धवण्णतरागा, अविसुद्ध लेसतरागा। पच्छोववन्नगा पसत्था। सेसं तहेव। एवं जाव थणियकुमारा। पुढविक्काइयाणं आहार-कम्म-वण्ण-लेसा जहा नेरइयाणं। पुढविक्काइया णं भंते! सव्वे समवेदणा? हंता, समवेयणा। से केण ठेणं? गोयमा! पुढविकाइया सव्वे असण्णी असण्णिभूतं अणिदाए वेयणं वेदेति। से तेणढेणं०। ___पुढविक्काइया णं भंते! समकिरिया? हंता, समकिरिया। से केणढेणं? गोयमा! पुढविक्काइया सव्वे माईमिच्छादिट्ठी, ताणं नेयतियाओ पंच किरियाओ कज्जंति, तं जहा-आरंभिया जाव मिच्छादसणवत्तिया । से तेणठेणं० समकिरिया। समाठया, समोववन्नगा जधा नेरइया तधा भाणियव्वा। जधा पुढविक्काइया तधा जाव चरिंदिया। पंचिंदियतिरिक्खजोणिया जहा नेरइया। नाणतं किरियास पंचिंदियतिरिक्खजोणिया णं भंते! सव्वे समकिरिया? गो०! णो इणठे समठे। से केणट्ठएणं? गोयमा! पंचिदियतिरिक्खजोणिया तिविधा पण्णता। तं जहा-सम्मद्दिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी! तत्थ णं जे ते सम्मद्दिट्ठी ते दुविहा पण्णता, तं जहा-अस्संजता य, संजताऽसंजता य। तत्थ णं जे ते संजताऽसंजता तेसि णं तिन्नि किरियाओ कज्जंति, तं जहा-आरंभिया पारिग्गहिया मायावत्तिया । असंजताणं चत्तारि। मिच्छादिट्ठीणं पंच। सम्मामिच्छादिट्ठीणं पंच। मणुस्सा जहा नेरइया । नाणतं-जे महासरीरा ते वहतराए पोग्गले आहारेंति आहच्च आहारेंति। जे अप्पसरीरा ते अप्पतराए पोग्गले आहारेंति अभिक्खणं आहारेंति । सेसं जहा नेरइयाणं जाव वेयणा। मणुस्सा णं भंते! सव्वे समकिरिया? गोणो इणठे समठे। से केणट्टेणं? मणुस्सा तिविहा पण्णत्ता। तं जहा-सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी। तत्थ णं जे ते सम्मद्दिट्ठी ते तिविधा पण्णत्ता, तं जहा-संजता अस्संजता संजतासंजता य। तत्थ णं जे ते संजता ते विहा पण्णता, तं जहासरागसंजता य वीतरागसंजता य। तत्थ णं जे ते वीतरागसंजता ते णं अकिरिया। तत्थ णं जे ते सराग [दीपरत्नसागर संशोधितः] [10] [५-भगवई Page #12 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सत्तंसत्तं- , उद्देसो-२ संजता ते दुविहा पण्णता, तं जहा-पमत्तसंजता य अपमत्तसंजता य। तत्थ णं जे ते अप्पमत्तसंजता तेसि णं एगा मायावत्तिया किरिया कज्जति। तत्थ णं जे ते पमत्तसंजता तेसि णं दो किरियाओ कज्जति, तं.आरंभिया य मायावत्तिया य । तत्थ णं जे ते संजतासंजता तेसि णं आइल्लाओ तिन्नि किरियाओ कज्जंति। अस्संजताणं चत्तारि किरियाओ कज्जंति-आरं० मिच्छादिट्ठीणं पंच। सम्मामिच्छादिट्ठीणं पंच| वाणमंतर-जोतिस-वेमाणिया जहा असुरकुमारा । नवरं वेयणाए नाणतं मायिमिच्छादिट्ठीउववन्नगा य अप्पवेदणतरा, अमायिसम्मद्दिट्ठीउव्वन्नगा य महावेयणतरागा भाणियव्वा जोतिस-वेमाणिया सलेसा णं भंते! नेरइया सव्वे समाहारगा? ओहियाणं, सलेसाणं, सुक्कलेसाणं, एएसि णं तिण्हं एक्को गमो। कण्हलेस-नीललेसाणं पि एक्को गमो, नवरं वेदणाए-मायिमिच्छादिट्ठीउववन्नगा य, अमायिसम्मद्दिट्ठीउववण्णगा य भाणियव्वा। मणुस्सा किरियासु सराग-वीयराग-पमत्तापमत्ता ण भाणियव्वा। काउलेसाण वि एसेव गमो, नवरं नेरइए जहा ओहिए दंडए तहा भाणियव्वा। तेउलेसा पम्हलेसा जस्स अत्थि जहा ओहिओ दंडओ तहा भाणियव्वा, नवरं मणुस्सा सरागा वीयरागा य न भाणियव्वा। [२८] दुक्खाSSउए उदिण्णे, आहारे, कम्म-वण्ण-लेसा य । समवेदण समकिरिया समाउए चेव बोद्धव्वा ।। [२९] कति णं भंते! लेसाओ पण्णताओ? गोयमा छल्लेसाओ पण्णताओ। तं जहा-लेसाणं बीओ उद्देसओ भाणियव्वो जाव इड्ढी। [३०] जीवस्स णं भंते! तीतद्धाए आदिट्ठस्स कइविहे संसारसंचिट्ठणकाले पण्णते? गोयमा! चठविहे संसारसंचिट्ठणकाले पण्णते। तं जहा-णेरइयसंसारसंचिट्ठणकाले, तिरिक्खजोणिय संसार संचिठ्ठणकाले, मणुस्ससंसारसंचिट्ठणकाले, देवसंसारसंचिट्ठणकाले य पण्णत्ते। नेरइयसंसारसंचिट्ठणकाले णं भंते! कतिविहे पण्णते? गोयमा! तिविहे पण्णते। तं जहासुन्नकाले, असुन्नकाले, मिस्सकाले। तिरिक्खजोणियसंसारसंचिट्ठणकाले पुच्छा। गोयमा! दुविहे पण्णते। तं जहा-असुन्नकाले य मिस्सकाले य। मणुस्साण य, देवाण य जहा नेरइयाणं। एयस्स णं भंते! नेरइयसंसारसंचिट्ठणकालस्स सुन्नकालस्स असुन्नकालस्स मीसकालस्स य कयरे कयरेहिंतो अप्पे वा, बहुए वा, तुल्ले वा, विसेसाहिए वा? गोयमा! सव्वत्थोवे असुन्नकाले, मिस्सकाले अणंतगुणे, सुन्नकाले अणंतगुणे। तिरिक्खजोणियाणं सव्वथोवे असुन्नकाले मिस्सकाले अणंतगुणे। मणुस्स-देवाण य जहा नेरइयाणं। एयस्स णं भंते! नेरइयसंसारसंचिठणकालस्स जाव देवसंसारसंचिठण जाव विसेसाधिए वा? गोयमा! सव्वत्थोवे मणुस्ससंसारसंचिट्ठणकाले, नेरइयसंसारसंचिट्ठणकाले असंखेज्जगुणे, देवसंसारसंचिट्ठणकाले असंखेज्जगुणे, तिरिक्खजोणियसंसारसंचिट्ठणकाले अणंतगुणे। [३१] जीवे णं भंते! अंतकिरियं करेज्जा? गोयमा! अत्थेगतिए करेज्जा, अत्थेगतिए नो करेज्जा। अंतकिरियापदं नेयव्वं। दीपरत्नसागर संशोधितः] [11] [५-भगवई Page #13 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो-२ [३२] अह भंते! असंजयभवियदव्वदेवाणं, अविराहियसंजमाणं विराहिय संजमाणं, अविराहियसंजमासंजमाणं विराहियसंजमासंजमाणं, असण्णीणं, तावसाणं, कंदप्पियाणं, चरगपरिव्वायगाणं, किव्विसियाणं, तेरिच्छियाणं, आजीवियाणं, आभिओगियाणं, सलिंगीणं दंसणवावन्नागाणं, एएसि णं देवलोगेसु उववज्जमाणाणं कस्स कहिं उववाए पण्णत्ते? गोयमा! अस्संजतभवियदव्वदेवाणं जहन्नेणं भवणवासीसु, उक्कोसेणं उवरिमगेविज्जएसु । अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं सव्वट्ठसिद्धे विमाणे विराहियसंजमाणं जहन्नेणं भवणवासीसु, उक्कोसेणं सोधम्मे कप्पे । अविराहियसंजमाऽसंजमाणं जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं अच्चुए कप्पे । विराहियसंजमासंजमाणं जहन्नेणं भवणवासीसु, उक्कोसेणं जोतिसिएसु । असण्णीणं जहन्नेणं भवणवासीसु, उक्कोसेणं वाणमंतरेसु । अवसेसा सव्वे जहन्नेणं भवणवासीसु; उक्कोसगं वोच्छामि तावसाणं जोतिसिएसु । कंदप्पियाणं सोहम्मे कप्पे । चरग परिव्वायगाणं बंभलोए कप्पे । किव्विसियाणं लंतगे कप्पे । तेरिच्छियाणं सहस्सारे कप्पे । आजीवियाणं अच्चुए कप्पे । आभिओगियाणं अच्चुए कप्पे । सलिंगीणं दंसणवावन्नगाणं उवरिमगेवेज्जसु । [३३] कतिविहे णं भंते! असण्णियाउए पण्णत्ते? गोयमा! चउव्विहे असण्णिआउए पण्णत्ते । तं जहा-नेरइय-असण्णिआउए, तिरिक्खजोणियअसण्णिआउए, मणुस्सअसण्णिआउए, देवअसण्णिआउ | असण्णी णं भंते! जीवे किं नेरइयाउयं पकरेति, तिरिक्खजोणियाउयं पकरेइ, मणुस्साउयं पकरेइ, देवालयं पकरेइ ? हंता, गोयमा ! नेरइयाउयं पि पकरेड़, तिरिक्खजोणियाउयं पि पकरेइ, मणुस्सायं पि पकरेइ, देवाउयं पि पकरे । नेरइयाउयं पकरेमाणे जहन्नेणं दस वाससहस्साइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पकरेति । तिरिक्खजोणियाउयं पकरेमाणे जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पकरेइ। मणुस्साए वि एवं चेव । देवाउयं पकरेमाणे जहा नेरइया । एयस्स णं भंते! नेरइयअसण्णि-आउयस्स तिरिक्खजोणिय असण्णिआउयस्स मणुस्सअसण्णिआउयस्स देवअसण्णिआउयस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा? गोयमा ! सव्वत्थोवे देवअसण्णिआउए, मणुस्सअसण्णिआउए असंखेज्जगुणे, तिरियजोणियअसण्णिआउए असंखेज्जगुणे, नेरइयअसण्णिआउये असंखेज्जगुणे । सेवं भंते! सेवं भंते! त्ति ।। * पढमे सते बितिओ उद्देसो समत्तो* ० तइओ उद्देसो ० [३४] जीवाणं भंते! कंखामोहणिज्जे कम्मे कडे? हंता, कडे । से भंते! किं देसेणं देसे कडे ?, देसेणं सव्वे कडे?, सव्वेणं देसे कडे?, सव्वेणं सव्वे कडे ? | गोयमा! नो देसेणं देसे कडे, नो देसेणं सव्वे कडे, नो सव्वेणं देसे कडे, सव्वेणं सव्वे कडे । नेरइयाणं भंते! कंखामोहणिज्जे कम्मे कडे? हंता, कडे जाव सव्वेणं सव्वे कडे । एवं जाव वेमाणियाणं दंडओ भाणियव्वो । [३५] जीवा णं भंते! कंखामोहणिज्जं कम्मं करिंसु ? हंता, करिंसु । तं भंते! किं देसेणं देतं करिंसु ? एतेणं अभिलावेणं दंडओ जाव वेमाणियाणं । एवं करेंति । एत्थ वि दंडओ जाव वेमाणियाणं । [दीपरत्नसागर संशोधितः ] [12] [५-भगवई Page #14 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो-३ करेस्संति। एत्थ वि दंडओ जाव वेमाणियाणं । एवं चिते-चिणिसु, चिणंति, चिणिस्संति। उवचिते - उवचिणिंसु, उवचिणंति, उवचिणिस्संति । उदीरेंसु, उदीरेंति, उदीरिस्संति। वेदिंसु, वेदेंति, वेदिस्संति। निज्जरेंसु, निज्जरेंति, निज्जरिस्संति। [३६] कड चित, उवचित, उदीरिया, वेदिया य, निज्जिण्णा । आदितिए चउभेदा, तियभेदा पच्छिमा तिण्णि ॥ वेदेंति ? हंता, वेदेंति । [३७] जीवा णं भंते! कंखामोहणिज्जं कम्मं कहं णं भंते! जीवा कंखामोहणिज्जं कम्मं वेदेंति ? गोयमा ! तेहिं तेहिं कारणेहिं संकिगा कंखिगा वितिकिंछिता भेदसमावन्ना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्जं कम्मं वेदेंति । [३८] से नूणं भंते! तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं ? हंता, गोयमा ! तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं । [३९] से नूणं भंते! एवं मणं धारेमाणे, एवं पकरेमाणे एवं चिट्ठेमाणे, एवं संवरेमाणे आणाए आराहए भवति? हंता, गोयमा ! एवं मणं धारेमाणे जाव भवति । [४०] से नूणं भंते! अत्थित्तं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमति? हंता, गोयमा ! जाव परिणमति । जं तं भंते! अत्थित्तं अत्थित्ते परिणमति, नत्थित्तं नत्थित्ते परिणमति तं किं पयोगसा वीससा? गोयमा ! पयोगसा वि तं वीससा वितं । जहा ते भंते! अत्थितं अत्थित्ते परिणमइ तधा ते नत्थित्तं नत्थित्ते परिणमति ? जहा ते नत्थित्तं नत्थित्ते परिणमति तहा ते अत्थित्तं अत्थित्ते परिणमति ? हंता, गोयमा ! जहा मे अत्थितं अत्थित्ते परिणमति तहा मे नत्थित्तं नत्थित्ते परिणमति, जहा मे नत्थित्तं नत्थित्ते परिणमति तहा मे अत्थित्तं अत्थित्ते परिणमति । सेणू भंते! अत्थितं अत्थित्ते गमणिज्जं ? जधा परिणमइ दो आलावगा तथा गमणिज्जेण वि दो आलावगा भाणितव्वा जाव तथा मे अत्थित्तं अत्थित्ते गमणिज्जं । [४१] जधा ते भंते! एत्थं गमणिज्जं तधा ते इहं गमणिज्जं ? जधा ते इहं गमणिज्जं तधा ते एत्थं गमणिज्जं ? हंता, गोयमा ! जहा मे एत्थं गमणिज्जं जाव तहा मे एत्थं गमणिज्जं । [४२] जीवा णं भंते! कंखामोहणिज्जं कम्मं बंधति ? हंता, बंधंति । कहं णं भंते! जीवा कंखामोहणिज्जं कम्मं बंधति ? गोयमा ! पमादपच्चया जोगनिमित्तं च । से णं भंते! पमादे किंपवहे? गोयमा! जोगप्पवहे। से णं भंते! जोगे किंपवहे? गोयमा ! वीरियप्पवहे। से णं भंते! वीरिए किंपवहे? गोयमा ! सरीरप्पवहे। से णं भंते! सरीरे किंपवहे? गोयमा ! जीवप्पवहे। एवं सति अत्थि उट्ठाणे ति वा, कम्मे ति वा बले ति वा, वीरिए ति वा, पुरिसक्कारपरक्कमेति वा । [४३] से णूणं भंते! अप्पणा चेव उदीरेइ, अप्पणा चेव गरहइ, अप्पणा चेव संवरेइ ? हंता, गोयमा ! अप्पणा चेव तं चेव उच्चारेयव्वं । जं तं भंते! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ, अप्पणा चेव संवरेइ तं किं उदिण्णं [दीपरत्नसागर संशोधितः] [13] [५-भगवई] Page #15 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-३ उदीरेइ अणुदिण्णं अणुदिण्णं उदीरणाभवियं कम्मं उदीरेइ उदयाणंतरपच्छाकडं कम्मं उदीरेइ ? गोयमा! नो उदीण्णं उदीरेइ, नो अणुदिण्णं उदीरेइ, अणुदिण्णं उदीरणाभवियं कम्म उंदीरेइ, णो उदयाणंतरपच्छाकडं कम्म उदीरेइ। जं तं भंते! अणुदिण्णं उदीरणाभवियं कम्मं उदीरेइ तं किं उट्ठाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं अणुदिण्णं उदीरणाभवियं कम्मं उदीरेइ? उदाह तं अणुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरक्कमेणं अणुदिण्णं उदीरणाभवियं कम्मं उदीरेइ? गोयमा! तं उट्ठाणेणं वि कम्मेण वि बलेण वि वीरिएण वि पुरिसक्कारपरक्कमेण वि अणुदिण्णं उदीरणाभवियं कम्म उदीरेइ, णो तं अणुट्ठाणेणं अकम्मेणं अकम्मेणं अबलेणं अवीरएणं अपुरिसक्कारपरक्कमेणं अणुदिण्णं उदीरणाभवियं कम्मं उदीरेइ। एवं सति अत्थि उट्ठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कापरपरक्कमे इ वा। से नूणं भंते! अप्पणा चेव उवसामेइ, अप्पणा चेव गरहइ, अप्पणा चेव संवरेइ? हंता, गोयमा! एत्थ वि तं चेव भाणियव्वं, नवरं अणुदिण्णं उवसामेइ, सेसा पडिसेहेयव्वा तिण्णि। जं तं भंते! अणुदिण्णं उवसामेइ तं किं उट्ठाणेणं जाव परिसक्कारपरक्कमे इ वा। से नूणं भंते! अप्पणा चेव वेदेइ अप्पणा चेव गरहइ0? एत्थ वि स च्चेव परिवाडी। नवरं उदिण्णं वेएइ, नो अणुदिण्णं वेएइ। एवं जाव पुरिसक्कारपरक्कमे इ वा। से नूणं भंते! अप्पणा चेव निज्जरेति अप्पणा चेव गरहइ? एत्थ वि स च्चेव परिवाडी। नवरं उदयाणंतरपच्छाकडं कम्मं निज्जरेइ, एवं जाव परक्कमेइ वा। [४४] नेरइया णं भंते! कंखामोहणिज्जं कम्मं वेएंति? जधा ओहिया जीवा तथा नेरइया जाव थणितकुमारा। पुढविक्काइया णं भंते! कंखामोहणिज्जं कम्मं वेदेति? हंता, वेदेति। कहं णं भंते! पुढविक्काइया कंखामोहणिज्जं कम्मं वेदेति? गोयमा! तेसि णं जीवाणं णो एवं तक्का इ वा सण्णा इ वा पण्णा इ वा मणे इ वा वई ति वा 'अम्हे णं कंखामोहणिज्जं कम्म वेदेमो' वेदेति पुण ते। से गुणं भंते! तमेव सच्चं नीसंकं जं जिणेहिं पवेदियं। सेसं तं व जाव पुरिसक्कारपरक्कमेणं ति वा। एवं जाव चरिंदिया। पंचिदियतिरिक्खजोणिया जाव वेमाणिया जधा ओहिया जीवा। [४५] अत्थि णं भंते! समणा वि निग्गंथा कंखामोहणिज्जं कम्मं वेदेति? हंता, अत्थि। कहं णं भंते! समणा वि निग्गंथा कंखामोहणिज्जं कम्मं वेदेति? गोयमा! तेहिं तेहिं नाणंतरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहिं भंगंतरेहिं नयंतरेहिं नियमंतरेहिं पमाणंतररेहिं संकिया कंखिया वितिकिंछिता भेदसमावन्ना, कलुससामावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्जं कम्मं वेदेति। से नूणं भंते! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं? हंता, गोयमा! तमेव सच्चं नीसंकं जाव पुरिसक्कारपरक्कमे इ वा। [दीपरत्नसागर संशोधितः] [14] [५-भगवई Page #16 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-३ सेवं भंते! सेवं भंते!.। •पढमे सते ततिओ डेसो समतोल 0 चउत्थो उद्देसो 0 [४६] कति णं भंते! कम्मपगडीओ पण्णताओ? गोतमा! अट्ठ कम्मपगडीओ पण्णताओ। कम्मपगडीए पढमो उद्देसो नेतव्वो जाव अणुभागो सम्मत्तो। [४७] कति पगडी? कह बंधइ? कतिहिं व ठाणेहिं बंधती पगडी? | कति वेदेति व पगडी? अणुभागो कतिविहो कस्स? || [४८] जीवे णं भंते! मोहणिज्जेणं कडेणं कम्मेणं उदिण्णेणं उवट्ठाएज्जा? हंता, उवट्ठाएज्जा। से भंते! किं वीरियत्ताए उवट्ठाएज्जा? अवीरियताए उवट्ठाएज्जा? गोतमा! वीरियत्ताए उवट्ठाएज्जा, नो अवीरियत्ताए उवट्ठाएज्जा। जदि वीरियत्ताए उवट्ठाएज्जा किं बालवीरियत्ताए उवट्ठाएज्जा? पंडितवीरियताए उवट्ठाएज्जा? बाल-पंडितवीरियताए उवट्ठाएज्जा? गोयमा! बालवीरियत्ताए उवट्ठाएज्जा, णो पंडितवीरियत्ताए उवट्ठाएज्जा, नो बाल-पंडितवीरियत्ताए उवट्ठाएज्जा। जीवे णं भंते! मोहणिज्जेणं कडेणं कम्मेणं उदिण्णेणं अवक्कमेज्जा? हंता, अवक्कमेज्जा। से भंते! जाव बालपंडियवीरियत्ताए अवक्कमेज्जा ३? गोयमा! बालवीरियत्ताए अवक्कमेज्जा, नो पंडियवीरियत्ताए अवक्कमेज्जा, सिय बालपंडियवीरियत्ताए अवक्कमेज्जा। जधा उदिण्णेणं दो आलावगा तथा उवसंतेण वि दो आलावगा भाणियव्वा। नवरं उवट्ठाएज्जा पंडियवीरियताए, अवक्कमेज्जा बाल-पंडियवीरियताए। से भंते! किं आताए अवक्कमइ? अणाताए अवक्कमइ? गोयमा! आताए अवक्कमइ, णो अणाताए अवक्कमइ; मोहणिज्जं कम्मं वेदेमाणे। से कहमेयं भंते! एवं? गोतमा! पुट्विं से एतं एवं रोयति इदाणिं से एयं एवं नो रोयइ, एवं खलु एतं एवं। [४९] से नूणं भंते! नेरइयस्स वा, तिरिक्खजोणियस्स वा, मणूसस्स वा, देवस्स वा जे कडे पावे कम्मे, नत्थि णं तस्स अवेदइत्ता मोक्खो? हंता, गोतमा! नेरइयस्स वा, तिरिक्खजोणियस्स वा, मणुस्सस्स वा, देवस्स वा जे कडे पावे कम्मे, नत्थि तस्स अवेदइत्ता मोक्खो। से केणढेणं भंते! एवं वुच्चति नेरइयस्स वा जाव मोक्खो? एवं खलु मए गोयमा! दुविहे कम्मे पण्णते, तं जहा-पदेसकम्मे य, अणुभागकम्मे य। तत्थ णं जं तं पदेसकम्मं तं नियमा वेदेति, तत्थ णं जं तं अमुभागकम्मं तं अत्थेगइयं वेदेति, अत्थेगइयं नो वेएइ। णायमेतं अरहता, सुतमेतं अरहता, विण्णायमेतं अरहता- इमं कम्म अयं जीवे अब्भोवगमियाए वेदणाए वेइस्सइ, इमं कम्म अयं जीवे उवक्कमियाए वेदणाए वेइस्सइ। अहाकम्म अधानिकरणं जधा जधा तं भगवता दिळं तधा तधा तं विप्परिणमिस्सतीति। से तेणढेणं गोतमा! नेरइयस्स वा ४ जाव मोक्खो। [दीपरत्नसागर संशोधितः] [15] [५-भगवई Page #17 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-४ [५०] एस णं भंते! पोग्गले तीतमणंतं सासायं समयं भुवि इति वत्तव्वं सिया? हंता, गोयमा! एस णं पोग्गले तीतमणंतं सासयं समयं भुवि इति वत्तव्वं सिया। एस णं भंते! पोग्गले पइप्पन्नं सासयं समयं 'भवति' इति वत्तव्वं सिया? हंता, गोयमा! तं चेव उच्चारेतव्वं। ___ एस णं भंते! पोग्गले अणागतमणंतं सासतं समयं भविस्सति' इति वत्तव्वं सिया? हंता, गोयमा! तं चेव उच्चारेतव्वं।। एवं खंधेण वि तिण्णि आलावगा। एवं जीवेण वि तिण्णि आलावगा भाणिंतव्वा। [५१] छठमत्थे णं भंते! मणूसे तीतमणंतं सासतं समयं केवलेणं संजमेणं, केवलेणं संवरेणं, केवलेणं बंभचेरवासेणं, केवलाहिं पवयणमाताहिं सिज्झिंसु बुज्झिंसु जाव सव्वदुक्खाणमंतं करिंसु? गोतमा! नो इणठे समठे। से केणढेणं भंते! एवं वुच्चइ तं चेव जाव अंतं करेंसु? गोतमा! जे केइ अंतकरा वा, अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाण-दंसणधरा अरहा जिणा केवली भवित्ता ततो पच्छा सिज्झंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, से तेणठेणं गोतमा! जाव सव्वदुक्खाणमंतं करेंसु। पडुप्पन्ने वि एवं चेव, नवरं ' सिझंति' भाणितव्वं। अणागते वि एवं चेव, नवरं 'सिज्झिस्संति' भाणियव्वं।। जहा छउमत्थो तधा आधोहिओ वि, तहा परमाहोहिओ वि। तिण्णि आलावगा भाणियव्वा। केवली णं भंते! मणूसे तीतमणंतं सासयं समयं जाव अंतं करेंसु? हंता, सिज्झिंसु जाव अंतं करेंसु। एते तिण्णि आलावगा भाणियव्वा छउमत्थस्स जधा, नवरं सिज्झिंसु, सिज्झंति, सिज्झिस्संति। से नूणं भंते! तीतमणंतं सासयं समयं, पडुप्पन्नं वा सासयं समयं, अणागतमणंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाण-दंसणधरा अरहा जिणा केवली भवित्ता तओ पच्छा सिज्झंति जाव अंतं करेस्संति वा? हंता, गोयमा! तीतमणंतं सासतं समयं जाव अंतं करेस्संति वा? हंता, गोयमा! तीतमणंतं सासतं समयं जाव अंतं करेस्संति वा। से नूणं भंते! उप्पन्ननाण-दंसणधरे अरहा जिणे केवली अलमत्थु' त्ति वत्तव्वं सिया? हंता, गोयमा! उप्पन्ननाण-दंसणधरे अरहा जिणे केवली अलमत्थु ति वत्तव्वं सिया। सेवं भंते! सेवं भंते! ति.। * पढमे सते चउत्थो उद्देसो समतो * 0-पंचमो उद्देसो-० [५२] कति णं भंते! पुढवीओ पण्णत्ताओ? गोयमा! सत्त पुढवीओ पण्णताओ। तं जहारयणप्पभा जाव तमतमा। इमीसे णं भंते! रतणप्पभाए पुढवीए कति निरयावाससयसहस्सा पण्णता? गोतमा! तीसं [दीपरत्नसागर संशोधितः] [16] [५-भगवई] Page #18 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ निरयावाससयसहस्सा पण्णता। [५३] तीसा य पण्णवीसा पण्णरस दसेव या सयसहस्सा। तिण्णेगं पंचूणं पंचेव अणुत्तरा निरया ।। [५४] केवतिया णं भंते! असुरकुमारावाससतसहस्सा पण्णता? एवं[५५] चोयट्ठी असुराणं, चउरासीती य होति नागाणं। बावत्तरी सुवण्णाण, वाउकुमाराण छण्णउती ।। [५६] दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं। छण्हं पि जुयलगाणं छावत्तरिमो सतसहस्सा ।। [५७]केवतिया णं भंते! पुढविक्काइयावाससतसहस्सा पण्णत्ता? गोयमा! असंखेज्जा पुढविक्काइयावाससयसहस्सा पण्णता जाव असंखिज्जा जोदिसियविमाणावाससयसहस्सा पण्णत्ता सोहम्मे णं भंते! कप्पे कति विमाणावाससतसहस्सा पण्णता? गोयमा! बत्तीसं विमाणावाससतसहस्सा पण्णता। एवं [५८] बत्तीसऽट्ठावीसा बारस अट्ठ चउरो सतसहस्सा। पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ।। [५९] आणय-पाणयकप्पे चत्तारि सताऽऽरण-ऽच्चुए तिण्णि। सत्त विमाणसताई चठसु वि एएसु कप्पेसुं ।। [६०] एक्कारसुत्तरं हेट्ठिमेसु सत्तुतरं च मज्झिमए। सतमेगं उवरिमए पंचेव अणुत्तरविमाणा ।। [६१] पुढवि ट्ठिति ओगाहण सरीर संघयणमेव संठाणे । लेसा दिट्ठी णाणे जोगुवओगे य दस ठाणा ।। [१२] इमीसे णं भंते! रतणप्पभाए पुढवीए तीसाए निरयावाससतसहस्सेसु एगमेगंसि निरयावासंसि नेरतियाणं केवतिया ठितिठाणा पण्णता? गोयमा! असंखेज्जा ठितिठाणा पण्णता। तं जहाजहन्निया ठिती, समयाहिया जहन्निया ठिई, दुसमयाहिया जहन्निया ठिती जाव असंखेज्जसमयाहिया जहन्निया ठिती, तप्पाउग्गक्कोसिया ठिती। इमीसे णं भंते! रतणप्पभाए पुढवीए तीसाए निरयावाससतसहस्सेसु एगमेगंसि निरायवासंसि जहन्नियाए ठितीए वट्टमाणा नेरइया किं कोधोवउत्ता, माणोवउत्ता, मायोवउत्ता, लोभोवउत्ता? गोयमा! सव्वे वि ताव होज्जा कोहोवळत्ता १, अहवा कोहोवउत्ता य माणोवठत्ते य २, अहवा कोहोवउत्ता य माणोवत्ता य ३, अहवा कोहोवठत्ता य मायोवठत्ते य ४, अहवा कोहोवळत्ता य मायोवठत्ता य ५ अहवा कोहोवउत्ता य लोभोवठत्ते य ६, अहवा कोहोवउत्ता य लोभोवउत्ता य ७। अहवा कोहोवठत्ता य माणोवउत्ते य मायोवउत्ते य १, कोहोवउत्ता य माणोवठत्ते य मायोवठत्ता य २, कोहोवउत्ता य माणोवठत्ता य मायोवउत्ते य ३, कोहोवउत्ता य माणोवत्ता य मायाउवठत्ता य ४। एवं कोह-माण-लोभेण वि चठ ४। एवं कोह-माया-लोभेण वि चठ ४, एवं १२। पच्छा माणेण मायाए लोभेण य कोहो भइयव्वो, ते कोहं अमुंचता ८| एवं सत्तावीसं भंगा णेयव्वा। इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेस् एगमेगंसि निरया [दीपरत्नसागर संशोधितः] [17] [५-भगवई Page #19 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-५ वासंसि समयाधियाए जहन्नट्ठितीए वट्टमाणा नेरइया किं कोधोवउत्ता, माणोवउत्ता, मायोवउत्ता, लोभोवउत्ता? गोयमा! कोहोवठत्ते य माणोवउत्ते य मायोवठत्ते य लोभोवउत्ते य ४। कोधोवत्ता य माणोवठत्ता य मायोवत्ता य लोभोवत्ता य ८। अधवा कोहोवउत्ते य माणोवउत्ते य १०, अधवा कोहोवउत्ते य माणोवयुत्ता य १२, एवं असीति भंगा नेयव्वा, एवं जाव संखिज्जसमयाधिया ठिई। असंखेज्जसमयाहियाए ठिईए तप्पाउग्गुक्कोसियाए ठिईए सत्तावीसं भंगा भाणियव्वा। [३] इमीसे णं भंते! रतणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरइयाणं केवतिया ओगाहणाठाणा पण्णता? गोयमा! असंखेज्जा ओगाहणाठाणा पण्णत्ता। तं जहा-जघन्निया ओगाहणा, पदेसाहिया जहन्निया ओगाहणा, दुप्पदेसाहिया जहन्निया ओगाहणा जाव असंखिज्जपदेसाहिया जहन्निया ओगाहणा, तप्पाउग्गुक्कोसिया ओगाहणा। ___ इमीसे णं भंते! रतणप्पभाए पुढवीए तीसाए निरयावससयसहस्सेसु एगमेगंसि निरयावासंसि जहन्नियाए ओगाहणाए वट्टमाणा नेरतिया किं कोहोवउत्ता.? असीति भंगा भाणियव्वा जाव संखिज्जपदेसाधिया जहन्निया ओगाहणा। असंखेज्जपदेसाहियाए जहन्नियाए ओगाहणाए वट्टमाणाणं तप्पाउग्गुक्कोसियाए ओगाहणाए वट्टमाणाणं नेरइयाणं दोस् वि सत्तावीसं भंगा। इमीसे णं भंते! रयण. जाव एगमेगंसि निरयावासंसि नेरतियाणं कति सरीरया पण्णता? गोयमा! तिण्णि सरीरया पण्णता। तं जहा-वेठव्विए तेयए कम्मए। इमीसे णं भंते! जाव वेठब्वियसरीरे वट्टमाणा नेरतिया किं कोहोवयुत्ता.? सत्तावीसं भंगा। एतेणं गमेणं तिण्णि सरीरा भाणियव्वा। [६४] इमीसे णं भंते! रयणप्पभाए पुढवीए जाव नेरइयाणं सरीरगा किंसंघयणा पण्णता? गोयमा! छण्हं संघयणाणं असंघयणी, नेवऽट्ठी, नेव छिरा, नेव पहारूणि। जे पोग्गला अणिट्ठा अकंता अप्पिया असुभा अमणुण्णा अमणामा ते तेसिं सरीरसंघातत्ताए परिणमंति। ___ इमीसे णं भंते! जाव छण्हं संघयणाणं असंघयणे वट्टमाणा नेरतिया किं कोहोवउत्ता ? सत्तावीसं भंगा। इमीसे णं भंते! रयणप्पभा जाव सरीरया किंसंठिता पण्णता? गोयमा! दुविधा पण्णत्ता। तं जहा-भवधारणिज्जा य उत्तरवेठव्विया य। तत्थ णं जे ते भवधारणिज्जा ते हंडसंठिया पण्णता। तत्थ णं जे ते उत्तरवेठब्विया ते वि हंडसंठिया पण्णता। इमीसे णं जाव हंडसंठाणे वट्टमाणा नेरतिया किं कोहोवउत्ता.? सत्तावीसं भंगा। इमीसे णं भंते! रयणप्पभाए पुढवीए नेरइयाणं कति लेसाओ पण्णताओ? गोयमा! एक्का काउलेसा पण्णत्ता। इमीसे णं भंते! रयणप्पभाए जाव काउलेस्साए वट्टमाणा. ? सत्तावीसं भंगा। इमीसे णं जाव किं सम्मद्दिट्ठी मिच्छद्दिट्ठी? तिण्णि वि। इमीसे णं जाव सम्मइंसणे वट्टमाणा नेरइया.? सत्तावीसं भंगा। एवं मिच्छइंसणे वि। सम्ममिच्छङ्घसणे असीति भंगा। [दीपरत्नसागर संशोधितः] [18] [५-भगवई Page #20 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-५ इमीसे णं भंते! जाव किं णाणी, अण्णाणी? गोयमा! णाणी वि, अण्णाणी वि। तिण्णि नाणाणि नियमा, तिण्णि अण्णाणाइं भयणाए। इमीसे णं भंते! जाव आभिणिबोहियणाणे वटटमाणा.? सत्तावीसं भंगा। एवं तिण्णि णाणाई, तिण्णि य अण्णाणाई भाणियव्वाइं। इमीसे णं जाव किं मणजोगी, वइजोगी, कायजोगी? तिण्णि वि। इमीसे णं जाव मणजोए वट्टमाणा किं कोहोवउत्ता.? सत्तावीसं भंगा। एवं वइजोए। एवं कायजोए। इमीसे णं जाव नेरइया किं सागारोवयुत्ता, अणागारोवयुत्ता? गोयमा! सागारोवठत्ता वि, अणागारोवयुत्ता वि। इमीसे णं जाव सागारोवओगे वट्टमाणा किं कोहोवउत्ता.? सत्तावीसं भंगा। एवं अणागारोवउत्ते वि सत्तावीसं भंगा। एवं सत्त वि पुढवीओ नेतव्वाओ। णाणतं लेसास्, [६५] काऊ य दोसु, ततियाए मीसिया, नीलिया चउत्थीए। पंचमियाए मीसा, कण्हा, तत्तो परमकण्हा ।। [६६] चउसट्ठीए णं भंते! असुरकुमारावाससतसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केवतिया ठिइठाणा पण्णता? गोयमा! असंखेज्जा ठितिठाणा पण्णता। तं जहा-जहन्निया ठिई जहा नेरतिया तहा, नवरं पडिलोमा भंगा भाणियव्वा-सव्वे वि ताव होज्ज लोभोवयुत्ता, अधवा लोभोवयुत्ता य मायोवउत्ते य, अहवा लोभोवयुत्ता य मायोवयुत्ता य। एतेणं गमेणं नेतव्वं जाव थणियकुमारा, नवरं णाणतं जाणितव्वं। [१७] असंखेज्जेसु णं भंते! पुढविकाइयावाससतसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविक्काइयाणं केवतिया ठितिठाणा पण्णता? गोयमा! असंखेज्जा ठितिठाणा पण्णत्ता। तं जहा-जहन्निया ठिई जाव तप्पाउग्गुक्कोसिया ठिती। __ असंखेज्जेसु णं भंते! पुढविक्काइयावाससतसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि जहन्नठितीए वट्टमाणा पुढविक्काइया किं कोधोवउत्ता, माणोवयुत्ता, मायोवउत्ता, लोभोवउत्ता? गोयमा! कोहोवठत्ता वि माणोवउत्ता वि मायोवयुत्ता वि लोभोवत्ता वि। एवं पुढविक्काइयाणं सव्वेसु वि ठाणेसु अभंगयं, नवरं तेउलेस्साए असीति भंगा। एवं आउक्काइया वि। तेक्काइय-वाठक्काइयाणं सव्वेसु वि ठाणेसु अभंगयं। वणप्फतिकाइया जधा पुढविक्काइया। [६८] बेइदिय-तेइंदिय-चरिंदियाणं जेहिं ठाणेहिं नेरतियाणं असीइ भंगा तेहिं ठाणेहिं असीइं चेव। नवरं अब्भहिया सम्मत्ते, आभिणिबोहियनाणे सुयनाणे य, एएहिं असीइ भंगा; जेहिं ठाणेहिं नेरतियाणं सत्तावीसं भंगा तेसु ठाणेसु सव्वेसु अभंगयं। पंचिंदियतिरिक्खजोणिया जधा नेरइया तधा भाणियव्वा, नवरं जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं। जत्थ असीति तत्थ असीतिं चेव। [दीपरत्नसागर संशोधितः] [19] [५-भगवई Page #21 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो-५ मणुस्सा वि। जेहिं ठाणेहिं नेरइयाणं असीति भंगा तेहिं ठाणेहिं मणुस्साण वि असीति भंगा भाणियव्वा। जेसु ठाणेसु सत्तावीसा तेसु अभंगयं, नवरं मणुस्साणं अब्भहियं - जहन्नियाए ठिईए आहारए य असीतिं भंगा। वाणमंतर-जोदिस-वेमाणिया जहा भवणवासी, नवरं णाणत्तं जाणियव्वं जं जस्स; जाव अणुत्तरा । सेवं भंते! सेवं भंते! ति. । * पढमे सते पंचमो उहेसो समतो* ० छट्ठो उद्देसो ० [६९] जावतियातो णं भंते! ओवासंतरातो उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति, अत्थमंते वि य णं सूरिए तावतियाओ चेव ओवासंतराओ चक्खुफासं हव्वमागच्छति? हंता, गोयमा! जावतियाओ णं ओवासंतराओ उदयंते सूरिए चक्खुफासं हव्वमागच्छति अत्थमंते वि सूरिए जाव हव्वमागच्छति। जावतियं णं भंते! खेत्तं उदयंते सूरिए आतवेणं सव्वतो समंता ओभासेति उज्जोएति तवेति पभासेति अत्थमंते वि य णं सूरिए तावइयं चेव खेत्तं आतवेणं सव्वतो समंता ओभासेति उज्जोएति तवेति भासेति ? हंता, गोयमा ! जावतियं णं खेत्तं जाव पभासेति । फुसति। तं भंते! किं पुट्ठे ओभासेति अपुट्ठे ओभासेति ? जाव छद्दिसिं ओभासेति । एवं उज्जोवेदि? तेवेति? पभासेति? जाव नियमा छद्दिसिं । से नूणं भंते! सव्वंति सव्वावंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसइ तावतियं फुसमाणे पुट्ठे त्ति वत्तव्वं सिया? हंता, गोयमा! सव्वंति जाव वत्तव्वं सिया। तं भंते! किं पुट्ठं फुसति अपुट्ठे फुसइ ? जाव नियमा छद्दिसिं । [७०] लोअंते भंते! अलोअंतं फुसति? अलोअंते वि लोअंतं फुसति? हंता, गोयमा ! लोगंते अलोगंतं फुसति, अलोगंते वि लोगंतं फुसति । तं भंते! किं पुट्ठे फुसति अपुट्ठे फुसति? जाव नियमा छद्दिसिं फुसति। दीवंते भंते! सागरंतं फुसति ? सागरंते वि दीवंतं फुसति? हंता, जाव नियमा छद्दिसिं फुसति। एवं एतेणं अभिलावेणं उदयंते पोदतं, छिद्दते दूसंतं, छायंते आतवंतं? जाव नियमा छद्दिसिं [७१] अत्थि णं भंते! जीवाणं पाणातिवातेणं किरिया कज्जति? हंता, अत्थि । सा भंते! किं पुट्ठा कज्जति ? अपुट्ठा कज्जति? जाव निव्वाघातेणं छद्दिसिं, वाघातं पडुच्च सिय तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं । सा भंते! किं कडा कज्जति? अकडा कज्जति ? गोयमा ! कडा कज्जति, नो अकडा कज्जति । सा भंते! किं अत्तकडा कज्जति? परकडा कज्जति ? तदुभयकडा कज्जति ? गोयमा ! अत्तकडा अभंगयं कायव्वं । जत्थ असीति तत्थ असीतिं चेव । [दीपरत्नसागर संशोधितः ] [20] [५-भगवई] Page #22 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो-६ सा भंते! किं आणुपुव्विकडा कज्जति ? अणाणुपुव्विकडा कज्जति ? गोयमा! आणुपुव्विकडा कज्जति, नो अणाणुपुव्विकडा कज्जति। जा य कडा, जा य कज्जति, जा य कज्जिस्सति सव्वा सा आपुव्विकडा; नो अणाणुपुव्विकड त्ति वत्तव्वं सिया । सिया । अत्थि णं भंते! नेरड्याणं पाणातिवायकिरिया कज्जति? हंता, अत्थि । सा भंते! किं पुट्ठा कज्जति ? अपुट्ठा कज्जति ? जाव नियमा छद्दिसिं कज्जति । सा भंते! किं कडा कज्जति ? अकडा कज्जति? तं चेव जाव नो अणाणुपुव्विकड त्ति वत्तव्वं जधा नेरइया तहा एगिंदियवज्जा भाणितव्वा जाव वेमाणिया । एकिंदिया जधा जीवा तहा भाणियव्वा । जहा पाणादिवाते तधा मुसावेदे तधा अदिन्नादाणे मेहुणे परिग्गहे कोहे जाव मिच्छादंसणसल्ले एवं एते अट्ठारस, चउवीसं दंडगा भाणियव्वा । सेवं भंते! सेवं भंते! त्ति भगवं गोतमे समणं भगवं जाव विहरति । [७२] तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी रोहे नामं अणगारे पगतिभद्दए पगतिमउए पगतिविणीते पगतिउवसंते पगतिपतणुकोह - माण- माय लोभे मिदुमद्दवसंपन्ने अल्लीणे भद्दए विणीए समणस्स भगवतो महावीरस्स अदूरसामंते उड्ढजाणू अहोसिरे झाणकोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तए णं से रोहे नामं अणगारे जातसड्ढे जाव पज्जुवासमा एवं वदासी पुव्विं भंते! लोए? पच्छा अलोए ? पुव्विं अलोए ? पच्छा लोए ? रोहा ! लोए य अलोए य पुव्विं पेते, पच्छा पेते, दो वि ते सासता भावा, अणाणुपुव्वी एसा रोहा ! | पुव्विं भंते! जीवा ? पच्छा अजीवा? पुव्विं अजीवा? पच्छा जीवा? जहेव लोए य अलोए य तहेव जीवा य अजीवा य । एवं भवसिद्धिया य अभवसिद्धिया य, सिद्धी असिद्धी, सिद्धा असिद्धा । पुव्विं भंते! अंडए? पच्छा कुक्कुडी ? पुव्विं कुक्कुडी ? पच्छा अंडए? रोहा ! से णं अडए कतो? भगवं! तं कुक्कुडीतो, सा णं कुक्कुडी कतो? भंते! अंडगातो। एवामेव रोहा ! से य अंडए सा य कुक्कुडी, पुव्विं पेते, पच्छा पेते, दो वेते सासता भावा, अणाणुपुव्वी एसा रोहा ! । पुव्विं भंते! लोअंते? पच्छा अलोयंते? पुव्वं अलोअंते? पच्छा लोअंते? रोहा ! लोअंते य अलोअंते य जाव अणाणुपुव्वी एसा रोहा ! | पुव्विं भंते! लोअंते? पच्छा सत्तमे ओवासंतरे ? पुच्छा। रोहा ! लोअंते य सत्तमे य ओवासंतरे पुव्विं ते जाव अणाणुपुव्वी एसा रोहा ! | एवं लोअंते य सत्तमे य तणुवाते। एवं घणवाते, घणोदही, सत्तमा पुढवी । एवं लोअंते एक्केक्केणं संजोएतव्वे इमेहिं ठाणेंहिं, तं जहा - [७३] ओवास वात घण उदही पुढवी दीवा य सागरा वासा । नेरइयादी अत्थिय समया कम्माई लेस्साओ || [७४] दिट्ठी दंसण णाणा सण्ण सरीरा य जोग उवओगे । [21] [दीपरत्नसागर संशोधितः ] [५-भगवई Page #23 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ दव्व पदेसा पज्जव अद्धा, किं पव्वि लोयंते? ।। [७५] पुव्विं भंते! लोयंते पच्छा सव्वद्धा?.। जहा लोयंतेणं संजोइया सव्वे ठाणा एते, एवं अलोयंतेण वि संजोएतव्वा सव्वे। पुट्विं भंते! सत्तमे ओवासंतरे? पच्छा सत्तमे तणुवाते? एवं सत्तमं ओवासंतरं सव्वेहिं समं संजोएतव्वं जाव सव्वद्धाए। पुट्विं भंते! सत्तमे तणुवाते? पच्छा सत्तमे घणवाते? एयं पि तहेव नेतव्वं जाव सव्वद्धा। एवं उवरिल्लं एक्केक्कं संजोयंतेणं जो जो हेट्ठिल्लो तं तं छड्डेंतेणं नेयव्वं जाव अतीतअणागतद्धा पच्छा सव्वद्धा जाव अणाणुपुव्वी एसा रोहा!। सेवं भंते! सेवं भंते ति! जाव विहरति। [६] भंते त्ति भगवं गोतमे समणं जाव एवं वदासिकतिविहा णं भंते! लोयट्ठिती पण्णता? गोयमा! अट्ठविहा लोयट्ठिती पण्णत्ता। तं जहा- आगासपतिहिते वाते, वातपतिट्ठिते उदही , उदहिपतिठ्ठिता पुढवी, पुढविपतिहिता तस-थावरा पाणा, अजीवा जीवपतिहित, जीवा कम्मपतिट्ठिता, अजीवा जीवसंगहिता ,जीवा कम्मसंगहिता | से केणठेणं भंते! एवं वुच्चति अट्ठविहा जाव जीवा कम्मसंगहिता? गोयमा! से जहानामए केइ परिसे वत्थिमाडोवेति, वत्थिमाडोवित्ता उप्पिं सितं बंधति, बंधित्ता मज्झे णं गंठिं बंधति, मज्झे गंठिं बंधित्ता उवरिल्लं गंठिं मुयति, मुइत्ता उवरिल्लं देसं वामेति, उवरिल्लं देसं वामेत्ता उवरिल्लं देसं आउयायस्स पूरेति, पूरित्ता उप्पिं सितं बंधति, बंधिता मज्झिल्लं गंठिं मुयति। से नूणं गोतमा! से आउयाए तस्स वाउयायस्स उप्पिं उवरितले चिट्ठति? हंता, चिट्ठति। से तेणठेणं जाव जीवा कम्मसंगहिता।। से जहा वा केइ पुरिसे वत्थिमाडोवेति, आडोवित्ता कडीए बंधति, बंधित्ता अत्थाहमतारमपोरुसियंसि उदगंसि ओगाहेज्जा। से नूणं गोतमा! से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठिति? हंता, चिट्ठति। एवं वा अट्ठविहा लोयट्ठिती पण्णत्ता जाव जीवा कम्मसंगहिता। [७] अत्थि णं भंते! जीवा य पोग्गला य अन्नमन्नबद्धा अन्नमन्नपुट्ठा अन्नमन्नमोगाढा अन्नमन्नसिणेहपडिबद्धा अन्नमन्नघडताए चिट्ठति? हंता, अत्थि। से केणढेणं भंते! जाव चिट्ठति? गोयमा! से जहानामए हरदे सिया पुण्णे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडताए चिट्ठति, अहे णं केइ पुरिसे तंसि हरदंसि एणं महं नावं सदासवं सतछिड्डं ओगाहेज्जा। से नूणं गोतमा! सा णावा तेहिं आसवद्दारेहिं आपूरमाणी आपूरमाणी पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठति? हंता, चिट्ठति। से तेणढेणं गोयमा! अत्थि णं जीवा य जाव चिट्ठति। [७८] अत्थि णं भंते! सदा समितं सुहमे सिणेहकाये पवडति? हंता, अत्थि। से भंते! किं उड्ढे पवडति, अहे पवडति तिरिए पवडति? गोतमा! उड्ढे वि पवडति, अहे वि पवडति, तिरिए वि पवडति।। जहा से बादरे आउकाए अन्नमन्नसमाउते चिरं पि दीहकालं चिट्ठति तहा णं से वि? नो इणठे समठे, से णं खिप्पामेव विद्धंसमागच्छति। सेवं भंते! सेवं भंते! ति! .। पढमे सते छटो डेसो समतो. दीपरत्नसागर संशोधितः] [22] [५-भगवई Page #24 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ 0 सत्तमो उद्देसो0 [७९] नेरइए णं भंते! नेरइएसु उववज्जमाणे किं देसेणंदेसं उववज्जति, देसेणं सव्वं उववज्जति, सव्वेणंदेसं उववज्जति, सव्वेणंसव्वं उववज्जति ? गोयमा! नो देसेणंदेसं उववज्जति, नो देसेणं सव्वं उववज्जति, नो सव्वेणंदेसं उववज्जति, सव्वेणंसव्वं उववज्जति। जहा नेरइए एवं जाव वेमाणिए । [८०] नेरइए णं भंते! नेरइएसु उववज्जमाणे किं देसेणंदेसं आहारेति, देसेणंसव्वं आहारेति, सव्वेणंदेसं आहारेति, सव्वेणंसव्वं आहारेति ? गोयमा! नो देसेणंदेसं आहारेति, नो देसेणंसव्वं आहारेति, सव्वेण वा देसं आहारेति, सव्वेण वा सव्वं आहारेति। एवं जाव वेमाणिए । नेरइए णं भंते! नेरइएहिंतो उव्वट्टमाणे किं देसेणंदे उव्वट्टति? जहा उववज्जमाणे तहेव उव्वट्टमाणे वि दंडगो भाणितव्यो । नेरइए णं भंते! नेरइएहिंतो उव्वट्टमाणे किं देसेणंदेसं आहारेति? तहेव जाव सव्वेण वा देसं आहारेति, सव्वेण वा सव्वं आहारेति। एवं जाव वेमाणिए । नेरइए णं भंते! नेरइएसु उववन्ने किं देसेणंदेसं उववन्ने? एसो वि तहेव जाव सव्वेणंसव्वं उववन्ने। जहा उववज्जमाणे उव्वट्टमाणे य चत्तारि दंडगा तहा उववन्नेणं उव्वट्टेण वि चत्तारि दंडगा भाणियव्वा। सव्वेणंसव्वं उववन्ने; सव्वेण वा देसं आहारेति, सव्वेण वा सव्वं आहारेति, एएणं अभिलावेणं उववन्ने वि, उव्वट्टे वि नेयव्वं ।। नेरइए णं भंते! नेरइएसु उववज्जमाणे किं अद्धेणंअद्धं उववज्जति ? अद्धेणंसव्वं उववज्जति ? सव्वेणंअद्धं उववज्जइ ? सव्वेणंसव्वं उववज्जति ? जहा पढमिल्लेणं अट्ठ दंडगा तहा अद्धेण वि अट्ठ दंडगा भाणितव्वा। नवरं जहिं देसेणंदेसं उववज्जति तहिं अद्धेणंअद्धं उवज्जावेयवव्वं, एयं णाणतं। एते सव्वे वि सोलस दंडगा भाणियव्वा। [८१] जीवे णं भंते! किं विग्गहगतिसमावन्नए? अविग्गहगतिसमावन्नए? गोयमा! सिय विग्गहगतिसमावन्नए, सिय अविग्गहगतिसमावन्नगे। एवं जाव वेमाणिए। जीवा णं भंते! किं विग्गहगतिसमावन्नगा? अविग्गहगतिसमावन्नगा? गोयमा! विग्गहगति समावन्नगा वि, अविग्गहगतिसमावन्नगा वि। नेरइया णं भंते! किं विग्गहगतिसमावन्नगा? अविग्गहगतिसमावन्नगा? गोयमा! सव्वे वि ताव होज्जा अविग्गहगतिसमावन्नगा, अहवा अविग्गहगतिसमावन्नगा य विग्गहगतिसमावन्नगे य, अहवा अविग्गहगतिसमावन्नगा य विग्गहगतिसमावन्नगा य । एवं जीव-एगिदियवज्जो तियभंगो। [८२] देवे णं भंते! महिड्ढिए महज्जुतीए महब्बले महायसे महेसक्खे महाणुभावे अविठक्कंतियं चयमाणे किंचि वि कालं हिरिवत्तियं दुगुंछावत्तियं परिस्सहवत्तियं आहारं नो आहारेति; अहे णं [दीपरत्नसागर संशोधितः] [23] [५-भगवई Page #25 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ आहारेति, आहारिज्जमाणे आहारिए, परिणामिज्जमाणे परिणामिए, पहीणे य आठए भवइ, जत्थ उववज्जति तमाउयं पडिसंवेदेति, तं जहा-तिरिक्खजोणियाउयं वा मणुस्साउयं वा? हंता, गोयमा! देवे णं महिड्ढीए जाव मणुस्साउगं वा। [८] जीवे णं भंते! गभं वक्कममाणे किं सइंदिए वक्कमति, अणिदिए वक्कमति? गोयमा! सिय सइंदिए वक्कमइ, सिय अणिदिए वक्कमइ। से केणढेणं? गोयमा! दव्विंदियाई पडुच्च अणिदिए वक्कमति, भाविंदियाई पडुच्च सइंदिए वक्कमति, से तेणढेणं०। जीवे णं भंते! गब्भं वक्कममाणे किं ससरीरी वक्कमइ? असरीरी वक्कमइ? गोयमा! सिय ससरीरी वक्कमति, सिय असरीरी वक्कमति। से केणढेणं? गोयमा! ओरालिए-वेठब्विय-आहारयाई पडुच्च असरीरी वक्कमति, तेया-कम्माई पइच्च ससरीरी वक्कमति; से तेणठेणं गोयमा! जीवे णं भंते! गब्भं वक्कममाणे तप्पढमताए किमाहारमाहारेति? गोयमा! माउओयं पिठसुक्कं तं तदुभयसंसिलैं कलुस किव्विसं तप्पढमताए आहारमाहारेति। जीवे णं भंते! गभगए समाणे किमाहारमाहारेति? गोयमा! जं से माता नाणाविहाओ रसविगतीओ आहारमाहारेति तदेक्कदेसेणं ओयमाहारेति। जीवस्स णं भंते! गब्भगतस्स समाणस्स अत्थि उच्चारे इ वा पासवणे इ वा खेले इ वा सिंघाणे इ वा वंते इ वा पित्ते इ वा? णो इणढे समठे। से केणढेणं? गोयमा! जीवे णं गब्भगए समाणे जमाहारेति तं चिणाइ तं सोतिदियत्ताए जाव फासिंदियत्ताए अट्ठि-अद्विमिंज-केस-मंसु-रोम-नहत्ताए, से तेणढेणं०। जीवे णं भंते! गब्भगते समाणे पभू महेणं कावलियं आहारं आहारित्तए? गोयमा! णो इणठे समठे। से केणठेणं? गोयमा! जीवे णं गब्भगते समाणे सव्वतो आहारेति, सव्वतो परिणामेति, सव्वतो उस्ससति, सव्वतो निस्ससति, अभिक्खणं आहारेति, सव्वतो परिणामेति, सव्वतो उस्ससति, सव्वतो निस्ससति, अभिक्खणं आहारेति, अभिक्खणं परिणामेति, अभिक्खणं उस्ससति, आहच्च नीससति। मातुजीवरसहरणी पुत्तजीवरसहरणी मातुजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ, तम्हा परिणामेति, अवरा वि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाति, तम्हा उचिणाति; से तेणट्टेणं. जाव नो पभू मुहेणं कावलिकं आहारं आहारित्तए। कति णं भंते! मातिअंगा पण्णता? गोयमा! तओ मातियंगा पण्णता। तं जहा-मंसे सोणिते मत्थुलुंगे। कति णं भंते! पितियंगा पण्णत्ता? गोयमा! तओ पेतियंगा पण्णत्ता। तं जहा-अट्ठि अट्ठिमिंजा केस-मंसु-रोम-नहे। अम्मापेतिए णं भंते! सरीरए केवइयं कालं संचिट्ठति? गोयमा! जावतियं से कालं भवधारणिज्जे सरीरए अव्वावन्ने भवति एवतियं कालं संचिट्ठति, अहे णं समए समए वोक्कसिज्जमाणे २ चरमकालसमयंसि वोच्छिन्ने भवइ। [८४] जीवे णं भंते! गब्भगते समाणे नेरइएसु उववज्जेज्जा? गोयमा! अत्थेगइए उववज्जेज्जा, अत्थेगइए नो उववज्जेज्जा। से केणठेणं? गोयमा! से णं सन्नी पंचिंदिए सव्वाहिं पज्जतीहिं पज्जत्तए वीरियलद्धीए [दीपरत्नसागर संशोधितः] [24] [५-भगवई Page #26 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-७ वेठव्वियलद्धीए पराणीयं आगयं सोच्चा निसम्म पदेसे निच्छुभति, वेठव्विसमुग्घाएणं समोहण्णइ, वेठव्वियसमुग्घाएणं समोहण्णिता चाउरंगिणिं सेणं विठव्वइ, चाउरंगिणिं सेणं विउव्वेता चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगामं संगामेइ, से णं जीवे अत्थकामए रज्जकामए रज्जकामए भोगकामए कामकामए, अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए, अत्थपिवासिते रज्जपिवासिते भोगपिवासिए कामपिवासिते, तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पितकरणे तब्भावणाभाविते एतंसि णं अंतरंसि कालं करेज्ज नेरतिएसु उववज्जइ; से तेणढेणं गोयमा! जाव अत्थेगइए उववज्जेज्जा, अत्थेगइए नो उववज्जेज्जा। जीवे णं भंते! गब्भगते समाणे देवलोगेसु उववज्जेज्जा? गोयमा! अत्थेगइए उववज्जेज्जा, अत्थगइए नो उववज्जेज्जा। से केणढेणं? गोयमा! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जतए तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म ततो भवति संवेगजातसड्ढे तिव्वधम्माणुरागरते, से णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खकामए, धम्मकंखिए पुण्णकंखिए सग्गकंखिए मोक्खकंखिए, धम्मपिवासिए पुण्णपिवासिए सग्गपिवासिए मोक्खपिवासिए, तच्चित्ते तम्मणे तल्लेसे तदज्झवसिते तत्तिव्वज्झवसाणे तदट्ठोवळत्ते तदप्पितकरणे तब्भावणाभाविते एयंसि णं अंतरंसि कालं करेज्ज देवलोएसु उववज्जति; से तेणठेणं गोयमा!.। जीवे णं भंते! गब्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुज्जए वा अच्छेज्ज वा चिट्ठएज्ज वा निसीएज्ज वा तुयट्टेज्ज वा, मातूए सुवमाणीए सुवति, जागरमाणीए जागरति, सुहियाए सुहिते भवइ, दुहिताए दुहिए भवति? हंता, गोयमा! जीवे णं गब्भगए समाणे जाव दुहियाए दुहिए भवति। अहे णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छति सममागच्छड़ तिरियमागच्छति विणिहायमावज्जति। वण्णवज्झाणि य से कम्माइं बद्धाइं पुट्ठाइं निहताई कडाई पट्ठविताइं अभिनिविट्ठाइं अभिसमन्नागयाइं उदिण्णाई, नो उवसंताई भवंति; तओ भवइ दुरूवे दुव्वण्णे दुग्गंधे दूरसे दुप्फासे अणिट्ठए अकंते अप्पिए असुभे अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठस्सरे अकंतस्सरे अप्पियस्सरे असुभस्सरे अमणुण्णस्सरे अमणामस्सरे अणादेज्जवयणे पच्चायाए याऽवि भवति। वण्णवज्झाणि य से कम्माइं नो बद्धाइं. पसत्थं नेतव्वं जाव आदेज्जवयणे पच्चायाए याऽवि भवति। सेवं भंते! सेवं भंते! ति. । *पढमे सते सत्तमो उद्देसो समत्तो 0 अट्ठमो उद्देसो [८५] रायगिहे समोसरणं जाव एवं वयासी- एगंतबाले णं भंते! मणुस्से किं नेरइयाउयं पकरेति? तिरिक्खाउयं पकरेति? मणुस्साउयं पकरेति? नेरइयाउयं किच्चा नेरइएसु उववज्जति? तिरियाऽयं किच्चा तिरिएसु उववज्जइ? मणुस्साऽयं किच्चा मणुस्सेसु उववज्जइ? देवाऽयं किच्चा देवलोगेसु उववज्जति? गोयमा! एगंतबाले णं मणुस्से नेरइयाउयं पि पकरेइ, तिरियाऽयं पि पकरेइ, मणुयाउयं पि पकरेड़, देवाऽयं पि पकरेइ; णेरइयाउयं पि किच्चा नेरइएसु उववज्जति, तिरियाऽयं पि किच्चा तिरिएसु उववज्जति, मणुस्साउयं पि किच्चा मणुस्सेसु उववज्जति, देवाऽयं पि किच्चा देवेसु उववज्जति। [दीपरत्नसागर संशोधितः]] [25] [५-भगवई Page #27 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-८ [८६] एगंतपंडिए णं भंते! मणुस्से किं नेरइयाउयं पकरेइ? जाव देवाउयं किच्चा देवलोएसु उववज्जति? गोयमा! एगंतपंडिए णं मणुस्से आउयं सिय पकरेति, सिय नो पकरेति। जइ पकरेड़ नो नेरइयाउयं पकरेइ, नो तिरियाऽयं पकरेइ, नो मणुस्साउयं पकरेइ, देवाऽयं पकरेइ। नो नेरइयाउयं किच्चा नेरइएसु उववज्जइ,णो तिरि०,णो मणुस्सा., देवाउयं किच्चा देवेसु उववज्जति। से केणढेणं जाव देवाऽयं किच्चा देवेसु उववज्जति? गोयमा! एगंतपंडितस्स णं मणुस्सस्स केवलमेव दो गतीओ पन्नायंति, तं जहा-अंतकिरिया चेव,कप्पोववतिया चेव। से तेणठेणं गोतमा! जाव देवाउयं किच्चा देवेसु उववज्जति। बालपंडिते णं भंते! मणुस्से किं नेरइताउदं पकरेति जाव देवाऽयं किच्चा देवेसु उववज्जति? गोयमा! नो नेरइयाउयं पकरेति जाव देवाऽयं किच्चा देवेसु उववज्जति। से केणढेणं जाव देवाउयं किच्चा देवेसु उववज्जति? गोयमा! बालपंडिए णं मणुस्से तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म देसं उवरमति, देसं नो उवरमइ, देसं पच्चक्खाति, देसं णो पच्चक्खाति; से णं तेणं देसोवरम-देसपच्चक्खाणेणं नो नेरइयाउयं पकरेति जाव देवाऽयं किच्चा देवेस उववज्जति। से तेणठेणं जाव देवेसु उववज्जइ। [८७] पुरिसे णं भंते! कच्छंसि वा, दहंसि वा, उदगंसि वा, दवियंसि वा, वलयंसि वा, नूमंसि वा, गहणंसि वा, गहणविदग्गंसि वा, पव्वतंसि वा, पव्वतविदग्गंसि वा, वणंसि वा, वणविद्ग्गंसि वा, मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंता एते मिए'त्ति काउं अन्नयरस्स मियस्स वहाए कूड-पासं उद्दाइ ततो णं भंते! से पुरिसे कतिकिरिए? गोयमा! जावं च णं से पुरिसे कच्छंसि वा, जाव कूडपासं उद्दाइ तावं च णं से पुरिसे सिय तिकिरिए, सिय चकिरिए, सिय पंचकिरिए। से केणठेणं भंते! एवं वुच्चति 'सिय तिकिरिए, सिय चकिरिए, सिय पंचकिरिए'? गोयमा! जे भविए उद्दवणयाए, णो बंधणयाए, णो मारणयाए, तावं च णं से पुरिसे काइयाए अहिगरणियाए पादोसियाए तीहिं किरियाहिं पुठे। जे भविए उद्दवणयाए वि बंधणयाए वि, णो मारणयाए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाओसियाए पारियावणियाए चउहिं किरियाहिं पुढें। जे भविए उद्दवणयाए वि बंधणयाए वि मारणयाए वि तावं च णं से पुरिसे काइयाए जाव पाणातिवातकिरियाए पंचहिं किरियाहिं पुढें। से तेणढेणं जाव पंचकिरिए। [८८] पुरिसे णं भंते! कच्छंसि वा जाव वणविदुग्गंसि वा तणाई ऊसविय ऊसविय अगणिकायं निसिरइ तावं च णं भंते! से पुरिसे कतिकिरिए? गोयमा! सिय तिकिरिए सिय चकिरिए सिय पंचकिरिए। से केणठेणं? गोतमा! जे भविए उस्सवणयाए तिहिं; उस्सवणयाए वि निसिरणयाए वि, नो दहणयाए चउहिं; जे भविए उस्सवणयाए वि निसिरणयाए वि दहणयाए वि तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढें। से तेणढेणं गोयमा!०। [८९] पुरिसे णं भंते! कच्छंसि वा जाव वणविदुग्गंसि वा मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मिये' त्ति काउं अन्नयरस्स मियस्स वहाए उसुं निसिरइ, ततो णं भंते! से पुरिसे कतिकिरिए? गोयमा! सिय तिकिरिए, सिय चउकिरिए, सिय पंचकिरिए। से केणठेणं? गोयमा! जे भविए निसिरणयाए तिहिं; जे भविए निसिरणयाए वि विद्धंसणयाए वि, नो मारणयाए चउहिं; जे भविए निसिरणयाए वि विद्धंसणयाए वि मारणयाए वि तावं च णं से पुरिसे जाव पंचहिं किरियाहिं पुठे। से [दीपरत्नसागर संशोधितः] [26] [५-भगवई Page #28 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सत्तंसत्तं- , उद्देसो-८ तेणठेणं गोयमा! सिय तिकिरिए, सिय चकिरिए, सिय पंचकिरिए। [९०] पुरिसे णं भंते! कच्छंसि वा जाव अन्नयरस्स मियस्स वहाए आयतकण्णायतं उ आयामेत्ता चिट्ठिज्जा, अन्ने य से पुरिसे मग्गतो आगम्म सयपाणिणा असिणा सीसं छिंदेज्जा, से य उसू ताए चेव पुवायामणयाए तं मियं विंधेज्जा, से णं भंते! पुरिसे किं मियवेरेणं पुठे? पुरिसवेरेणं पुठे? गोतमा! जे मियं मारेति से मियवेरेणं पुढे, जे पुरिसं मारेइ से पुरिसवेरेणं पुढें। से केणठेणं भंते! एवं वुच्चइ जाव से पुरिसवेरेणं पुढे? से नूणं गोयमा! कज्जमाणे कडे, संधिज्जमाणे संधिते, निव्वत्तिज्जमाणे निव्वत्तिए, निसिरिज्जमाणे निसट्टे ति वत्तव्वं सिया? हंता, भगवं! कज्जमाणे कडे जाव निसढे ति वत्तव्वं सिया। से तेणढेणं गोयमा! जे मियं मारेति से मियवेरेणं पुढे, जे पुरिसं मारेइ से पुरिसवेरेणं पुढे। अंतो छण्हं मासाणं मरइ काइयाए जाव पंचहिं किरियाहिं पुढे, बाहिं छण्हं मासाणं मरति काइयाए जाव पारितावणियाए चठहिं किरियाहिं पुठे।। [९१] पुरिसे णं भंते! पुरिसं सत्तीए समभिधंसेज्जा, सयपाणिणा वा से असिणा सीसं छिंदेज्जा, ततो णं भंते! से पुरिसे कतिकिरिए? गोयमा! जावं च णं से पुरिसे तं पुरिसं सत्तीए समभिधंसेड़ सयपाणिणा वा से असिणा सीसं छिंदइ तावं च णं से पुरिसे काइयाए अहिगरणि. जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुळे, आसन्नवहएण य अणवकखणवत्तिएणं पुरिसवेरेणं पुठे। [९२] दो भंते! पुरिसा सरिसया सरितया सरिव्वया सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं संगामं संगामेंति, तत्थ णं एगे पुरिसे पराइणइ एगे पुरिसे पराइज्जइ, से कहमेयं भंते! एवं? गोतमा! सवीरिए परायिणति, अवीरिए पराइज्जति। से केणठेणं जाव पराइज्जति? गोयमा! जस्स णं वीरियवज्झाई कम्माइं नो बद्धाइं नो पुट्ठाई जाव नो अभिसमन्नागताइं, नो उदिण्णाइं, उवसंताई भवंति से णं परायिणति; जस्स णं वीरियवज्झाई कम्माई बढ़ाई जाव उदिण्णाई, नो उवसंताई भवंति से णं पुरिसे परायिज्जति। से तेणढेणं गोयमा! एवं वुच्चइ सवीरिए पराजिणइ, अवीरिए पराइज्जति! [९३] जीवा णं भंते! किं सवीरिया? अवीरिया? गोयमा! सवीरिया वि, अवीरिया वि। से केणठेणं? गोयमा! जीवा दुविहा पण्णत्ता; तं जहासंसारसमावन्नगा य, असंसारसमावन्नगा य। तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धा णं अवीरिया। तत्थ णं जे ते संसारसमावन्नगा ते विहा पन्नत्ता; तं जहा-सेलेसिपडिवन्नगा य, असेलेसिपडिवन्नगा य। तत्थ णं जे ते सेलेसिपडिवन्नगा ते णं लद्धिवीरिएणं सीरिया, करणवीरिएणं अवीरिया। तत्थ णं जे ते असेलेसिपडिवन्नगा ते णं लद्धिवीरिएणं सवीरिया, करणवीरिएणं सवीरिया वि अवीरिया वि। से तेणढेणं गोयमा! एवं वुच्चति जीवा दुविहा पण्णता; तं जहा-सवीरिया वि, अवीरिया वि। नेरइया णं भंते! किं सवीरिया? अवीरिया? गोयमा! नेरइया लद्धिवीरिएणं सवीरिया, करणवीरिएणं सवीरिया वि अवीरिया वि। से केणठेणं? गोयमा! जेसि णं नेरइयाणं अत्थि उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे ते णं नेरइया लद्धिवीरिएणं वि सवीरिया, करणवीरिएण वि सवीरिया, जेसि णं नेरइयाणं नत्थि उट्ठाणे जाव परक्कमे ते णं नेरइया लद्धिवीरिएणं सवीरिया, करणवीरिएणं अवीरिया। से तेणठेणं.०। जहा नेरइया एवं जाव पंचिंदियतिरिक्खजोणिया। मणुस्सा जहा ओहिया जीवा। नवरं सिद्धवज्जा भाणियव्वा। [दीपरत्नसागर संशोधितः] [27] [५-भगवई Page #29 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-८ वाणमंतर-जोतिस-वेमाणिया जहा नेरइया। सेवं भंते! सेवं भंते! ति. । *पढम सए अट्ठमो उद्देसो समतो. 0 नवमो उद्देसो0 [९४] कहं णं भंते! जीवा गरुयत्तं हव्वमागच्छति? गोयमा! पाणातिवातेणं मुसावादेणं अदिण्णा. मेहण. परिग्ग. कोह. माण. माया. लोभ. पेज्ज. दोस. कलह. अब्भक्खाण. पेसुन्न. रति-अरति. परपरिवाय. मायामोस. मिच्छादसणसल्लेणं, एवं खलु गोयमा! जीव गरुयत्तं हव्वमागच्छंति। कहं णं भंते! जीवा लह्यत्तं हव्वमागच्छंति? गोयमा! पाणातिवातवेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं, एवं खलु गोयमा! जीवा लह्यत्तं हव्वमागच्छंति। ___ एवं आकुलीकरेंति, एवं परित्तीकरेंति। एवं दीहीकरेंति, एवं ह्रस्सीकरेंति। एवं अणुपरियट रति, एवं वीतीवयंति। पसत्था चत्तारि। अप्पसत्था चत्तारि। [९५] सत्तमे णं भंते! ओवासंतरे किं गरुए, लहए, गरुयलहए, अगरुयलहए? गोयमा! नो गरुए, नो लहुए, नो गरुयलहुए, अगरुयलहुए। सत्तमे णं भंते! तणुवाते किं गरुए, लहुए, गरुयलहुए, अगरुयलहुए? गोयमा! नो गरुए, नो लहुए, गरुयलहुए, नो अगरुयलहुए। एवं सत्तमे घणवाए, सत्तमे घणोदही, सत्तमा पुढवी। ओवासंतराई सव्वाई जहा सत्तमे ओवासंतरे । [सेसा] जहा तणुवाए। एवं-ओवास वाय घणउदहि पुढवी दीवा य सागरा वासा। नेरड्या णं भंते! किं गरुया जाव अगरुयलहुया? गोयमा! नो गरुया, नो लहुया, गरुयलहुया वि, अगरुयलहुया वि। से केणढेणं? गोयमा! वेठव्विय-तेयाई पडुच्च नो गरुया, नो लहुया, गरुयलहुया, नो अगरुयलहुया। जीवं च कम्मणं च पडुच्च नो गरुया, नो लहुया, नो गरुयलहुया, अगरुयलहुया। से तेणठेणं। एवं जाव वेमाणिया। नवरं णाणतं जाणियव्वं सरीरेहिं। धम्मत्थिकाये जाव जीवत्थिकाये चउत्थपदेणं। पोग्गलत्थिकाए णं भंते! किं गरुए, लहुए, गरुयलहुए, अगरुयलहुए? गोयमा! णो गरुए, नो लहुए, गरुयलहुए वि, अगरुयलहुए वि। से केणठेणं? गोयमा! गरुयलहुयदव्वाई पडुच्च नो गरुए, नो लहुए, गरुयलहुए, नो अगरुयलहुए। अगरुयलहुयदव्वाइं पडुच्च नो गरुए, नो लहुए, नो गरुयलहुए, अगरुयलहुए। समया कम्माणि य चउत्थपदेणं। कण्हलेसा णं भंते! किं गरुया, जाव अगरुयलया? गोयमा! नो गरुया, नो लया, गरुयलया वि, अगरुयलह्या वि। से केणठेणं? गोयमा! दव्वलेसं पइच्च ततियपदेणं, भावलेसं पइच्च चउत्थपदेणं। एवं जाव सुक्कलेसा। दिट्ठी-दंसण-नाण-अण्णाण-सण्णाओ चउत्थपदेणं णेतव्वाओ। हेछिल्ला चत्तारि सरीरा नेयव्वा ततियएणं पदेणं। कम्मयं चउत्थएणं पदेणं। [दीपरत्नसागर संशोधितः] [28] [५-भगवई Page #30 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-९ मणजोगो वइजोगो चउत्थएणं पदेणं। कायजोगो ततिएणं पदेणं। सागारोवओगो अणागारोवओगो चउत्थएणं पदेणं। सव्वदव्वा सव्वपदेसा सव्वपज्जवा जहा पोग्गलत्थिकाओ । तीतद्धा अणागतद्धा सव्वद्धा चउत्थेणं पदेणं। [९६] से नूणं भंते! लाघवियं अप्पिच्छा अमुच्छा अगेही अपडिबद्धता समणाणं णिग्गंथाणं पसत्थं? हंता, गोयमा! लाघवियं जाव पसत्थं। से नूणं भंते! अकोहत्तं अमाणतं अमायत्तं अलोभत्तं समणाणं निग्गंथाणं पसत्थं? हंता, गोयमा! अकोहत्तं जाव पसत्थं। से नूणं भंते! कंखा-पदोसे खीणे समणे निग्गंथे अंतकरे भवति, अंतिमसरीरिए वा, बह्मोहे वि य णं पुट्विं विहरिता अह पच्छा संवुड़े कालं करेति तओ पच्छा सिज्झति ३ जाव अंतं करेइ? हंता गोयमा! कंखा-पदोसे खीणे जाव अंतं करेति। [९७] अन्नउत्थिया णं भंते! एवमाइक्खंति एवं भासेंति एवं पण्णवेंति एवं परूवेति-"एवं खलु एगे जीवे एगेणं समएणं दो आउयाइं पगरेति, तं जहा-इहभवियाउयं, च परभवियाउगं च। जं समयं इहभवियाउगं पकरेति तं समयं इहभवियाउगं पकरेइ; इहभवियाउगस्स पकरणयाए परभवियाउगं पकरेइ, परभवियाउगस्स पगरणताए इहभवियाउयं पकरेति। एवं खलु एगे जीवे एगेणं समएणं दो आउयाई पकरेति, तं.-इहभवियाउयं च, परभवियाऽयं च। से कहमेतं भंते! एवं? गोयमा! जं णं ते अण्णउत्थिया एवमाइक्खंति जाव परभवियाउयं च। जे ते एवमाहंसु मिच्छं ते एवमाहंसु। अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-एवं खलु एगे जीवे एगेणं समएणं एग आउगं पकरेति, तं जहा-इहभवियाउयं वा, परभवियाउयं वा; जं समयं इहभवियाउयं पकरेति णो तं समयं परभवियाउयं पकरेति, जं समयं परभवियाउयं पकरेइ णो तं समयं इहभवियाउयं पकरेइ; इहभवियाउयस्स पकरणताए णो परभवियाउयं पकरेति, परभवियाउयस्स पकरणताए णो इहभवियाउयं पकरेति। एवं खलु एगे जीवे एगेणं समएणं एग आउयं पकरेति,तं.-इहभवियाउयं वा, परभवियाउयं वा। सेवं भंते! सेवं भंते! ति भगवं गोयमे जाव विहरति। [९८] तेणं कालेणं तेणं समएणं पासावच्चिज्जे कालासवेसियपुत्ते णामं अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति, उवागच्छित्ता थेरे भगवंते एवं वयासी-थेरा सामाइयं ण जाणंति, थेरा सामाइयस्स अठं ण याणंति, थेरा पच्चक्खाणं ण याणंति, थेरा पच्चक्खाणस्स अळं ण याणंति, थेरा संजमं ण याणंति, थेरा संजमस्स अट्ठं ण याणंति, थेरा संवरं ण याणंति, थेरा संवरस्स अट्ठं ण याणंति, थेरा विवेगं ण याणंति, थेरा विवेगस्स अट्ठ ण याणंति, थेरा विठस्सग्गं ण याणंति, थेरा विठस्सग्गस्स अळं ण याणंति। तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी- जाणामो णं अज्जो! सामाइयं, जाणामो णं अज्जो! सामाइयस्स अट्ठे जाव जाणामो णं अज्जो! विठस्सग्गस्स अट्ठ। तए णं से कालासवेसियपुत्ते अणगारे ते थेरे भगवंते एवं वयासी- जति णं अज्जो! तुब्भे जाणह सामाइयं, जाणह सामाइयस्स अट्ठे जाव जाणह विठस्सग्गस्स अळं, किं भे अज्जो! सामाइए? किं भे अज्जो! सामाइयस्स अठे? जाव किं भे विउस्सग्गस्स अठे? ता [दीपरत्नसागर संशोधितः] [29] [५-भगवई Page #31 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो- ९ तणं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी आया णे अज्जो ! सामाइए, आया णे अज्जो! सामाइयस्स अट्ठे जाव विउस्सग्गस्स अट्ठे । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासीजति भे अज्जो! आया सामाइए, आया सामाइयस्स अट्ठे एवं जाव आया विउस्सग्गस्स अट्ठे, अवहट्टु कोह- माण-माया-लोभे किमट्ठे अज्जो ! गरहह ? कालास ! संजमट्ठयाए । से भंते! किं गरहा संजमे? अगरहा संजमे? कालस.! गरहा संजमे, नो अगरहा संजमे, गरहा वि य णं सव्वं दोसं पविणेति, सव्वं बालियं परिण्णाए एवं खु णे आया संजमे उवहिते भवति, एवं खु आया संजमे उवचिते भवति, एवं खु णे आया संजमे उवट्ठिते भवति। णे एत्थ णं से कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते वंदति णमंसति, एवं वयासीएतेसि णं भंते! पदाणं पुव्विं अण्णाणयाए असवणयाए अबोहीए अणभिगमेणं अदिट्ठाणं अस्सुताणं अमुताणं अविण्णायाणं अव्वोगडाणं अव्वोच्छिन्नाणं अणिज्जूढाणं अणुवधारिताणं एतमट्ठे णो सद्दहिते, णो पत्तिए, णो रोइए। इदाणिं भंते! एतेसिं पदाणं जाणताए सवणताएं बोहीए अभिगमेणं दिट्ठाणं सुताणं मुयाणं विण्णाताणं वोगडाणं वोच्छिन्नाणं णिज्जूढाणं उवधारिताणं एतमट्ठे सद्दहामि, पत्तियामि, रोमि । एवमेतं से जहेयं तुब्भे वदह । तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासीसद्दहाहि अज्जो ! पत्तियाहि अज्जो ! रोएहि अज्जो से जहेतं अम्हे वदामो । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते वंदइ नमंसइ, २ एवं वदासी - इच्छामि णं भंते! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया! मा पडिबंधं करे । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते वंदइ नमंसइ, वंदित्ता नमंसित्ता चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरइ। तए णं से कालासवेसियपुत्ते अणगारे बहूणि वासाणि सामण्णपरियागं पाउणइ, जस्सट्ठाए कीरति नग्गभावे मुंडभावे अण्हाणयं अदंतधुवणयं अच्छत्तयं अणोवाहणयं भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा केसलोओ बंभचेरवासो परघरपवेसो लद्धावलद्धी, उच्चावया गामकंटगा बावीसं परिसहोवसग्गा अहियासिज्जंति तमट्ठे आराहेइ, चरमेहिं उस्सास- नीसासेहिं सिद्धे बुद्धे मुक्के परिनिव्वुडे सव्वदुक्खप्पहीणे। [ ९९ ] भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, २ एवं वदासी से नूणं भंते! सेट्ठिस्स य तणुयस्स य किविणस्स य खत्तियस्स य समा चेव अपच्चक्खाणकिरिया कज्जइ ? हंता, गोयमा! सेट्ठिस्स य जाव अपच्चक्खाणकिरिया कज्जइ । से केणट्ठेणं भंते! ? गोयमा ! अविरतिं पडुच्च; से तेणट्ठेणं गोयमा ! एवं वुच्चइ सेट्ठिस्स य तणु. जाव कज्जइ । [१००] आहाकम्मं णं भुंजमाणे समणे निग्गंथे किं बंधति ? किं पकरेति? किं चिणाति? किं उवचिणाति? गोयमा! आहाकम्मं णं भुंजमाणे आठयवज्जाओ सत्त कम्मप्पगडीओ सिढिलबंधबद्धाओ धणियबंधणबद्धाओ पकरेइ जाव अणुपरियट्टइ। से केणट्ठेणं जाव अणुपरियट्टइ? गोयमा ! आहाकम्मं णं भुंजमाणे आयाए धम्मं अतिक्कमति, आयाए धम्मं अतिक्कममाणे पुढविक्कायं णावकंखति जाव तसकायं णावकंखति, जेसिंपिय [दीपरत्नसागर संशोधितः] [५-भगवई] [30] Page #32 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-९ णं जीवाणं सरीराइं आहारमाहारेइ ते वि जीवे नावकंखति। से तेणढेणं गोयमा! एवं वुच्चइ-आहाकम्मं णं भुंजमाणे आउयवज्जाओ सत्त कम्मपगडीओ जाव अणुपरियट्टति। फासुएसणिज्जं णं भंते! भुंजमाणे किं बंधइ जाव उवचिणाइ? गोयमा! फासुएसणिज्जं णं भुंजमाणे आठयवाज्जओ सत्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ जहा संडे णं नवरं आउयं च णं कम्मं सिय बंधइ, सिय नो बंधइ। सेसं तहेव जाव वीतीवयति। से केणढेणं जाव वीतीवयति? गोयमा! फासुएसणिज्जं भुंजमाणे समणे निग्गंथे आताए धम्म णाइक्कमति, आताए धम्म अणतिक्कममाणे पुढविक्कायं अवकंखति जाव तसकायं अवकंखति, जेसि पि य णं जीवाणं सरीराइं आहारेति ते वि जीवे अवकंखति, से तेणढेणं जाव वीतीवयति। [१०१] से नूणं भंते! अथिरे पलोट्टति, नो थिरे पलोट्टति; अथिरे भज्जति, नो थिरे भज्जति; सासए बालए, बालियत्तं असासयं; सासते पंडिते, पंडितत्तं असासतं? हंता, गोयमा! अथिरे पलोट्टति जाव पंडितत्तं असासतं। सेवं भंते! सेवं भंते ति जाव विहरति। *पढमे सते नवमो उद्देसो समत्तो ० दसमो उद्देसो0 [१०२] अन्नउत्थिया णं भंते! एवमाइक्खंति जाव एवं परूवेति-"एवं खलु चलमाणे अचलिते जाव निज्जरिज्जमाणे अणिज्जिण्णे। दो परमाणुपोग्गला एगयओ न साहन्नति। कम्हा दो परमाणुपोग्गला एगयतो न साहन्नंति? दोण्हं परमाणुपोग्गलाणं नत्थि सिणेहकाए तम्हा दो परमाणुपोग्गला एगयओ न साहन्नंति। तिण्णि परमाणुपोग्गला एगयओ साहन्नंति, कम्हा तिण्णि परमाणुपोग्गला एगयओ साहन्नंति? तिण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए तम्हा तिण्णि परमाणुपोग्गला एगयओ साहन्नंति। ते भिज्जमाणा दुहा वि तिहा वि कज्जंति, दुहा कज्जमाणा एगयओ दिवड्ढे परमाणुपोग्गले भवति, एगयओ वि दिवड्ढे परमाणुपोग्गले भवति; तिहा कज्जमाणा तिण्णि परमाणुपोग्गला भवंति, एवं जाव चत्तारि, पंच परमाणुपोग्गला एगयओ साहन्नंति, एगयओ साहन्नित्ता दुक्खत्ता कज्जंति, दुक्खे वि य णं से सासते समितं चिज्जति य अवचिज्जति य। पुट्विं भासा भासा, भासिज्जमाणी भासा अभासा, भासासमयवीतिक्कंतं च णं भासिया भासा भासा; सा किं भासओ भासा? अभासओ भासा? अभासओ णं सा भासा, नो खलु सा भासओ भासा। पुट्विं किरिया दुक्खा, कज्जमाणी किरिया अदक्खा, किरियासमयवीतिक्कंतं च णं कडा किरिया दुक्खा; जा सा पुट्विं किरिया दुक्खा, कज्जमाणी किरिया अदुक्खा, किरियासमयवीइक्कंतं च णं कडा किरिया दुक्खा, सा किं करणतो दुक्खा अकरणतो दुक्खा? अकरणओ णं सा दुक्खा, णो खलु सा करणतो दुक्खा, सेवं वत्तव्वं सिया। अकिच्चं दुक्खं, अफुसं दुक्खं, अकज्जमाणकडं दुक्खं अकटु अकटु पाण-भूत-जीव-सत्ता वेदणं वेदेंतीति वत्तव्वं सिया"। से कहमेयं भंते! एवं? गोयमा! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव वेदणं वेदेंतीति वत्तव्वं सिया, जे ते एवमाहंसु मिच्छा ते एवमाहंसु। अहं पुण गोतमा! एवमाइक्खामि-एवं खलु चलमाणे चलिते जाव निज्जरिज्जमाणे निज्जिण्णे। दो परमाणुपोग्गला एगयओ साहन्नंति। कम्हा दो परमाणु [दीपरत्नसागर संशोधितः] [31] [५-भगवई Page #33 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-१० पोग्गला एगयओ साहन्नंति? दोण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ साहन्नंति, ते भिज्जमाणा दुहा कज्जंति, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ परमाणुपोग्गले भवति। तिण्णि परमाणुपोग्गला एगयओ साहन्नंति, कम्हा तिण्णि परमाणुपोग्गला एगयओ साहन्नति? तिण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा तिण्णि परमाणुपोग्गला एगयओ साहण्णंति; ते भिज्जमाणा दहा वि तिहा वि कज्जंति, दहा कज्जमाणा एगयओ परमाणुपोग्गले, एगयओ दुपदेसिए खंधे भवति, तिहा कज्जमाणा तिण्णि परमाणपोग्गला भवंति। एवं जाव चत्तारि पंच परमाणुपोग्गला एगयओ साहन्नति, साहन्नित्ता खंधत्ताए कज्जंति, खंधे वि य णं से असासते सया समियं उवचिज्जइ य अवचिज्जइ य। पुट्विं भासा अभासा; भासिज्जमाणी भासा भासा, भासासमयवीतिक्कंतं च णं भासिता भासा अभासा; जा सा पुव्विं भासा अभासा, भासिज्जमाणी भासा भासा, भासासमयवीतिक्कंतं च णं भासिता भासा अभासा, सा किं भासतो भासा अभासओ भासा? भासओ णं सा भासा, नो खलु सा अभासओ भासा। पुट्विं किरिया अदुक्खा जहा भासा तहा भाणितव्वा किरिया वि जाव करणतो णं सा दुक्खा, नो खलु सा अकरणओ दुक्खा, सेवं वत्तव्वं सिया। किच्चं दुक्खं, फुसं दुक्खं, कज्जमाणकडं दुक्खं कटु कटु पाण-भूत-जीव-सत्ता वेदणं वेदेंतीति वत्तव्वं सिया।। [१०३] अन्नउत्थिया णं भंते! एवमाइक्खंति जाव-एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तं जहा-इरियावहियं च संपराइयं च। जं समयं इरियावहियं पकरेइ तं समयं संपराइयं पकरेइ., परउत्थियवत्तव्वं नेयव्वं। ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं वा संपराइयं वा। [१०४] निरयगती णं भंते! केवतियं कालं विरहिता उववातेणं पण्णता? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं बारस मुहता। एवं वक्कंतीपदं भाणितव्वं निरवसेसं। सेवं भंते! सेवं भंते! ति जाव विहरति। •पढमे सते दसमो उहेसो समतो. ०-पढमं सतं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं सतं समतं . [] बीईअं सतं] [१०५] उसासखंदए वि अ, समुग्घाय, पुढवी, इंदिय, अन्नउत्थि, भासा य । देवा य चमरचंचा, समय, खित्तत्थिकाय, बीयम्मि सए।। 0 पढमो उद्देसो0 [१०६] तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था। वण्णओ। सामी समोसढे। परिसा निग्गता। धम्मो कहितो। पडिगता परिसा। तेणं कालेणं तेणं समएणं जेठे अंतेवासी जाव पज्जुवासमाणे एवं वदासी जे इमे भंते! बेइंदिया तेइंदिया चरिंदिया पंचिंदिया जीवा एएसि णं जीवाणं आणामं वा पाणामं वा उस्सासं वा नीसासं वा जाणामो पासामो। जे इमे पुढविक्काइया जाव वणस्सतिकाइया [दीपरत्नसागर संशोधितः] [५-भगवई [32] Page #34 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - , सत्तंसतं- , उद्देसो-१ एगिदिया जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा निस्सासं वा ण याणामो ण पासामो, एए वि य णं भंते! जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा? हंता, गोयमा! एए वि य णं जीवा आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। [१०७] किं णं भंते! एते जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा? गोयमा! दव्वतो णं अणंतपएसियाई दव्वाइं, खेतओ णं असंखेज्जपएसोगाढाई, कालओ अन्नयरहितीयाई, भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। जाई भावओ वण्णमंताई आण. पाण. ऊस. नीस. ताई किं एगवण्णाई आणमंति पाणमंति ऊस. नीस.? आहारगमो नेयव्वो जाव ति-चठ-पंचदिसिं। किं णं भंते! नेरइया आ. पा. 3. नी.? तं चेव जाव नियमा आ. पा. उ. नी.। जीवा एगिंदिया वाघाय-निव्वाघाय भाणियव्वा। सेसा नियमा छद्दिसिं। वाउयाए णं भंते! वाठयाए चेव आणमति वा पाणमति वा ऊससति वा नीससति वा? हंता, गोयमा! वाउयाए णं वाठयाए जाव नीससंति वा। [१०८] वाउयाए णं भंते! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता उद्दाइत्ता तत्थेव भुज्जो भुज्जो पच्चायाति? हंता, गोयमा! जाव पच्चायाति। से भंते किं पुठे उद्दाति? अपुठे उद्दाति? गोयमा! पुठे उद्दाइ, नो अप्ठे उद्दाइ। से भंते! किं ससरीरी निक्खमइ, असरीरी निक्खमइ? गोयमा! सिय ससरीरी निक्खमइ, सिय असरीरी निक्खमइ। से केणढेणं भंते! एवं वुच्चइ सिय ससरीरी निक्खमइ, सिय असरीरी निक्खमइ? गोयमा! वाउयायस्स णं चत्तारि सरीरया पण्णत्ता, तं जहा-ओरालिए वेठविए तेयए कम्मए। ओरालियवेठव्वियाई विप्पजहाय तेय-कम्मएहिं निक्खमति, से तेणठेणं गोयमा! एवं वुच्चइ-सिय ससरीरी सिय असरीरी निक्खमइ। [१०९] मडाई णं भंते! नियंठे नो निरुद्धभवे, नो निरुद्धभवपवंचे, नो पहीणसंसारे णो पहीणसंसारवेदणिज्जे, णो वोच्छिण्णसंसारे, णो वोच्छिण्णसंसारवेदणिज्जे, नो निट्ठियढे, नो निट्ठियट्ठ करणिज्जे पुणरवि इत्तत्थं हव्वमागच्छति? हंता, गोयमा! मडाई णं नियंठे जाव पुणरवि इत्तत्थं हव्वमागच्छद। [११०] से णं भंते! किं ति वत्तव्वं सिया? गोयमा! पाणे ति वत्तव्वं सिया, भूते ति वत्तव्वं सिया, जीवे ति वत्तव्वं सिया, सत्ते ति वत्तव्वं सिया, विण्णू ति वत्तव्वं सिया, वेदा ति वत्तव्वं सिया-पाणे भूए जीवे सत्ते विण्णू वेदा ति वत्तव्वं सिया। से केणठेणं भंते! पाणे ति वत्तव्वं सिया जाव वेदा ति वतव्वं सिया? गोयमा! जम्हा आणमइ वा पाणमइ वा उस्ससइ वा नीससइ वा तम्हा पाणे ति वत्तव्वं सिया। जम्हा भूते भवति भविस्सति य तम्हा भूए ति वत्तव्वं सिया। जम्हा जीवे जीवइ जीवत्तं आउयं च कम्म उवजीवइ तम्हा जीवे ति वत्तव्वं सिया। जम्हा सत्ते सुभासुभेहिं कम्मेहिं तम्हा सत्ते ति वत्तव्वं सिया। जम्हा तित्त-कडुय-कसायंबिल-महुरे रसे जाणइ तम्हा विण्णू ति वतव्वं सिया। जम्हा वेदेइ य सुह-दुक्खं तम्हा वेदा ति वत्तव्वं सिया। से तेणठेणं जाव पाणे ति वत्तव्वं सिया जाव वेदा ति वत्तव्वं सिया।। [१११] मडाई णं भंते! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निठ्ठियट्ठकरणिज्जे णो पुणरवि इत्तत्थं हव्वमागच्छति? हंता, गोयमा! मडाई णं नियंठे जाव नो पुणरवि इत्तत्थं हव्वमागच्छति। [दीपरत्नसागर संशोधितः] [33] [५-भगवई Page #35 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ से णं भंते! किं ति वत्तव्वं सिया? गोयमा! सिद्धे ति वत्तव्वं सिया, बुद्धे ति वत्तव्वं सिया, मुत्ते त्ति वत्तव्वं., पारगए त्ति व., परंपरगए ति व., सिद्धे बुद्धे मुत्ते परिनिव्वुड़े अंतकडे सव्वदुक्खप्पहीणे ति वत्तव्वं सिया। सेवं भंते! सेवं भंते! ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, २ संजमेणं तवसा अप्पाणं भावेमाणे विहरति। [११२] तेणं कालेणं तेणं समणे भगवं महावीरे रायगिहाओ नागराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ। तेणं कालेणं तेणं समएणं कयंगला नाम नगरी होत्था। वण्णओ। तीसे णं कयंगलाए नगरीए बहिया उत्तरपुरत्थिमे दिसीभागे छत्तपलासए नाम चेइए होत्था। वण्णओ। तए णं समणे भगवं महावीरे उप्पण्णनाण-दंसणधरे जाव समोसरणं। परिसा निग्गच्छति। तीसे णं कयंगलाए नगरीए अदूरसामंते सावत्थी नामं नयरी होत्था। वण्णओ। तत्थ णं सावत्थीए नयरीए गद्दभालस्स अंतेवासी खंदए नाम कच्चायणसगोते परिव्वायगे परिवसइ, रिउव्वेदजजुव्वेद-सामवेद-अथव्वणवेद इतिहासपंचमाणं निघंटछट्ठाणं चठण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए वारए पारए सडंगवी सट्ठितंतविसारए संखाणे सिक्खा-कप्पे वागरणे छंदे निरुते जोतिसामयणे अन्नेसु य बहूसु बंभण्णएसु पारिव्वायएशु य नयेसु सुपरिनिट्ठिए यावि होत्था। तत्थ णं सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियसावए परिवसइ। तए णं से पिंगलए णियंठे वेसालियसावए अण्णदा कयाई जेणेव खदए कच्चायणसगोते तेणेव उवागच्छड़, २ खंदगं कच्चायणसगोतं इणमक्खेवं पुच्छे-मागहा! किं सअंते लोके, अणंते लोके , सअंते जीवे अणंते जीवे , सअंता सिद्धी अणंता सिद्धी , सअंते सिद्धे अणंते सिद्धे , केण वा मरणेणं मरमाणे जीवे वड्ढति वा हायति वा ? एतावं ताव आयक्खाहि वुच्चमाणे एवं। तए णं से खंदए कच्चायणसगोत्ते पिंगलएणं णियंठेणं वेसालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिंछिए भेदसमावन्ने कलुसमावन्ने णो संचाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचि वि पमोक्खमक्खाइउं, तुसिणीए संचिट्ठड्। तए णं से पिंगलए नियंठे वेसालीसावए खंदयं कच्चायणसगोतं दोच्चं पि तच्चं पि इणमक्खेवं पुच्छे-मागहा! किं सअंते लोए जाव केण वा मरणेणं मरमाणे जीवे वड्ढइ वा हायति वा? एतावं ताव आइक्खाहि वच्चमाणे एवं। तए णं से खंदए कच्चायणसगोते पिंगलएणं नियंठेणं वेसालीसावएणं दोच्चं पि तच्चं पि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेद समावण्णे कलुसमावन्ने नो संचाएइ पिंगलयस्स नियंठस्स वेसालिसावयस्स किंचि वि पमोक्खमक्खाइउं, तुसिणीए संचिट्ठ।। तए णं सावत्थीए नयरीए सिंघाडग जाव महापहेसु महया जणसम्मद्दे इ वा जणवूहे इ वा परिसा निग्गच्छइ। तए णं तस्स खंदयस्स कच्चायणसगोत्तस्स बजणस्स अंतिए एयमलैं सोच्चा निसम्म इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-'एवं खलु समणे भगवं महावीरे, कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तं गच्छामि णं, समणं भगवं महावीरं वंदामि नमसामि सेयं खलु मे समणं भगवं महावीरं वंदित्ता णमंसित्ता सक्कारेता सम्माणित्ता कल्लाणं मंगलं देवतं चेतियं पज्जुवासित्ता इमाइं च णं एयारूवाई [दीपरत्नसागर संशोधितः] [34] [५-भगवई Page #36 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ अट्ठाई हेऊई पसिणाइं कारणाइं वागरणाइं पुच्छित्तए' त्ति कटु एवं संपेहेइ, २ जेणेव परिव्वायावसहे तेणेव उवागच्छइ,२ ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाठयाओ य धाउरत्ताओ य गेण्हइ, गेण्हित्ता परिव्वायावसहाओ पडिनिक्खमइ, पडिनिक्खमित्ता तिदंड-कुंडिय-कंचणिय-करोडियभिसिय-केसरिय-छन्नालयअंकुसय-पवित्तय-गणेत्तियहत्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीए मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। गोयमा! इ समणे भगवं महावीरे भगवं गोयम एवं वयासी-दच्छिसि णं गोयमा! पुव्वसंगतियं। कं भंते!? खंदयं नाम। से काहे वा? किह वा? केवच्चिरेण वा? एवं खलु गोयमा! तेणं कालेणं २ सावत्थी नामं नगरी होत्था। वण्णओ। तत्थ णं सावत्थीए नगरीए गद्दभालस्स अंतेवासी खंदए णाम कच्चायणसगोते परिव्वायए परिवसइ, तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए। से य अदूराइते बहसंपत्ते अडाणपडिवन्ने अंतरापहे वट्ट। अज्जेव णं दच्छिसि गोयमा!। भंते! ति भगवं गोयमे समणं भगवं वंदइ नमसइ, २ एवं वदासी-पह णं भंते! खंदए कच्चायणसगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए? हंता, पभू। जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमलैं परिकहेइ तावं च से खंदए कच्चायणसगोते तं देसं हव्वमागते। तए णं भगवं गोयमे खंदयं कच्चायणसगोतं अदूरआगयं जाणित्ता खिप्पामेव अब्भुठेति, खिप्पामेव पच्चुवगच्छड़, २ जेणेव खंदए कच्चायणसगोते तेणेव उवागच्छइ, २ ता खंदयं कच्चायणसगोत्तं एवं वयासी हे खंदया!, सागयं खंदया!, सुसागयं खंदया!, अणुरागयं खंदया!, सागयमणुरागयं खंदया!। से नूणं तुम खंदया! सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए मागहा! किं सअंते लोगे अणंते लोगे? एवं तं चेव जेणेव इहं तेणेव हव्वमागए। से नूणं खंदया! अत्थे समत्थे? हंता, अत्थि। तए णं से खंदए कच्चायणसगोत्ते भगवं गोयम एवं वयासी-से केस णं गोय मा! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए, जओ णं तुम जाणसि?। तए णं से भगवं गोयमे खंदयं कच्चायणसगोतं एवं वयासी एवं खलु खंदया! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पन्नणाणदंसणधरे अरहा जिणे केवली तीय-पच्चुप्पन्नमणागयवियाणए सव्वण्णू सव्वदरिसी जेणं ममं एस अट्ठे तव ताव रहस्सकडे हव्वमक्खाए, जओ णं अहं जाणामि खंदया!।। तए णं से खंदए कच्चायणसगोते भगवं गोयमं एवं वयासी-गच्छामो णं गोयमा! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो। अहासुहं देवाणुप्पिया! मा पडिबंध.। तए णं से भगवं गोयमे खंदएणं कच्चायणसगोतेणं सद्धिं जेणेव समणेभगवं महावीरे तेणेव [दीपरत्नसागर संशोधितः] [35] [५-भगवई Page #37 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ पहारेत्थ गमणयाए। तेणं कालेणं २ समणे भगवं महावीरे वियडभोई याऽवि होत्था। तए णं समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं सिंगारं कल्लाणं सिवं धण्णं मंगल्लं सस्सिरीयं अणलंकियविभसियं लक्खण-वंजणगुणोववेयं सिरीए अतीव २ उवसोभेमाणं चिट्ठ।। तए णं से खंदए कच्चायणसगोते समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं जाव अतीव २ उवसोभेमाणं पासइ, २ ता हट्टतुट्ठचित्तमाणदिए नंदिए पीड़ मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ,२ ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणप्पयाहिणं करेइ जाव पज्जुवासइ। खंदया! ति समणे भगवं महावीरे खंदयं कच्चायणसगोत्तं एवं वयासी-से नूणं तुमं खंदया! सावत्थीए नयरीए पिंगलएणं णियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए 'मागहा! किं सअंते लोए अणंते लोए? एवं तं चेव जाव जेणेव ममं अंतिए तेणेव हव्वमागए। से नूणं खंदया! अयमठे समझें? हंता, अत्थि। जे वि य ते खंदया ! अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-किं सअंते लोए, अणंते लोए? तस्स वि य णं अयमठे-एवं खलु मए खंदया! चठव्विहे लोए पण्णते, तं जहा-दव्वओ खेतओ कालओ भावओ। दव्वओ णं एगे लोए सअंते। खेतओ णं लोए असंखेज्जाओ जोयणकोडाकोडीओ आयाम-विक्खंभेणं, असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं प., अत्थि पुण से अंते। कालओ णं लोए ण कयावि न आसी न कयावि न भवति न कयावि न भविस्सति, भविं च भवति य भविस्सइ य, धुवे णियए सासते अक्खए अव्वए अवट्ठिए णिच्चे, णत्थि पुण से अंते। भावओ णं लोए अणंता वण्णपज्जवा गंध. रस. फासपज्जवा, अणंता संठाणपज्जवा, अणंता गरुयलहुयपज्जवा, अणंता अगरुयलहुयपज्जवा, नत्थि पुण से अंते। से तं खंदगा! दव्वओ लोए सअंते, खेत्तओ लोए सअंते, कालतो लोए अणंते, भावओ लोए अणंते। जे वि य ते खंदया! जाव सअंते जीवे, अणंते जीवे? तस्स वि य णं अयमढ़े-एवं खलु जाव दव्वओ णं एगे जीवे सअंते। खेतओ णं जीवे असंखेज्जपएसिए असंखेज्जपदेसोगाढे, अत्थि पुण से अंते। कालओ णं जीवे न कयावि न आसि जाव निच्चे, नत्थि पुणाइ से अंते। भावओ णं जीवे अणंता णाणपज्जवा अणंता दंसणपज्जवा अणंता चरित्तपज्जवा अणंता गरुयलयपज्जवा अणंता अगरुयलयपजज्वा, नत्थि पुण से अंते। से तं दव्वओ जीवे सअंते, खेतओ जीवे सअंते, कालओ जीवे अणंते, भावओ जीवे अणंते।। जे वि य ते खंदया! पुच्छा। दव्वओ णं एगा सिद्धी सअंता; खेतओ णं सिद्धी पणयालीसं जोयणसयसहस्साइं आयाम-विक्खंभेणं, एगा जोयणकोडी बायालीसं च जोयणसयसहस्साइं तीसं च जोयणसहस्साई दोन्नि य अठणापन्ने जोयणसए किंचि विसेसाहिए परिक्खेवेणं प., अत्थि पुण से अंते; कालओ णं सिद्धी न कयावि न आसि.; भावओ य जहा लोयस्स तहा भाणियव्वा। तत्थ दव्वओ सिद्धी सअंता, खेतओ सिद्धी सअंता, कालओ सिद्धी अणंता, भावओ सिद्धी अणंता। जे वि य ते खंदया! जाव किं अणंते सिद्धे? तं चेव जाव दव्वओ णं एगे सिद्धे सअंते; खेतओ [दीपरत्नसागर संशोधितः]] [36] [५-भगवई Page #38 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ णं सिद्धे असंखेज्जपएसिए असंखेज्जपदेसोगाढे, अत्थि पुण से अंते; कालओ णं सिद्धे सादीए अपज्जवसिए, नत्थि पुण से अंते; भावओ णं सिद्धे अणंता णाणपज्जवा, अणंता दंसणपज्जवा जाव अणंता अगरुयलयपज्जवा, नत्थि पुण से अंते। से तं दव्वओ सिद्धे सअंते, खेतओ सिद्धे सअंते, कालओ सिद्धे अणंते, भावओ सिद्धे अणंते। जे वि य ते खंदया! इमेयारूवे अज्झत्थिए चिंतिए जाव समुप्पज्जित्था केण वा मरणेणं मरमाणे जीवे वड्ढति वा हायति वा? तस्स वि य णं अयमढे-एवं खलु खंदया! मए दुविहे मरणे पण्णते, तं जहा-बालमरणे य पंडियमरणे य।। से किं तं बालमरणे? दुवालसविहे प., तं-वलयमरणे, वसट्टमरणे, अंतोसल्लमरणे, तब्भवमरणे, गिरिपडणे, तरुपडणे, जलप्पवेसे, जलणप्पवेसे, विसभक्खणे, सत्थोवाडणे, वेहाणसे, गद्धपढ़े, इच्चेतेणं खंदया! द्वालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ, तिरिय. मणुय. देव., अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियट्टइ, से तं मरमाणे वड्ढइ वड्ढइ। से तं बालमरणे। से किं तं पंडियमरणे? पंडियमरणे विहे प.,तं.-पाओवगमणे य भत्तपच्चक्खाणे य। से किं तं पाओवगमणे? पाओवगमणे विहे प., तं.-नीहारिमे य अनीहारिमे य, नियमा अप्पडिकम्मे। से तं पाओवगमणे। से किं तं भत्तपच्चक्खाणे? भत्तपच्चक्खाणे दुविहे पं. तं.-नीहारिमे य अनीहारिमे य, नियमा सपडिकम्मे। से तं भत्तपच्चक्खाणे। इच्चेतेणं खंदया! विहेणं पंडियमरणेणं मरणाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएइ जाव वीईवयति। से तं मरमाणे हायइ हायइ। से तं पंडियमरणे। इच्चेएणं खंदया! दुविहेणं मरणेणं मरमाणे जीवे वड़ढइ वा हायति वा। [११३] एत्थ णं से खंदए कच्चायणसगोते संबुद्धे समणं भगवं महावीरं वंदइ नमसइ,२ एवं वदासी-इच्छामि णं भंते! तुभ अंतिए केवलिपन्नतं धम्मं निसामेतए। अहासुहं देवाणुप्पिया! मा पडिबंधं। तए णं समणे भगवं महावीरे खंदयस्स कच्चायणसगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ। धम्मकहा भाणियव्वा। तए णं से खंदए कच्चायणसगोते समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ठतुढे जाव हियए उट्ठाए उठेइ, २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, २ एवं वदासी सद्दहामि णं भंते! निग्गंथं पावयणं, पत्तियामि णं भंते! निग्गंथं पावयणं, रोएमि णं भंते! निग्गंथं पावयणं, अब्भुढेमि णं भंते! निग्गंथं पावयणं, एवमेयं भंते!, तहमेयं भंते!, अवितहमेयं भंते!, असंदिद्धमेयं भंते!, इच्छियमेयं भंते!, पडिच्छियमेयं भंते!, इच्छियपडिच्छियमेयं भंते!, से जहेयं तुब्भे वदह त्ति कटु समणं भगवं महावीरं वंदति नमसति, २ उत्तपुरत्थिमं दिसीभायं अवक्कमइ, २ तिदंडं च कुंडियं च जाव धातुरत्ताओ य एगते एडेइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़, २ समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेइ, करेत्ता जाव नमंसित्ता एवं वदासी [दीपरत्नसागर संशोधितः] [37] [५-भगवई Page #39 -------------------------------------------------------------------------- ________________ सतं -२, वग्गो, सत्तंसत्तं-, उद्देसो-१ आलित्ते णं भंते! लोए, पलित्ते णं भंते! लोए, आलित्तपलित्ते णं भंते! लोए जराए मरणेण य । से जहानामए केइ गाहावती अगारंसि झियायमाणंसि जे से तत्थ भंडे भवइ अप्पसारे मोल्लगरुए तं गहाय आयाए एगंतमंतं अवक्कमइ, एस मे नित्थारिए समाणे पच्छा पुरा य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ । एवामेव देवाणुप्पिया! मज्झ वि आया एगे भंडे इट्ठे कंते पिए मणुन्ने मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे, मा णं सीतं, मा णं उन्हं, मा णं खुहा, माणं पिवासा, मा णं चोरा, मा णं वाला, मा णं दंसा, मा णं मसगा, मा णं वाइय- पित्तिय-सिंभिय-सन्निवाइय विविहा रोगायंका परीसहोवसग्गा फुसंतु त्ति' कट्टु, एस मे नित्थारिए समाणे परलोयस्स हियाए सुहाए खमाए नीसेसा आणुगामियत्ताए भविस्सइ। तं इच्छामि णं देवाणुप्पिया ! सयमेव पव्वावियं, सयमेव मुंडावियं, सयमेव सेहावियं, सयमेव सिक्खावियं, सयमेव आयार गोयरं विणय - वेणइय चरण-करण - जाया - मायावत्तियं धम्ममाइक्खि । तणं समणे भगवं महावीरे खंदयं कच्चायणसगोत्तं सयमेव पव्वावेइ जाव धम्ममाइक्खइएवं देवाणुप्पिया! गंतव्वं, एवं चिट्ठियव्वं, एवं निसीतियव्वं, एवं तुयट्टियव्वं, एवं भुजियव्वं, एवं भासियव्वं, एवं उट्ठाय उट्ठाय पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं, अस्सिं च णं अट्ठे णो किंचि वि पमाइयव्वं । तए णं से खंदए कच्चायणसगोत्ते समणस्स भगवओ महावीरस्स इमं एयारूवं धम्मियं उवएसं सम्मं संपडिवज्जति, तमाणाए तह गच्छइ, तह चिट्ठइ, तह निसीयति, तह तुयट्टइ, तह भुंजइ, तह भासइ, तह उट्ठाय २ पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमइ, अस्सिं च णं अट्ठे णो पमाय । तए णं से खंदए कच्चायणसगोत्ते अणगारे जाते रियासमिए भासासमिए एसणासमिए आयाण-भंडमत्त-निक्खेवणासमिए उच्चार- पासवण -खेलसिंघाण जल्ल- पारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वइगुत्ते कायगुत्ते गुत्ते गुत्तिंदिए गुत्तबंभचारी चाई लज्जू धणे खंतिखमे जितिंदिए सोहिए अणियाणे अप्पुस्सुए अबहिल्लेस्से सुसामण्णरए दंते इणमेव णिग्गंथं पावयणं पुरओ काउं विहर। [ ११४ ] तए णं समणे भगवं महावीरे कयंगलाओ नयरीओ छत्तपलासाओ चेइयाओ पडनिक्खमइ, २ बहिया जणवयविहारं विहरति । तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं भगवं महावीरं वंदइ नमंसइ, २ एवं वयासी इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरत्तए । अहासुहं देवाणुप्पिया! मा पडिबंधं करेह । तणं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हट्ठ जाव नमंसित्ता मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरइ । तए णं से खंदए अणगारे मासियं भिक्खुपडिमं अहासुतं अहाकप्पं अहामग्गं अहातचं अहासम्मं काएण फासेति पालेति साहेति तीरेति पूरेति किट्टेति अणुपालेइ आणाए आराहेइ, कारण फासित्ता जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं भगवं जाव नमंसित्ता एवं [दीपरत्नसागर संशोधितः ] [38] [५-भगवई] Page #40 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ वयासी इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे दोमासियं भिक्खुपडिमं उवसंपज्जिताणं विहरित्तए। अहासुहं देवाणुप्पिया! मा पडिबंधं.। तं चेव। एवं तेमासियं चाउम्मासियं पंच-छ-सत्तमा.। पढमं सत्तराइंदियं, दोच्चं सत्तराइंदियं, तच्चं सत्तरातिंदियं, रातिंदियं, एगराइयं। तए णं से खंदए अणगारे एगराइयं भिक्खुपडिमं अहासुतं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति,२ समणं भगवं महावीरं जाव नमंसित्ता एवं वदासी-इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे गुणरयणसंवच्छरं तवोकम्म उवसंपज्जित्ताणं विहरितए। अहासुहं देवाणुप्पिया! मा पडिबंध.। तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे जाव नमंसित्ता गुणरयणसंवच्छरं तवोकम्म उवसंपज्जित्ताणं विहरति। तं जहा-पढमं मासं चउत्थं चउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडेण य। दोच्चं मासं छठें छठेणं अनिक्खित्तेणं. दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरसणेणं अवाउडेण य। एवं तच्चं मासं अट्ठमं अट्ठमेणं, चउत्थं मासं दसमं दसमेणं, पंचमं मासं बारसमं बारसमेणं, छठें मासं चोद्दसमं चोद्दसमेणं, सत्तमं मासं सोलसमं २, अट्ठमं मासं अट्ठारसमं २, नवमं मासं वीसतिमं २, दसमं मासं बावीसतिमं २, एक्कारसमं मासं चउव्वीसतिमं २, बारसमं मासं छव्वीसतिमं २, तेरसमं मासं अट्ठावीसतिमं २, चोद्दसमं मासं तीसतिमं २, पन्नरसमं मासं बत्तीसतिमं सोलसमं मासं चोत्तीसतिमं अनिक्खितेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडेणं। तए णं से खंदए अणगारे गुणरयणसंवच्छरं तवोकम्म अहासुतं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं भगवं महावीरं वंदइ नमसइ,२ बहहिं चउत्थछट्ठऽट्ठम-दसम-दुवालसेहिं मासऽद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति। तए णं से खंदए अणगारे तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धण्णेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अट्ठिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्था, जीवंजीवेण गच्छइ, जीवंजीवेणं चिट्ठड़, भासं भासित्ता वि गिलाइ, भासं भासमाणे गिलाति, भासं भासिस्सामीति गिलाति; से जहा नाम ए कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडगसगडिया इ वा एरंडकट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हेदिण्णा सुक्का समाणी ससई गच्छइ, ससई चिट्ठइ, एवामेव खंदए वि अणगारे ससदं गच्छइ, ससई चिट्ठड्, उवचिते तवेणं, अवचिए मंस-सोणितेणं, ह्यासणे विव भासरासिपडिच्छन्ने, तवेणं तेएणं तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिट्ठइ। [११५] तेणं कालेणं २ रायगिहे नगरे जाव समोसरणं जाव परिसा पडिगया। तए णं तस्स खंदयस्स अणगारस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए चिंतिए जाव समुप्पज्जित्था-एवं खलु अहं इमेणं एयारूवेणं ओरालेणं जाव किसे धमणिसंतए जाते जीवंजीवेणं गच्छामि, जीवंजीवेणं चिट्ठामि, जाव गिलामि, जाव एवामेव अहं [दीपरत्नसागर संशोधितः] [39] [५-भगवई Page #41 -------------------------------------------------------------------------- ________________ सतं -२, वग्गो, सत्तंसत्तं-, उद्देसो-१ पि ससद्दं चिट्ठामि, तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तं जावता मे अत्थि उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे जाव य मे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ तावता मे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल-कमलकोमलुम्मिल्लियम्मि अहपंडरे पभाए रत्तासोयप्पाकासकिंसुयसुयमुह - गुंजऽद्धरागसरिसे कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते समणं भगवं महावीरं वंदित्ता नमंसित्ता जाव पज्जुवासित्ता,..... समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवेत्ता, समणा य समणीओ य खामेत्ता, तहारूवेहिं थेरेहिं कडाऽऽईहिं सद्धिं विपुलं पव्वयं सणियं सणियं दुरूहित्ता, मेघघणसन्निगासं देवसन्निवातं पुढवीसिलावट्टयं पडिलेहित्ता, दब्भसंथारयं संथरित्ता, दब्भसंथारोवस् संलेहणा झूसणा झूसियस्स भत्त- पाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए त्ति कट्टु एवं संपेहेइ,२ त्ता कल्लं पाउप्पभायाए रयणीए जाव जलते जेणेव समणे भगवं महावीरे जाव पज्जुवासति । खंदया! इ समणे भगवं महावीरे खंदयं अणगारं एवं वयासीसे नूणं तव खंदया! पुव्वरत्तावरत्त. जाव जागरमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु अहं इमेणं एयारूवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अणवकंखमाणस्स विहरित्तए ति कट्टु एवं संपेहेसि, २ कल्लं पाउप्पभायाए जाव जलते जेणेव मम अंतिए तेणेव हव्वमागए। से नूणं खंदया! अट्ठे समट्ठे? हंता, अत्थि। अहासुहं देवाणुप्पिया ! मा पडिबंधं करे । [११६] तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हट्ठतुट्ठ. जाव हयहियए उट्ठाए उट्ठेइ, २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ जाव नमंसित्ता सयमेव पंच महव्वयाई आरुहेइ, २ त्ता समणे य समणीओ य खामेइ, २ त्ता तहारूवेहिं थेरेहिं कडाऽऽईहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहेइ, २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलावट्ट्यं पडिलेहेइ,२ उच्चारपासवणभूमिं पडिलेहेइ, २ दब्भसंथारयं संथरेइ, २ दब्भसंथारयं दुरूहेइ, २ दब्भसंथारोवगते पुरत्थाभिमुहे संपलियंकनिसणे करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वदासि नमोऽत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इहगते, पासठ मे भयवं तत्थगए इहगयं ति कट्टु वंद नम॑सति, २ एवं वदासी - "पुव्विं पि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणातिवाए पच्चक्खाए जावज्जीवाए जाव मिच्छादंसणसल्ले पच्चक्खाए जावज्जीवाए, इयाणिं पि य णं समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए जाव मिच्छादंसणसल्लं पच्चक्खामि । एवं सव्वं असणं पाणं खाइमं साइमं चउव्विहं पि आहारं पच्चक्खामि जावज्जीवाए। जंपि य इमं सरीरं इट्ठं कंतं पियं जाव फुसंतु त्ति कट्टु एयं पि णं चरिमेहिं उस्सास- नीसासेहिं वोसिरामि" त्ति कट्टु संलेहणाझूसणाझूसिए भत्त- पाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरति । तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंति सामाइयमादियाइं एक्कारस अंगाई अहिज्जिता बहुपडिपुण्णाइं दुवालसवासाइं सामण्णपरियागं पाठणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सट्ठि भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते आणुपुव्वी कालगए। [दीपरत्नसागर संशोधितः ] [40] [५-भगवई] Page #42 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ [११७] तए णं ते थेरा भगवंतो खंदयं अणगारं कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति, २ पत्त-चीवराणि गिण्हंति, २ विपुलाओ पव्वयाओ सणियं २ पच्चोरुहंति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, २ समणं भगवं महावीरं वंदंति नमसंति, २ एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे पगइभद्दए पगतिविणीए पगतिउवसंते पगतिपयणुकोह-माणमाया-लोभे मिठ-मद्दव संपन्ने अल्लीणे भद्दए विणीए। से णं देवाणुप्पिएहिं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवित्ता समणे य समणीओ य खामेता, अम्हेहिं सद्धिं विपुलं पव्वयं तं चेव निरवसेसं जाव अहाणुपुव्वीए कालगए। इमे य से आयारभंडए। भंते! ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, २ एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे कालमासे कालं किच्चा कहिं गए, कहिं उववण्णे? गोयमा!' इ समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा! ममं अंतेवासी खंदए नामं अणगारे पगतिभद्दए जाव से णं मए अब्भणुण्णाए समाणे सयमेव पंच महव्वयाइं आरोवित्ता तं चेव सव्वं अविसेसियं नेयव्वं जाव आलोइयपडिक्कंते समाहिपते कालमासे कालं किच्चा अच्चुए कप्पे देवत्ताए उववण्णे। तत्थ णं अत्थेगइयाणं देवाणं बावीसं सागरोवमाइं ठिती प०| तत्थ णं खंदयस्स वि देवस्स बावीसं सागरोवमाइं ठिती पण्णता। से णं भंते! खंदए देवं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितीखएणं अणंतरं चयं चइता कहिं गच्छिहिति? कहिं उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति। *बितीयसते पढमो उद्देसो समतो. 0बीओ उद्देसो0 [११८] कति णं भंते! समुग्घाता पण्णत्ता? गोयमा! सत्त समुग्घाया पण्णत्ता, तं जहाछाउमत्थियसमुग्घायवज्जं समुग्घायपदं णेयव्वं । •बितीए सए बितीओ उद्देसो समतो. 0 तइओ उद्देसो0 [१९९] कति णं भंते! पुढवीओ पण्णताओ? जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्वो। [१२०] पुढविं ओगाहिता निरया संठाणमेव बाहल्लं। विखंभ परिखेवो वण्णो गंधाय फासोय || [१२१] किं सव्वे पाणा उववन्नपुव्वा? हंता, गोयमा! असई अदुवा अणंतखुत्तो। बितीए सए ताओ उडेसो समतो. 0चउत्थो उद्देसो0 [१२२] कति णं भंते! इंदिया पण्णत्ता? गोयमा! पंच इंदिया पण्णता, तं जहा- पढमिल्लो इंदियउद्देसओ नेयव्वो, 'संठाणं बाहल्लं पोहतं जाव अलोगो। *बितीए सए चउत्थो उद्देसो समत्तो* [दीपरत्नसागर संशोधितः] [41] [५-भगवई Page #43 -------------------------------------------------------------------------- ________________ सतं -२, वग्गो, सत्तंसत्तं-, उद्देसो-५ ० पंचमो उद्देसो ० [१२३] अण्णउत्थिया णं भंते! एवमाइक्खंति भासंति पण्णवेंति परूवेंतिएवं खलु नियंठे कालगते समाणे देवब्भूएणं अप्पाणेणं से णं तत्थ णो अन्ने देवे, नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ परियारेइ णो अप्पणच्चियाओ देवीओ अभिजुंजिय २ परियारेइ, अप्पणा मेव अप्पाणं विउव्विय २ परियारेइ; एगे वि य णं जीवे एगेणं समएणं दो वेदे वेदेइ, तं जहा - इत्थिवेदं च पुरिसवेदं च । एवं परउत्थियवत्तव्वया नेयव्वा जाव इत्थिवेदं च पुरिसवेदं च । से कहमेयं भंते! एवं? गोयमा ! जं णं ते अन्नउत्थिया एवमाइक्खति जाव इत्थिवेदं च पुरिसवेदं च । जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि भा० प० पर० एवं खलु निअंठे कालगए समाणे अन्नयरेसु देवलोएसु देवत्ता उववत्तारो भवंति महिड्दिएसु जाव महाणुभागेसु दूरगतीसु चिरट्ठितीएसु । से णं तत्थ देवे भवति महिड्ढीए जाव दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे । से णं तत्थ अन्ने देवे, अन्नेसिं देवाणं देवीओ अभिजुंजिय २ परियारेइ, अप्पणच्चियाओ देवीओ अभिजुंजिय २ परियारेइ २, नो अप्पणामेव अप्पाणं विउव्विय २ परियारेड् ; एगे वि य णं जीवे एगेणं समएणं एगं वेदं वेदेइ, तं जहा-इत्थिवेदं वा पुरिसवेदं वा, जं समयं इत्थिवेदं वेदेइ णो तं समयं पुरिसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ णो तं समयं इत्थवेयं वेदेइ, इत्थिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदरणं नो इत्थिवेयं वेएड्। एवं खलु एगे जीवे एगेणं समएणं एगं वेदं वेदेइ, तं जहा - इत्थिवेयं वा पुरिसवेयं वा । इत्थी इत्थिवेण्णं उदिण्णेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिण्णेणं इत्थं पत्थेइ। दो वि ते अन्नमन्नं पत्थॆति, तं जहा-इत्थी वा पुरिसं, पुरिसे वा इत्थिं। [१२४] उदगगब्भे णं भंते! 'उदगगब्भेत्ति कालतो केवच्चिरं होइ ? गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासा । तिरिक्खजोणियगब्भे णं भंते! तिरिक्खजोणियगब्भे' त्ति कालओ केवच्चिरं होति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठ संवच्छराइ । मणुस्सीगब्भे णं भंते! `मणुस्सीगब्भे'त्ति कालओ केवच्चिरं होइ ? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराई । [१२५]कायभवत्थे णं भंते! 'कायभवत्थे त्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं चउव्वीसं संवच्छराई । [१२६] मणुस्स-पंचेंदियतिरिक्खजोणियबीए णं भंते! जोणिब्भूए केवतियं कालं संचिट्ठइ? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस मुहुत्ता। [१२७] एगजीवे णं भंते! एगभवग्गहणेणं केवतियाणं पुत्तत्ताए हव्वमागच्छति? गोयमा! जहन्नेणं इक्कस्स वा दोन्हं वा तिन्ह वा, उक्कोसेणं सहस्सपुहतं जीवा णं पुत्तत्ताए हव्वमागच्छंति। [१२८] एगजीवस्स णं भंते! एगभवग्गहणेणं केवइया जीवा पुत्तत्ताए हव्वमागच्छंति? गोयमा! जहन्नेणं इक्को वा दो वा तिण्णि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्वमागच्छंति। से केणट्ठेणं भंते! एवं वुच्चइ-जाव हव्वमागच्छंति ? गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुप्पज्जइ । ते दुहओ सिणेहं संचिणंति, २ तत्थ णं जहन्नेणं [दीपरत्नसागर संशोधितः ] [५-भगवई] [42] Page #44 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ एक्को वा दो वा तिण्णि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्वमागच्छति। से तेणठेणं जाव हव्वमागच्छंति। [१२९] मेहणं भंते! सेवमाणस्स केरिसे असंजमे कज्जइ? गोयमा! से जहानामए केइ पुरिसे रूयनालियं वा बूरनालियं वा तत्तेणं कणएणं समभिधंसेज्जा। एरिसए णं गोयमा! मेहणं सेवमाणस्स असंजमे कज्जइ। सेवं भंते! सेवं भंते! जाव विहरति। [१३०] तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ, २ बहिया जणवयविहारं विहरति। तेणं कालेणं २ तुंगिया नाम नगरी होत्था। वण्णओ। तीसे णं तुंगियाए नगरीए बहिया उत्तरपुरत्थिमे दिसीभाए पुप्फवतिए नामं चेतिए होत्था। वण्णओ। तत्थ णं तुंगियाए नगरीए बहवे समणोवासया परिवसंति अड्ढा दिता वित्थिण्णविपुलभवण-सयणाऽऽसण-जाण-वाहणाइण्णा बधणबहुजायरूव-रयया आयोग-पयोगसंपत्ता विच्छड्डियविपुलभत्त-पाणा बदासी-दास-गो-महिस-गवेलयप्पभूता बहुजणस्स अपरिभूता अभिगतजीवाजीवा उवलद्धपुण्ण-पावा आसवसंवर-निज्जर-किरियाहिकरण-बंधमोक्खकुसला असहेज्जदेवासुर-नाग-सुवण्ण-जक्खरक्खस-किन्नर-किंपुरिस-गरुल-गंधव्व-महोरगादिएहिं देवगणेहिं निग्गंथातो पावयणातो अणतिक्कमणिज्जा, ..... णिग्गंथे पावयणे निस्संकिया निक्कंखिता निव्वितिगिच्छा लद्धट्ठा गहितट्ठा पुच्छितट्ठा अभिगतट्ठा विणिच्छियट्ठा, अट्ठि-मिजपेम्माणुरागरत्ता अयमाउसो! निग्गंथे पावयणे अढे, अयं परमढे, सेसे अणठे,' ऊसियफलिहा अवंगुतद्वारा चियत्तंतेउर-घरप्पवेसा, बहूहिं सीलव्वत-गुण-वेरम पच्चक्खाणपोसहोववासेहिं चाउद्दसऽट्ठमुद्दिट्ठपुण्णमासिणीसु पंडिपुण्णं पोसहं सम्मं अणुपालेमाणा, समणे निग्गंथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पादपुंछणेणं पीढ-फलग-सेज्जासंथारगेणं ओसह-भेसज्जेण य पडिलाभेमाणा, अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति। [१३१] तेणं कालेणं २ पासावच्चिज्जा थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसंपन्ना णाणसंपन्ना दंसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसी जितकोहा जियमाणा जियमाया जियलोभा जियनिद्दा जितिंदिया जितपरीसहा जीवियासा-मरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्सुया बहुपरिवारा, पंचहिं अणगारसतेहिं सद्धिं संपरिवुडा, अहाणुपुट्विं चरमाणा, गामाणुगामं दूइज्जमाणा, सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी, जेणेव पुप्फवतीए चेतिए तेणेव उवागच्छंति, २ अहापडिरूवं उग्गहं ओगिण्हिताणं संजमेणं तवसा अप्पाणं भावेमाणा विहरंति। [१३२] तए णं तुंगियाए नगरीए सिंघाडग-तिग-चठक्क-चच्चर-महापहपहेसु जाव एगदिसाभिमुहा णिज्जायंति। तए णं ते समणोवासया इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा जाव सद्दावेंति, २ एवं वदासी- एवं खलु देवाणुप्पिया! पासावच्चेज्जा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गह उग्गिण्हिताणं संजमेणं तवसा अप्पाणं भावेमाणा विहरंति। तं महाफलं खलु देवाणुप्पिया! तहारूवाणं थेराणं भगवंताणं णाम-गोतस्स वि सवणयाए [दीपरत्नसागर संशोधितः] [43] [५-भगवई Page #45 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ जाव गहणयाए?, तं गच्छामो णं देवाणुप्पिया! थेरे भगवंते वंदामो नमसामो जाव पज्जुवासामो, एयं णं इहभवे वा परभवे वा जाव अणुगामियत्ताए भविस्सतीति कटु अन्नमन्नस्स अंतिए एयमढं पडिसुणेति, २ जेणेव सयाई सयाई गिहाई तेणेव उवागच्छंति, २ ण्हाया कयबलिकम्मा कतकोउयमंगलपायच्छित्ता, सुद्धप्पावेसाइं मंगल्लाइं वत्थाई पवराई परिहिया, अप्पमहग्घाभरणालंकियसरीरा सएहिं २ गेहेहिंतो पडिनिक्खमंति, २ ता एगतओ मेलायंति, २ पायविहारचारेणं तुंगियाए नगरीए मज्झंमज्झेणं णिग्गिच्छंति, २ जेणेव पुप्फवतीए चेतिए तेणेव उवागच्छंति, २ थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तं जहा-सचित्ताणं दव्वाणं विओसरणताए, अचित्ताणं दव्वाणं अविओसरणताए, एगसाडिएणं उत्तरासंगकरणेणं चक्खुप्फासे अंजलिप्पग्गहेणं, मणसो एगतीकरणेणं; जेणेव थेरा भगवंतो तेणेव उवागच्छंति, २ तिक्खुत्तो आयाहिणं पयाहिणं करेंति, २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति। [१३३] तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए परिसाए चाउज्जामं धम्म परिकहेंति, जहा केसिसामिस्स जाव समणोवासियत्ताए आणाए आराहगे भवति जाव धम्मो कहिओ। तए णं ते समणोवासया थेराणं भगवंताणं अंतिए धम्म सोच्चा निसम्म हट्टतुट्ठ जाव हयहिदया तिक्खुत्तो आयाहिणपयाहिणं करेंति, २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति, २ एवं वदासी संजमे णं भंते! किंफले? तवे णं भंते! किंफले? तए णं ते थेरा भगवंतो ते समणोवासए एवं वदासी: संजमे णं अज्जो! अणण्हयफले, तवे वोदाणफले। तए णं ते समणोवासया थेरे भगवंते एवं वदासी जइ णं भंते! संजमे अणण्हयफले, तवे वोदाणफले किंपत्तियं णं भंते! देवा देवलोएस् उववज्जंति? तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वदासी-पुव्वतवेणं अज्जो! देवा देवलोएस् उववज्जंति। तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं वदासी-पुव्वसंजमेणं अज्जो! देवा देवलोएस उववज्जंति। तत्थ णं आणंदरक्खिए णाम थेरे ते समणोवासए एवं वदासीकम्मियाए अज्जो! देवा देवलोएसु उववज्जति। तत्थ णं कासवे णाम थेरे ते समणोवासए एवं वदासी संगियाए अज्जो! देवा देवलोएसु उववज्जंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो! देवा देवलोएशु उववज्जंति। सच्चे णं एस मट्ठे, नो चेव णं आतभाववत्तव्वयाए। तए णं ते समणोवासया थेरेहिं भगवंतेहिं इमाई एयारूवाई वागरणाई वागरिया समाणा हठ्ठतुट्ठा थेरे भगवंते वंदंति नमसंति,२ पसिणाई पुच्छंति,२ अट्ठाई उवादियंति, २ उट्ठाए उठेंति, २थेरे सन [दीपरत्नसागर संशोधितः] [44] [५-भगवई Page #46 -------------------------------------------------------------------------- ________________ सतं -२, वग्गो, सत्तंसत्तं-, उद्देसो-५ भगवंते तिक्खुत्तो वंदंति णमंसंति, २ थेराणं भगवंताणं अंतियाओ पुप्फवतियाओ चेइयाओ पडिनिक्खमंति, २ जामेव दिसिं पाठब्भूया तामेव दिसिं पडिगया । तए णं ते थेरा अन्नया कयाइ तुंगियाओ पुप्फवतिचेइयाओ पडिनिग्गच्छंति, २ बहिया जणवयविहारं विहरंति । [१३४] तेणं कालेणं २ रायगिहे नामं नगरे जाव परिसा पडिगया। तेणं काले २ समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूतीनामं अणगारे जाव संखित्तविउलतेयलेस्से छट्ठछट्ठेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । तणं से भगवं गोतमे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, बीयाए पोरिसीए झाणं झियायइ, ततियाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेति, २भायणाई वत्थाई पडिलेहेइ, २ भायणाइं पमज्जति, २ भायणाइं उग्गाहेति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, २ समणं भगवं महावीरं वंदति नम॑सति, २ एवं वदासी - इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए छट्ठक्खमणपारणगंसि रायगिहे नगरे उच्च-नीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए । अहासुहं देवाणुप्पिया! मा पडिबंधं करेह । तए णं भगवं गोतमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेतियाओ पडिनिक्खमइ, २ अतुरितमचवल- मसंभंते जुगंतरपलोयणाए दिट्ठीए पुरतो रियं सोहेमाणे २ जेणेव रायगिहे नगरे तेणेव उवागच्छइ, २ रायगिहे नगरे उद्दनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडति । तणं से भगवं रायगिहे नगरे जाव अडमाणे बहुजणसद्दं निसामेति एवं खलु देवाणुप्पिया ! तुंगियाए नगरीए बहिया पुप्फवतीए चेतिए पासावच्चिज्जा थेरा भगवंतो समणोवासएहिं इमाई एतारुवाई वागरणाइं पुच्छिया-संजमे णं भंते! किंफले, तवे णं भंते! किंफले ? । तए णं ते थेरा भगवंतो ते समणोवास एवं वदासी-संजमे णं अज्जो ! अणण्यफले, तवे वोदाणफले तं चेव जाव पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो! देवा देवलोएसु उववज्जंति, सच्चे णं एस मट्ठे, णो चेव णं आयभाववत्तव्वया से कहमेतं मन्ने एवं? | तणं से भगवं गोयमे इमीसे कहाए लट्ठे समाणे जायसड्ढे जाव समुप्पन्नकोतुहल्ले अहापज्जत्तं समुदाणं गेण्हति २ रायगिहातो नगरातो पडिनिक्खमति, २ अतुरियं जाव सोहेमाणे २ जेणेव गुणसिलए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवा, २ सम० भ० महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमति, एसणमणेसणं आलोएति, २ भत्तपाणं पडिदंसेति, २ समणं भ० महावीरं जाव एवं वदासि एवं खलु भंते! अहं तुब्भेहिं अब्भणुण्णाते समाणे रायगिहे नगरे उच्च-नीय-मज्झिमाण कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसद्दं निसामेमि एवं खलु देवा ! तुंगियाए नगरी बहिया पुप्फवईए चेइए पासावच्चिज्जा थेरा भगवंतो समणोवासएहिं इमाई एतारूवाइं वागरणाई पुच्छिता - संजमे णं भंते! किंफले? तवे किंफले? तं चेव जाव सच्चे णं एस मट्ठे, णो चेव णं आयभाववत्तव्वयाए' । तं पभू णं भंते! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एतारूवाई वागरणाई वागरित्तए? उदाहु अप्पभू?, समिया णं भंते! ते थेरा भगवंतो तेसिं समणोवासगाणं इमाई एतारूवाई वागर[दीपरत्नसागर संशोधितः] [45] [५-भगवई] Page #47 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ णाई वागरित्तए? उदाहु असमिया?, आउज्जिया णं भंते! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वागरित्तए? उदाह अणाउज्जिया?, पलिउज्जिया णं भंते! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वागरित्तए? उदाहु अपलिउज्जिया?, पुव्वतवेणं अज्जो! देवा देवलोएस उववज्जंति, पुव्वसंजमेणं., कम्मियाए., संगियाए., पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो! देवा देवलोएसु उववज्जंति। सच्चे णं एस मढे णो चेव णं आयभाववत्तव्वयाए?| पभू णं गोतमा! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वागरेतए, णो चेव णं अप्पभू, तह चेव नेयव्वं अविसेसियं जाव पभू समिया आउज्जिया पलिउज्जिया जाव सच्चे णं एस मळे, णो चेव णं आयभाववत्तव्वयाए। अहं पि य णं गोयमा! एवमाइक्खामि भासेमि पण्णवेमि परवेमि-पुव्वतवेणं देवा देवलोएसु उववज्जंति, पुव्वसंजमेणं देवा देवलोएसु उववज्जंति, कम्मियाए देवा देवलोएसु उववज्जति, संगियाए देवा देवलोएसु उववज्जंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो! देवा देवलोएसु उववज्जंति; सच्चे णं एस मठे, णो चेव णं आयभाववत्तव्वयाए। [१३५] तहारूवं णं भंते! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणा? गोयमा! सवणफला। से णं भंते! सवणे किंफले? णाणफले। से णं भंते! नाणे किंफले? विण्णाणफले। से णं भंते! विण्णाणे किंफले? पच्चक्खाणफले। से णं भंते! पच्चक्खाणे किंफले? संजमफले। से णं भंते! संजमे किंफले? अणण्हयफले। एवं अणण्हये तवफले। ते वोदाणफले। वोदाणे अकिरियाफले। सा णं भंते! अकिरिया किंफला? सिद्धिपज्जवसाणफला पण्णत्ता गोयमा!| गाहा[१३६] सवणे णाणे य विण्णाणे पच्चक्खाणे य संजमे। अणण्हये तवे चेव वोदाणे अकिरिया सिद्धी ।। [१३७] अण्णउत्थिया णं भंते! एवमाइक्खंति भाति पण्णवेंति परूवेंतिएवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पव्वयस्स अहे एत्थ णं महं एगे हरए अघे पण्णत्ते अणेगाई जोयणाई आयाम-विक्खंभेणं नाणामसंडमंडिउद्देसे सस्सिरीए जाव पडिरूवे। तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छंति वासंति तव्वतिरिते य णं सया समियं उसिणे २ आउकाए अभिनिस्सवइ। से कहमेतं भंते! एवं ? गोयमा! जं णं ते अण्णउत्थिया एवमाइक्खंति जाव ते एवं परूवेंति मिच्छं ते एवमाइक्खंति जाव सव्वं नेयव्वं। अहं पुण गोतमा! एवमाइक्खामि भा० पं० प०-एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पव्वतस्स अदूरसामंते एत्थ णं महं महातवोवतीरप्पभवे नाम पासवणे पण्णत्ते, पंच धणुसताणि आयाम-विक्खंभेणं नाणामसंडमंडिउद्देसे सस्सिरीए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे। तत्थ णं बहवे उसिणजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति विठक्कमति चयंति उववज्जति तव्वतिरिते वि य णं सया समितं उसिणे २ आउयाए अभिनिस्सवति-एस णं गोतमा! महातवोवतीरप्पभवे पासवणे, एस णं गोतमा! महातवोवतीरप्पभवस्स [दीपरत्नसागर संशोधितः] [46] [५-भगवई Page #48 -------------------------------------------------------------------------- ________________ सतं - २, वग्गो, सत्तंसत्तं-, उद्देसो-५ पासवणस्स अट्ठे पण्णत्ते । सेवं भंते! २ त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति ।। • बितीए सए पंचमो उद्देसो समतो* ० छट्ठो उद्देसो ० [१३८] से णूणं भंते! 'मन्नामी 'ति ओधारिणी भासा ? एवं भासापदं भाणियव्वं । * बितीए सए छट्ठो उद्देसो समत्तो • ० सत्तमो उद्देसो ० [१३९] कइविहा णं भंते! देवा पण्णत्ता? गोयमा ! चउव्विहा देवा पण्णत्ता, तं जहा भवणवतिवाणमंतर जोतिस-वेमाणिया । चउव्विहदेवठाण-कप्पपइट्ठाणाइजाणणत्थं पण्णवणासुत्त जीवाभिगम सुत्ता व लोयण निद्देसो कहि णं भंते! भवणवासीणं देवाणं ठाणा पण्णत्ता? गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा ठाणपदे देवाणं वत्तव्वया सा भाणियव्वा । उववादेणं लोयस्स असंखेज्जइभागे । एवं सव्वं भाणियव्वं जाव सिद्धगंडिया समत्ता । कप्पा पतिट्ठाण बाहल्लुच्चत्तमेव संठाणं । जीवाभिगमे जो वेमाणियुद्देसो सो भाणियव्वो सव्वो । * बितीए सए सत्तमो उद्देसो समत्तो* ० अट्ठमो उद्देसो 0 [१४०] कहि णं भंते! चमरस्स असुरिंदस्स असुररण्णो सभा सुहम्मा पण्णत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीव-समुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लातो वेइयंतातो अरुणोदयं समुद्दं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुररण्णो तिगिंछिकूडे नामं उप्पायपव्वते पण्णत्ते, सत्तरसएक्कवीसे जोयणसते उड्ढं उच्चत्तेणं, चत्तारितीसे जोयणसते कोसं च उव्वेहेणं; गोत्थुभस्स आवासपव्वयस्स पमाणेणं नेयव्वं, नवरं उवरिल्लं पमाणं मज्झे भाणियव्वं जाव मूले वित्थडे, मज्झे संखित्ते, उप्पिं विसाले, वरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे से णं एगाए पठमवरवेड्याए एगेणं वणसंडेण य सव्वतो समंता संपरिक्खित्ते । पठमवरवेड्याए वणसंडस्स य वण्णओ । तस्स णं तिगिंछिकूडस्स उप्पायपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते । वण्णओ। तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे । एत्थ णं महं एगे पासातवडिंसए पण्णत्ते अड्ढाइज्जाई जोयणसयाई उड्ढ उच्चत्तेणं, पणवीस जोयणसयं विक्खंभेणं । पासायवण्णओ। उल्लोयभूमिवण्णओ। अट्ठ जोयणाई मणिपेढिया । चमरस्स सीहासणं सपरिवारं भाणियव्वं । तस्स णं तिगिंछिकूडस्स दाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सतसहस्साइं पण्णासं च सहस्साइं अरुणोदय समुद्दे तिरियं वीइवइत्ता, अहे य रतणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुररण्णो चमरचंचा नामं रायहाणी पण्णत्ता, एगं जोयणसतसहस्सं आयाम - विक्खंभेणं जंबुद्दीवपमाणा । ओवारियलेणं सोलस जोयणसहस्साइं आयामविक्खं[दीपरत्नसागर संशोधितः ] [47] [५-भगवई] Page #49 -------------------------------------------------------------------------- ________________ सतं -२, वग्गो, सत्तंसत्तं-, उद्देसो-८ भेणं, पन्नासं जोयणसहस्साइं पंच य सत्ताणउए जोयणसए किंचिविसेसूणे परिक्खेवेणं, सव्वप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं । सभा सुहम्मा उत्तरपुरत्थिमेणं, जिणघरं, ततो उववायसभा हरओ अभिसेय. अलंकारो जहा विजयस्स । उववाओ संकप्पो अभिसेय विभूसणा य ववसाओ। अच्चणिय सुहगमो वि य चमर परिवार इड्ढत्तं ।। * बितीएसए अमो उद्देसो समत्तो * 0 नवमो उद्देसो ० [१४१] किमिदं भंते! 'समयखेत्ते 'ति पवुच्चति ? गोयमा ! अड्ढाइज्जा दीवा दो य समुद्दा एस णं एवतिए `समयखेत्ते 'त्ति पवुच्चति। `तत्थ णं अयं जंबुद्दीवे दीवे सव्वदीव-समुद्दाणं सव्वब्भंतरए' एवं जीवाभिगमवत्तव्वया नेयव्वा जाव अब्भिंतरं पुक्खरद्धं जोइसविहूणं । • बितीएसए नवमो उहेसो समतो ० दसमो उद्देसो ० [१४२] कति णं भंते! अत्थिकाया पण्णत्ता ? गोयमा ! पंच अत्थिकाया पण्णत्ता, तं जहाधम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए । धम्मत्थिकाए णं भंते! कतिवण्णे कतिगंधे कतिरसे कतिफासे? गोयमा ! अवण्णे अगंधे अरसे अफासे अरूवी अजीवे सासते अवट्ठिते लोगदव्वे से समासतो पंचविहे पण्णत्ते, तं जहा दव्वतो खेत्ततो कालतो भावतो गुणतो। दव्वतो णं धम्मत्थिकाए एगे दव्वे । खेत्ततो णं लोगप्पमाणमेत्ते। कालतो न कदायि न आसि, न कयाइ नत्थि, जाव निच्चे। भावतो अवणे अगंधे अरसे अफासे । गुणतो गमणगुणे । नवरं गुणतो ठाणगुणे । अधम्मत्थिकाए वि एवं चेव आगासत्थिका वि एवं चेव नवरं खेत्तओ णं आगासत्थिकाए लोयालोयप्पमाणमेत्ते अनंते चेव जाव गुणओ अवगाहणागुणे । जीवत्थिकाए णं भंते! कतिवण्णे कतिगंधे कतिरसे कइफासे? गोयमा! अवण्णे जाव अरुवी जीवे सासते अवट्ठिते लोगदव्वे । से समासओ पंचविहे पण्णत्ते; तं जहा दव्वतो जाव गुणतो । दव्वतो गं जीवत्थिकाए अणंताई जीवदव्वाई। खेत्तओ लोगप्पमाणमेत्ते । कालतो न कयाइ न आसि जाव निच्चे । भावतो पण अवणे अगंधे अरसे अफासे । गुणतो उवयोगगुणे । पोग्गलत्थिकाए णं भंते! कतिवण्णे कतिगंधे रसे फास? गोयमा ! पंचवण्णे पंचरसे दुगंधे अट्ठफासे रूवी अजीवे सासते अवट्ठिते लोगदव्वे से समासओ पंचविहे पण्णत्ते; तं जहा दव्वतो खेत्तओ कालतो भावतो गुणतो । दव्वतो णं पोग्गलत्थिकाए अणंताई दव्वाइं । खेत्ततो लोगप्पमाणमेत्ते । कालतो न कयाइ न आसि जाव निच्चे। भावतो वण्णमंते गंध. रस. फासमंते । गुणतो गहणगुणे। [१४३] एगे भंते! धम्मत्थिकायपदेसे 'धम्मत्थिकाए त्ति वत्तव्वं सिया? गोयमा ! णो इणट्ठे समट्ठे। एवं दोण्णि तिण्णि चत्तारि पंच छ सत्त अट्ठ नव दस संखेज्जा असंखेज्जा भंते! धम्मत्थिकायप्पदेसा `धम्मत्थिकाए 'त्ति वत्तव्वं सिया ? गोयमा ! णो इणट्ठे समट्ठे । [दीपरत्नसागर संशोधितः ] [48] [५-भगवई] Page #50 -------------------------------------------------------------------------- ________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१० एगपदेसूणे वि य णं भंते! धम्मत्थिकाए 'धम्मत्थिकाए'त्ति वत्तव्वं सिया? णो इणढे समठे। से केणठेणं भंते! एवं वच्चइ एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाए ति वत्तव्वं सिया जाव एगपदेसूणे वि य णं धम्मत्थिकाए नो धम्मत्थिकाए ति वत्तव्वं सिया?'| से नूणं गोयमा! खंडे चक्के? सगले चक्के? भगवं! नो खंडे चक्के, सगले चक्के। एवं छत्ते चम्मे दंडे दूसे आयुहे मोयए। से तेणठेणं गोयमा! एवं वुच्चइ-एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाए ति वत्तव्वं सिया जाव एगपदेसूणे वि य णं धम्मत्थिकाए नो धम्मत्थिकाए ति वत्तव्वं सिया। से किं खाई णं भंते! धम्मत्थिकाए ति वत्तव्वं सिया? गोयमा! असंखेज्जा धम्मत्थिकायपदेसा ते सव्वे कसिणा पडिपुण्णा निरवसेसा एगग्गहणगहिया, एस णं गोयमा! धम्मत्थिकाए ति वत्तव्वं सिया। एवं अहम्मत्थिकाए वि। आगासत्थिकाय-जीवत्थिकाय-पोग्गलत्थिकाया वि एवं चेव। नवरं पदेसा अणंता भाणियव्वा। सेसं तं चेव। [१४४] जीवे णं भंते! सउट्ठाणे सकम्मे सबले सवीरिए सपरिसक्कारपरक्कमे आयभावेणं जीवभावं उवदंसेतीति वत्तव्वं सिया? हंता, गोयमा! जीवे णं सउट्ठाणे जाव उवदंसेतीति वत्तव्वं सिया। से केणठेणं जाव वत्तव्वं सिया? गोयमा! जीवे णं अणंताणं आभिणिबोहियनाणपज्जवाणं एवं सुतनाणपज्जवाणं ओहिनाणपज्जवाणं मणपज्जवनाणपज्जवाणं केवलनाणपज्जवाणं मतिअण्णाणपज्जवाणं सुतअण्णाणपज्जवाणं विभंगणाणपज्जवाणं चक्खुदंसणपज्जवाणं अचक्खुदंसणपज्जवाणं ओहिदंसणपज्जवाणं केवलदंसणपज्जवाणं उवओगं गच्छति, उवयोगलक्खणे णं जीवे। से तेणढेणं एवं वुच्चइगोयमा! जीवे णं सउट्ठाणे जाव वत्तव्वं सिया। [१४५] कतिविहे णं भंते! आकासे पण्णते? गोयमा! दुविहे आगासे पण्णते, तं जहा-लोयाकासे य अलोयागासे य। लोयाकासे णं भंते! किं जीवा जीवदेसा जीवपदेसा, अजीवा अजीवदेसा अजीवपएसा? गोयमा! जीवा वि जीवदेसा वि जीवपदेसा वि, अजीवा वि अजीवदेसा वि अजीवपदेसा वि। जे जीवा ते नियमा एगिंदिया बेइंदिया तेइंदिया चरिंदिया पंचेंदिया अणिंदिया। जे जीवदेसा ते नियमा एगिंदियदेसा जाव अणिंदियदेसा। जे जीवपदेसा ते नियमा एगिंदियपदेसा जाव अणिंदियपदेसा। जे अजीवा ते विधा पण्णता, तं जहा-रूवी य अरूवी य। जे रूवी ते चठविधा पण्णत्ता, तं जहा-खंधा खंधदेसा खंदपदेसा परमाणुपोग्गला। जे अरूवी ते पंचविधा पण्णत्ता, तं जहा-धम्मत्थिकाए, नो धम्मत्थिकायस्स देसे, धम्मत्थि कायस्स पदेसा, अधम्मत्थिकाए, नो अधम्मत्थिकायस्स देसे, अधम्मत्थिकायस्स पदेसा, अद्धासमए। [१४६] अलोगागासे णं भंते! किं जीवा? पुच्छा तध चेव । गोयमा! नो जीवा जाव नो अजीवप्पएसा। एगे अजीवदव्वदेसे अगुरुयलहुए अणंतेहिं अगुरुयलयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे। [१४७] धम्मत्थिकाए णं भंते! केमहालए पण्णते? गोयमा! लोए लोयमेते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ताणं चिट्ठड्। एवं अधम्मत्थिकाए, लोयाकासे, जीवत्थिकाए, पोग्गलत्थिकाए। पंच वि एक्काभिलावा। [दीपरत्नसागर संशोधितः] [49] [५-भगवई Page #51 -------------------------------------------------------------------------- ________________ सतं - २, वग्गो, सत्तंसत्तं-, उद्देसो- १० [१४८] अहेलोए णं भंते! धम्मत्थिकायस्स केवतियं फुसति ? गोयमा ! सातिरेगं अद्धं फुसति। तिरियलोए णं भंते! . पुच्छा। गोयमा ! असंखेज्जइभागं फुसइ । उड्ढलोए णं भंते! . पुच्छा। गोयमा ! देसोणं अद्धं फुसइ । [१४९]इमा णं भंते! रतणप्पभा पुढवी धम्मत्थिकायस्स किं संखेज्जइभागं फुसति? असंखेज्जइ भागं फुसइ ? संखिज्जे भागे फुसति? असंखेज्जे भागे फुसति? सव्वं फुसति ? गोयमा ! णो संखेज्जइभागं फुसति, असंखेज्जइभागं फुसइ, णो संखेज्जे, णो असंखेज्जे०,नो सव्वं फुसति। इमीसे णं भंते! रयणप्पभाए पुढवीए घणोदही धम्मत्थिकायस्स किं संखेज्जइभागं फुसति?.। जधा रतणप्पभा तहा घणोदहिघणवात-तणुवाया वि। इमीसे णं भंते! रतणप्पभाए पुढवीए ओवासंतरे धम्मत्थिकायस्स किं संखेज्जइभागं फुसति, असंखेज्जइभागं फुसइ जाव सव्वं फुसइ ? गोयमा ! संखेज्जइभागं फुसइ, णो असंखेज्जइभागं फुसइ, नो संखेज्जे, नो असंखेज्जे, नो सव्वं फुसइ । ओवासंतराई सव्वाइं जहा रयणप्पभाए । पडसे हेतव्वा । जधा रयणप्पभाए पुढवीए वत्तव्वया भणिया एवं जाव अहेसत्तमाए । एवं सोहम्मे कप्पे जाव ईसिपब्भारापुढवीए । एते सव्वे वि असंखेज्जइभागं फुसंति, सेसा एवं अधम्मत्थिकाए। एवं लोयागासे वि । गाहा [१५०] o पुढवोदही घण तणू कप्पा गेवेज्जऽणुत्तरा सिद्धी । संखेज्जइभागं अंतरेसु सेसा असंखेज्जा ।। • बितीए सए दसमो उद्देसो समतो* ० - बितियं सयं समतं ० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बितियं सतं समत्तं [] तइयं सयं [] [१५१] केरिस विउव्वणा चमर किरिय जाणित्थि नगर पाला य । अहिवति इंदिय परिसा ततियंमि सते दसुद्देसा ।। ० पढमो उद्देसो ० [१५२] तेणं कालेणं तेणं समएणं मोया नामं नगरी होत्था। वण्णओ। तीसे णं मोयाए नगरी बहिया उत्तरपुरत्थिमे दिसीभागे णं नंदणे नामं चेतिए होत्था । वण्णओ । तेणं कालेणं २ सामी समोसढे । परिसा निग्गच्छति । पडिगता परिसा । तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स दोच्चे अंतेवासी अग्गिभूती नामं अणगारे गोतमे गोत्तेणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वदासी चमरे णं भंते! असुरिंदे असुरराया केमहिड्ढीए? केमहज्जुतीए ? केमहाबले ? केमहायसे? केमहासोक्खे ? केमहाणुभागे? केवतियं च णं पभू विकुव्वित्तए? गोयमा ! चमरे णं असुरिंदे असुरराया महिड्ढीए जाव महाणुभागे । से णं तत्थ चोत्तीसाए भवणावाससतसहस्साणं, चउसट्ठीए सामाणियसाहस्सीणं, तावत्तीसाए तावत्तीसगाणं जाव विहरति। [दीपरत्नसागर संशोधितः ] [50] [५-भगवई] Page #52 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो-, सत्तंसत्तं-, उद्देसो-१ एमहिड्ढीए जाव एमहाणुभागे । एवतियं च णं पभू विकुव्वित्तए से जहानामा जुवती जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिता, एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेठव्वियसमुग्घातेणं समोहण्णति, २ संखेज्जाई जोअणाई दंडं निसिरति, तं जहा -रतणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाडेति, २ अहासुहुमे पोग्गले परियाइयति, २ दोच्चं पि वेव्वियसमुग्धाएणं समोहण्णति, २ पभू णं गोतमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए । अदुत्तरं च णं गोतमा ! पभू चमरे असुरिंदे असुरराया तिरियसंखेज्जे दीव-समुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए । एस णं गोतमा! चमरस्स असुरिंदस्स असुररण्णो अयमेतारूवे विसए विसयमेत्ते वुइए, णो चेव णं संपत्ती विकुव्विं वा विकुव्वति वा, विकुव्विस्सति वा । जति णं भंते! चमरे असुरिंदे असुरराया एमहिड्ढीए जाव एवइयं च णं पभू विकुव्वित्त, चमरस्स णं भंते! असुरिंदस्स असुररण्णो सामाणिया देवा केमहिड्ढीया जाव केवतियं च णं पभू विकुव्वित्तए? गोयमा ! चमरस्स असुरिंदस्स असुररण्णो सामाणिया देवा महिड्ढीया जाव महाणुभागा। ते णं तत्थ साणं साणं भवणाणं, साणं साणं सामाणियाणं, साणं साणं अग्गमहिसीणं, जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरंति । एमहिड्ढीया जाव एवतियं च णं पभू विकुव्वित्तए - से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेहेज्जा, चक्कस्स वा नाभी अरयाउत्ता सिया, एवामेव गोतमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणिए देवे वेठव्वियसमुग्घातेणं समोहण्णइ, २ जाव दोच्चं पि वेव्वियसमुग्धाएणं समोहण्णइ, २ पभू णं गोतमा! चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणिए देवे केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए । अदुत्तरं च णं गोतमा! पभू चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणियदेवे तिरियमसंखेज्जे दीव-समुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए । एस णं गोतमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेगस्स सामाणियदेवस्स अयमेतारूवे विसए विसयमेत्ते बुइए, णो चेव णं संपत्तीए विकुव्विंसु वा विकुव्वति वा विकुव्विस्सति वा । [१५३]जइ णं भंते! चमरस्स असुरिंदस्स असुररण्णो सामाणिया देवा एमहिड्ढीया जाव एवतियं च णं पभू विकुव्वित्तए चमरस्स णं भंते! असुरिंदस्स असुररण्णो तायत्तीसिया देवा केमहिड्ढीया ? तायत्तीसिया देवा जहा सामाणिया तहा नेयव्वा । लोयपाला तहेव। नवरं संखेज्जा दीव-समुद्दा भाणिव्वा । जति णं भंते! चमरस्स असुरिंदस्स असुररण्णो लोगपाला देवा एमहिड्ढीया जाव एवतियं च णं पभू विकुव्वित्तए, चमरस्स णं भंते! असुरिंदस्स असुररण्णो अग्गमहिसीओ देवीओ केमहिड्ढीयाओ जाव केवतियं च णं पभू विकुव्वित्तए? गोयमा! चमरस्स णं असुरिंदस्स असुररण्णो अग्गमहिसीओ देवीओ महिड्ढीयाओ जाव महाणुभागाओ। ताओ णं तत्थ साणं साणं भवणाणं, साणं साणं सामाणियसाहस्सीणं, साणं साणं महत्तरियाणं, साणं साणं परिसाणं जाव एमहिड्ढीयाओ, अन्नं जहा लोगपालाणं अपरिसेसं । [दीपरत्नसागर संशोधितः ] [51] [५-भगवई] Page #53 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ सेवं भंते! २ ति [१५४] भगवं दोच्चे गोतमे समणं भगवं महावीरं वंदइ नमसइ, २ जेणेव तच्चे गोयमे वायुभूती अणगारे तेणेव उवागच्छति, २ तच्चं गोयमं वायुभूतिं अणगारं एवं वदासि- एवं खलु गोतमा! चमरे असुरिंदे असुरराया एमहिड्ढीए तं चेव एवं सव्वं अपुठ्ठवागरणं नेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया समत्ता। तए णं से तच्चे गोयमे वायुभूती अणगारे दोच्चस्स गोतमस्स अग्गिभूतिस्स अणगारस्स एवमाइक्खमाणस्स भा० पं० परू० एयमद्वं नो सद्दहति, नो पत्तियति, नो रोयति; एयमळं असद्दहमाणे अपत्तियमाणे अरोएमाणे उठाए उठेति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव पज्जुवासमाणे एवं वयासी एवं खलु भंते! मम दोच्चे गोतमे अग्गिभूती अणगारे एवमाइक्खति भासइ पण्णवेइ परूवेइ- एवं खलु गोतमा! चमरे असुरिंदे असुरराया महिड्ढीए जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भाणियव्वं जाव अग्गमहिसीणं वत्तव्वता समत्ता। से कहमेतं भंते! एवं? गोतमादि समणे भगवं महावीरे तच्चं गोतमं वायुभूतिं अणगारं एवं वदासि जं णं गोतमा! तव दोच्चे गोयमे अग्गिभूती अणगारे एवमाइक्खड़ एवं खलु गोयमा! चमरे ३ महिड्ढीए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता", सच्चे णं एस मठे, अहं पि णं गोयमा! एवमाइक्खामि भा० प० परू०। एवं खलु गोयमा! चमरे ३ जाव महिड्ढीए सो चेव बितिओ गमो भाणियव्वो जाव अग्गमहिसीओ, सच्चे णं एस मढे। सेवं भंते २ तच्चे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदइ नमसइ, २ जेणेव दोच्चे गोयमे अग्गिभूती अणगारे तेणेव उवागच्छइ, २ दोच्चं गोयमं अग्गिभूतिं अणगारं वंदइ नमसति, २ एयमढं सम्मं विणएणं भुज्जो २ खामेति। [१५५] तए णं से तच्चे गोयमे वायुभूती अणगारे दोच्चे णं गोयमेणं अग्गिभूई नामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे जाव पज्जुवासमाणे एवं वयासी -जति णं भंते! चमरे असुरिंदे असुरराया एमहिड्ढीए जाव एवतियं च णं पभू विकुवित्तए, बली णं भंते! वइरोयणिंदे वइरोयणराया केमहिड्ढीए जाव केवइयं च णं पभू विकुवित्तए? गोयमा! बली णं वइरोयणिंदे वइरोयणराया महिढीए जाव महाणभागे। से णं तत्थ तीसाए भवणावाससयसहस्साणं, सट्ठीए सामाणियसाहस्सीणं सेसं जहा चमरस्स, तहा बलियस्स वि नेयव्वं नवरं सातिरेगं केवलकप्पं जंबुद्दीवं दीवं ति भाणियव्वं। सेसं तं चेव नीरवसेसं नेयव्वं नवरं नाणतं जाणियव्वं भवनेहिं सामानिएहिं, सेवं भंते! २ ति तच्चे गोयमे वायुभूती जाव विहरति| भंते ति भगवं दोच्चे गोयमे अग्गिभूई अणगारे समणं भगवं महा० वंदइ २ एवं वदासीजइ णं भंते! बली वइरोयणिंदे वइरोयणराया एमहिड्ढीए जाव एवइयं च णं पभू विठवित्तए धरणे णं भंते! [दीपरत्नसागर संशोधितः [52] [५-भगवई Page #54 -------------------------------------------------------------------------- ________________ सतं-१, वग्गो- ,सत्तंसत्तं- , उद्देसो-१८ नागकुमारिंदे नागकुमारराया केमहिड्ढीए जाव केवतियं च णं पभू विकुवित्तए? गोयमा! धरणे णं नागकुमारिंदे नाग- कुमार राया एमहिड्ढीए जाव से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं, छण्हं सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, छण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवतीणं, चठवीसाए आयरक्खदेवसाहस्सीणं, अन्नेसिं च जाव विहरइ। एवतियं च णं पभू विठवित्तए-से जहानामए जुवति जुवाणे जाव पभू केवलकप्पं जंबुद्दीवं दीवं जाव तिरियमसंखेज्जे दीव-समुद्दे बहूहिं नागकुमारेहिं नागकुमारीहिं जाव विठव्विस्सति वा। सामाणियतायत्तीस-लोगपाल अग्गमहिसीओ य तहेव जहा चमरस्स । एवं धरणेणं नागकुमारराया महिड्ढीए जाव एवतियंजहा चमरे तहा धरणेण वि नवरं संखेज्जे दीव-समुद्दे भाणियव्वं। ___ एवं जाव थणियकुमारा, वाणमंतर-जोतिसिया वि। नवरं दाहिणिल्ले सव्वे अग्गिभूती पुच्छति, उत्तरिल्ले सव्वे वाउभूती पुच्छड़। भंते!' ति भगवं दोच्चे अग्गिभूती अणगारे समणं भगवं म. वंदति नमंसति, २ एवं वयासीजति णं भंते! जोतिसिंदे जोतिसराया एमहिड्ढीए जाव एवतियं च णं पभू विकुवित्तए सक्के णं भंते! देविंदे देवराया केमहिड्ढीए जाव केवतियं च णं पभू विठवित्तए? गोयमा! सक्के णं देविंदे देवराया महिड्ढीए जाव महाणुभागे। से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं जाव चउण्डं चउरासीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरइ। एमहिड्ढीए जाव एवतियं च णं पभू विकुव्वित्तए। एवं जहेव चमरस्स तहेव भाणियव्वं, नवरं दो केवलकप्पे जंबुद्दीवे दीवे, अवसेसं तं चेव। एस णं गोयमा! सक्कस्स देविंदस्स देवरण्णो इमेयारूवे विसए विसयमेते णं बुइए, नो चेव णं संपत्तीए विकुव्विंसु वा विकुव्वति वा विकुव्विस्सति वा। [१५६] जइ णं भंते! सक्के देविंदे देवराया एमहिड्ढीए जाव एवतियं च णं पभू विकुवित्तए एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभद्दए जाव विणीए छठंछट्टेणं अणिक्खितेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाइं अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेता सट हिँ भत्ताई अणसणाए छेदेता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिज्जंसि देवदूसंतरिए अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववन्ने। तए णं तीसए देवे अहङ्गोववन्नमेते समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तं जहा-आहारपज्जत्तीए सरीर० इंदिय० आणापाणुपज्जत्तीए भासामणपज्जत्तीए। तए णं तं तीसयं देवं पंचविहाए पज्जतीए पज्जत्तिभावं गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनह सिरसावतं मत्थए अंजलिं कट्न जएणं विजएणं वद्धाविति, २ एवं वदासि अहो! णं देवाणुप्पिएहिं दिव्वा देविड्ढी, दिव्वा देवजुती, दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्ढी दिव्वा देवज्जुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविंदेणं देवरणणा दिव्वा देविड्ढी जाव अभिसमन्नागता, जारिसिया णं सक्केणं देविंदेणं देवरण्णा दिव्वा देविड्ढी जाव अभिसमन्नागता तारिसिया णं देवाणुप्पिएहिं दिव्वा [दीपरत्नसागर संशोधितः] [53] [५-भगवई Page #55 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो-, सत्तंसत्तं-, उद्देसो-१ देविड्ढी जाव अभिसमन्नागता । से णं भंते! तीसए देवे केमहिड्ढीए जाव केवतियं च णं पभू विकुव्वित्तए? गोयमा! महिड्ढीए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स, चउन्हं सामाणियसाहस्सीणं, चण्हं अग्गमहिसीणं सपरिवाराणं, तिन्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवतीणं, सोलसहं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य जाव विहरति । एमहिड्ढीए जाव एवइयं च णं पभू विकुव्वित्तए - से जहाणामए जुवति जुवाणे हत्थेणं हत्थे गेहेज्जा जहेव सक्क्स्स तहेव जाव एस णं गोयमा ! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते वुइए, नो चेव णं संपत्तीए विठव्विंसु वा ३ । जति णं भंते! तीसए देवे एमहिड्ढीए जाव एवइयं च णं पभू विकुव्वित्तए, सक्कस्स णं भंते! देविंदस्स देवरण्णो अवसेसा सामाणिया देवा केमहिड्ढीया तहेव सव्वं जाव एस णं गोयमा! सक्कस्स देविंदस्स देवरण्णो एगभेगस्स सामाणियस्स देवस्स इमेयारूवे विसए विसयमेत्ते वुइए, नो चेव णं संपत्तीए विव्विंसु वा विकुव्वंति वा विकुव्विस्संति वा । तायत्तीसय-लोगपाल-अग्गमहिसीणं जहेव चमरस्स । नवरं दो केवलकप्पे जंबुद्दीवे दीवे, अन्नं तं चेव । सेवं भंते! सेवं भंते! त्ति दोच्चे गोयमे जाव विहरति । [१५७] भंते त्ति भगवं तच्चे गोयमे वाउभूती अणगारे समणं भगवं जाव एवं वदासी - जति णं भंते! सक्के देविंदे देवराया एमहिड्ढीए जाव एवइयं च णं पभू विउव्वित्तए, ईसाणे णं भंते! देविंदे देवराया केमहिड्ढीए? एवं तहेव, नवरं साहिए दो केवलकप्पे जंबुद्दीव दीवे, अवसेसं तहेव । [१५८] जति णं भंते! ईसाणे देविंदे देवराया एमहिड्ढीए जाव एवतियं च णं पभू विठव्वित्तए, एवं खलु देवणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगतिभद्दए जाव विणीए अट्ठमंअट्ठमेणं अणिक्खित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उड्ढं बाहाओ पगिब्भिय २ सूराभिमुहे आयावणभूमीए आतावेमाणे बहुपडिपुण्णे छम्मासे सामण्णपरियागं पाठणित्ता अद्धमासियाए संलेहणाए अत्ताणं झोसित्ता तीसं भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा ईसाणे कप्पे सरांसि विमाणंसि जा चेव तीसए वत्तव्वया स च्चेव अपरिसेसा कुरुदत्तपुत्ते वि । नवरं सातिरेगे दो केवलकप्पे जंबुद्दीवे दीवे, अवसेसं तं चेव । एवं सामाणिय- तायत्तीस लोगपाल अग्गमहिसीणं जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरण्णो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते वुइए, नो चेव णं संपत्तीए विठव्विंसु वा विकुव्वंति वा विकुव्विस्संति वा । [१५९] एवं सणकुमारे वि, नवरं चत्तारि केवलकप्पे जंबुद्दीवे दीवे, अदुत्तरं च णं तिरियमसंखेज्जे | एवं सामाणिय-तायत्तीस लोगपाल अग्गमहिसीणं असंखेज्जे दीवसमुद्दे सव्वे विव्वति । सणंकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वे वि असंखेज्जे दीव-समुद्दे विउव्वंति। एवं माहिंदे वि । नवरं साइरेगे चत्तारि केवलकप्पे जंबुद्दीवे दीवे । एवं बंभलोए वि, नवरं अट्ठ केवलकप्पे० | एवं लंतए वि, नवरं सातिरेगे अट्ठ केवलकप्पे० | [दीपरत्नसागर संशोधितः ] [54] [५-भगवई Page #56 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ महासुक्के सोलस केवलकप्पे०। सहस्सारे सातिरेगे सोलस। २९. एवं पाणए वि, नवरं बत्तीसं केवल०। ३०. एवं अच्चुए वि, नवरं सातिरेगे बत्तीस केवलकप्पे जंबुद्दीवे दीवे। अन्नं तं चेव। सेवं भंते! सेवं भंते! ति तच्चे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदइ नमंसति जाव विहरति। तए णं समणे भगवं महावीरे अन्नया कयाइ मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ,२ बहिया जणवयविहारं विहरइ। [१६०गतेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था। वण्णओ। जाव परिसा पज्जुवासइ। तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे उत्तरड्ढलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अरयंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडल विलिहिज्जमाणगंडे जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे ईसाणे कप्पे ईसाणवडिंसए विमाणे जहेव रायप्पसेणइज्जे जाव दिव्वं देविड्ढिं जाव जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए। भंते! ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति, २ एवं वदासी-अहो णं भंते! ईसाणे देविंदे देवराया महिड्ढीए। ईसाणस्स णं भंते! सा दिव्वा देविड्ढी कहिं गता? कहिं अणुपविट्ठा? गोयमा! सरीरं गता, सरीरं अणुपविट्ठा। से केणठेणं भंते! एवं वुच्चति सरीरं गता, सरीरं अणुपविट्ठा? गोयमा! से जहानामए कूडागारसाला सिया दुहओ लिता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागार. जाव कूडागारसाला दिळंतो भाणियव्वो। ईसाणेणं भंते! देविंदेणं देवरण्णा सा दिव्वा देविड्ढी दिव्वा देवजुती दिव्वे देवाणुभागे किणा लद्धे? किणा पते? किणा अभिसमन्नागए? के वा एस आसि पुव्वभवे? किंणामए वा? किंगोते वा? कतरंसि वा गामंसि वा नगरंसि वा जाव सन्निवेसंसि वा? किं वा दच्चा? किं वा भोच्चा? किं वा किच्चा? किं वा समायरित्ता? कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म जं णं ईसाणेणं देविंदेणं देवरण्णा सा दिव्वा देविड्ढी जाव अभिसमन्नागया? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीव दीवे भारहे वासे तामलित्ती नामं नगरी होत्था। वण्णओ। तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्था। अड्ढे दित्ते जाव बहुजणस्स अपरिभूए यावि होत्था। तए णं तस्स मोरियपुत्तस्स तामलिस्स गाहावतिस्स अन्नया कयाइ पुव्वरत्तावरत कालसमयंसि कुडुंबजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-"अत्थि ता मे पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणे फलवित्तिविसेसे जेणारं हिरण्णेणं वड्ढाणि, सुवण्णेणं वड्ढामि, धणेणं वड्ढामि, धन्नेणं वड्ढामि, पुत्तेहिं वड्ढामि, पसूहिं वड्ढामि, विठलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रतरयणसंतसारसावतेज्जेणं अतीव २ अभिवड्ढामि, तं किं णं अहं पुरा पोराणाणं सुचिण्णाणं जाव कडाणं कम्माणं एगंतसो खयं उवेहेमाणे विहरामि?, [दीपरत्नसागर संशोधितः] [55] [५-भगवई] ईसाण Page #57 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ तं जाव अहं हिरण्णेणं वड्ढामि, जाव अतीव २ अभिवड्ढामि, जावं च णं मे मित्त-नातिनियग-संबंधिपरियणो आढाति परियाणइ सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासइ तावता मे सेयं कल्लं पाउप्पभाताए रयणीए जाव जलंते सयमेव दारुमयं पडिग्गहयं करेत्ता विठलं असण-पाणखातिम-सातिमं उवक्खडावेत्ता मित्त-नाति-नियग-संबंधिपरियणं आमंतेता तं मित्त-नाइनियग-संबंधिपरियणं विउलेणं असण-पाण-खातिम-सातिमेणं वत्थगंध-मल्ला-ऽलंकारेण य सक्कारेता सम्माणेत्ता तस्सेव मित्त-नाइ-नियग-संबंधिपरियणस्स पुरतो जेट्ठ पुतं कुटुंबे ठावेत्ता तं मित्त-नाति-णियगसंबंधिपरियणं जेट्ठपुतं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहं गहाय मुंडे भविता पाणामाए पव्वज्जाए पव्वइत्तए। पव्वइते वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि कप्पड़ मे जावज्जीवाए छठंछठेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढे बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आतावणभूमीए आयावेमाणस्स विहरित्तए, छट्ठस्स वि य णं पारणयंसि आयावणभूमीतो पच्चोरुभित्ता सयमेव दारुमयं पडिग्गहयं गहाय तामलित्तीए नगरीए उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडिता सुद्धोदणं पडिग्गाहेता, तं तिसत्तखुतो उदएणं पक्खालेत्ता, तओ पच्छा आहारं आहारित्तए'त्ति कटु" एवं संपेहेइ, २ कल्लं पाउप्पभायाए जाव जलंते सयमेव दारुमयं पडिग्गहयं करेइ, २ विठलं असण-पाण-खाइम-साइमं उवक्खडावेइ, २ तओ पच्छा पहाए कयबलिकम्मे कयकोठयमंगलपायच्छिते सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवर परिहिए अप्पमहग्घाऽऽभरणालंकियसरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगते। तए णं मित्त-नाइ-नियग-संबंधिपरिजणेणं सद्धिं तं विठलं असण-पाण-खातिमसाइमं आसादेमाणे वीसादेमाणे परिभाएमाणे परिभुजेमाणे विहरइ। जिमियभुत्तुत्तरागए वि य णं समाणे आयंते चोक्खे परमसुइभए तं मित्त जाव परियणं विठलेणं असणपाण० ४ पुप्फ-वत्थ-गंध-मल्लाऽलंकारेण य सक्कारेइ, २ तस्सेव मित्त-नाइ जाव परियणस्स पुरओ जेठं पुतं कुटुंबे ठावेइ, २ ता तं मित्त-नाइ-णियग-संबंधिपरिजणं जेठ्ठपुत्तं च आपुच्छइ, २ मुंडे भवित्ता पाणामाए पव्वज्जाए पव्वइए। पव्वइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिण्हइ'कप्पड़ मे जावज्जीवाए छठंछठेणं जाव आहारित्तए'त्ति कटु इमं एयारूवं अभिग्गहं अभिगिण्हइ, २ ता जावज्जीवाए छठंछठेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय २ सूराभिमुहे आतावणभूमीए आतावेमाणे विहरइ। छट्ठस्स वि य णं पारणयंसि आतावणभूमीओ पच्चोरुभइ, २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ, २ सुद्धोयणं पडिग्गाहेइ,२ तिसत्तखुत्तो उदएणं पक्खालेइ, तओ पच्छा आहारं आहारे।। से केणठेणं भंते! एवं वुच्चइ-पाणामा पव्वज्जा? गोयमा! पाणामाए णं पव्वज्जाए पव्वइए समाणे जं जत्थ पासइ इंदं वा खंदं वा रुदं वा सिवं वा वेसमणं वा अज्जं वा कोट्टकिरियं वा राजं वा जाव सत्थवाहं वा कागं वा साणं वा पाणं वा उच्चं पासइ उच्चं पणामं करेति, नीयं पासइ नीयं पणाम करेइ, जं जहा पासति तस्स तहा पणामं करेइ। से तेणढेणं जाव पव्वज्जा। तए णं से तामली मोरियपुत्ते तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के लुक्खे जाव धमणिसंतते जाए यावि होत्था। तए णं तस्स तामलिस्स बालतवस्सिस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए चिंतिए जाव समुप्पज्जित्था- एवं खलु अहं इमेणं [दीपरत्नसागर संशोधितः] [56] [५-भगवई] Page #58 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के लुक्खे जाव धमणिसंतते जाते, तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तावता मे सेयं कल्लं जाव जलंते तामलितीए नगरीए दिट्ठाभट्ठे य पासंडत्थे य गिहत्थे य पुव्वसंगतिए य परियायसंगतिए य आपुच्छित्ता तामलितीए नगरीए मज्झंमज्झेणं निग्गच्छित्ता पाउयं कुंडियमादीयं उवकरणं दारुमयं च पडिग्गहयं एगते एडिता तामलित्तीए नगरीए उत्तरपुरत्थिमे दिसीभाए णियत्तणियमंडलं आलिहिता संलेहणाझूसणाझूसियस्स भत्त-पाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए ति कटु एवं संपेहेइ। एवं संपेहेता कल्लं जाव जलंते जाव आपुच्छइ, २ तामलितीए एगते एडेइ जाव भत्त-पाणपडियाइक्खिए पाओवगमणं निवन्ने। [१६१]तेणं कालेणं तेणं समएणं बलिचंचा रायहाणी अणिंदा अपुरोहिया यावि होत्था। तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं ओहिणा आभोयंति, २ अन्नमन्नं सद्दावेंति, २ एवं वयासी-"एवं खलु देवाणुप्पिया! बलिचंचा रायहाणी अजिंदा अपुरोहिया, अम्हे य णं देवाणुप्पिया! इंदाधीणा इंदाधिट्ठिया इंदाहीणकज्जा। अयं च णं देवाणुप्पिया! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरत्थिमे दिसीभाए नियत्तणियमंडलं आलिहिता संलेहणाझूसणाझूसिए भत्त-पाणपडियाइक्खिए पाओवगमणं निवन्ने। तं सेयं खलु देवाणुप्पिया! अम्हं तामलिं बालतवस्सिं बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तए" ति कटु अन्नमन्नस्स अंतिए एयमलै पडिसुणेति, २ बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छंति, २ जेणेव रुयगिंदे उप्पायपव्वए तेणेव उवागच्छंति, २. वेठव्वियसमुग्घाएणं समोहण्णंति जाव उत्तरवेठब्वियाई रुवाई विकुव्वंति, २ ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए छेयाए सीहाए सिग्घाए दिव्वाए उद्धृयाए देवगतीए तिरियमसंखेज्जाणं दीव-समुद्दाणं मज्झंमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव तामलिती नगरी जेणेव तामली मोरियपुत्ते तेणेव उवागच्छंति, २ ता तामलिस्स बालतवस्सिस्स उप्पिं सपक्खिं सपडिदिसिं ठिच्चा दिव्वं देविड्डिं दिव्वं देवज्जुतिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेंति, २ तामलिं बालतवस्सिं तिख्तो आदाहिणं पदाहिणं करेंति वंदंति नमसंति, २ एवं वदासी एवं खलु देवाणुप्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो जाव पज्जुवासामो। अम्हं णं देवाणुप्पिया! बलिचंचा रायहाणी अजिंदा अपुरोहिया, अम्हे य णं देवाणुप्पिया! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा, तं तुब्भे णं देवाणुप्पिया! बलिचंचं रायहाणि आढाह परियाणह सुमरह, अळं बंधह, णिदाणं पकरेह, ठितिपकप्पं पकरेह। तए णं तुब्भे कालमासे कालं किच्चा बलिचंचारायहाणीए उववज्जिस्सह, तए णं तुब्भे अम्हं इंदा भविस्सह, तए णं तुब्भे अम्हेहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरिस्सह। तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहाणिवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहिं य देवीहि य एवं वुत्ते समाणे एयमठें नो आढाइ, नो परियाणेइ, तुसिणीए संचिट्ठइ। तए णं ते बलिचंचारायधाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं मोरियपुतं दोच्चं पि तच्चं पि तिक्खुत्तो आदाहिणप्पदाहिणं करेंति, २ जाव अम्हं च णं देवाणुप्पिया! बलिचंचा रायहाणी अजिंदा जाव ठितिपकप्पं पकरेह, जाव दोच्चं पि तच्चं पि एवं वुत्ते समाणे जाव तुसि[दीपरत्नसागर संशोधितः] [57] [५-भगवई] Page #59 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ णीए संचिट्ठड्। तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतवस्सिणा अणाढाइज्जमाणा अपरियाणिज्जमाणा जामेव दिसिं पाब्भूया तामेव दिसिं पडिगया। [१६२] तेणं कालेणं तेणं समएणं ईसाणे कप्पे अणिंदे अपुरोहिते यावि होत्था। तए णं से तामली बालतवस्सी रिसी बहुपडिपुण्णाई सट्ठिं वाससहस्साई परियागं पाउणिता दोमासियाए संलेहणाए अत्ताणं झू सित्ता सवीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किच्वा ईसाणे कप्पे ईसाणवडिंसए विमाणे उववातसभाए देवसयणिज्जंसि देवदूसंतरिते अंगुलस्स असंखेज्जभागमेतीए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदताए उववन्ने। तए णं से ईसाणे देविंदे देवराया अणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छति, तंजहाआहारपज्जत्तीए जाव भासा-मणपज्जत्तीए। तए णं बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं कालगयं जाणित्ता ईसाणे य कप्पे देविंदताए उववन्नं पासित्ता आसुरुत्ता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छंति, २ ताए उक्किट्ठाए जाव जेणेव भारहे वासे जेणेव तामलिती नयरी जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंति, २ वामे पाए सुंबेणं बंधति, २ तिक्खुत्तो मुहे उठुहंति, २ तामलित्तीए नगरीए सिंघाडग-तिग-चठक्क-चच्चर-चउम्मुहमहापह-पहेसु आकड्ढविकड्ढिं करेमाणा महया २ सद्देणं उग्घोसेमाणा २. एवं वदासि- केस णं भो! से तामली बालतवस्सी सयंगहियलिंगे पाणामाए पव्वज्जाए पव्वइए! केस णं से ईसाणे कप्पे ईसाणे देविंदे देवराया' इति कटु तामलिस्स बालतवस्सिस्स सरीरयं हीलंति निंदति खिंसंति गरिहंति अवमन्नंति तज्जति तालेंति परिवहति पव्वति आकड्ढविकढिं करेंति, हीलेता जाव आकड्ढविकढिं करेत्ता एगते एडेंति, २ जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। [१६३] तए णं ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओ य बलिचंचारायहाणिवत्थव्वएहिं बहुहिं असुरकुमारेहिं देवेहिं देवीहि य तामलिस्स बालतवस्सिस्स सरीरयं हीलिज्जमाणं निदिज्जमाणं जाव आकड्ढविकड्ढिं कीरमाणं पासंति, २. आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति, २ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेंति, २ एवं वदासी-एवं खलु देवाणुप्पिया! बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जाणिता ईसाणे य कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगते एडेंति, २ जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। तए णं से ईसाणे देविंदे देवराया तेसिं ईसाणकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य अंतिए एयमठे सोच्चा निसम्म आसुरुते जाव मिसिमिसेमाणे तत्थेव सयणिज्जवरगए तिवलियं भिडिं निडाले साहटु बलिचंचं रायहाणिं अहे सपक्खिं सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचा रायहाणी ईसाणेणं देविंदेणं देवरण्णा अहे सपक्खिं सपडिदिसिं समभिलोइया समाणी तेणं दिव्वप्पभावेणं इंगालब्भूया मुम्मुरब्भूया छारिब्भूया तत्तकवेल्लकब्भूया तता समजोइब्भूया जाया यावि होत्था। तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंचं रायहााण इगालब्भूय जाव समजोतिब्भूय पासंति, २ भीया तत्था तसिया उद्विग्गा संजायभया सव्वओ समंता आधाति परिधावेंति, २ अन्नमन्नस्स कायं समतुरंगेमाणा २ चिट्ठति। [दीपरत्नसागर संशोधितः [58] [५-भगवई Page #60 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो-, सत्तंसत्तं-, उद्देसो-१ तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरण्णो तं दिव्वं देविड्ढि दिव्वं देवज्जुतिं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खिं सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजयेणं वद्धाविति, २ एवं वयासी - अहो णं देवाणुप्पिएहिं दिव्वा देविड्ढी जाव अभिसमन्नागता, तं दिट्ठा णं देवाणुप्पियाणं दिव्वा देविड्ढी जाव लद्धा पत्ता अभिसमन्नागया। तं खामेमो णं देवाणुप्पिया!, खमंतु णं देवाणुप्पिया !, खंतुमरिहंति णं देवाणुप्पिया!, णाइ भुज्जो एवंकरणया त्ति कट्टु एयमट्ठे सम्मं विणयेणं भुज्जो २ खामेंति । तणं से ईसा देविंदे देवराया तेहिं बलिचंचारायहाणीवत्थव्वएहिं बहूहिं असुर- कुमारेहिं देवेहिं देवीहि य एयमट्ठे सम्मं विणएणं भुज्जो २ खामिए समाणे तं दिव्वं देविड्ढि जाव तेयलेस्सं पडिसाहरइ । तप्पभितिं च णं गोयमा ! ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आढंति जाव पज्जुवासंति, ईसाणस्स य देविंदस्स देवरण्णो आणा उववाय-वयणनिद्देसे चिट्ठति। एवं खलु गोयमा! ईसाणेणं देविंदेणं देवरण्णा सा दिव्वा देविड्ढी जाव अभिसमन्नागया। ईसाणस्स णं भंते! देविंदस्स देवरण्णो केवतियं कालं ठिती पण्णत्ता? गोयमा ! सातिरेगाई दो सागरोवमाइंठिती पन्नता । ईसाणे णं भंते! देविंदे देवराया ताओ देवलोगाओ आउक्खएणं जाव कहिं गच्छिहिति? कहिं उववज्जिहिति ? गो. ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । [१६४] सक्क्स्स णं भंते! देविंदस्स देवरण्णो विमाणेहिंतो ईसाणस्स देविंदस्स देवरणो विमाणा ईसिं उच्चयरा चेव ईसिं उन्नयतरा चेव? ईसाणस्स वा देविंदस्स देवरण्णो विमाणेहिंतो सक्कस्स देविंदस्स देवरण्णो विमाणा ईसिं नीययरा चेव ईसिं निण्णयरा चेव? हंता, गोतमा ! सक्कस्स तं चेव सव्वं नेयव्वं । से केणट्ठेणं? गोयमा! से जहानामए करतले सिया देसे उच्चे देसे उन्नये, देसे णीए देसे निण्णे, से तेणट्ठेणं गोयमा ! सक्कस्स देविंदस्स देवरण्णो जाव ईसिं निण्णयरा चेव । [ १६५ ] पभू णं भंते! सक्के देविंदे देवराया ईसाणस्स देविंदस्स देवरण्णो अंतियं पाठब्भवित्तए? हंता, पभू । से णं भंते! किं आढामीणे पभू, अणाढामीणे पभू? आढामीणे पभू, नो अणाढामीणे पभू । पभू णं भंते! ईसाणे देविंदे देवराया सक्कस्स देविंदस्स देवरण्णो अंतियं पाठब्भवित्तए? हंता, पभू से भंते! किं आढामीणे पभू, अणादामीणे पभू? गोयमा! आढामीणे वि पभू, अणाढामीणे वि पभू । पभू णं भंते! सक्के देविंदे देवराया ईसाणं देविंदं देवरायं सपक्खिं सपडिदिसिं समभिलोएत्तए? जहा पादुब्भवणा तहा दो बि आलावगा नेयव्वा । पभू णं भंते! सक्के देविंदे देवराया ईसाणेणं देविंदेणं देवरण्णा सद्धिं आलावं वा संलावं वा करेत्तए? हंता, पभू । जहा पादुब्भवणा । अत्थि णं भंते! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं किच्चाई करणिज्जाई समुप्पज्जंति? [५-भगवई [दीपरत्नसागर संशोधितः ] [59] Page #61 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ हंता, अत्थि। से कहमिदाणिं पकरेंति? गोयमा! ताहे चेव णं से सक्के देविंदे देवराया ईसाणस्स देविंदस्स देवरण्णो अंतियं पाउब्भवति, ईसाणे वा देविंदे देवराया सक्कस्स देविंदस्स देवरण्णो अंतियं पाउब्भवइ-इति भो! सक्का! देविंदा! देवराया! दाहिणड्ढलोगाहिवती!; इति भो! ईसाणा! देविंदा! देवराया! उत्तरड्ढलोगाहिवती!। इति भो!, इति भो'त्ति ते अन्नमन्नस्स किच्चाई करणिज्जाई पच्चणुभवमाणा विहरंति। [१६६]अत्थि णं भंते! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं विवादा समुप्पज्जंति? हंता, अत्थि । से कहमिदाणिं पकरेंति? गोयमा! ताहे चेव णं ते सक्कीसाणा देविंदा देवरायाणो सणंकुमारं देविंदं देवरायं मणसीकरेंति। तए णं से सणंकुमारे देविंदे देवराया तेहिं सक्कीसाणेहिं देविंदेहिं देवराईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंदाणं देवराईणं अंतियं पाब्भवति। जं से वदइ तस्स आणाववाय-वयण-निद्देसे चिट्ठति। [१६७] सणंकुमारे णं भंते! देविंदे देवराया किं भवसिद्धिए, अभवसिद्धिए? सम्मद्दिट्ठी, मिच्छद्दिट्ठी? परित्तसंसारए, अणंतसंसारए? सुलभबोहिए, दुलभबोहिए? आराहए, विराहए? चरिमे अचरिमे? गोयमा! सणंकुमारे णं देविंदे देवराया भवसिद्धीए नो अभवसिद्धीए, एवं सम्मद्दिट्ठी परित्तसंसारए सुलभबोहिए आराहए चरिमे, पसत्थं नेयव्वं। से केणढेणं भंते!? गोयमा! सणंकुमारे देविंदे देवराया बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं साविगाणं हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेयसिए हिय-सुहनिस्सेसकामए, से तेणठेणं गोयमा! सणंकुमारे णं भवसिद्धिए जाव नो अचरिमे। सणंकुमारस्स णं भंते! देविंदस्स देवरण्णो केवतियं कालं ठिती पण्णता? गोय मा! सत्त सागरोवमाणि ठिती पण्णता। से णं भंते! ताओ देवलोगातो आउक्खएणं जाव कहिं उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति। सेवं भंते!२,। [१६८] छट्ठऽट्ठम मासो अद्धमासो वासाइं अट्ठ छम्मासा। तीसग-कुरुदत्ताणं तव भत्तपरिण्ण परियाओ ।। [१६९] उच्चत्त विमाणाणं पादुब्भव पेच्छणा य संलावे। किच्च विवादुप्पत्ती सणंकुमारे य भवियत्तं ।। तइय सए पढमो उद्देसो समतो. 0 बिइओ उद्देसो0 [१७०] तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पज्जुवासइ। तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चठसठ्ठीए सामाणियसाहस्सीहिं जाव नट्टविहिं उवदंसेत्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए। भंते! ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति,२ एवं वदासी-अत्थि णं भंते! [दीपरत्नसागर संशोधितः] [60] [५-भगवई Page #62 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ इमीसे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिवसंति? गोयमा! नो इणढे समठे। एवं जाव अहेसत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहे जाव अत्थि णं भंते! ईसिपब्भाराए पुढवीए अहे असुरकुमारा देवा परिवति?णो इणठे समठे। से कहिं खाई णं भंते! असुरकुमारा देवा परिवसंति? गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए, एवं असुरकुमारदेववत्तव्वया जाव दिव्वाइं भोगभोगाइं भुंजमाणा विहरंति। अत्थि णं भंते! असुरकुमाराणं देवाणं अहे गतिविसए प.? हंता, अत्थि। केवतियं च णं भंते! असुरकुमाराणं देवाणं अहेगतिविसए पण्णते? गोयमा! जाव अहेसत्तमाए पुढवीए, तच्चं पुण पुढविं गता य, गमिस्संति य। किंपत्तियं णं भंते! असुरकुमारा देवा तच्चं पुढविं गता य, गमिस्संति य? गोयमा! पुव्ववेरियस्स वा वेदणउदीरणयाए, पुव्वसंगतियस्स वा वेदणउवसामणयाए। एवं खलु असुरकुमारा देवा तच्चं पुढविं गता य, गमिस्संति य। अत्थि णं भंते! असुरकुमाराणं देवाणं तिरियं गतिविसए पण्णत्ते? हंता, अत्थि। केवतियं णं भंते! असुरकुमाराणं देवाणं तिरियं गतिविसए पण्णते? गोयमा! जाव असंखेज्जा दीव-समुद्दा, नंदिस्सरवरं पुण दीवं गता य, गमिस्संति य। किंपत्तियं णं भंते! असुरकुमारा देवा नंदीसरवरदीवं गता य, गमिस्संति य? गोयमा! जे इमे अरहंता भगवंता एतेसिं णं जम्मणमहेस वा निक्खमणमहेस वा णाणप्पत्तिमहिमास वा परिनिव्वाणमहिमासु वा एवं खलु असुरकुमारा देवा नंदीसरवरं दीवं गता य, गमिस्संति य। अत्थि णं भंते! असुरकुमाराणं देवाणं उड्ढं गतिविसए प.? हंता, अत्थि। केवतियं णं भंते! असुरकुमाराणं देवाणं उड्ढं गतिविसए? गोयमा! जाव अच्चुतो कप्पो। सोहम्मं पुण कप्पं गता य, गमिस्संति य। किंपत्तियं णं भंते! असुरकुमारा देवा सोहम्मं कप्पं गता य, गमिस्संति य? गोयमा! तेसि णं देवाणं भवपच्चइए वेराणुबंधे। ते णं देवा विकुव्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति। अहालहस्सगाई रयणाई गहाय आयाए एगंतमंतं अवक्कमंति। अत्थि णं भंते! तेसिं देवाणं अहालहस्सगाई रयणाइं? हंता, अत्थि। से कहमिदाणिं पकरेंति? तओ से पच्छा कायं पव्वहंति। पभू णं भंते! ते असुरकुमारा देवा तत्थगया चेव समाणा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाइं भुंजमाणा विहरित्तए? णो इणठे समठे, ते णं तओ पडिनियतंति, तओ पडिनियत्तित्ता इहमागच्छंति, २ जति णं ताओ अच्छराओ आढायंति परियाणंति, पभू णं ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए, अह णं ताओ अच्छराओ नो आढायंति नो परियाणंति णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणा विहरितए। एवं खलु गोयमा! असुरकुमारा देवा सोहम्मं कप्पं गता य, गमिस्संति य। [१७१] केवतिकालस्स णं भंते! असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मं कप्पं गया य, गमिस्संति य? गोयमा! अणंताहिं ओसप्पिणीहिं अणंताहिं उस्सप्पिणीहिं समतिक्कंताहिं, अत्थि णं एस [दीपरत्नसागर संशोधितः] [61] [५-भगवई Page #63 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो-, सत्तंसत्तं-, उद्देसो-२ भावे लोयच्छेरभूए समुप्पज्जइ-जं णं असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो । किंनिस्साए णं भंते! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो ? से जहानाम इह सबरा इ वा बब्बरा इ वा टंकणा इ वा चुच्चुया इ वा पल्हया इ वा पुलिंदा इ वा एगं महं गड्ड वा दुग्गं वा दरिं वा विसमं वा पव्वतं वा णीसाए सुमहल्लमवि आसबलं वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलेंति, एवामेव असुरकुमारा वि देवा, णऽन्नत्थ अरहंते वा, अरहंतचेइयाणि वा अणगारे वा भावियप्पणो निस्साए उड्ढं उप्पयंति जाव सोहम्मो कप्पो। सव्वे वि णं भंते! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो? गोयमा! णो इणट्ठे समट्ठे, महिड्ढिया णं असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो। एस वि य णं भंते! चमरे असुरिंदे असुरकुमारराया उड्ढं उप्पतियपुव्वे जाव सोहम्मो कप्पो? हंता, गोयमा! एस वि य णं चमरे असुरिंदे असुरराया उड्ढं उप्पतियपुव्वे जाव सोहम्मो कप्पो । अहे णं भंते! चमरे असुरिंदे असुरकुमारराया महिड्ढीए महज्जुतीए जाव कहिं पविट्ठा? कूडागारसालादिट्ठतो भाणिव्वो । [१७२]चमरेणं भंते! असुरिंदेणं असुररण्णा सा दिव्वा देविड्ढी तं चेव किणा लद्धा पत्ता अभिसमन्नागया? एवं खलु गोयमा ! - तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे विंझगिरिपायमूले बेभेले नामं सन्निवेसे होत्था। वण्णओ। तत्थ णं बेभेले सन्निवेसे पूरणे नामं गाहावती परिवसति अड्ढे दित्ते जहा तामलिस्स वत्तव्वया तहा नेतव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहं करेत्ता जाव विपुलं असण-पाण -खाइमसाइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वज्जाए पव्वइत्तए । पव्वइए वि य णं समाणे तं चेव, जाव आयावणभूमीओ पच्चोरुभइ पच्चोरुभित्ता सयमेव चप्पुडयं दारुमयं पडिग्गहयं गहाय बेभेले सन्निवेसे उच्च-नीय मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडेत्ता जं मे पढमे पुडए कप्पड़ मे तं पंथियपहियाणं दलइत्तए, जं मे दोच्चे पुडए पडइ कप्पड़ मे तं काक-सुणयाणं दलइत्तए, जं मे तच्चे पुडए पडइ कप्पड़ मे तं मच्छ- कच्छभाणं दलइत्तए, जं मे चउत्थे पुडए पडइ कप्पड़ मे तं अप्पणा आहारं आहारितए त्ति कट्टु एवं संपेहेइ, २ कल्लं पाउप्पभाया रयणीए तं चेव निरवसेसं जाव जं से चउत्थे पुडए पडइ तं अप्पणा आहारं आहारे । तणं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चेव जाव बेभेलस्स सन्निवेसस्स मज्झंमज्झेणं निग्गच्छति, २ पाठय- कुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडिग्गहयं एगंतमंते एडेइ, २ बेभेलस्स सन्निवेसस्स दाहिणपुरत्थिमे दिसीभागे अद्धनियत्तणियमंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्त - पाणपडियाइ क्खिए पाओवगमणं निवण्णे । तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एक्कारसवासपरियाए छट्ठछट्ठेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सुंसुमारपुरे नगरे जेणेव असोगवणसंडे उज्जाणे जेणेव असोगवरपायवे जेणेव पुढविसिलावट्टए तेणेव उवागच्छामि, २ असोगवरपायवस्स हेट्ठा पुढविसिलावट्ट्यंसि अट्ठमभत्तं पगिण्हामि, दो वि पाए साहट्टु वग्घारियपाणी एगपोग्गलनिविट्ठदिट्ठी अणिमिसनयणे ईसिपब्भारगणं काएणं अहापणिहिएहिं गत्तेहिं सव्विंदिएहिं गुत्तेहिं एगरातियं महापडिमं उवसंपज्जित्ताणं विहरामि । [दीपरत्नसागर संशोधितः ] [62] [५-भगवई] Page #64 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो-, सत्तंसत्तं-, उद्देसो-२ तेणं कालेणं तेणं समएणं चमरचंचा रायहाणी अनिंदा अपुरोहिया याऽवि होत्था। तए णं से पूरणे बालतवस्सी बहुपडिपुण्णाई दुवालस वासाइं परियागं पाठणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सट्ठि भत्ताइं अणसणाए छेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने। तणं से चमरे असुरिंदे असुरराया अहुणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छए, तं जहा आहारपज्जत्तीए जाव भास-मणपज्जत्तीए । तए णं से चमरे असुरिंदे असुरराया पंचविहाए पज्जत्तीए पज्जत्तीभावं गए समाणे उड्ढं वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो । पासइ य तत्थ सक्कं देविंदं देवरायं मघवं पागसासणं सतक्कतुं सहस्सक्खं वज्जपाणिं पुरंदरं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सभाए सुहम्माए सक्कंसि सीहासणंसि जाव दिव्वाइं भोग भोगाई भुंजमाणं पास, २ इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था केस णं एस अपत्थियपत्थए दुरंतपंतलक्खणे हिरि-सिरिपरिवज्जिए हीणपुण्णाचाउद्दसे जे णं ममं इमाए एयारुवाए दिव्वाए देवड्ढी जाव दिव्वे देवाणुभावे लद्धे पत्ते जाव अभिसमन्नागए उप्पिं अप्पुस्सुए दिव्वाइं भोगभोगाई भुंजमाणे विहरइ? एवं संपेहेइ, २ सामाणियपरिसोववन्नए देवे सद्दावेइ, २ एवं वयासी केस णं एस देवाणुप्पिया! अपत्थियपत्थर जाव भुंजमाणे विहरइ ? तणं ते सामाणियपरिसोववन्नगा देवा चमरेणं असुरिंदेणं असुररण्णा एवं वुत्ता समाणा हट्ठतुट्ठा. जाव हयहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जयेणं विजयेणं वद्यावेंति, २ एवं वयासी एस णं देवाणुप्पिया ! सक्के देविंदे देवराया जाव विहरइ । तए णं से चमरे असुरिंदे असुरराया तेसिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमट्ठे सोच्चा निसम्म आसुरुते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे ते सामाणियपरिसोववन्नए देवे एवं वयासी-`अन्ने खलु भो! से सक्के देविंदे देवराया, अन्ने खलु भो! से चमरे असुरिंदे असुरराया, महिड्ढीए खलु से सक्के देविंदे देवराया, अप्पिड्ढीए खलु भो! से चमरे असुरिंदे असुरराया । तं इच्छामि णं देवाणुप्पिया! सक्कं देविंदं देवरायं सयमेव अच्चासादेत्तए 'त्ति कट्टु उसिणे उसिणब्भूए याऽवि होत्था। तणं से चमरे असुरिंदे असुरराया ओहिं पउंजइ, २ ममं ओहिणा आभोएइ, २ इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे सुंसुमारपुरे नगरे असोगवणसंडे उज्जाणे असोगवरपायवस्स अहे पुढविसिलावट्ट्यंसि अट्ठमभत्तं पगिण्हित्ता एगराइयं महापडिमं उवसंपज्जित्ताणं विहरति । तं सेयं खलु मे समणं भगवं महावीरं नीसाए सक्कं देविंदं देवरायं सयमेव अच्चासादेत्तए'त्ति कट्टु एवं संपेहेइ, २ सयणिज्जाओ अब्भुट्ठेइ २ त्ता देवदूसं परिहेइ, २ उववायसभाए पुरत्थिमिल्लेणं दारेणं णिग्गच्छइ, जेणेव सभा सुहम्मा, जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ, २ त्ता फलिहरयणं परामुसइ, २ एगे अबिइए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छइ, २ जेणेव तिगिंछिकूडे उप्पायपव्वए तेणेव उवागच्छइ, २ त्ता वेठव्वियसमुग्घाएणं समोहण्णइ, २ त्ता संखेज्जाई जोयणाई जाव उत्तरवेव्वियं रूवं विकुव्वइ, २त्ता ता उक्किट्ठाए जाव जेणेव पुढविसिलावट्टए जेणेव ममं अंतिए तेणेव उवागच्छति, २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, २ जाव नमंसित्ता एवं वयासी २ [दीपरत्नसागर संशोधितः ] [63] [५-भगवई Page #65 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ इच्छामि णं भंते! तुभं नीसाए सक्कं देविंदं देवरायं सयमेव अच्चासादित्तए' ति कटु उत्तरपुरत्थिमं दिसिभागं अवक्कमइ, २ वेठब्वियसमुग्घातेणं समोहण्णइ, २ जाव दोच्चं पि वेठब्वियसमुग्घातेणं समोहण्णइ, २ एगं महं घोरं घोरागारं भीमं भीमागारं भासरं भयाणीयं गंभीरं उत्तासणयं कालड्ढरत्त-मासरासिसंकासं जोयणसयसाहस्सीयं महाबोंदिं विठव्वइ, २ अप्फोडेइ, २ वग्गइ, २ गज्जइ, २ हयहेसियं करेइ, २ हत्थिगुलुगुलाइयं करेइ, २ रहघणघणाइयं करेइ, २ पायदद्दरगं करेइ, २ भूमिचवेडयं दलयइ, २ सीहणादं नदइ, २ उच्छोलेति, २ पच्छोलेति, २ तिवई छिंदइ, २ वामं भुयं ऊसवेइ, २ दाहिणहत्थपदेसिणीए य अंगुट्ठनहेण य वितिरिच्छं मुहं विडंबेइ, २ महया २ सद्देणं कलकलरवं करेइ, एगे अब्बितिए फलिहरयणमायाए उड्ढं वेहासं उप्पतिए, खोभंते चेव अहेलोयं, कंपेमाणे व मेइणितलं, साकडढंते व तिरियलोयं, फोडेमाणे व अंबरतलं, कत्थइ गज्जंते, कत्थइ विज्जुयायंते, कत्थइ वासं वासमाणे, कत्थइ रयुग्घायं पकरेमाणे, कत्थइ तमुक्कायं पकरेमाणे, वाणमंतरे देवे वित्तासेमाणे २, जोइसिए देवे दुहा विभयमाणे २, आयरक्खे देवे विपलायमाणे २, फलिहरयणं अंबरतलंसि वियड्ढमाणे २, विउब्भावेमाणे २ ताए उक्किट्ठाए जाव तिरियमसंखेज्जाणं दीव-समुद्दाणं मज्झंमज्झेणं वीयीवयमाणे २, जेणेव सोहम्मे कप्पे, जेणेव सोहम्मवडेंसए विमाणे, जेणेव सभा सुधम्मा तेणेव उवागच्छइ, २ एगं पायं पठमवरवेइयाए करेइ, एगं पायं सभाए सुहम्माए करेइ, फलिहरयणेणं महया २ सद्देणं तिक्खुत्तो इंदकीलं आउडेति, २ एवं वयासी कहिं णं भो! सक्के देविंदे देवराया? कहिं णं ताओ चउरासीइं सामाणियसाहस्सीओ? जाव कहिं णं ताओ चत्तारि चउरासीईओ आयरक्खदेवसाहस्सीओ? कहिं णं ताओ अणेगाओ अच्छराकोडीओ ? अज्ज हणामि, अज्ज महेमि, अज्ज वहेमि, अज्ज ममं अवसाओ अच्छराओ वसमुवणमंतु'त्ति कटु तं अणिळं अकंतं अप्पियं असुभं अमणुण्णं अमणामं फरुसं गिरं निसिरइ।। तए णं से सक्के देविंदे देवराया तं अणि→ जाव अमणामं अस्सुयपुव्वं फरुसं गिरं सोच्चा निसम्म आसुरुते जाव मिसिमिसेमाणे तिवलियं भिडिं निडाले साहटु चमरं असुरिंदं असुररायं एवं वदासी-हं भो! चमरा! असुरिंदा! असुरराया! अपत्थियपत्थया! जाव हीणपुण्णचाउद्दसा! अज्जं न भवसि, नाहि ते सुहमत्थिति कटु तत्थेव सीहासणवरगते वज्जं परामुसइ, २ तं जलंतं फुडतं तडतडतं उक्कासहस्साई विणिम्मुयमाणं २, जालासहस्साई पमुंचमाणं २, इंगालसहस्साई पविक्खिरमाणं २, फुलिंगजालामालासहस्सेहिं चक्खुविक्खेव-दिपिडिघातं पि पकरेमाणं हतवहअतिरेगतेयदिप्पंतं जइणवेगं फुल्लकिंसुयसमाणं महब्भयं भयकरं चमरस्स असुरिंदस्स असुररण्णो वहाए वज्जं निसिरह। तते णं से चमरे असुरिंदे असुरराया त जलतं जाव भयकरं वज्जमभिमुहं आवयमाणं पासइ, पासित्ता झियाति पिहाइ, पिहाइ झियाइ, झियायित्ता पिहायित्ता तहेव संभग्गमउडविडवे सालंबहत्थाभरणे उड्ढपाए अहोसिरे कक्खागयसेयं पिव विणिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसंखेज्जाणं दीव-समुद्दाणं मज्झंमज्झेणं वीतीवयमाणे २ जेणेव जंबुद्दीवे दीवे जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ, २ ता भीए भयगग्गरसरे भगवं सरणं इति बुयमाणे ममं दोण्ह वि पायाणं अंतरंसि झति वेगेणं समोवतिते। [१७३] तए णं तस्स सक्कस्स देविंदस्स देवरण्णो इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था नो खलु पभू चमरे असुरिंदे असुरराया, नो खलु समत्थे चमरे असुरिंदे असुरराया, नो खलु [दीपरत्नसागर संशोधितः] [64] [५-भगवई Page #66 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ विसए चमरस्स असुरिंदस्स असुररण्णो अप्पणो निस्साए उड्ढं उप्पतित्ता जाव सोहम्मो कप्पो, णऽन्नत्थ अरहंते वा, अरहंतचेइयाणि वा, अणगारे वा भावियप्पणो नीसाए उड्ढे उप्पयति जाव सोहम्मो कप्पो। तं महादुक्खं खलु तहारूवाणं अरहंताणं भगवंताणं अणगाराण य अच्चासायणाए'त्ति कटु ओहिं पजुजति, २ ममं ओहिणा आभोएति, २ हा! हा! अहो! हतो अहमंसित्ति कटु ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वज्जस्स वीहिं अणुगच्छमाणे २ तिरियमसंखेज्जाणं दीव-समुद्दाणं मज्झंमज्झेणं जाव जेणेव असोगवरपादवे जेणेव ममं अंतिए तेणेव उवागच्छइ, २ ममं चठरंगुलमसंपत्तं वज्जं पडिसाहरइ। [१७४] अवियाऽऽई मे गोतमा! मुट्ठिवातेणं केसग्गे वीइत्था।तए णं से सक्के देविंदे देवराया वज्जं पडिसाहरति, पडिसाहरित्ता ममं तिक्खुतो आदाहिणपदाहिणं करेइ, २ वंदइ नमसइ, २ एवं वयासी एवं खलु भंते! अहं तुब्भं नीसाए चमरेणं असुरिंदेणं असुररण्णा सयमेव अच्चासाइए। तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररण्णो वहाए वज्जे निसठे। तए णं मे इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-नो खलु पभू चमरे असुरिंदे असुरराया तहेव जाव ओहिं पठंजामि, देवाणुप्पिए ओहिणा आभोएमि, हा! हा! अहो! हतो मी ति कटु ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि, देवाणुप्पियाणं चउरंगुलमसंपत्तं वज्जं पडिसाहरामि, वज्जपडिसाहरणट्ठताए णं इहमागए, इह समोसढे, इह संपत्ते, इहेव अज्ज उवसंपज्जित्ताणं विहरामि। तं खामेमि णं देवाणुप्पिया!, खमंतु णं देवाणुप्पिया!, खमितुमरहंति णं देवाणुप्पिया!, णाइ भुज्जो एवं पकरणताए"ति कटु ममं वंदइ नमसइ, २ उत्तरपुरत्थिमं दिसीभागं अवक्कमइ, २ वामेणं पादेणं तिक्खुत्तो भूमि दलेइ, २ चमरं असुरिंदं असुररायं एवं वदासी-मुक्को सि णं भो! चमरा! असुरिंदा! असुरराया! समणस्स भगवओ महावीरस्स पभावेणं, नहि ते दाणिं ममाओ भयमत्थि' ति कटु जामेव दिसिं पाठब्भूए तामेव दिसिं पडिगए। [१७५] भंते! ति भगवं गोयमे समणं भगवं महावीरं वंदति, २ एवं वदासि देवे णं भंते! महिड्ढीए महज्जुतीए जाव महाणुभागे पुव्वामेव पोग्गलं खिविता पभू तमेव अणुपरियट्टिताणं गिण्हितए? हंता, पभू। से केणठेणं भंते! जाव गिण्हितए? गोयमा! पोग्गले णं खित्ते समाणे पुव्वामेव सिग्घगती भवित्ता ततो पच्छा मंदगती भवति, देवे णं महिड्ढीए पुट्विं पि य पच्छा वि सीहे सीहगती चेव, तुरिते तुरितगती चेव। से तेणढेणं जाव पभू गेण्हित्तए। जति णं भंते! देवे महिड्ढीए जाव अणुपरियट्टित्ताणं गेण्हित्तए कम्हा णं भंते! सक्केणं देविंदेणं देवरण्णा चमरे असुरिंदे असुरराया नो संचाइए साहत्थिं गेण्हितए? गोयमा! असुरकुमाराणं देवाणं अहेगतिविसए सीहे सीहे चेव, तुरिते तुरिते चेव। उड्ढंगतिविसए अप्पे अप्पे चेव, मंदे मंदे चेव। वेमाणियाणं देवाणं उड्ढंगतिविसए सीहे सीहे चेव, तुरिते तुरिते चेव। अहेगतिविसए अप्पे अप्पे चेव, मंदे मंदे चेव। जावतियं खेतं सक्के देविंदे देवराया उड्ढे उप्पतति एक्केणं समएणं तं वज्जे दोहिं, जं वज्जे दोहिं तं चमरे तीहिं; सव्वत्थोवे सक्कस्स देविंदस्स देवरण्णो उड्ढलोयकंडए, अहेलोयकंडए संखेज्जगुणे। जावतियं खेतं चमरे असुरिंदे असुरराया अहे ओवयति एक्केणं समएणं तं सक्के दोहिं, जं सक्के दोहिं तं वज्जे तीहिं, सव्वत्थोवे चमरस्स असुरिंदस्स असुररण्णो अहेलोयकंडए, उड्ढलोयकंडए [दीपरत्नसागर संशोधितः] [65] [५-भगवई Page #67 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो- ,सत्तंसत्तं- , उद्देसो-२ संखेज्जगुणे। एवं खलु गोयमा! सक्केणं देविंदेणं देवरण्णा चमरे असुरिंदे असुरराया नो संचाइए साहत्थिं गेण्हित्तए। सक्कस्स णं भंते! देविंदस्स देवरण्णो उड़ढं अहे तिरियं च गतिविसयस्स कतरे कतरेहिंतो अप्पे वा, बहुए वा, तुल्ले वा, विसेसाहिए वा? गोयमा! सव्वत्थोवं खेतं सक्के देविंदे देवराया अहे ओवयइ एक्केणं समएणं, तिरियं संकेज्जे भागे गच्छइ, उड्ढं संखेज्जे भागे गच्छद। चमरस्स णं भंते! असुरिंदस्स असुररण्णो उड्ढं अहे तिरियं च गतिविसयस्स कतरे कतरेहिंतो अप्पे वा, बहए वा, तुल्ले वा, विसेसाहिए वा? गोयमा! सव्वत्थोवं खेतं चमरे असुरिंदे असुरराया उड्ढं उप्पयति एक्केणं समएणं, तिरियं संखेज्जे भागे गच्छड़, अहे संखेज्जे भागे गच्छइ। वज्जं जहा सक्कस्स देविंदस्स तहेव, नवरं विसेसाहियं कायव्वं। सक्कस्स णं भंते! देविंदस्स देवरण्णो ओवयणकालस्स य उप्पयणकालस्स य कतरे कतरेहिंतो अप्पे वा, बहुए वा, तुल्ले वा, विसेसाहिए वा? गोयमा! सव्वत्थोवे सक्कस्स देवंदस्स देवरण्णो उप्पयणकाले, ओवयणकाले संखेज्जगुणे। चमरस्य वि जहा सक्कस्स, णवरं सव्वत्थोवे ओवयणकाले, उप्पयणकाले संखेज्जगुणे। वज्जस्स पुच्छा। गोयमा! सव्वत्थोवे उप्पयणकाले, ओवयणकाले विसेसाहिए। एयस्स णं भंते! वज्जस्स, वज्जाहिवतिस्स, चमरस्स य असुरिंदस्स असुररण्णो ओवयणकालस्स य उप्पयणकालस्स य कयरे कयरेहिंतो अप्पे वा ४? गोयमा! सक्कस्स य उप्पयणकाले चमरस्स य ओवयणकाले, एते णं बिण्णि वि तुल्ला सव्वत्थोवा। सक्कस्स य ओवयणकाले वज्जस्स य उप्पयणकाले, एस णं दोण्ह वि तुल्ले संखेज्जगुणे। चमरस्स य उप्पयणकाले वज्जस्स य ओवयणकाले, एस णं दोण्ह वि तुल्ले विसेसाहिए। [१६] तए णं से चमरे असुरिंदे असुरराया वज्जभयविप्पमुक्के सक्केणं देविंदेणं देवरण्णा महया अवमाणेणं अवमाणिते समाणे चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि ओहतमणसंकप्पे चिंतासोकसागरसंपविठे करतलपल्हत्थमुहे अट्टज्झाणोवगते भूमिगतदिट्ठीए झियाति। तते णं तं चमरं असुरिंदं असुररायं सामाणियपरिसोववन्नया देवा ओहयमणसंकप्पं जाव झियायमाणं पासंति, २ करतल जाव एवं वयासि-किं णं देवाणुप्पिया ओहयमणसंकप्पा जाव झियायंति? तए णं चमरे असुरिंदे असुरराया ते सामाणियपरिसोववन्नए देवे एवं वयासी-एवं खलु देवाणुप्पिया! मए समणं भगवं महावीरं नीसाए कटु सक्के देविंदे देवराया सयमेव अच्चासादिए। तए णं तेणं परिकुवितेणं समाणेणं ममं वहाए वज्जे निसिठे। तं भदं णं भवतु देवाणुप्पिया! समणस्स भगवओ महावीरस्स जस्स म्हि पभावेण अकिट्ठे अव्वहिए अपरिताविए इहमागते, इह समोसढे, इह संपत्ते, इहेव अज्जं उवसंपज्जित्ताणं विहरामि। तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो'त्ति कटु चठसठ्ठीए सामाणियसाहस्सीहिं जाव सव्विड्ढीए जाव जेणेव असोगवरपादवे जेणेव ममं अंतिए तेणेव उवागच्छड़, २ ममं तिक्खुत्तो आदाहिणपदाहिणं जाव नमंसित्ता एवं वदासि-एवं खलु भंते! मए तुब्भं नीसाए सक्के देविंदे देवराया सयमेव अच्चासादिए जाव तं भदं णं भवतु देवाणुप्पियाणं जस्स म्हि पभावेणं अक्किठे जाव विहरामि। तं खामेमि णं देवाणुप्पिया!' जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमइ, २ [दीपरत्नसागर संशोधितः] [66] [५-भगवई Page #68 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ ता जाव बत्तीसइबद्धं नट्टविहिं उवदंसेइ, २ जामेव दिसिं पाब्भूए तामेव दिसिं पडिगते। एवं खल गोयमा! चमरेणं असुरिंदेणं असुररण्णा सा दिव्वा देविड़ढी लद्धा पत्ता जाव अभिसमन्नागया। ठिती सागरोवमं। महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। [१७७] किं पत्तियं णं भंते! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो? गोयमा! तेसिं णं देवाणं अहङ्गोववन्नगाण वा चरिमभवत्थाण वा इमेयारूवे अज्झित्थिए जाव समुप्पज्जति-अहो! णं अम्हेहिं देव्वा देविड्ढी लद्धा पत्ता जाव अभिसमन्नागया। जारिसिया णं अम्हेहिं दिव्वा देविड्ढी जाव अभिसमन्नागया तारिसिया णं सक्केणं देविंदेणं देवरण्णा दिव्वा देविड्ढी जाव अभिसमन्नागया, जारिसिया णं सक्केणं देविंदेणं देवरण्णा जाव अभिसमन्नागया तारिसिया णं अम्हेहिं वि जाव अभिसमन्नागया। तं गच्छामो णं सक्कस्स देविंदस्स देवरण्णो अंतियं पातुब्भवामो, पासामो ता सक्कस्स देविंदस्स देवरण्णो दिव्वं देविड्ढिं जाव अभिसमन्नागयं, पासतु ताव अम्ह वि सक्के देविंदे देवराया दिव्वं देविड्ढिं जाव अभिसमण्णागयं, तं जाणामो ताव सक्कस्स देविंदस्स देवरण्णो दिव्वं देविडिढं जाव अभिसमन्नागयं, जाण ताव अम्ह वि सक्के देविंदे देवराया दिव्वं देविढिं जाव अभिसमण्णागयं। एवं खलु गोयमा! असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मो कप्पो। सेवं भंते! सेवं भंते! ति.। *तइय सए बीइओ उद्देसो समत्तो 0 तइओ उद्देसओ० [१७८] तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं जाव अंतेवासी मंडियपुत्ते णामं अणगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी कति णं भंते! किरियाओ पण्णत्ताओ? मंडियपत्ता! पंच किरियाओ पण्णताओ, तं जहा-काइया अहिगरणिया पाओसिया पारियावणिया पाणातिवातकिरिया। ___ काइया णं भंते! किरिया कतिविहा पण्णता? मंडियपुता! दुविहा पण्णता, तं जहाअणुवरयकायकिरिया य दुप्पठत्तकायकिरिया य। अधिगरणिया णं भंते! किरिया कतिविहा पण्णता? मंडियपुत्ता! दुविहा पण्णता, तं जहासंजोयणाहिगरणकिरिया य निव्वत्तणाहिगरणकिरिया य। पादोसिया णं भंते! किरिया कतिविहा पण्णता? मंडियपुत्ता! द्विहा पण्णता, तं जहाजीवपादोसिया य अजीवपादोसिया य। पारितावणिया णं भंते! किरिया कइविहा पण्णता? मंडियपुत्ता! विहा पण्णता, तं जहासहत्थपारितावणिगा य परहत्थपारितावणिगा य। पाणातिवातकिरिया णं भंते!. पुच्छा। मंडियपुत्ता! दुविहा पण्णता, तं जहा-सहत्थ पाणातिवातकिरिया य परहत्थपाणातिवातकिरिया य। [१७९] पुट्विं भंते! किरिया पच्छा वेदणा? पुट्विं वेदणा पच्छा किरिया? मंडियपुत्ता! पुट्विं किरिया, पच्छा वेदणा; णो पव्विं वेदणा, पच्छा किरिया। [१८०] अत्थि णं भंते! समणाणं निग्गंथाणं किरिया कज्जइ? हंता, अत्थि। [दीपरत्नसागर संशोधितः]] [67] [५-भगवई Page #69 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो-, सत्तंसत्तं-, उद्देसो-३ कहं णं भंते! समणाणं निग्गंथाणं किरिया कज्जइ ? मंडियपुत्ता! पमायपच्चया जोगनिमित्तं च, एवं खलु समणाणं निग्गंथाणं किरिया कज्जति । [१८१]जीवे णं भंते! सया समियं एयति वेयति चलति फंदइ घट्टइ खुब्भइ उदीरति तं तं भावं परिणमति? हंता, मंडियपुत्ता ! जीवे णं सया समितं एयति जाव तं तं भावं परिणमति। जावं च णं भंते! से जीवे सया समितं जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ? णो इणट्ठे समट्ठे । से केणट्ठेणं भंते! एवं वुच्चइ जावं च णं से जीवे सदा समितं जाव अंते अंतकिरिया न भवति ? मंडियपुत्ता! जावं च णं से जीवे सया समितं जाव परिणमति तावं च णं से जीवे आरभति सारभति समारभति, आरंभे वट्टति, सारंभे वट्टति, समारंभे वट्टति, आरभमाणे सारभमाणे समारभमाणे, आरंभे वट्टमाणे, सारंभे वट्टमाणे, समारंभे वट्टमाणे बहूणं पाणाणं भूताणं जीवाणं सत्ताणं दुक्खावणा सोयावणताए जूरावणता तिप्पावणता पिट्टावणताए परितावणता वट्टति से तेणट्ठेणं मंडियपुत्ता ! एवं वुच्चति - जावं च णं से जीवे सया समितं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवति । जीवे णं भंते! सया समियं नो एयति जाव नो तं तं भावं परिणमति? हंता, मंडियपुत्ता! जीवे णं सया समियं जाव नो परिणमति । जावं च णं भंते! से जीवे नो एयति जाव नो तं तं भावं परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ? हंता, जाव भवति । से केणट्ठेणं भंते! जाव भवति ? मंडियपुत्ता! जावं च णं से जीवे सया समियं णो एयति जाव णो परिणमइ तावं च णं से जीवे नो आरभति, नो सारभति, नो समारभति, नो आरंभे वट्टइ, णो सारंभे वट्टइ, णो समारंभे वट्टइ, अणारभमाणे असारभमाणे असमारभमाणे, आरंभे अवट्टमाणे, सारंभे अवट्टमाणे, समारंभे अवट्टमाणे बहूणं पाणाणं ४ अदुक्खावणयाए जाव अपरियावणयाए वट्टइ। से जहानामए केइ पुरिसे सुक्कं तणहत्थयं जाततेयंसि पक्खिवेज्जा, से नूणं मंडियपुत्ता! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जइ ? हंता, मसमसाविज्जइ । से जहानामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदयबिंदुं पक्खिवेज्जा, से नूणं मंडियपुत्ता! से उदयबिंदू तत्तंसि अयकवल्लंसि पक्खित्ते समाणे खिप्पामेव विद्वंसमागच्छइ ? हंता, विद्धंसमागच्छइ। से जहानामए हर सिया पुण्णे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडत्ता चिट्ठति? हंता चिट्ठति । अहे णं केइ पुरिसे तंसि हरयंसि एगं महं नावं सतासवं सयच्छिद्दं ओगाहेज्जा, से नूणं मंडियपुत्ता! सा नावा तेहिं आसवद्दारेहिं आपूरेमाणी २ पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति हंता, चिट्ठति । अहे णं केइ पुरिसे तीसे नावाए सव्वतो समंता आसवद्दाराइं पिहेइ, नावाउस्सिंचणएणं उदयं उस्सिंचिज्जा, से नूणं मंडियपुत्ता! सा नावा तंसि उदयंसि उस्सित्तंसि समाणंसि खिप्पामेव उड्ढं उद्दाति? हंता, उद्दाति। एवामेव मंडियपुत्ता! अत्तत्तासंवुडस्स अणगारस्स इरियासमियस्स जाव गुत्तबंभयारिस्स, आतं गच्छमाणस्स चिट्ठमाणस्स निसीयमाणस्स तुयट्टमाणस्स, आउत्तं वत्थ-पडिग्गह-कंबल-पादपुंछणं गेण्हमाणस्स, निक्खिवमाणस्स जाव चक्खुपम्हनिवायमवि वेमाया सुहुमा इरियावहिया किरिया कज्जइ । [दीपरत्नसागर संशोधितः ] [५-भगवई] [68] Page #70 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ सा पढमसमयबद्धपुट्ठा बितियसमयवेतिता ततियसमयनिज्जरिया, सा बद्धा पुट्ठा उदीरिया वेदिया निज्जिण्णा सेयकाले अकम्मं चावि भवति। से तेणट्टेणं मंडियपुत्ता! एवं वुच्चति-जावं च णं से जीवे सया समितं नो एयति जाव अंते अंतकिरिया भवति। [१८२] पमत्तसंजयस्स णं भंते! पमत्तसंजमे वट्टमाणस्स सव्वा वि य णं पमत्तद्धा कालतो केवच्चिरं होति? मंडियपुत्ता! एगजीवं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी। णाणाजीवे पडुच्च सव्वद्धा। अप्पमत्तसंजयस्स णं भंते! अप्पमत्तसंजमे वट्टमाणस्स सव्वा वि य णं अप्पमत्तद्धा कालतो केवच्चिरं होति? मंडियपुत्ता! एगजीवं पइच्च जहन्नेणं अंतोमुहतं, उक्कोसेणं पुव्वकोडी देसूणा। णाणाजीवे पडुच्च सव्वद्धं। सेवं भंते! २ ति भगवं मंडियपत्ते अणगारे समणं भगवं महावीरं वंदइ नमसइ, संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। [१८३] भंते!'त्ति भगवं गोतमे समणं भगवं महावीरं वंदइ नमसइ, २ ता एवं वदासि-कम्हा णं भंते! लवणसमुद्दे चाउद्दस-ऽट्ठमुद्दिट्ठपुण्णमासिणीसु अतिरेयं वड्ढति वा हायति वा? लवणसमुद्दवत्तव्वया नेयव्वा जाव लोयट्ठिती। जाव लोयाणुभावे। सेवं भंते! एवं भंते! ति विहरति। *तइय सए तइओ उद्देसो समतो. 0 चउत्थो उद्देसो [१८४] अणगारे णं भंते! भावियप्पा देवं वेठब्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ? गोयमा! अत्थेगइए देवं पासइ, णो जाणं पासइ; अत्थेगइए जाणं पासइ, नो देवं पासइ; अत्थेगइए देवं पि पासइ, जाणं पि पासइ; अत्थेगइए नो देवं पासइ, नो जाणं पासइ । अणगारे णं भंते! भावियप्पा देविं वेठब्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणिं जाणइ पासइ? गोयमा! एवं चेव। अणगारे णं भंते! भावियप्पा देवं सदेवीयं वेठव्वियसमग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ? गोयमा! अत्थेगइए देवं सदेवीयं पासइ, नो जाणं पासइ। एएणं अभिलावेणं चत्तारि भंगा। अणगारे णं भंते! भावियप्पा रुक्खस्स किं अंतो पासइ, बाहिं पासइ? चउभंगो। एवं किं मूलं पासइ, कंदं पा०? चउभंगो। मूलं पा० खंधं पा०? चउभंगो। एवं मूलेणं बीजं संजोएयव्वं। एवं कंदेण वि समं संजोएयव्वं जाव बीयं। एवं जाव पुप्फेण समं बीयं संजोएयव्वं। अणगारे णं भंते! भावियप्पा रुक्खस्स किं फलं पा. बीयं पा०? चउभंगो। [१८५] पभू णं भंते! वाउकाए एगं महं इत्थिरूवं वा पुरिसरूवं वा हत्थिरूवं वा जाणरूवं वा एवं जग्ग-गिल्लि-थिल्लि-सीय-संदमाणियरूवं वा विउव्वित्तए? गोयमा! णो इणठे समठे। वाउक्काए णं विकुव्वमाणे एगं महं पडागासंठियं रूवं विकव्वइ। [दीपरत्नसागर संशोधितः] [69] [५-भगवई Page #71 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ पभू णं भंते! वाउकाए एगं महं पडागासंठियं रूवं विउव्वित्ता अणेगाई जोयणाई गमित्तए? हंता, पभू। से भंते! किं आयड्ढीए गच्छइ, परिड्ढीए गच्छइ? गोयमा! आतड्ढीए गच्छइ, णो परिड्ढीए गच्छड़। जहा आयड्ढीए एवं चेव आयकम्मुणा वि, आयप्पओगेण वि भाणियव्वं। से भंते! किं ऊसिओदयं गच्छइ, पतोदयं गच्छइ? गोयमा! ऊसिओदयं पि गच्छइ, पतोदयं पि गच्छइ। से भंते! किं एगओपडागं गच्छइ, दुहओपडागं गच्छइ? गोयमा! एगओपडागं गच्छइ, नो दुहओपडागं गच्छइ। से णं भंते! किं वाउकाए पडागा? गोयमा! वाउकाए णं से, नो खलु सा पडागा। [१८६] पभू णं भंते! बलाहगे एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा परिणामेत्तए? हंता, पभू। पभू णं भंते! बलाहए एगं महं इत्थिरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए? हंता, पभू। से भंते! किं आयड्ढीए गच्छइ, परिड्ढीए गच्छइ? गोयमा! नो आतिड्ढीए गच्छति, परिड्ढीए गच्छइ। एवं नो आयकम्मुणा, परकम्मुणा। नो आयपयोगेणं, परप्पयोगेणं। ऊसितोदयं वा गच्छइ पतोदयं वा गच्छड़। से भंते! किं बलाहए इत्थी? गोयमा! बलाहए णं से, णो खलु सा इत्थी। एवं पुरिसे, आसे, हत्थी । पभू णं भंते! बलाहए एगं महं जाणरूवं परिणामेत्ता अणेगाइं जोयणाई गमित्तए जहा इत्थिरूवं तहा भाणियव्वं। णवरं एगओचक्कवालं पि, दुहओचक्कवालं पि भाणियव्वं। जुग्ग-गिल्लि-थिल्लि-सीया-संदमाणियाणं तहेव। [१८७]जीवे णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किंलेसेसु उववज्जति? गोयमा! जल्लेसाइं दव्वाइं परियाइता कालं करेइ तल्लेसेसु उववज्जइ, तं.-कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु वा। ___ एवं जस्स जा लेस्सा सा तस्स भाणियव्वा जाव जीवे णं भंते! से भविए जोतिसिएसु उववज्जित्तए. पुच्छा। गोयमा! जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं.-तेउलेस्सेसु। जीवे णं भंते! जे भविए वेमाणिएसु उववज्जित्तए से णं भंते! किंलेस्सेसु उववज्जइ? गोयमा! जल्लेसाई दव्वाई परियाइता कालं करेइ तल्लेसेसु उववज्जइ, तं.-तेउलेस्सेसु वा पम्हलेसेसु वा सुक्कलेसेसु वा। [१८८]अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा? गोयमा! णो इणढे समढे। अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा? हंता, पभू।अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइता जावइयाइं रायगिहे नगरे रूवाई एवइयाई विकुवित्ता वेभारं पव्वयं अंतो अणुप्पविसित्ता पभू समं वा विसमं करेत्तए, विसमं वा समं [दीपरत्नसागर संशोधितः] [70] [५-भगवई Page #72 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो-, सत्तंसत्तं, उद्देसो-४ करेत्तए? गोयमा ! णो इणट्ठे समट्ठे । विकुव्वति। एवं चेव बितिओ वि आलावगो; णवरं परियातित्ता पभू । से भंते! किं मायी विकुव्वति, अमायी विकुव्वइ ? गोयमा ! मायी विकुव्वइ, नो अमाई से केणट्ठेणं भंते! एवं वुच्चइ जाव तो अमायी विकुव्वइ ? गोयमा ! मायी णं पणीयं पाण-भोयणं भोच्चा भोच्चा वामेति, तस्स णं तेणं पणीएणं पाणभोयणेणं अट्ठि-अट्ठिमिंजा बहलीभवंति पयणुए मंस सोणिए भवति, जे वि य से अहाबादरा पोग्गला ते वि य से परिणमंति, तं जहा सोतिंदियत्ताए जाव फासिंदियत्ताए, अट्ठि - अट्ठिमिंज केस - मंसु - रोम - नहत्ताए सुक्कताए सोणियत्ताए । अमायी णं लूहं पाण-भोयणं भोच्चा भोच्चा णो वामेइ, तस्स णं तेणं लूहेणं पाण-भोयणेणं अट्ठि-अट्ठिमिंजा. पतणूभवति, बहले मंस - सोणिए, जे वि य से अहाबादरा पोग्गला ते विय से परिणमंति; तं जहा-उच्चारत्ताए पासवणत्ताए जाव सोणियत्ताए । से तेणट्ठेणं जाव नो अमायी विकुव्वइ । मायी णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ नत्थि तस्स आराहणा । अमायी णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ अत्थि तस्स आराहणा । सेवं भंते! सेवं भंते! ति. । *तइय सए चउत्थो उद्देसो समत्तो* ० पंचमो उद्देसो ० [१८९] अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विकुव्वित्तए? णो इ.। अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विकुव्वित्तए? हंता, पभू । अणगारे णं भंते! भावियप्पा केवतियाइं पभू इत्थिरुवाइं विकुव्वित्तए? गोयमा! से जहानामए जुवइ जुवाणे हत्थेणं हत्थंसि गेण्हेज्जा, चक्कस्स वा नभ अरगाउत्ता सिया एवामेव अणगारे वि भावियप्पा वेउव्वियसमुग्धाएणं समोहण्णइ जाव पभू णं गोयमा ! अणगारे णं भावियप्पा केवलकप्पं जंबुद्दीवं दीवं बहूहिं इत्थीरूवेहिं आइण्णं वितिकिण्णं जाव एस णं गोयमा! अणागरस्स भावियप्पणो अयमेयारूवे विसए विसयमेत्ते बुइए, नो चेव णं संपत्तीए विकुव्विंसु वा ३ | एवं परिवाडीए नेयव्वं जाव संदमाणिया । से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेज्जा एवामेव अणगारे णं भावियप्पा असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पइज्जा ? हंता, उप्पइज्जा । अणगारे णं भंते! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिच्चगयाइं रूवाइं विठव्वित्तए? गोयमा! से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विठव्विंसु वा ३ । से जहानामए केइ पुरिसे एगओपडागं काउं गच्छेज्जा, एवामेव अणगारे वि भावियप्पा एगओपडागहत्थकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पतेज्जा ? हंता, गोयमा ! उप्पतेज्जा । [दीपरत्नसागर संशोधितः ] [71] [५-भगवई] Page #73 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ अणगारेणं भंते! भावियप्पा केवतियाइं पभू एगओपडागहत्थकिच्चगयाइं रूवाइं विकुवित्तए? एवं चेव जाव विकुव्विंसु वा | एवं दुहओपडागं पि। से जहानामए केइ पुरिसे एगओजण्णोवइतं काउं गच्छेज्जा, एवामेव अणगारे वि भा० एगओजण्णोवइतकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पतेज्जा? हंता, उप्पतेज्जा। अणगारे णं भंते! भावियप्पा केवतियाइं पभू एगतो जण्णोवतित किच्चगयाइं रूवाई विकुवित्तए? तं चेव जाव विकुव्विंसु वा ३। एवं दुहओजण्णोवइयं पि। से जहानामए केइ पुरिसे एगओपल्हत्थियं काउं चिट्ठज्जा एवामेव अणगारे वि भावियप्पा? तं चेव जाव विकुव्विंसु वा ३। एवं दुहओपल्हत्थियं पि। से जहानामए केयि पुरिसे एगओप लियंकं काठ चिठेज्जा.? तं चेव जाव विकुट्विंसु वा ३| एवं दुहओपलियंक पि। अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइता पभू एणं महं आसरूवं वा हत्थिरूवं वा सहि-वग्घ-वग-दीविय-अच्छ-तरच्छ-परासरूवं वा अभिमुंजित्तए? णो इणढे समठे, अणगारे णं एवं बाहिरए पोग्गले परियादिता पभू। अणगारे णं भंते! भावियप्पा एगं महं आसरूवं वा अभिजुजिता [? पभू] अणेगाइं जोयणाई गमित्तए? हंता, पभू। से भंते! किं आयड्ढीए गच्छति, परिड्ढीए गच्छति? गोयमा! आयड्ढीए गच्छइ, नो परिड्ढीए गच्छड़। एवं आयकम्मुणा, नो परकम्मुणा। आयप्पयोगेणं, नो परप्पयोगेणं। उस्सिओदगं वा गच्छइ पतोदगं वा गच्छद। से णं भंते! किं अणगारे आसे? गोयमा! अणगारे णं से, नो खलु से आसे। एवं जाव परासररूवं वा। से भंते! किं मायी विकुव्वति? अमायी विकुव्वति? गोयमा! मायी विकुव्वति, नो अमायी विकुव्वति। माई णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ अन्नयरेसु आभिओगिएसु देवलोगेसु देवत्ताए उववज्जइ। अमाई णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ अन्नयरेसु अणाभिओगिएस् देवलोगेसु देवताए उववज्जइ। सेवं भंते २ ति.। [१९०] इत्थी असी पडागा जण्णोवइते य होइ बोद्धव्वे । पल्हत्थिय पलियंके अभियोगविक्व्वणा मायी ।। *तइए सए पंचमो उद्देसो समत्तो* [दीपरत्नसागर संशोधितः] [72] [५-भगवई Page #74 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ 0 छट्ठो उद्देसो0 [१९१] अणगारे णं भंते! भावियप्पा मायी मिच्छद्दिट्ठी वीरियलद्धीए वेठब्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरिं समोहए, समोहण्णिता रायगिहे नगरे रूवाइं जाणति पासति? हंता, जाणइ पासइ। से भंते! किं तहाभावं जाणइ पासइ? अन्नहाभावं जाणइ पासइ? गोयमा! णो तहाभावं जाणइ पासइ, अण्णहाभावं जाणइ पासइ। से केणढेणं भंते! एवं वुच्चइ नो तहाभावं जाणइ पासइ, अन्नहाभावं जाणइ पासइ?। गोयमा! तस्स णं एवं भवति-एवं खलु अहं रायगिहे नगरे समोहए, समोहण्णिता वाणारसीए नगरीए रूवाई जाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणठेणं जाव पासति। अणगारे णं भंते! भावियप्पा मायी मिच्छद्दिट्ठी जाव रायगिहे नगरे समोहए, समोहण्णिता वाणारसीए नगरीए रूवाइं जाणइ पासइ? हंता, जाणइ पासइ। तं चेव जाव तस्स णं एवं होइ-एवं खलु अहं वाणारसीए नगरीए समोहए, २ रायगिहे नगरे रूवाइं जाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणठेणं जाव अन्नहाभावं जाणइ पासइ। अणगारे णं भंते! भावियप्पा मायी मिच्छद्दिट्ठी वीरियलद्धीए वेठव्वियलद्धीए विभंगणाणलद्धीए वाणारसिं नगरिं रायगिहं च नगरं अंतरा य एगं महं जणवयवग्गं समोहए, २ वाणारसिं नगरिं रायगिहं च नगरं तं च अंतरा एगं महं जणवयवग्गं जाणति पासति? हंता, जाणति पासति। से भंते! किं तहाभावं जाणइ पासइ? अन्नहाभावं जाणइ पासइ? गोयमा! णो तहाभावं जाणति पासइ, अन्नहाभावं जाणइ पासइ। से केणठेणं जाव पासइ? गोयमा! तस्स खलु एवं भवति-एस खलु वाणारसी नगरी, एस खलु रायगिहे नगरे, एस खलु अंतरा एगे महं जणवयवग्गे, नो खलु एस महं वीरियलद्धी वेठव्वियलद्धी विभंगनाणलद्धी इड्ढी जुती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए, से से दंसणे विवच्चासे भवति, से तेणठेणं जाव पासति। [१९२]अणगारे णं भंते! भावियप्पा अमायी सम्मद्दिट्ठी वीरियलद्धीए वेठब्वियलद्धीए ओहिनाणलद्धीए रायगिहे नगरे समोहए, २ वाणारसीए नगरीए रूवाइं जाणइ पासइ? हंता। से भंते! किं तहाभावं जाणइ पासइ? अन्नहाभावं जाणति पासति? गोयमा! तहाभावं जाणति पासति, नो अन्नहाभावं जाणति पासति। से केणठेणं भंते! एवं बुच्चइ? गोयमा! तस्स णं एवं भवति-एवं खलु अहं रायगिहे नगरे समोहए, समोहण्णिता वाणारसीए नगरीए रूवाइं जाणामि पासामि, से से दंसणे अविवच्चासे भवति, से तेणठेणं गोयमा! एवं वच्चति। बीओ वि आलावगो एवं चेव, नवरं वाणारसीए नगरीए समोहणावेयव्वो, रायगिहे नगरे रूवाइं जाणइ पासइ। अणगारे णं भंते! भावियप्पा अमायी सम्मद्दिट्ठी वीरियलद्धीए वेठव्वियलद्धीए ओहिनाणलद्धीए रायगिहं नगरं वाणारसिं च नगरि अंतरा य एगं महं जणवयवग्गं समोहए,२ [दीपरत्नसागर संशोधितः] [73] [५-भगवई Page #75 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ रायगिहं नगरं वाणारसिं च नगरिं तं च अंतरा एगं महं जणवयवग्गं जाणइ पासइ? हंता, जाणइ पासइ। से भंते! किं तहाभावं जाणइ पासइ? अन्नहाभावं जाणइ पासइ? गोयमा! तहाभावं जाणइ पासइ, णो अन्नहाभावं जाणइ पासइ। से केणठेणं? गोयमा! तस्स णं एवं भवति-नो खलु एस रायगिहे णगरे, णो खलु एस वाणारसी नगरी, नो खलु एस अंतरा एगे जणवयवग्गे, एस खलु ममं वीरियलद्धी वेठव्वियलद्धी ओहिणाणलद्धी इड्ढी जुती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए, से से दंसणे अविवच्चासे भवति, से तेणठेणं गोयमा! एवं बच्चति-तहाभावं जाणति पासति, नो अन्नहाभावं जाणति पासति। अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइता पभू एणं महं गामरूवं वा नगररूवं वा जाव सन्निवेसरूवं वा विकुवित्तए? णो इणढे समठे। एवं बितिओ वि आलावगो, णवरं बाहिरए पोग्गले परियादिइत्ता पभू। अणगारे णं भंते! भावियप्पा केवतियाइं पभू गामरूवाइं विकुवित्तए? गोयमा! से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विकुव्विंसु वा ३। एवं जाव सन्निवेसरूवं वा। [१९३] चमरस्स णं भंते! असुरिंदस्स असुररण्णो कति आयरक्खदेवसाहस्सीओ पण्णताओ? गोयमा! चत्तारि चठसठ्ठीओ आयरक्खदेवसाहस्सीओ पण्णत्ताओ। ते णं आयरक्खा. वण्णओ जहा रायप्पसेणइज्जे। एवं सव्वेसिं इंदाणं जस्स जत्तिया आयरक्खा ते भाणियव्वा। सेवं भंते! सेवं भंते! ति.। *तइय सए छट्ठो उद्देसो समत्तो 0 सत्तमो उद्देसो 0 [१९४] रायगिहे नगरे जाव पज्जुवासमाणे एवं वयासीसक्कस्स णं भंते! देविंदस्स देवरण्णो कति लोगपाला पण्णता? गोयमा! चत्तारि विणाणा पण्णता, तं जहा-सोमे जमे वरूणे वेसमणे। एतेसि णं भंते! चउण्हं लोगपालाणं कति विमाणा पण्णत्ता? गोयमा! चत्तारि विमाणा पण्णता, तं जहा-संझप्पभे वरसिट्ठे सतंजले वग्गू। कहि णं भंते! सक्कस्स देविंदस्स देवरण्णो समोस्स महारण्णो संझप्पभे णामं महाविमाणे पण्णते? गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहसमरमणिज्जाओ भूमिभागाओ उड्ढं चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं बहूई जोयणाई जाव पंच वडिंसया पण्णत्ता, तं जहा-असोयवडेंसए सत्तवण्णवडिंसए चंपयवडिंसए चूयवडिंसए मज्झे सोहम्मवडिंसए। तस्स णं सोहम्मवडेंसयस्स महाविमाणस्स पुरत्थिमेणं सोहम्मे कप्पे असंखेज्जाइं जोयणाई वीतीवइत्ता एत्थ णं सक्कस्स देविंदस्स देवरण्णो सोमस्स महारणो संझप्पभे नामं महाविमाणे पण्णत्ते अद्धतेरस जोयणसयसहस्साई आयाम-विक्खंभेणं, ऊयालीसं जोयणसयसहस्साई बावण्णं च सहस्साई अट्ठ य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं प.। जा सूरियाभविमाणस्स वत्तव्वया सा अपरिसेसा भाणियव्वा जाव अभिसेयो नवरं सोमे देवे। [दीपरत्नसागर संशोधितः] [74] [५-भगवई Page #76 -------------------------------------------------------------------------- ________________ सतं - ३, वग्गो, सत्तंसत्तं-, उद्देसो-७ संझप्पभस्स णं महाविमाणस्स अहे सपक्खिं सपडिदिसिं असंखेज्जाइं जोयणसय सहस्साइं ओगाहित्ता एत्थ णं सक्कस्स देविंदस्स देवरण्णो सोमस्स महारण्णो सोमा नामं रायहाणी पण्णत्ता, एगं जोयणसयसहस्सं आयाम - विक्खंभेणं जंबुद्दीवपमाणा । वेमाणियाणं पमाणस्स अद्धं नेयव्वं जाव उवरियलेणं सोलस जोयणसहस्साइं आयामविक्खंभेणं, पण्णासं जोयणसहस्साइं पंच य सत्ताणउए जोयणसते किंचिविसेसूणे परिक्खेवेणं पण्णत्ते। पासायाणं चत्तारि परिवाडीओ नेयव्वाओ, सेसा नत्थि । सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो इमे देवा आणाउववाय-वयण- निद्देसे चिट्ठति, तं जहा-सोमकाइया ति.वा, सोमदेवयकाइया ति वा, विज्जुकुमारा विज्जुकुमारीओ, अग्गिकुमारा अग्गिकुमारीओ, वायुकुमारा वाउकुमारीओ, चंदा सूरा गहा नक्खत्ता तारारूवा, जे यावन्ने तहप्पगारा सव्वे तब्भत्तिया तप्पक्खिया तब्भारिया सक्कस्स देविंदस्स देवरण्णो सोमस्स महारण्णो आणा-उववाय-वयणनिद्देसे चिट्ठति। जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पज्जंति, तं जहा - गहदंडा ति वा, गहमुसला ति वा, गहगज्जिया ति वा, एवं गहजुद्धा ति वा, गहसिंघाडगा ति वा, गहावसव्वा इवा, वा, अब्भरुक्खा ति वा, संझा इ वा, गंधव्वनगरा ति वा, उक्कापाया ति वा, दिसीदाहा ति वा, गज्जिया ति वा, विज्जुया ति वा, पंसुवुट्ठी ति वा, जूवेति वा, जक्खालित्त त्ति वा धूमिया इवा, महिया इवा, रयुग्घाया इ वा, चंदोवरागा ति वा, सूरोवरागा ति वा, चंदपरिवेसा ति वा, सूरपरिवेसा ति वा, पडिचंदा इ वा, पडिसूरा ति वा, इंदधणू ति वा, उदगमच्छ- कपिहसिय- अमोह - पाईणवाया ति वा, पडीणवाता ति वा, जाव संवट्टयवाता ति वा, गामदाहा इ वा, जाव सन्निवेसदाहा ति वा पाणक्खया जणक्खया धणक्खया कुलक्खया वसणब्भूया अणारिया जे यावन्ने तहप्पगारा ण ते सक्कस्स देविंदस्स देवरण्णो सोमस्स महारण्णो अण्णाया अदिट्ठा असुया अमुया अविण्णाया, तेसिं वा सोमकाइयाणं देवाणं । सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो इमे अहावच्चा अभिण्णाया होत्था, तं जहा-इंगालए वियालए लोहियक्खे सणिच्छरे चंदे सूरे सुक्के बुहे बहस्सती राहू। सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो सत्तिभागं पलिओवमं ठिती पण्णत्ता । अहावच्चाभिण्णायाणं देवाणं एगं पलिओवमं ठिई पण्णत्ता । एमहिड्ढीए जाव एमहाणुभागे सोमे महाराया। [१९५]कहि णं भंते! सक्कस्स देविंदस्स देवरण्णो जमस्स महारण्णो वरसिट्ठे णामं महाविमाणे पण्णत्ते? गोयमा ! सोहम्मवडिंसयस्स महाविमाणस्स दाहिणेणं सोहम्मे कप्पे असंखेज्जाइं जोयणसहस्साइं वीईवइत्ता एत्थ णं सक्कस्स देविंदस्स देवरण्णो जमस्स महारण्णो वरसिट्ठे णामं महाविमाणे पण्णत्ते अद्धतेरस जोयणसयसहस्साइं जहा सोमस्स विमाणं तहा जाव अभिसेओ । रायहाणी तहेव जाव पासायापंतीओ। सक्कस्स णं देविंदस्स देवरण्णो जमस्स महारण्णो इमे देवा आणा. जाव चिट्ठति, तं जहाजमकाइया ति वा, जमदेवकाइया इ वा पेयकाइया इ वा पेयदेवयकाइया ति वा, असुरकुमारा असुरकुमारीओ, कंदप्पा निरयवाला आभिओगा जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिगा, तप्पक्खिता तब्भारिया सक्कस्स देविंदस्स देवरण्णो जमस्स महारण्णो आणा जाव चिट्ठति । जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पज्जंति, तं जहा-डिंबा ति वा, [दीपरत्नसागर संशोधितः ] [75] [५-भगवई] Page #77 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ डमरा ति वा, कलहा ति वा, बोला ति वा, खारा ति वा, महाजुद्धा ति वा, महासंगामा ति वा, महासत्थनिवडणा ति वा, एवं महापुरिसनिवडणा ति वा, महारुधिरनिवडणा इ वा, दुब्भूया ति वा, कुलरोगा ति वा, गामरोगा ति वा, मंडलरोगा ति वा, नगररोगा ति वा, सीसवेयणा इ वा, अच्छिवेयणा इ वा, कण्ह-नहदंतवेयणा इ वा, इंदग्गहा इ वा, खंदग्गहा इ वा, कुमारग्गहा., जक्खग्ग., भूयग्ग., एगाहिया ति वा, बेहिया ति वा, तेहिया ति वा, चाउत्थया ति वा, उव्वेयगा ति वा, कासा., खासा इ वा, सासा ति वा, सोसा ति वा, जरा इ वा, दाहा., कच्छकोहा ति वा, अजीरया, पंडुरोया, अरिसा इ वा, भगंदला इ वा, हितयसूला ति वा, मत्थयसू., जोणिसू., पाससू., कुच्छिसू., गाममारीति वा, नगर., खेड., कब्बड., दोणमुह., मडंब., पट्टण., आसम., संवाह. सन्निवेसमारीति वा, पाणक्खया, धणक्खया, जणक्खया, कुलक्खया, वसणब्भूया अणारिया जे यावन्ने तहप्पगारा न ते सक्कस्स देविंदस्स देवरण्णो जमस्स महारण्णो अण्णाया, तेसिं वा जमकाइयाणं देवाणं। सक्कस्स णं देविंदस्स देवरण्णो जमस्स महारण्णो इमे देवा अहावच्चा अभिण्णाया होत्था, तं जहा [१९६] अंब अंबरिसे चेव सामे सबले ति यावरे । रुद्दोवरुद्दे काले य महाकाले ति यावरे ॥ [१९७] असी य असिपत्ते कुंभे वालू वेतरणी ति य । खरस्सरे महाघोसे एए पन्नरसाऽऽहिया ।। [१९८] सक्कस्स णं देविंदस्स देवरण्णो जमस्स महारण्णो सत्तिभागं पलिओवमं ठिती पण्णत्ता। अहावच्चाभिण्णायाणं देवाणं एग पलिओवमं ठिती पण्णत्ता। एमहिड्ढिए जाव जमे महाराया। [१९९] कहि णं भंते! सक्कस्स देविंदस्स देवरण्णो वरुणस्स महारण्णो सयंजले नामं महाविमाणे पण्णत्ते? गोयमा! तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स पच्चत्थिमेणं सोहम्मे कप्पे असंखेज्जाई जहा सोमस्स तहा विमाणरायहाणीओ भाणियव्वा जाव पासायवडिंसया, नवरं नामनाणतं। सक्कस्स णं. वरुणस्स महारण्णो इमे देवा आणा. जाव चिट्ठति, तं.-वरुणकाइया ति वा, वरुणदेवयकाइया इ वा, नागकुमारा नागकुमारीओ, उदहिकुमारा उदहिकुमारीओ, थणियकुमारा थणियकुमारीओ, जे यावण्णे तहप्पगारा सव्वे ते तब्भत्तिया जाव चिट्ठति। जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पज्जति, तं जहा-अतिवासा ति वा, मंदवासा ति वा, सुवुट्ठी ति वा, वुट्ठी ति वा, उदब्भेया ति वा, उदप्पीला इ वा, उदवाहा ति वा, पवाहा ति वा, गामवाहा ति वा, जाव सन्निवेसवाहा ति वा, पाणक्खया जाव तेसिं वा वरुणकाइयाणं देवाणं। सक्कस्स णं देविंदस्स देवरण्णो वरुणस्स महारण्णो जाव अहावच्चाभिण्णाया होत्था, तं जहा-कक्कोडए कद्दमए अंजणे संखवालए पुंडे पलासे मोएज्जए दहिमुहे अयंपुले कायरिए। सक्कस्स णं देविंदस्स देवरण्णो वरुणस्स महारण्णो देसूणाई दो पलिओवमाई ठिती पण्णता। अहावच्चाभिण्णायाणं देवाणं एगं पलिओवमं ठिती पण्णता। एमहिड्ढीए जाव वरुणे महाराया। [२००] कहि णं भंते ! सक्कस्स देविंदस्स देवरण्णो वेसमणस्स महारण्णो वग्गूणामं महा विमाणे पण्णते ? गोयमा ! तस्स णं सोहम्म वडिंसयस्स महाविमाणस्स उत्तरेणं जहा सोमस्स विमाण रायहाणिवत्तव्वया तहा नेयव्वा जाव पासायवडिंसया। [दीपरत्नसागर संशोधितः] [76] [५-भगवई Page #78 -------------------------------------------------------------------------- ________________ सतं - ३, वग्गो, सत्तंसत्तं-, उद्देसो-७ सक्कस्स णं देविंदस्स देवरण्णो वेसमणस्स महारण्णो इमे देवा आणा उववाय- वयण- निद्देसे चिट्ठति, तं जहा-वेसमणकाइया ति वा, वेसमणदेवयकाइया ति वा, सुवण्णकुमारा सुवण्णकुमारा सुवण्णकुमारीओ दीवकुमारा दीवकुमारीओ, दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाणमंतरीओ, जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिया जाव चिट्ठति । जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पज्जंति, तं जहा-अयागरा इ वा, तठयागरा इ वा, तंबयागरा इ वा, एवं सीसागरा इ वा हिरण्ण., सुवण्ण., रयण., वयरागरा इवा, वसुधारात वा, हिरण्णवासा ति वा, सुवण्णवासा ति वा, रयण., वइर., आभरण., पत्त., पुप्फ., फल., बी., मल्ल., वण्ण., चुण., गंध., वत्थवासा इ वा, हिरण्णवुट्टी इ वा, सु., र., व., आ., प., पु., फ., बी., म., व., चुण्ण. गंधवुट्ठी., वत्थवुट्ठी ति वा, भायणवुट्ठीति वा, खीरवुट्ठी ति वा, सुकाला ति वा, दुक्काला ति वा, अप्पग्घा ति वा, महग्घा वा, सुभिक्खा ति वा, दुभिक्खा ति वा, कयविक्कया ति वा, सन्निहि त्ति वा, सन्निचया ति वा निही तिवा णिहाणा ति वा, चिरपोराणाइ वा, पहीणसमियाति वा, पहीणसेतुयाति वा, पहीणमग्गाणि वा, पहीणगोत्तागाराइ वा उच्छन्नसामियाति वा उच्छन्नसेतुयाति वा, उच्छन्नगोत्तागाराति वा सिंघाडग-तिग-चठक्क-चच्चरचउम्मुह-महापह-पहेसु नगरनिद्धमेणेसु सुसाण- गिरि-कंदर-संति- सेलोवट्ठाण - भवणगिहेसु सन्निक्खिताई चिट्ठति, ण ताई सक्कस्स देविंदस्स देवरण्णो वेसमणस्स महारण्णो अण्णायाइं अदिट्ठाई असुयाइं अविन्नायाइं, तेसिं वा वेसमणकाइयाणं देवाणं । सक्कस्स णं देविंदस्स देवरण्णो वेसमणस्स महारण्णो इमे देवा अहावच्चाभिण्णाया होत्था, तं जहा-पुण्णभद्दे माणिभद्दे सालिभद्दे सुमणभद्दे चक्करक्खे पुण्णरक्खे सव्वाणे सव्वजसे सव्वकामसमिद्धे अमोहे असंगे । सक्कस्स णं देविंदस्स देवरण्णो वेसमणस्स महारण्णो दो पलिओवमाणि ठिती पण्णत्ता । अहावच्चाभिण्णायाणं देवाणं एगं पलिओवमं ठिती पण्णत्ता । एमहिड्दीए जाव वेसमणे महाराया। सेवं भंते! सेवं भंते! ति. । * तइय सते सत्तमो उहेसो समतो* ० अट्ठमो उद्देसो 0 [२०१] रायगिहे नगरे जाव पज्जुवासमाणे एवं वदासी - असुरकुमाराणं भंते! देवाणं कति देवा आहेवच्चं जाव विहरंति ? गोयमा! दस देवा आहेवच्चं जाव विहरंति, तं जहा चमरे असुरिंदे असुरराया, सोमे, जमे, वरुणे, वेसमणे, बली वइरोयणिंदे वइरोयणराया, सोमे, जमे, वरुणे, वेसमणे । नागकुमाराणं भंते! पुच्छा। गोयमा ! दस देवा आहेवच्चं जाव विहरंति, तं जहा-धरणे नागकुमारिंदे नागकुमारराया, कालवाले, कोलवाले सेलवाले, संखवाले, भूयाणंदे नागकुमारिंदे णागकुमारराया, कालवाले, कोलवाले, संखवाले, सेलवाले। जहा नागकुमारिंदाणं एताए वत्तव्वताए णीयं एवं इमाणं नेयव्वं सुवण्णकुमाराणं वेणुदेवे, वेणुदाली, चित्ते, विचित्ते, चित्तपक्खे, विचित्तपक्खे। विज्जुकुमाराणं हरिक्कंत, हरिस्सह, पभ, सुप्पभ, पभकंत, सुप्पभकंत। अग्गिकुमाराणं अग्गिसिहे, अग्गिमाणव, तेऊ, तेउसिहे, तेउकंते, तेउप्पभे । दीवकुमाराणं पुण्ण, [दीपरत्नसागर संशोधितः] [५-भगवई] [77] Page #79 -------------------------------------------------------------------------- ________________ सतं-३, वग्गो- ,सत्तंसत्तं- , उद्देसो-८ विसिट्ठ, रूय, रूयंस, रूयकंत, रूयप्पभ। उदहिकुमाराणं जलकंते, जलप्पभ, जल, जलरूय, जलकंत, जलप्पभ। दिसाकुमाराणं अमियगति, अमियवाहण, तुरियगति, खिप्पगति, सीहगति, सीहविक्कमगति। वाउकुमाराणं वेलंब, पभंजण, काल अंजण रिट्ठ। थणियकुमाराणं घोस, महाघोस, आवत्त, वियावत्त, नंदियावत्त, महानंदियावत्त। एवं भाणियव्वं जहा असुरकुमारा। सो. १ का. २ चि. ३ प. ४ ते. ५ रू. ६ ज. ७ तु. ८ का. ९ आ. १०। पिसायकुमाराणं पुच्छा। गोयमा! दो देवा आहेवच्चं जाव विहरंति,तं जहा[२०२] काले य महाकाले सुरूव पडिरूव पुन्नभद्दे य। अमरवड़ माणिभद्दे भीमे य तहा महाभीमे।। [२०३] किन्नर किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे। अतिकाय महाकाए गीतरती चेव गीयजसे ।। [२०४] एते वाणमंतराणं देवाणं। जोतिसियाणं देवाणं दो देवा आहेवच्चं जाव विहरंति,तं जहा-चंदे य सूरे य। सोहम्मीसाणेसु णं भंते! कप्पेसु कति देवा आहेवच्चं जाव विहरंति? गोयमा! दस देवा जाव विहरंति, तं जहा-सक्के देविंदे देवराया, सोमे, जमे, वरूणे, वेसमणे। ईसाणे देविंदे देवराया, सोमे, जमे, वरुणे, वेसमणे। एसा वत्तव्वया सव्वेसु वि कप्पेस्, एते चेव भाणियव्वा। जे य इंदा ते य भाणियव्वा। सेवं भंते! सेवं! भंते ति.। *तइय सते अट्ठमो उद्देसो समत्तो 0 नवमो उद्देसओ 0 [२०५]रायगिहे जाव एवं वदासी-कतिविहे णं भंते! इंदियविसए पण्णते? गोयमा! पंचविहे इंदियविसए पण्णते, तं.-सोतिंदियविसए, जीवाभिगमे जोतिसियउद्देसो नेयव्वो अपरिसेसो। *तइय सए नयमो उद्देसो समतो. 0 दसमो उद्देसो 0 [२०६] रायगिहे जाव एवं वयासी- चमरस्स णं भंते! असुरिंदस्स असुररण्णो कति परिसाओ पण्णताओ? गोयमा! तओ परिसाओ पण्णताओ, तं जहा-समिता चंडा जाता। एवं जहाणुपुव्वीए जाव अच्चुओ कप्पो। सेवं भंते! सेवं भंते! ति.। *तइय सए दसमो उद्देसो समतो. ०-तइयं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइयं सतं समतं . [] चउत्थं सयं[] [२०७] चत्तारि विमाणेहिं , चत्तारि य होंति रायहाणीहिं । नेरइए लेस्साहि य दस उद्देसा चउत्थसते ।। [दीपरत्नसागर संशोधितः] [78] [५-भगवई Page #80 -------------------------------------------------------------------------- ________________ सतं-४, वग्गो- ,सत्तंसतं- , उद्देसो-१-४ 0 उद्देसगा-:१,२,३,४:-0 [२०८] रायगिहे नगरे जाव एवं वयासी- ईसाणस्स णं भंते! देविंदस्स देवरण्णो कति लोगपाला पण्णत्ता? गोयमा! चत्तारि लोगपाला पण्णता, तं जहा-सोमे जमे वेसमणे वरुणे। एतेसि णं भंते! लोगपालाणं कति विमाणा पण्णत्ता? गोयमा! चत्तारि विमाणा पण्णत्ता, तं जहा-सुमणे सव्वतोभद्दे वग्गू सुवग्गू। कहि णं भंते! ईसाणस्स देविंदस्स देवरण्णो सोमस्स महारण्णो सुमणे नामं महाविमाणे पण्णते? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए जाव ईसाणे णाम कप्पे पण्णते। तत्थ णं जाव पंच वडेंसया पण्णता, तं जहा-अंकवडेंसए फलिहवडिंसए पयणवडेंसए जायरूववडिंसए, मज्झे यऽत्थ ईसाणवडेंसए। तस्स णं ईसाणवडेंसयस्स महाविमाणस्स पुरत्थिमेणं तिरियमसंखेज्जाइं जोयणसहस्साई वीतिवतिता एत्थ णं ईसाणस्स देविंदस्स देवरण्णो सोमस्स २ सुमणे नामं महाविमाणे पण्णत्ते, अद्धतेरसजोयण. जहा सक्कस्स वत्तव्वता ततियसते तहा ईसाणस्स वि जाव अच्चणिया समत्ता। चठण्ह वि लोगपालाणं विमाणे विमाणे उद्देसओ। चउसो विमाणेसु चत्तारि उद्देसा अपरिसेसा। नवरं ठितीए नाणत्तं [२०९] आदि दुय तिभागूणा पलिया धणयस्स होंति दो चेव। दो सतिभागा वरुणे पलियमहावच्चदेवाणं ।। *चउत्थे सए पढम-बिइय-तइय-चउत्था उहेसा समत्ता. 0 उद्देसगा-५,६,७,८-0 [२१०]रायहाणीसु वि चत्तारि उद्देसा भाणियव्वा जाव एमहिड्ढीए जाव वरुणे महाराया। *चमत्थे सए पंचम-छट्ठ-सत्तम-अट्ठमा उद्धेसा समत्ता 0नवमो उद्देसो 0 [२११]नेरइए णं भंते! नेरतिएसु उववज्जइ? अनेरइए नेरइएसु उववज्जइ? पण्णवणाए लेस्सापदे ततिओ उद्देसओ भाणियव्वो जाव नाणाई। *चत्थे सए नवमो उहेसो समतो. दसमो उद्देसो 0 [२१२]से नूणं भंते! कण्हलेस्सा नीललेस्सं पप्प तारूवत्ताए तावण्णताए.? एवं चउत्थो उद्देसओ पण्णवणाए चेव लेस्सापदे नेयव्वो जाव [२१३] परिणाम-वण्ण-रस-गंध-सुद्ध-अपसत्थ-संकिलिठ्ठण्हा। गति-परिणाम -पदेसोगाह -वग्गणा-ठाणमप्पबहुं ।। [२१४] सेवं भंते! सेवं भंते! ति.। चउत्थे सए दसमो उद्देसो समत्तो __०-चउत्थं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं सतं समतं . [दीपरत्नसागर संशोधितः] [79] [५-भगवई Page #81 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-१ [] पंचमं सयं] [२१५] चंप रवि अणिल गंठिय सद्दे छउमायु एयण णियंठे | रायगिहं चंपाचंदिमा य दस पंचमम्मि सते ।। 0 पढमो उद्देसो 0 [२१६] तेणं कालेणं तेणं समएणं चंपा नाम नगरी होत्था। वण्णओ। तीसे णं चंपाए नगरीए पुण्णभद्दे नामे चेतिए होत्था। वण्णओ। सामी समोसढे जाव परिसा पडिगता। तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेठे अंतेवासी इंदभूती णाम अणगारे गोतमे गोत्तेणं जाव एवं वदासी जंबद्दीवे णं भंते! दीवे सरिया उदीण-पादीणमग्गच्छ पादीणदाहिणमागच्छंति? पादीणदाहिणमुग्गच्छ दाहिण-पादीणमागच्छंति? दाहिणपादीणमुग्गच्छ पादीण-उदीणमागच्छंति? पादीण-उदीणमुग्गच्छ उदीचिपादीणमागच्छंति? हंता, गोयमा! जंबुद्दीवे णं दीवे सूरिया उदीण-पादीणमुग्गच्छ जाव उदीचिपादीणमागच्छंति। [२१७] जदा णं भंते! जंबुद्दीवे दीवे दाहिणड्ढे दिवसे भवति तदा णं उत्तरड्ढे दिवसे भवति? जदा णं उत्तरड्ढेवि दिवसे भवति तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिम-पच्चत्थिमेणं राती भवति? हंता, गोयमा! जदा णं जंबुद्दीवे दीवे दाहिणड्ढे दिवसे जाव राती भवति। जदा भंते! जंबु. मंदरस्स पव्वयस्स पुरत्थिमेणं दिवसे भवति तदा णं पच्चत्थिमेण वि दिवसे भवति? जदा णं पच्चत्थिमेणं दिवसे भवति तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर-दाहिणेणं राती भवति? हंता, गोयमा! जदा णं जंबु. मंदर. पुरत्थिमेणं दिवसे जाव राती भवति। जदा णं भंते! जंबुद्दीवे दीवे दाहिणड्ढे उक्कोसए अट्ठारसमुहते दिवसे भवति तदा णं उत्तरड्ढे वि उक्कोसए अट्ठारसमुहत्ते दिवसे भवति? जदा णं उत्तरड्ढे उक्कोसए अट्ठारसमुहते दिवसे भवति तदा णं जंबुद्दीवे दीवे मंदरस्स पुरत्थिम-पच्चत्थिमेणं जहन्निया दुवालसमुहत्ता राती भवति? हंता, गोयमा! जदा णं जंबु. जाव दुवालसमुहत्ता राती भवति। जदा णं जंबु० मंदरस्स पुरत्थिमेणं उक्कोसए अट्ठारस जाव तदा णं जंबुद्दीवे दीवे पच्चत्थिमेण वि उक्को० अट्ठारसमुहत्ते दिवसे भवति? जया णं पच्चत्थिमेणं उक्कोसए अट्ठारसमुहत्ते दिवसे भवति तदा णं भंते! जंबुद्दीवे दीवे उत्तर० द्वालसमुहत्ता जाव राती भवति? हंता, गोयमा! जाव भवति। जदा णं भंते! जंबु० दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरे अट्ठारस मुहत्ताणंतरे दिवसे भवति? जदा णं उत्तरे अट्ठारसमुहत्ताणंतरे दिवसे भवति तदा णं जंबु० मंदरस्स पव्वयस्स पुरत्थिम-पच्चत्थिमेणं सातिरेगा दुवालसमुहुत्ता राती भवति? हंता, गोयमा! जदा णं जंबु० जाव राती भवति। जदा णं भंते! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं अट्ठारसमुहत्ताणंतरे दिवसे भवति तदा णं पच्चत्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति? जदा णं पच्चत्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबूदीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं साइरेगा द्वालसमुहत्ता राती भवति? [दीपरत्नसागर संशोधितः] [80] [५-भगवई Page #82 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-१ हंता, गोयमा! जाव भवति| ___एवं एतेणं कमेणं ओसारेयव्वं-सत्तरसमुहुत्ते दिवसे, तेरसमुहुत्ता राती। सत्तरसमुहुत्ताणंतरे दिवसे, सातिरेगा तेरसमुहुत्ता राती। सोलसमुहुत्ते दिवसे, चोद्दसमुहुत्ता राती। सोलसमुहुत्ताणंतरे दिवसे सातिरेगा चोद्दसमुहुत्ता राती। पन्नरसमुहुते दिवसे, पन्नरसमुहुता राती। पन्नरसमुहुताणतरे दिवसे, सातिरेगा पन्नरसमुहुता राती। चोद्दसमुहुते दिवसे, सोलसमुहुता राती। तेरसमुहुत्ते दिवसे, सत्तरसमुहुत्ता राती। तेरसमुहत्ताणंतरे दिवसे, सातिरेगा सत्तरसमुहत्ता राती। जदा णं जंबु० दाहिणड्ढे जहन्नए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरड्ढे वि? जया णं उत्तरड्ढे तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं उक्कोसिया अट्ठारसमुहुता राती भवति? हंता, गोयमा! एवं चेव उच्चारेयव्वं जाव राती भवति। जदा णं भंते! जंबु. मंदरस्स पव्वयस्स पुरत्थिमेणं जहन्नए द्वालसमुहत्ते दिवसे भवति तदा णं पच्चत्थिमेण वि ? जया णं पच्चत्थिमेण वि तदा णं जंबु० मंदरस्स पव्वयस्स उत्तरदाहिणेणं उक्कोसिया अटठारसमहत्ता राती भवति? हंता, गोयमा! जाव राती भवति। [२१८] जया णं भंते! जंबु. दाहिणड्ढे वासाणं पढमे समए पडिवज्जति तया णं उत्तरड्ढे वि वासाणं पढमे समए पडिवज्जइ? जया णं उत्तरड्ढे वासाणं पढमे समए पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं अणंतरपुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जति? हता, गोयमा! जदा णं जंबु० २ दाहिणड्ढे वासाणं प. स. पडिवज्जति तह चेव जाव पडिवज्जति। जदा णं भंते! जंबु० मंदरस्स पुरत्थिमेणं वासाणं पढमे समए पडिवज्जति तया णं पच्चत्थिमेण वि वासाणं पढमे समए पडिवज्जइ? जया णं पच्चत्थिमेण वासाणं पढमे समए पडिवज्जइ तया णं जाव मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकइसमयंसि वासाणं प० स० पडिवन्ने भवति? हंता, गोयमा! जदा णं जंबु० मंदरस्स पव्वयस्स पुरत्थिमेणं एवं चेव उच्चारेयव्वं जाव पडिवन्ने भवति।। एवं जहा समएणं अभिलावो भणिओ वासाणं तहा आवलियाए वि भाणियव्वो , आणापाणूण वि, थोवेण वि, लवेण वि, मुहत्तेण वि, अहोरत्तेण वि, पक्खेण वि, मासेण वि, उठणा वि | एतेसिं सव्वेसिं जहा समयस्स अभिलावो तहा भाणियव्वो। जदा णं भंते! जंबु. दाहिणड्ढे हेमंताणं पढमे समए पडिवज्जति? जहेव वासाणं अभिलावो तहेव हेमंताण वि, गिम्हाण वि भाणियव्वो जाव उऊ। एवं एते तिन्नि वि। एतेसिं तीसं आलावगा भा० | जया णं भंते! जंबु. मंदरस्स पव्वयस्स दाहिणड्ढे पढमे अयणे पडिवज्जति तदा णं उत्तरड्ढे वि पढमे अयणे पडिवज्जइ? जहा समएणं अभिलावो तहेव अयणेण वि भाणियव्वो जाव अणंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति। जहा अयणेणं अभिलावो तहा संवच्छरेण वि भाणियव्वो, जुएण वि, वाससतेण वि, वाससहस्सेण वि, वाससतसहस्सेण वि, पुव्वंगेण वि, पुव्वेण वि, तुडियंगेण वि, तुडिएण वि, एवं पुव्वे २, तुडिए २, अडडे २, अववे २, हूहूए २, उप्पले २, पठमे २, नलिणे २, अत्थणिउरे २, अठए २, णठए २, पठए २, चूलिया २, सीसपहेलिया २, पलिओवमेण वि, सागरोवमेण वि, भाणितव्वो। [दीपरत्नसागर संशोधितः] [81] [५-भगवई Page #83 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-१ जदा णं भंते! जंबुद्दीवे दीवे दाहिणड्ढे पढमा ओसप्पिणी पडिवज्जति तदा णं उत्तरड्ढे वि पढमा ओसप्पिणी पडिवज्जइ? जता णं उत्तरड्ढए वि पडिवज्जइ तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिम-पच्चत्थिमेणं णेवत्थि ओसप्पिणी णेवत्थि उस्सप्पिणी, अवट्ठिते णं तत्थ काले पन्नते समणाउसो!? हंता, गोयमा! तं चेव उच्चारेयव्वं जाव समणाउसो!। जहा ओसप्पिणीए आलावओ भणितो एवं उस्सप्पिणीए वि भाणितव्यो। [२१९] लवणे णं भंते! समुद्दे सूरिया उदीचि-पाईणमुग्गच्छ ज च्चेव जंबुद्दीवस्स वत्तव्वता भणिता स च्चेव सव्वा अपरिसेसिता लवणसमुद्दस्स वि भाणितव्वा, नवरं अभिलावो इमो जाणितव्वो-'जता णं भंते! लवणे समुद्दे दाहिणड्ढे दिवसे भवति तदा णं लवणे समुद्दे पुरत्थिम-पच्चत्थिमेणं राती भवति?' एतेणं अभिलावेणं नेतव्वं-जदा णं भंते! लवणसमुद्दे दाहिणड्ढे पढमा ओसप्पिणी पडिवज्जति तदा णं उत्तरड्ढे वि पढमा ओसप्पिणी पडिवज्जइ? जदा णं उत्तरड्ढे पढमा ओसप्पिणी पडिवज्जइ तदा णं लवणसमुद्दे पुरत्थिम-पच्चत्थिमेणं नेवत्थि ओसप्पिणी, णेवत्थि उस्सप्पिणी समणाउसो!? हंता, गोयमा! जाव समणाउसो!। धायतिसंडे णं भंते! दीवे सूरिया उदीचि-पादीणमुग्गच्छ जहेव जंबुद्दीवस्स वत्तव्वता भणिता स च्चेव धायइसंडस्स वि भाणितव्वा, नवरं इमेणं अभिलावेणं सव्वे आलावगा भाणितव्वा-जता णं भंते! धायतिसंडे दीवे दाहिणड्ढे दिवसे भवति तदा णं उत्तरड्ढे वि? जदा णं उत्तरड्ढे वि तदा णं धायइसंडे दीवे मंदराणं पव्वताणं पुरत्थिम-पच्चत्थिमेणं राती भवति? हंता, गोयमा! एवं जाव राती भवति। जदा णं भंते! धायइसंडे दीवे मंदराणं पव्वताणं पुरत्थिमेणं दिवसे भवति तदा णं पच्चत्थिमेण वि? जदा णं पच्चत्थिमेण वि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरदाहिणेणं राती भवति? हंता, गोयमा! जाव भवति। एवं एतेणं अभिलावेणं नेयव्वं जाव जदा णं भंते! दाहिणड्ढे पढमा ओसप्पिणी तदा णं उत्तरड्ढे, जदा णं उत्तरड्ढे तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरत्थिम-पच्चत्थिमेणं णेवत्थि ओसप्पिणी जाव समणाउसो!? हंता, गोयमा! जाव समणाउसो!। जहा लवणसमुदस्स वतव्वता तहा कालोदस्स वि भाणितव्वा, नवरं कालोदस्स नामं भाणितव्वं। अभिंतरपुक्खरद्धे णं भंते! सूरिया उदीचि-पाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वता तहेव अभिंतरपुक्खरद्धस्स वि भाणितव्वा। नवरं अभिलावो जाणेयव्वो जाव तदा णं अभिंतरपुक्खरद्धे मंदराणं पुरत्थिमपच्चत्थिमेणं नेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी, अवठिते णं तत्थ काले पन्नते समणाउसो!। सेवं भंते! सेवं भंते! ति.। *पंचम सए पढमो उद्देसो समत्तो* 0 बिइओ उद्देसो 0 [२२०] रायगिहे नगरे जाव एवं वदासीअत्थि णं भंते! ईसिं पुरेवाता, पत्था वाता, मंदा वाता, महावाता वायंति? हंता, अत्थि। [दीपरत्नसागर संशोधितः] [82] [५-भगवई Page #84 -------------------------------------------------------------------------- ________________ सतं - ५, वग्गो, सत्तंसत्तं-, उद्देसो-२ अत्थि । अत्थि णं भंते! पुरत्थिमेणं ईसिं पुरेवाता, पत्था वाता, मंदा वाता, महावाता वायंति? हंता, एवं पच्चत्थिमेणं, दाहिणेणं, उत्तरेणं, उत्तर-पुरत्थिमेणं, पुरत्थिमदाहिणेणं, दाहिण-पच्चत्थिमेणं पच्छिम-उत्तरेणं । जदा णं भंते! पुरत्थिमेणं ईसिं पुरेवाता पत्था वाता मंदा वाता महावाता वायंति तदा णं पच्चत्थिमेण वि इसिं पुरेवाता.? जया णं पच्चत्थिमेणं ईसिं पुरेवाता. तदा णं पुरत्थिमेण वि? हंता, गोयमा जदा णं पुरत्थिमेणं तदा णं पच्चत्थिमेण वि ईसिं, जया णं पच्चत्थिमेणं तदा णं पुरत्थिमेण वि ईसिं। एवं दिसासु । जाव वायंति। एवं विदिसासु वि। अत्थि णं भंते! दीविच्चया ईसिं०? हंता, अत्थि । अत्थि णं भंते! सामुद्दया ईसिं०? हंता, अत्थि । जया णं भंते! दीविच्चया ईसिं तदा णं सामुद्दया वि ईसिं०, जदा णं सामुद्दया ईसिं तदा० णं दीविच्चया वि ईसिं० ? णो इणट्ठे समट्ठे । से केणट्ठेणं भंते! एवं वुच्चति `जदा णं दीविच्चया ईसिं० णो णं तया सामुद्दया ईसिं, जया णं सामुद्दया ईसिं० णो णं तदा दीविच्चया ईसिं० ? गोयमा ! तेसि णं वाताणं अन्नमन्नस्स विवच्चासेणं लवणे समुद्दे वेलं नातिक्कमति से तेणट्ठेणं जाव वाता वायंति। अत्थि णं भंते! ईसिं० पुरेवाता पत्था वाता मंदा वाता महावाता वायंति ? हंता, अत्थि । कया णं भंते! ईसिं० जाव वायंति? गोयमा ! जया णं वाउयाए अहारियं रियति तदा णं ईसिं अत्थि णं भंते! ईसिं? हंता, अत्थि । कया णं भंते! ईसिं० ? गोतमा ! जया णं वाउयाए उत्तरकिरियं रियइ तया णं ईसिं। अत्थि णं भंते! ईसिं० ? हंता, अत्थि । कया णं भंते ईसिं० पुरेवाता पत्था वाता. ? गोयमा ! जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठाए वाउकायं उदीरेंति तया णं ईसिं पुरेवाया जाव वायंति। वाठका णं भंते! वाउकायं चेव आणमति वा पाणमति वा? जहा खंदए तहा चत्तारि आलावगा नेयव्वा-अणेगसतसहस्स. । पुट्ठे उद्दाति वा । ससरीरी निक्खमति। [२२१] अह भंते! ओदणे कुम्मासे सुरा एते णं किंसरीरा ति वत्तव्वं सिया? गोयमा ! ओदणे कुम्मासे सुराए य जे घणे दव्वे एए णं पुव्वभावपण्णवणं पडुच्च वणस्सतिजीवसरीरा, तओ पच्छा सत्थातीता सत्थपरिणामिता अगणिज्झामिता अगणिज्झसिता अगणिपरिणामिता अगणिजीवसरीरा इ वत्तव्वं सिया। सुराए य जे दवे दव्वे एए णं पुव्वभावपण्णवणं पडुच्च आउजीवसरीरा, ततो पच्छा सत्थातीता जाव अगणिसरीरा ति वत्तव्वं सिया । अह णं भंते! अये तंबे तउए सीसए उवले कसट्टिया, एए णं किंसरीरा इ वत्तव्वं सिया? गोयमा ! अए तंबे तउए सीसए उवले कसट्टिया, एए णं पुव्वभावपण्णवणं पडुच्च पुढविजीवसरीरा, तओ पच्छा सत्थातीता जावं अगणिजीवसरीरा ति वत्तव्वं सिया । [दीपरत्नसागर संशोधितः] [83] [५-भगवई] Page #85 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-२ अह भंते! अट्ठी अट्ठिज्झामे, चम्मे चम्मज्झामे, रोमे रोमज्झामे, सिंगे सिंगज्झामे, खुरे खुरज्झामे, नखे नखज्झामे, एते णं किंसरीरा ति वत्तव्वं सिया? गोयमा! अट्ठी चम्मे रोमे सिंगे खुरे नहे, एए णं तसपाणजीवसरीरा। अट्ठीज्झामे चम्मज्झामे रोमज्झामे सिंगज्झामे खुरज्झामे णहज्झामे, एए णं पुव्वभावपण्णवणं पडुच्च तसपाणजीवसरीरा, ततो पच्छा सत्थातीता जाव अगणि. जाव सिया। अह भंते! इंगाले छारिए भुसे गोमए, एए णं किंसरीरा ति वत्तव्वं सिया? गोयमा! इंगाले छारिए भुसे गोमए एए णं पुव्वभावपण्णवणाए एगिंदियजीवसरीरप्पओगपरिणामिया वि जाव पंचिंदियजीवसरीरप्पओगपरिणामिया वि, तओ पच्छा सत्थातीया जाव अगणिजीवसरीरा ति वत्तव्वं सिया। २२२]लवणे णं भंते! समुद्दे केवतियं चक्कवालविक्खंभेणं पन्नते? एवं नेयव्वं जाव लोगढ़िती लोगाणुभावे। सेवं भंते! सेवं भंते! ति भगवं जाव विहरति। *पंचम सए बिडओ उदेसो समत्तो . 0 तइओ उद्देसो0 [२२३]अण्णउत्थिया णं भंते! एवमाइक्खंति भा. प. एवं परूवेंति-से जहानामए जालगंठिया सिया आणुपुध्विगढिया अणंतरगढिया परंपरगढिता अन्नमन्नगढिता अन्नमन्नगुरुयत्ताए अन्नमन्नभारियत्ताए अन्नमन्नगुरुयसंभारियताए अन्नमन्नघडताए चिट्ठति, एवामेव बहूणं जीवाणं बहूसु आजाति सहस्सेसु बहूई आउयसहस्साई आणुपुस्विगढियाई जाव चिट्ठति। एगे वि य णं जीवे एगेणं समएणं दो आउयाई पडिसंवेदयति, तं जहा-इहभवियाऽयं च परभवियाउयं च; जं समयं इहभवियाऽयं पडिसंवेदेइ तं समयं परभवियाऽयं पडिसंवेदेइ, जाव से कहमेयं भंते! एवं? गोतमा! जं णं ते अन्नउत्थिया तं चेव जाव परभवियाउयं च; जे ते एवमाहंस मिच्छा ते एवमाहंस। अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-जहानामए जालगंठिया सिया जाव अन्नमन्नघडताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहहिं आजातिसहस्सेहिं बहूई आउयसहस्साई आणुपुव्विगढियाइं जाव चिट्ठति। एगे वि य णं जीवे एगेणं समएणं एगं आठयं पडिसंवेदेइ, तं जहाइहभवियाउयं वा परभवियाऽयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं समयं पर. पडिसंवेदेति, जं समयं प. नो तं समयं इहभवियाउयं प., इहभवियाउयस्स पडिसंवेयणाए नो परभवियाउयं पडिसंवेदेइ, परभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति। एवं खलु एगे जीवे एगेणं समएणं एगं आउयं प.,तं जहा-इहभवियाउयं वा, परभवियाउयं वा। [२२४]जीवे णं भंते! जे भविए नेरइएसु उववज्जितए से णं भंते! किं साउए संकमति, निराठए संकमति? गोयमा! साउए संकमति, नो निराठए संकमति। से णं भंते! आठए कहिं कडे? कहिं समाइण्णे? गोयमा! पुरिमे भवे कडे, पुरिमे भवे समाइण्णे। एवं जाव वेमाणियाणं दंडओ। से नूणं भंते! जे जं भविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तं जहा-नेरतियाऽयं वा जाव देवाउयं वा? हंता, गोयमा! जे जं भविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तं जहा-नेरइयाउयं वा, [दीपरत्नसागर संशोधितः] [84] [५-भगवई Page #86 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-४ तिरि., मणु., देवाऽयं वा। नेरइयाउयं पकरेमाणे सत्तविहं पकरेइ, तं जहा-रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयाउयं वा। तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ, तं जहा-एगिंदिय तिरिक्खजोणियाउयं वा, भेदो सव्वो भाणियव्यो। मणुस्साउयं दुविहं। देवाऽयं चठव्विहं। सेवं भंते! सेवं भंते! त्ति.। पंचम सए तइओ उद्देसो समतो. 0चउत्थो उद्देसो [२२५]छउमत्थे णं भंते! मणुस्से आइडिज्जमाणाइं सद्दाइं सुणेति, तं जहा-संखसद्दाणि वा, सिंगसदाणि वा, संखियसहाणि वा, खरमहिसहाणि वा, पोयासदाणि वा, परिपिरियासदाणि वा, पणवसाणि पडहसद्दाणि वा, भंभासदाणि वा, होरंभसद्दाणि वा, भेरिसद्दाणि वा, झल्लरिसदाणि वा, दुंदुभिसद्दाणि वा, तताणि वा, वितताणि वा, घणाणि वा, झुसिराणि वा? हंता, गोयमा! छठमत्थे णं मणूसे आउडिज्जमाणाई सद्दाई सुणेति, तं जहा-संखसद्दाणि वा जाव झुसिराणि वा। ताई भंते! किं पुट्ठाई सुणेति? अपुट्ठाई सुणेति? गोयमा! पुट्ठाई सुणेति, नो अपुट्ठाई सुणेति जाव णियमा छद्दिसिं सुणेति।। छउमत्थे णं भंते! मणुस्से किं आरगताइं सद्दाइं सुणेइ? पारगताई सद्दाइं सुणेइ? गोयमा! आरगयाइं सद्दाइं सुणेइ, नो पारगयाइं सद्दाइं सुणेइ। जहा णं भंते! छठमत्थे मणुस्से आरगयाइं सद्दाइं सुणेइ, नो पारगयाइं सद्दाइं सुणेइ तहा णं भंते! केवली किं आरगयाइं सद्दाई सुणेइ, नो पारगयाइं सद्दाइं सुणेइ? गोयमा! केवली णं आरगयं वा पारगयं वा सव्वदूरमूलमणंतियं सदं जाणइ पासइ। __ से केणठेणं तं चेव केवली णं आरगयं वा जाव पासइ? गोयमा! केवली णं पुरत्थिमेणं मियं पि जाणइ, अमियं पि जाणइ; एवं दाहिणेणं, पच्चत्थिमेणं, उत्तरेणं, उड्ढं, अहे मियं पि जाणइ, अमियं पि जाणइ, सव्वं जाणइ केवली, सव्वं पासइ केवली, सव्वतो जाणइ पासइ, सव्वकालं जा. पा., सव्वभावे जाणइ केवली, सव्वभावे पासइ केवली, अणंते नाणे केवलिस्स, अणंते दंसणे केवलिस्स, निव्वुडे नाणे केवलिस्स, निव्वुड़े दंसणे केवलिस्स। से तेणठेणं जाव पासइ। [२२६] छउमत्थे णं भंते! मणुस्से हसेज्ज वा? उस्सुआएज्ज वा? हंता, हसेज्ज वा, उस्सुयाएज्ज वा। जहा णं भंते! छठमत्थे मणुस्से हसेज्ज वा उस्सु. तहा णं केवली वि हसेज्ज वा, उस्सुयाएज्ज वा? गोयमा! नो इणठे समठे। से केणठेणं भंते! जाव नो णं तहा केवली हसेज्ज वा, उस्सुयाएज्ज वा? गोयमा! जं णं जीवा चरित्तमोहणिज्जकम्मस्स उदएणं हसंति वा उस्सुयायंति वा, से णं केवलिस्स नत्थि, से तेणठेणं जाव नो णं तहा केवली हसेज्ज वा, उस्सुयाएज्ज वा। जीवे णं भंते! हसमाणे वा उस्सुयमाणे वा कति कम्मपगडीओ बंधति? गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा। एवं जाव वेमाणिए। [दीपरत्नसागर संशोधितः] [85] [५-भगवई Page #87 -------------------------------------------------------------------------- ________________ सतं - ५, वग्गो, सत्तंसत्तं, उद्देसो ४ पोहत्तिएहिं जीवेगिंदियवज्जो तियभंगो। छठमत्थे णं भंते! मणूसे निद्दाएज्ज व? पयलाएज्ज वा? हंता, निद्दाएज्ज वा, पयलाएज्ज वा । जहा हसेज्ज वा तहा, नवरं दरिसणावरणिज्जस्स कम्मस्स उदएणं निद्दायंति वा, पयलायंति वा से णं केवलिस्स नत्थि । अन्नं तं चेव । जीवे णं भंते! निद्दायमाणे वा पयलायमाणे वा कति कम्मपगडीओ बंधति? गोयमा ! सत्तविहबंध वा अट्ठविहबंधए वा । एवं जाव वेमाणिए । पोहत्तिएस जीवेगिंदियवज्जो तियभंगो। [२२७] हरी णं भंते! नेगमेसी सक्कदूते इत्थीगब्भं साहरमाणे किं गब्भाओ गब्भं साहरति? गब्भाओ जोणिं साहरइ ? जोणीतो गब्भं साहरति? जोणीतो जोणिं साहरइ ? गोयमा ! नो गब्भातो गब्भं साहरति, नो गब्भाओ जोणिं साहरति, नो जोणीतो जोणि साहरति, परामसिय परामसिय अव्वाबाहेणं अव्वाबाहं जोणीओ गब्भं साहर । पभू णं भंते! हरिणेगमेसी सक्कस्स दूते इत्थीगब्भं नहसिरंसि वा रोमकूवंसि वा साहरित्तए वा नीहरितए वा? हंता, पभू, नो चेव णं तस्स गब्भस्स किंचि वि आबाहं वा विबाहं वा उप्पाएज्जा, छविच्छेदं पुण करेज्जा, एसुहुमं च णं साहरिज्ज वा, नीहरिज्ज वा । [२२८]तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी अतिमुत्ते णामं कुमारसमणे पगतिभद्दए जाव विणी । तणं से अतिमुत्ते कुमारसमणे अन्नया कयाइ महावुट्ठिकायंसि निवयमाणंसि कक्खपडिग्गह-रयहरणमायाए बहिया संपट्ठिते विहाराए । तणं से अतिमुत्ते कुमारसमणे वाहयं वहमाणं पासति, २ मट्टियापालिं बंधति, २ `नाविया मे २ णाविओ विवणावमयं पडिग्गहकं, उदगंसि कट्टु पव्वाहमाणे पव्वाहमाणे अभिरमति। तं च थेरा अद्दक्खु। जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, २ एवं वदासीएवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारसमणे, से णं भंते! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव अंतं करेहिति? 'अज्जो !' ति समणे भगवं महावीरे ते थेरे एवं वदासी एवं खलु अज्जो! ममं अंतेवासी अतिमुत्ते णामं कुमारसमणे पगतिभद्दए जाव विणीए, सेणं अतिमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति । तं मा णं अज्जो! तुब्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह । तुब्भे णं देवाणुप्पिया ! अतिमुत्तं कुमारसम अगिलाए संगिण्हह, अगिलाए उवगिण्हह, अगिलाए भत्तेणं पाणेणं विणयेणं वेयावडियं करेह । अतिमुत्ते णं कुमारसमणे अंतकरे चेव, अंतिमसरीरिए चेव । तणं तेथेरा भगवंतो समणेणं भगवता महावीरेणं एवं वृत्ता समाणा समणं भगवं महावीरं वंदंति णमंसंति, अतिमुत्तं कुमारसमणं अगिलाए संगिण्हंति जाव वेयावडियं करेंति । [२२९]तेणं कालेणं तेणं समएणं महासुक्कातो कप्पातो महासामाणातो विमाणातो दो देवा महिड्ढीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाठब्भूता । [दीपरत्नसागर संशोधितः ] [86] [५-भगवई] Page #88 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-४ तए णं ते देवा समणं भगवं महावीरं वंदंति, नमसंति, वंदित्ता नमंसित्ता मणसा चेव इं एतारूवं वागरणं पुच्छंति-कति णं भंते! देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिंति जाव अंतं करेहिंति? तए णं समणे भगवं महावीरे तेहिं देवेहिं मणसा पुठे, तेसिं देवाणं मणसा चेव इमं एतारूवं वागरणं वागरेतिएवं खलु देवाणुप्पिया! मम सत्त अंतेवासिसताइं सिज्झिहिंति जाव अंतं करेहिंति। तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुठेणं मणसा चेव इमं एतारूवं वागरणं वागरिया समाणा हट्ठतुट्ठा जाव हयहियया समणं भगवं महावीरं वंदंति णमंसंति, २ ता मणसा चेव सुस्सूसमाणा णमंसमाणा अभिमुहा जाव पज्जुवासंति। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूती णाम अणगारे जाव अदूरसामंते उड्ढंजाणू जाव विहरति। तए णं तस्स भगवतो गोतमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-एवं खलु दो देवा महिड्ढीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूया, तं नो खलु अहं ते देवे जाणामि कयरातो कप्पातो वा सग्गातो वा विमाणातो वा कस्स वा अत्थस्स अट्ठाए इहं हव्वमागता?' तं गच्छामि णं भगवं महावीरं वंदामि णमंसामि जाव पज्जुवासामि, इमाई च णं एयारूवाई वागरणाई पुच्छिस्सामि ति कटु एवं संपेहेति, २ उट्ठाए उठेति, २ जेणेव समणे भगवं महावीरे जाव पज्जुवासति। गोयमा!' इ समणे भगवं महावीरे भगवं गोयमं एवं वदासी-से नूणं तव गोयमा! झाणंतरियाए वट्टमाणस्स इमेतारूवे अज्झत्थिए जाव जेणेव मम अंतिए तेणेव हव्वमागए। से नूणं गोतमा! अठे समठे? हंता, अत्थि। तं गच्छाहि णं गोतमा! एते चेव देवा इमाई एतारूवाइं वागरणाई वागरेहिंति। तए णं भगवं गोतमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणं भगवं महावीरं वंदति णमंसति, २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए। तए णं ते देवा भगवं गोतमं एज्जमाणं पासंति, २ हट्ठा जाव हयहिदया खिप्पामेव अब्भुट्ठेति, २ खिप्पामेव पच्चुवगच्छंति, २ जेणेव भगवं गोतमे तेणेव उवागच्छंति, २ ता जाव णमंसित्ता एवं वदासी-एवं खलु भंते! अम्हे महासुक्कातो कप्पातो महासामाणातो विमाणातो दो देवा महिड्ढिया जाव पादुब्भूता, तए णं अम्हे समणं भगवं महावीरं वंदामो णमंसामो, २ मणसा चेव इमाई एतारूवाइं वागरणाई पुच्छामो-कति णं भंते! देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिंति जाव अंतं करेहिंति? तए णं समणे भगवं महावीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इम एतारूवं वागरणं वागरेति-एवं खलु देवाणुप्पिया ! मम सत्त अंतेवासि. जाव अंतं करेहिंति। तए णं अम्हे समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इमं एतारूवं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नमंसामो, २ जाव पज्जुवासामो ति कटु भगवं गोतमं वंदंति नमसंति, २ जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया। [२३०] भंते'ति भगवं गोतमे समणं जाव एवं वदासी-देवा णं भंते! 'संजया' ति वत्तव्वं सिया? गोतमा! णो इणठे समठे। अब्भक्खाणमेयं देवाणं। भंते! 'असंजता' ति वत्तव्वं सिया? गोयमा! णो इणठे समठे। णि?वयणमेयं देवाणं। [दीपरत्नसागर संशोधितः] [87] [५-भगवई Page #89 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-४ भंते! 'संजयासंजया'ति वत्तव्वं सिया? गोयमा! णो इणढे समठे। असब्भूयमेयं देवाणं। से किं खाति णं भंते! देवा ति वत्तव्वं सिया? गोयमा! देवा णं 'नो संजया' ति वत्तव्वं सिया। [२३१] देवा णं भंते! कयराए भासाए भासंति? कतरा वा भासा भासिज्जमाणी विसिस्सति? गोयमा! देवा णं अद्धमागहाए भासाए भासंति, सा वि य णं अद्धमागहा भासा भासिज्जमाणी विसिस्सति। [२३२] केवली णं भंते! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ? हंता गोयमा! जाणति पासति। जहा णं भंते! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तधा णं छठमत्थे वि अंतकरं वा अंतिमसरीरियं वा जाणति पासति? गोयमा! णो इणढे समढे, सोच्चा जाणति पासति पमाणतो वा। से किं तं सोच्चा? सोच्चा णं केवलिस्स वा, केवलिसावयस्स वा, केवलिसावियाए वा, केवलिउवासगस्स वा, केवलिउवासियाए वा, तप्पक्खियस्स वा, तप्पक्खियसावगस्स वा, तप्पक्खियसावियाए वा, तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा। से तं सोच्चा। [२३३] से किं तं पमाणे? पमाणे चठविहे पण्णते, तं जहा-पच्चक्खे, अणुमाणे, ओवम्मे, आगमे। जहा अणुयोगद्दारे तहा णेयव्वं पमाणं जाव तेण परं नो अत्तागमे, नो अणंतरागमे, परंपरागमे। [२३४] केवली णं भंते! चरमकम्मं वा चरमनिज्जरं वा जाणति, पासति? हंता, गोयमा! जाणति, पासति। जहा णं भंते! केवली चरमकम्मं वा., जहा णं अंतकरेणं आलावगो तहा चरमकम्मेण वि अपरिसेसितो णेयव्वो। [२३५]केवली णं भंते! पणीतं मणं वा, वई वा धारेज्जा? हंता, धारेज्जा। जे णं भंते! केवली पणीयं मणं वा वइं वा धारेज्जा तं णं वेमाणिया देवा जाणंति, पासंति? गोयमा! अत्थेगइया जाणंति पासंति, अत्थेगइया न जाणंति न पासंति। से केणठेणं जाव न जाणंति न पासंति? गोयमा! वेमाणिया देवा विहा पण्णता, तं जहामायिमिच्छादिट्ठिउववन्नगा य, अमायिसम्मद्दिट्ठिउववन्नगा य। एवं अणंतर-परंपर-पज्जत्ताऽपज्जत्ता य उवत्ता अणुवउत्ता। तत्थ णं जे ते उवठत्ता ते जाणंति पासंति। से तेणठेणं.,तं चेव। [२३६]पभू णं भंते! अणुत्तरोववातिया देवा तत्थगया चेव समाणा इहगतेणं केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए? हंता, पभू। से केणठेणं जाव पभू णं अणुतरोववातिया देवा जाव करेत्तए? गोयमा! जं णं अणुतरोववातिया देवा तत्थगता चेव समाणा अळं वा हेउँ वा पसिणं वा कारणं वा वागरणं वा पुच्छंति, तं णं इहगते केवली अळं वा जाव वागरणं वा वागरेति। से तेणठेणं.। जं णं भंते! इहगए चेव केवली अळं वा जाव वागरेति तं णं अणुतरोववातिया देवा तत्थगता चेव समाणा जाणंति, पासंति? हंता, जाणंति पासंति। से केणठेणं जाव पासंति? गोतमा! तेसि णं देवाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागताओ भवंति। से तेणठेणं जं णं इहगते केवली जाव पा०| [२३७]अणुतरोववातिया णं भंते! देवा किं उदिण्णमोहा उवसंतमोहा खीणमोहा? गोयमा! नो [दीपरत्नसागर संशोधितः] [88] [५-भगवई Page #90 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-४ उदिण्णमोहा उवसंतमोहा, नो खीणमोहा। २३८]केवली णं भंते! आयाणेहिं जाणइ, पासइ? गोयमा! णो इणढे समठे।से केणठेणं जाव केवली णं आयाणेहिं न जाणति, न पासति? गोयमा! केवली णं पुरत्थिमेणं मियं पि जाणति, अमियं पि जाणइ जाव निव्वुड़े दंसणे केवलिस्स। से तेणठेणं०। [२३९]केवली णं भंते! अस्सिं समयंसि जेसु आगासपदेसेस हत्थं वा पादं वा बाहं वा ऊरुं वा ओगाहित्ताणं चिट्ठति, पभू णं भंते! केवली सेयकालंसि वि तेसु चेव आगासपदेसेसु हत्थं वा जाव ओगाहिताणं चिट्ठितए? गोयमा! णो इणढे समढे। से केणठेणं भंते! जाव केवली णं अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति नो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपदेसेस हत्थं वा जाव चिठ्ठित्तए? गोयमा! केवलिस्स णं वीरियसजोगसद्दव्वताए चलाई उवगरणाई भवंति, चलोवगरणट्ठयाए य णं पभू केवली सेयकालंसि वि तेसु चेव जाव चिठ्ठित्तए। से तेणठेणं जाव वुच्चइ-केवली णं अस्सिं समयंसि जांवं चिट्ठित्तए। [२४०]पभू णं भंते! चोद्दसपुव्वी घडाओ घडसहस्सं, पडाओ पडसहस्सं, कडाओ कडसहस्सं, रहाओ रहसहस्सं, छत्ताओ छत्तसहस्सं, दंडाओ दंडसहस्सं अभिनिव्वत्तिता उवदंसेतए? हंता, पभू। से केणढेणं पभू चोद्दसपुव्वी जाव उवदंसेत्तए? गोयमा! चउद्दसपुस्विस्स णं अणंताई दव्वाई उक्कारियाभेदेणं भिज्जमाणाडं लद्धाइं पत्ताइं अभिसमन्नागताडं भवंति। से तेणटठेणं जाव उवदंसित्तए। सेवं भंते! सेवं भंते! ति.। *पंचम सए चश्त्थो उद्देसो समतो. 0पंचमो उद्देसो [२४१]छउमत्थे णं भंते! मणूसे तीयमणंतं सासतं समयं केवलेणं संजमेणं. जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयव्वं जाव अलमत्थ'त्ति वत्तव्वं सिया। [२४२]अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परुति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेति, से कहमेयं भंते! एवं? गोयमा! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव वेदेति, जे ते एवमाहंसु मिच्छा ते एवमाहंसु। अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमिअत्थेगइया पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति। से केणढेणं अत्थेगइया. तं चेव उच्चारेयव्वं। गोयमा! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदति। जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति। से तेणठेणं० तहेव। नेरतिया णं भंते! किं एवंभूतं वेदणं वेदेति? अणेवंभूयं वेदणं वेदेति? गोयमा! नेरइया णं एवंभूयं पि वेदणं वेदेति, अणेवंभूयं पि वेदणं वेदेति। से केणठेणं.? तं चेव। गोयमा ! जे णं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति। जे णं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरइया अणेवं [दीपरत्नसागर संशोधितः] [89] [५-भगवई Page #91 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसत्तं- , उद्देसो-५ भूयं वेदणं वेदेति। से तेणठेणं. एवं जाव वेमाणिया। संसारमंडलं नेयव्वं। [२४३]जंबुद्दीवे णं भंते इह भारहे वासे इमीसे ओसप्पिणीए समाए कइ कुलगरा होत्था, गोयमा! सत्त एव तित्थयरमायरो पियरो पढमा सिस्सिणीओ चक्कवट्टिमायरो इत्थिरयणं बलदेवा वासुदेवा वासुदेवमारो बलदेव वासुदेव पियरो एएसिं पडिसत्तु जहा समवाए परिवाडी तहा नेयव्वा सेवं भंते! सेवं भंते! ति जाव विहरइ।। पंचम सए पंचमो उद्देसो समतो. 0 छट्ठो उद्देसो0 [२४४]कहं णं भंते! जीवा अप्पाउयत्ताए कम्म पकरेंति? गोतमा! तिहिं ठाणेहिं, तं जहा-पाणे अइवाएता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्म पकरेंति। कहं णं भंते! जीवा दीहाउयत्ताए कम्मं पकरेंति? गोयमा! तिहिं ठाणेहिं-नो पाणे अतिवाइत्ता, नो मुसं वदिता, तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता, एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेंति। ___कहं णं भंते! जीवा असुभदीहाउयत्ताए कम्मं पकरेंति? गोयमा! पाणे अतिवाइत्ता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा हीलित्ता निंदिता खिसित्ता गरहिता अवमन्निता, अन्नतरेणं अमणुण्णेणं अपीतिकारएणं असण-पाणखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा असुभदीहाउयत्ताए कम्म पकरेंति। कहं णं भंते! जीवा सुभदीहाउयत्ताए कम्म पकरेंति? गोयमा! नो पाणे अतिवातिता, नो मुसं वइत्ता, तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता जाव पज्जुवासित्ता, अन्नतरेणं मणुण्णेणं पीतिकारएणं असण-पाण-खाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा सुभदीहाउयत्ताए कम्म पकरेंति। [२४५]गाहावतिस्स णं भंते! भंडं विक्किणमाणस्स केइ भंडं अवहरेज्जा, तस्स णं भंते! तं भंडं अणुगवेसमाणस्स किं आरंभिया किरिया कज्जइ? पारिग्गहिया., मायावत्तिया., अपच्चक्खा., मिच्छांदसण.? गोयमा! आरंभिया किरिया कज्जइ, पारि., माया., अपच्च.; मिच्छादंसणकिरिया सिय कज्जति, सिय नो कज्जति। अह से भंडे अभिसमन्नागते भवति ततो से पच्छा सव्वाओ ताओ पयुणुईभवंति। गाहावतिस्स णं भंते! भंडं विक्किणमाणस्स कइए भंडं सातिज्जेज्जा, भंडे य से अणुवणीए सिया, गाहावतिस्स णं भंते! ताओ भंडाओ किं आरंभिया किरिया कज्जइ जाव मिच्छादसणवत्तिया किरिया कज्जइ? कइयस्स वा ताओ भंडाओ किं आरंभिया किरिया कज्जइ जाव मिच्छादंसणवत्तिया किरिया कज्जइ? गोयमा! गाहावतिस्स ताओ भंडाओ आरंभिया किरिया कज्जइ जाव अपच्चक्खाणिया; मिच्छादसणवत्तिया किरिया सिय कज्जइ, सिय नो कज्जइ। कइयस्स णं ताओ सव्वाओ पयणुईभवंति। गाहावतिस्स णं भंते! भंडं विक्किणमाणस्स जाव भंडे से उवणीए सिया, कइयस्स णं भंते! ताओ भंडाओ किं आरंभिया किरिया कज्जति.? गाहावतिस्स वा ताओ भंडाओ किं आरंभिया किरिया कज्जति.? गोयमा! कइयस्स ताओ भंडाओ हेट्ठिल्लाओ चत्तारि किरियाओ कज्जति, मिच्छादसणकिरिया भयणाए। गाहावतिस्स णं ताओ सव्वाओ पयणुईभवंति। गाहावतिस्स णं भंते! भंडं जाव धणे य से अणुवणीए सिया.? एयं पि जहा 'भंडे उवणीते' [दीपरत्नसागर संशोधितः] [90] [५-भगवई Page #92 -------------------------------------------------------------------------- ________________ सतं - ५, वग्गो, सत्तंसत्तं-, उद्देसो-६ तहा नेयव्वं । चउत्थो आलावगो- धणे य से उवणीए सिया जहा पढमो आलावगो भंडे य से अणुवणीए सिया तहा नेयव्वो । पढम चउत्थाणं एक्को गमो | बितिय ततियाणं एक्को गमो । अगणिकाए णं भंते! अहुणोज्जलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव, महासवतराए चेव, महावेदणतराए चेव भवति । अहे णं समए समए वोक्कसिज्जमाणे वोक्कसिज्जमाणे वोच्छिज्जमाणे चरिमकालसमयंसि इंगालभूते मुम्मुरभूते छारियभूते, तओ पच्छा अप्पकम्मतराए चेव, अप्पकिरियतराए चेव, अप्पासवतराए चेव, अप्पवेदणतराए चेव भवति ? हंता, गोयमा! अगणिकाए णं अणुज्जलिते समाणे तं चेव । [२४६]पुरिसे णं भंते! धणुं परामुसति, धणुं परामुसित्ता उसुं परामुसति, उसुं परामुसित्ता ठाणं ठाति, ठाणं ठिच्चा आयतकण्णाययं उसुं करेति, आययकण्णाययं उसुं करेत्ता उड्ढं वेहासं उसुं उव्विहति, २ ततो णं से उसुं उड्ढं वेहासं उव्विहिए समाणे जाई तत्थ पाणाइं भूयाइं जीवाई सत्ताइं अभिहणति वत्तेत लेस्सेति संघाएत संघट्टेति परितावेति किलामेति, ठाणाओ ठाणं संकामेति, जीवितातो ववरोवेति, तए णं भंते! से पुरिसे कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे धणुं परामुसति जाव उव्विहति तावं च णं से पुरिसेकाइया जाव पाणातिवातकिरियाए, पंचहिं किरियाहिं पुट्ठे। जेसिं पि य णं जीवाणं सरीरेहिंतो धणू निव्वत्तिए ते वि य णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठे । एवं धणुपुट्ठे पंचहिं किरियाहिं। जीवा पंचहिं । ण्हारू पंचहिं । उसू पंचहिं। सरे पत्तणे फले हारू पंचहिं । [२४७]अहे णं से उसू अप्पणो गरुयत्ताए भारियताए गुरुसंभारियत्ताए अहे वीससाए पच्चोवयमाणे जाइं तत्थ पाणाइं जाव जीवितातो ववरोवेति, तावं च णं से पुरिसे कतिकिरिए ? गोयमा ! जावं च णं से उसू अप्पणो गरुययाए जाव ववरोवेति तावं च णं से पुरिसे काइयाए जाव चउहिं किरियाहिं पुट्ठे। जेसिं पि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए ते वि जीवा चउहिं करियाहिं। धणुपुट्ठे चउहिं। जीवा चउहिं । ण्हारू चउहिं । उसू पंचहिं। सरे, पत्तणे, फले, हारू पंचहिं । जे वि य से जीवा अहे पच्चोवयमाणस्स उवग्गहे चिट्ठेति ते वि य णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा । [ २४८ ]अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिया एवामेव जाव चत्तारि पंच जोयणसताइं बहुसमाइण्णे मणुयलोए मणुस्सेहिं । से कहमेतं भंते! एवं? गोतमा ! जं णं ते अन्नउत्थिया जाव मणुस्सेहिं, जे ते एवमाहंसु मिच्छा । अहं पुण गोयमा ! एवमाइक्खामि जाव एवामेव चत्तारि पंच जोयणसताई बहुसमाइण्णे निरयलोए नेरइएहिं । [२४९]नेरइया णं भंते! किं एगत्तं पभू विउव्वित्तए ? पुहत्तं पभू विकुव्वित्तए ? जहा जीवाभिग आलावगो तहा नेयव्वो जाव दुरहियासं । [२५०] आहाकम्मं णं अणवज्जेत्ति मणं पहारेत्ता भवति, से णं तस्स अणालोइयपडिक्कंते कालं करेति नत्थि तस्स आराहणा । से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स आराहणा । [दीपरत्नसागर संशोधितः ] [91] ठाणस्स [५-भगवई Page #93 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ एतेणं गमेणं नेयव्वं-कीयकडं ठवियगं रइयगं कंतारभत्तं दुब्भिक्खभतं वद्दलियाभत्तं गिलाणभत्तं सिज्जातरपिंडं रायपिंडं। आहाकम्मं णं अणवज्जेत्ति बहुजणमज्झे भासित्ता सयमेव परि जित्ता भवति, से णं तस्स ठाणस्स जाव अत्थि तस्स आराहणा। एयं पि तह चेव जाव रायपिंडं। आहाकम्मं णं अणवज्जे' ति सयं अन्नमन्नस्स अणुप्पदावेत्ता भवति, से णं तस्स. एयं तह चेव जाव रायपिंडं। आहाकम्मं णं अणवज्जे' ति बहुजणमज्झे पन्नवइत्ता भवति, से णं तस्स जाव अत्थि आराहणा जाव रायपिंडं। [२५१]आयरिय-उवज्झाए णं भंते! सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति? गोतमा! अत्थेगइए तेणेव भवग्गहणेणं सिज्झति, अत्थेगइए दोच्चेणं भवग्गहणेणं सिज्झति, तच्चं पुण भवग्गहणं नातिक्कमति। [२५२] जे णं भंते! परं अलिएणं असब्भूएणं अब्भक्खाणेणं अब्भक्खाति तस्स णं कहप्पगारा कम्मा कज्जति? गोयमा! जे णं परं अलिएणं असंतएणं अब्भक्खाणेणं अब्भक्खाति तस्स णं तहप्पगारा चेव कम्मा कज्जंति, जत्थेव णं अभिसमागच्छति तत्थेव णं पडिसंवेदेति, ततो से पच्छा वेदेति। सेवं भंते! २ ति.। *पंचम सए छठ्ठो उद्देसो समत्तो 0 सत्तमो उद्देसो 0 [२५३]परमाणुपोग्गले णं भंते! एयति वेयति जाव तं तं भावं परिणमति? गोयमा! सिय एयति वेयति जाव परिणमति, सिय णो एयति जाव णो परिणमति। दुपदेसिए णं भंते! खंधे एयति जाव परिणमइ? गोयमा! सिय एयति जाव परिणमति, सिय णो एयति जाव णो परिणमति; सिय देसे एयति, देसे नो एयति। तिपदेसिए णं भंते! खंधे एयति.? गोयमा! सिय एयति, सिय नो एयति, सिय देसे एयति, नो देसे एयति, सिए देसे एयति, नो देसा एयंति, सिय देसा एयंति, नो देसे एयति। चठप्पएसिए णं भंते! खंधे एयति.? गोयमा! सिय एयति, सिय नो एयति, सिय देसे एयति, णो देसे एयति, सिय देसे एयति, णो देसा एयंति, सिय देसा एयंति, नो देसे एयति, सिय देसा एयंति, नो देसा एयंति। जहा चप्पदेसिओ तहा पंचपदेसिओ, तहा जाव अणंतपदेसिओ। [२५४]परमाणुपोग्गले णं भंते! असिधारं वा खुरधारं वा ओगाहेज्जा? हंता, ओगाहेज्जा। से णं भंते! तत्थ छिज्जेज्ज वा भिज्जेज्ज वा? गोतमा! णो इणढे समठे, नो खलु तत्थ सत्थं कमति। एवं जाव असंखेज्जपएसिओ। अणंतपदेसिए णं भंते! खंधे असिधारं वा खुरधारं वा ओगाहेज्जा? हंता, ओगाहेज्जा। [दीपरत्नसागर संशोधितः] [92] [५-भगवई] Page #94 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ से णं तत्थ छिज्जेज्ज वा भिज्जेज्ज वा? गोयमा! अत्थेगइए छिज्जेज्ज वा भिज्जेज्ज वा, अत्थेगइए नो छिज्जेज्ज वा नो भिज्जेज्ज वा। एवं अगणिकायस्स मज्झंमज्झेणं। तहिं णवरं 'झियाएज्जा' भाणितव्वं। एवं पुक्खलसंवट्टगस्स महामेहस्स मज्झंमज्झेणं। तहिं उल्ले सिया'। एवं गंगाए महाणदीए पडिसोतं हव्वमागच्छेज्जा। तहिं 'विणिघायमावज्जेज्जा, उदगावतं वा उदगबिंद् वा ओगाहेज्जा, से णं तत्थ परियावज्जेज्जा'। [२५५]परमाणुपोग्गले णं भंते! किं सअड्ढे समज्झे सपदेसे? उदाह अणड्ढे अमज्झे अपदेसे? गोतमा! अणड्ढे अमज्झे अपदेसे, नो सअड्ढे नो समज्झे नो सपदेसे। दुपदेसिए णं भंते! खंधे किं सअद्धे समज्झे सपदेसे? उदाह अणद्धे अमज्झे अपदेसे? गोयमा! सअद्धे अमज्झे सपदेसे, णो अणद्धे णो समज्झे णो अपदेसे। तिपदेसिए णं भंते! खंधे. पुच्छा। गोयमा! अणद्धे समज्झे सपदेसे, नो सअद्धे णो अमज्झे णो अपदेसे। जहा दुपदेसिओ तहा जे समा ते भाणियव्वा। जे विसमा ते जहा तिपएसिओ तहा भाणियव्वा। संखेज्जपदेसिए णं भंते! खंधे किं सअड्ढे ६, पुच्छा। गोयमा! सिय सअद्धे अमज्झे सपदेसे, सिय अणड्ढे समज्झे सपदेसे। जहा संखेज्जपदेसिओ तहा असंखेज्जपदेसिओ वि, अणंतपदेसिओ वि। [२५६]परमाणुपोग्गले णं भंते! परमाणुपोग्गलं फुसमाणे किं देसेणं देसं फुसति? देसेणं देसे फुसति? देसेणं सव्वं फुसति? देसेहिं देसं फुसति? देसेहिं देसे फुसति? देसेहिं सव्वं फुसति? सव्वेणं देसं फुसति? सव्वेणं देसे फुसति? सव्वेणं सव्वं फुसति? गोयमा! नो देसेणं देसं फुसति, नो देसेणं देसे फुसति, नो देसेणं सव्वं फुसति, णो सव्वेणं देसं फुसति, णो सव्वेणं देसे फुसति, सव्वेणं सव्वं फुसति। एवं परमाणुपोग्गले दुपदेसियं फुसमाणे सत्तम-णवमेहिं फुसति। परमाणुपोग्गले तिपदेसियं फुसमाणे निप्पच्छिमएहिं तिहिं फुसति। जहा परमाणपोग्गलो तिपदेसियं फसाविओ एवं फसावेयव्वो जाव अणंतपदेसिओ। दुपदेसिए णं भंते! खंधे परमाणुपोग्गलं फुसमाणे. पुच्छा? ततिय-नवमेहिं फुसति। दुपएसिओ दुपदेसियं फुसमाणो पढम-तइय-सत्तम-णवमेहिं फुसति। दुपएसिओ तिपदेसियं फुसमाणो आदिल्लएहि य पच्छिल्लएहि य तिहिं फुसति, मज्झिमएहिं तिहिं वि पडिसेहेयव्वं। दुपदेसिओ जहा तिपदेसियं फुसावितो एवं फुसावेयव्वो जाव अणंतपदेसियं। तिपदेसिए णं भंते! खंधे परमाणुपोग्गलं फुसमाणे. पुच्छा। ततिय-छट्ठ-नवमेहिं फुसति। तिपदेसिओ दुपदेसियं फुसमाणो पढमएणं ततियएणं चउत्थ-छट्ठसत्तम-णवमेहिं फुसति। तिपदेसिओ तिपदेसियं फुसमाणो सव्वेसु वि ठाणेसु फुसति। जहा तिपदेसिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अणंतपएसिएणं संजोएयव्वो। जहा तिपदेसिओ एवं जाव अणंतपएसिओ भाणियव्वो। [दीपरत्नसागर संशोधितः] [93] [५-भगवई Page #95 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- सत्तंसतं- , उद्देसो-७ [२५७]परमाणुपोग्गले णं भंते! कालतो केवच्चिरं होति? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं। एवं जाव अणंतपदेसिओ। एगपदेसोगाढे णं भंते! पोग्गले सेए तम्मि वा ठाणे अन्नम्मि वा ठाणे कालओ केवचिरं होइ? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं। एवं जाव असंखेज्जपदेसोगाढे। एगपदेसोगाढे णं भंते! पोग्गले निरेए कालओ केवचिरं होइ? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं। एवं जाव असंखेज्जपदेसोगाढे। एगगुणकालए णं भंते! पोग्गले कालतो केवचिरं होइ? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं। एवं जाव अणंतगुणकालए। एवं वण्ण-गंध-रस-फास. जाव अणंतगुणलुक्खे। एवं सुहमपरिणए पोग्गले। एवं बादरपरिणए पोग्गले। सद्दपरिणते णं भंते! पुग्गले कालओ केवचिरं होइ? गोयमा! जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं। असद्दपरिणते जहा एगगुणकालए। परमाणुपोग्गलस्स णं भंते! अंतरं कालतो केवचिरं होइ? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं। दुप्पदेसियस्स णं भंते! खंधस्स अंतरं कालओ केवचिरं होइ? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं अणंतं कालं। एवं जाव अणंतपदेसिओ। एगपदेसोगाढस्स णं भंते! पोग्गलस्स सेयस्स अंतरं कालतो केवचिरं होइ? गोयमा! जहन्नेणं एग समयं, उक्कोसेणं असंखेज्जं कालं। एवं जाव असंखेज्जपदेसोगाढे। एगपदेसोगाढस्स णं भंते! पोग्गलस्स निरेयस्स अंतरं कालतो केवचिरं होइ? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं। एवं जाव असंखेज्जपएसोगाढे। वण्ण-गंध-रस-फास-सुहमपरिणय-बादरपरिणयाणं एतेसिं ज च्चेव संचिट्ठणा तं चेव अंतरं पि भाणियव्वं। सद्दपरिणयस्स णं भंते! पोग्गलस्स अंतरं कालतो केवचिरं होइ? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं। असद्दपरिणयस्स णं भंते! पोग्गलस्स अंतरं कालओ केवचिरं होइ? गोयमा! जहन्नेणं एगं [दीपरत्नसागर संशोधितः] [94] [५-भगवई Page #96 -------------------------------------------------------------------------- ________________ सतं - ५, वग्गो, सत्तंसत्तं-, उद्देसो-७ समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं । [२५८] एयस्स णं भंते! दव्वट्ठाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणट्ठाणाउयस्स भावट्ठाणाउयस्स कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवे खेत्तट्ठाणाउए, ओगाहणट्ठाणाउए असंखेज्जगुणे, दव्वट्ठाणाउए असंखेज्जगुणे, भावट्ठाणाउए असंखेज्जगुणे । खेत्तोगाहण-दव्वे भावट्ठाणाउयं च अप्पबहुं । खेत्ते सव्वत्थोवे सेसा ठाणा असंखेज्जा ।। [२५९] [२६०]नेरइया णं भंते! किं सारंभा सपरिग्गहा ? उदाहु अणारंभा अपरिग्गहा? गोयमा ! नेरइया सारंभा सपरिग्गहा, नो अणारंभा णो अपरिग्गहा । से केणट्ठेणं जाव अपरिग्गहा? गोयमा ! नेरइया णं पुढविकायं समारंभंति जाव तसकायं समारंभंति, सरीरा परिग्गहिया भवंति, कम्मा परिग्गहिया भवंति, सचित्त- अचित्त-मीसयाइं दव्वाइं परिग्गहियाइं भवंति; से तेणट्ठेणं तं चेव । असुरकुमारा णं भंते! किं सारंभा सपरिग्गहा ? उदाहु अणारंभा अपरिग्गहा? गोयमा ! असुरकुमारा सारंभा सपरिग्गहा, नो अणारंभा अपरिग्गहा । से केणट्ठेणं.? गोयमा! असुरकुमारा णं पुढविकायं समारंभंति जाव तसकायं समारंभंति, सरीरा परिग्गहिया भवंति, कम्मा परिग्गहिया भवंति भवणा परि. भवंति देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ परिग्गहियाओ भवंति, आसण-सयण- भंडमत्तोवगरणा परिग्गहिया भवंति, सचित्त-अचित्त-मीसयाइं दव्वाइं परिग्गहियाइं भवंति से तेणट्ठेणं तहेव । एवं जाव थणियकुमारा । एगिंदिया जहा नेरइया । बेइंदिया णं भंते! किं सारंभा सपरिग्गहा ? तं चेव जाव सरीरा परिग्गहिया भवंति, बाहिरया भंडमत्तोवगरणा परि. भवंति, सचित्तअचित्त. जाव भवति । एवं जाव चउरिंदिया । पंचेंदियतिरिक्खजोणिया णं भंते! तं चेव जाव कम्मा परिग्गहिया भवंति, टंका कूडा सेला सिहरी पब्भारा परिग्गहिया भवंति, जल-थल - बिल-गुहलेणा परिग्गहिया भवंति, उज्झर-निज्झर-चिल्ललपल्लल-वप्पिणा परिग्गहिया भवंति, अगड-तडाग- दह- नदीओ वावि-पुक्खरिणी-दीहिया गुंजालिया सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ परिग्गहियाओ भवंति, आराम-उज्जाणा काणणा वणाई वणसंडाई वणराईओ परिग्गहियाओ भवंति, देवउल सभा - पवा थूभा खातिय परिखाओ परिग्गहियाओ भवंति, पागारऽट्टालग-चरिया-दार गोपुरा परिग्गहिया भवंति, पासाद-घर-सरण - लेण-आवणा परिग्गहिता भवति, सिंघाडगतिग-चठक्क-चच्चर - चउम्मुह-पहपहा परिग्गहिया भवंति, सगड-रह- जाण - जुग्गगिल्लि - थिल्लि-सीयसंदमाणियाओ परिग्गहियाओ भवंति, लोही-लोहकडाह - कडच्छ्रया परिग्गहिया भवंति भवणा परिग्गहिया भवंति, देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ आसण-सयण-खंभ-भंडसचित्त- अचित्त-मीसयाइं दव्वाइं परिग्गहियाइं भवंति से तेणट्ठेणं. । जहा तिरिक्खजोणिया तहा मणुस्सा वि भाणियव्वा । वाणमंतर जोतिस-वेमाणिया जहा भवणवासी तहा नेयव्वा । [95] [दीपरत्नसागर संशोधितः ] [५-भगवई Page #97 -------------------------------------------------------------------------- ________________ सतं - ५, वग्गो, सत्तंसत्तं-, उद्देसो-७ [२६१] पंच हेतू पण्णत्ता, तं जहा-हेतुं जाणति, हेतुं पासति हेतुं बुज्झति, हेतुं अभिसमागच्छति, हेतुं छउमत्थमरणं मरति। पंचेव हेतू पण्णत्ता, तं जहा - हेतुणा जाणति जाव हेतुणा छुमत्थमरणं मरति । जहा - हेतुं न जाणइ जाव हेतुं अण्णाणमरणं मरति । पंच हेतू पण्णत्ता, तं पंच हेतू पण्णत्ता, तं जहा - हेतुणा ण जाणति जाव हेतुणा अण्णाणमरणं मरति । पंच अहेऊ पण्णत्ता, तं जहा अहे जाणइ जाव अहे केवलिमरणं मरति । पंच अहेऊ पण्णत्ता, तं जहा - अहेउणा जाणइ जाव अहेउणा केवलिमरणं मरइ । पंच अहेऊ पण्णत्ता, तं जहा अहेठं न जाणइ जाव अहेठं छउमत्थमरणं मरइ । पंच अहेऊ पण्णत्ता, तं जहा अहेउणा न जाणइ जाव अहेउणा छउमत्थमरणं मरइ । सेवं भंते! सेवं भंते! त्ति । * पंचमे सए सत्तमो उद्देसो समत्तो* ० अट्ठमो उद्देसो 0 [२६२]तेणं कालेणं तेणं समएणं जाव परिसा पडिगता । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी नारयपुत्ते नामं अणगारे पगतिभद्दए जाव विहरति । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी नियंठिपुत्ते णामं अणगारे पगतिभद्दए जाव विहरति । तणं से नियंठिपुत्ते अणगारे जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छति, उवागच्छित्ता नारयपुत्तं अणगारं एवं वदासी- सव्वपोग्गला ते अज्जो! किं सअड्ढा समज्झा सपदेसा? उदाहु अड्ढा अमज्झा अपएसा? 'अज्जो' त्ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वदासीसव्वपोग्गला मे अज्जो ! सअड्ढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपएसा । तणं से नियंठिपुत्ते अणगारे नारदपुत्तं अणगारं एवं वदासी-जति णं ते अज्जो ! सव्वपोग्गला सअड्ढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपदेसा; किं दव्वादेसेणं अज्जो ! सव्वपोग्गला सअड्ढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपदेसा? खेत्तादेसेणं अज्जो ! सव्वपोग्गला सअड्ढा समज्झा सपदेसा? तह चेव । कालादेसेणं.? तं चेव । भावादेसेणं अज्जो !.? तं चेव । तए णं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वदासीदव्वादेसेण वि मे अज्जो! सव्वपोग्गला सअड्ढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपदेसा; खेत्ता सेण वि सव्वपोग्गला सअड्ढा. ; तह चेव कालादेसेण वि; तं चेव भावादेसेण वि । तए णं से नियंठिपुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासी - जति णं अज्जो ! दव्वादेसेणं सव्वपोग्गला सअड्ढा समज्झा सपएसा, नो अणड्ढा अमज्झा अपएसा; एवं ते परमाणुपोग्गले वि सअड्ढे समज्झे सपएसे, णो अणड्ढे अमज्झे अपएसे; जति णं अज्जो ! खेत्तासेण वि सव्वपोग्गला सअ०३, जाव एवं ते एगपदेसोगाढे वि पोग्गले सअड्ढे समज्झे सपदेसे; जति णं अज्जो ! कालादेसेणं सव्वपोग्गला सअड्ढा समज्झा सपएसा, एवं ते एगसमयठितीए वि पोग्गले ३ तं चेव; जति णं अज्जो ! भावादेसेणं सव्वपोग्गला सअड्ढा समज्झा सपएसा ३ एवं ते एगगुणकालए वि पोग्गले सअड्ढे ३ [दीपरत्नसागर संशोधितः ] [५-भगवई] [96] Page #98 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-८ तं चेव; अह ते एवं न भवति, तो जं वदसि दव्वादेसेण वि सव्वपोग्गला सअ. ३, नो अणड्ढा अमज्झा अपदेसा, एवं खेतादेसेण वि, काला.,भावादेसेण वि तं णं मिच्छा। तए णं से नारयपुते अणगारे नियंठिपुतं अणगारं एवं वदासि-नो खलु वयं देवाणुप्पिया! एतम→ जाणामो पासामो, जति णं देवाणुप्पिया! नो गिलायंति परिकहितए तं इच्छामि णं देवाणुप्पियाणं अंतिए एतमळं सोच्चा निसम्म जाणित्तए। तए णं से नियंठिपुत्ते अणगारे नारयपुतं अणगारं एवं वदासीदव्वादेसेण वि मे अज्जो सव्वपोग्गला सपदेसा वि अपदेसा वि अणंता। खेतादेसेण वि एवं चेव। कालादेसेण वि भावादेसेण वि एवं चेव। जे दव्वतो अपदेसे से खेतओ नियमा अपदेसे, कालतो सिय सपदेसे सिय अपदेसे, भावओ सिय सपदेसे सिय अपदेसे। जे खेतओ अपदेसे से दव्वतो सिय सपदेसे सिय अपदेसे, कालतो भयणाए, भावतो भयणाए। जहा खेतओ एवं कालतो। भावतो जे दव्वतो सपदेसे से खेततो सिय सपदेसे सिय अपदेसे, एवं कालतो भावतो वि। जे खेत्ततो सपदेसे से दव्वतो नियमा सपदेसे, कालओ भयणाए, भावतो भयणाए। जहा दव्वतो तहा कालतो भावतो वि। एतेसि णं भंते! पोग्गलाणं दव्वादेसेणं खेतादेसेणं कालादेसेणं भावादेसेणं सपदेसाण य अपदेसाण य कतरे कतरेहिंतो जाव विसेसाहिया वा? नारयपुत्ता! सव्वत्थोवा पोग्गला भावादेसेणं अपदेसा, कालादेसेणं अपदेसा असंखेज्जगुणा, दव्वादेसेणं अपदेसा असंखेज्जगुणा, खेतादेसेणं अपदेसा असंखेज्जगुणा, खेतादेसेणं चेव सपदेसा असंखेज्जगुणा, दव्वादेसेणं सपदेसा विसेसाहिया, कालादेसेणं सपदेसा विसेसाहिया, भावादेसेणं सपदेसा विसेसाहिया। तए णं से नारयपुत्ते अणगारे नियंठिपुतं अणगारं वंदइ नमसइ, नियंठिपुत्तं अणगारं वंदित्ता नमंसित्ता एतमढें सम्मं विणएणं भुज्जो भुज्जो खामेति, २ ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। [२६] भंते!' ति भगवं गोतमे समणं जाव एवं वदासी-जीवा णं भंते! किं वदंति, हायंति, अवट्ठिया? गोयमा! जीवा णो वइडंति, नो हायंति, अवट्ठिता।। नेरतिया णं भंते! किं वदति, हायंति, अवट्ठिता? गोयमा! नेरइया वड्ढ़ति वि, हायंति वि, अवट्ठिया वि। जहा नेरइया एवं जाव वेमाणिया। सिद्धा णं भंते!. पुच्छा। गोयमा! सिद्धा वढंति, नो हायंति, अवठ्ठिता वि। जीवा णं भंते! केवतियं कालं अवट्ठिता? गोयमा! सव्वद्धं । नेरतिया णं भंते! केवतियं कालं वड़ढ़ति? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं। एवं हायंति। नेरइया णं भंते! केवतियं कालं अवठिया? गोयमा! जहन्नेणं एगं समयं, उक्कोसेणं चउव्वीसं मुहुता। एवं सत्तसु वि पुढवीसु वड्ढति, हायंति' भाणियव्वं। नवरं अवठ्ठितेसु इमं नाणतं, तं जहा[दीपरत्नसागर संशोधितः] [97] [५-भगवई Page #99 -------------------------------------------------------------------------- ________________ सतं-, वग्गो- ,सत्तंसतं- , उद्देसो-८ रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता, सक्करप्पभाए चोद्दस राइंदियाई, वालुयप्पभाए मासं, पंकप्पभाए दो मासा, धूमप्पभाए चत्तारि मासा, तमाए अट्ठ मासा, तमतमाए बारस मासा। असुरकुमारा वि वड्ढंति हायंति, जहा नेरइया। अवठिता जहन्नेणं एक्कं समयं, उक्कोसेणं अट्ठचत्तालीसं मुहुत्ता। एवं दसविहा वि। एगिंदिया वड्ढ़ति वि, हायंति वि, अवठ्ठिया वि। एतेहिं तिहि वि जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं। बेइंदिया वड्दति हायंति तहेव। अवट्ठिता जहन्नेणं एक्कं समयं, उक्कोसेणं दो अंतोमुहत्ता। एवं जाव चतुरिंदिया। अवसेसा सव्वे वड्ढंति, हायंति तहेव। अवट्ठियाणं णाणत्तं इम, तं जहा सम्मुच्छिम- पंचिंदियतिरिक्खजोणियाणं दो अंतोमुत्ता। गब्भवक्कंतियाणं चउव्वीसं मुहत्ता। सम्मुच्छइम- मणुस्साणं अट्ठचत्तालीसं मुहुत्ता। गब्भवक्कंतियमणुस्साणं चठव्वीसं महुत्ता। वाणमंतरजोतिस-सोहम्मीसाणेसु अट्ठचत्तालीसं मुहत्ता। सणंकुमारे अट्ठारस रातिंदियाइं चत्तालीस य मुहत्ता। माहिंदे चठवीसं रातिदियाई, वीस य मुहता। बंभलोए पंच चत्तालीसं रातिदियाई। लंतए नउतिं रातिंदियाइं। महासुक्के सह्र रातिदियसतं। सहस्सारे दो रातिदियसताई। आणय-पाणयाणं संखेज्जा मासा। आरणऽच्चुयाणं संखेज्जाइं वासाइं। एवं गेवेज्जगदेवाणं। विजय-वेजयंत-जयंत-अपराजियाणं असंखिज्जाइं वाससहस्साई। सव्वट्ठसिद्धे य पलियओवमस्स संखेज्जतिभागो। एवं भाणियव्वं-वड्ढंति हायंति जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; अवठियाणं जं भणियं। सिद्धा णं भंते! केवतियं कालं वड्ढति? गोयमा! जहण्णेणं एक्कं समयं, उक्कोसेणं अट्ठ समया। केवतियं कालं अवट्ठिया? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासा। जीवा णं भंते! किं सोवचया, सावचया, सोवचयसावचया, निरुवचयनिरवचया? गोयमा! जीवा णो सोवचया, नो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया। एगिंदिया ततियपदे, सेसा जीवा चउहि वि पदेहिं भाणियव्वा। सिद्धा णं भंते! .पुच्छा। गोयमा! सिद्धा सोवचया, णो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया। जीवा णं भंते! केवतियं कालं निरुवचयनिरवचया? गोयमा! सव्वद्धं । नेरतिया णं भंते ! केवतियं कालं सोवचया ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभाग। केवतियं कालं सावचया? एवं चेव। केवतियं कालं सोवचयसावचया? एवं चेव। केवतियं कालं निरुवचयनिरवचया? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं बारस मुहता। एगिंदिया सव्वे सोवचयसावचया सव्वद्धं । दीपरत्नसागर संशोधितः] [98] [५-भगवई] Page #100 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-८ सेसा सव्वे सोवचया वि, सावचया वि, सोवचयसावचया वि, निरुवचयनिरवचया वि जहन्नेणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं अवट्ठिएहिं वक्कंतिकालो भाणियव्वो। सिद्धा णं भंते! केवतियं कालं सोवचया? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं अट्ठ समया। केवतियं कालं निरुवचयनिरवचया? जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासा। सेवं भंते! सेवं भंते! ति.। पंचम सए अट्ठमो उहेसो समतो. 0 नवमो उद्देसओ 0 [२६४]तेणं कालेणं तेणं समएणं जाव एवं वयासी किमिदं भंते! 'नगरं रायगिहं' ति पवुच्चति? जाव वणस्सती? जहा एयणुद्देसए पंचिंदियतिरिक्खजोणियाणं वतव्वता तहा भाणियव्वं जाव सचित्त-अचित्त-मीसयाई दव्वाइं नगरं रायगिहंति पवुच्चति? गोतमा! पुढवी वि 'नगरं रायगिहं'ति पवुच्चति जाव सचित्त-अचित्त-मीसियाई दव्वाइं 'नगरं रायगिहंति पवुच्चति। से केणठेणं.? गोयमा! पुढवी जीवा ति य अजीवा ति य नगरं रायगिहंति पवुच्चति जाव सचित्त-अचित्त-मीसियाई दव्वाइं जीवा ति य अजीवा ति य नगरं रायगिहंति पवुच्चति, से तेणठेणं तं चेव [२६५]से नूणं भंते! दिया उज्जोते, रातिं अंधकारे? हंता, गोयमा! जाव अंधकारे। से केणठेणं.? गोतमा! दिया सुभा पोग्गला, सुभे पोग्गलपरिणामे, रत्तिं असुभा पोग्गला, असुभे पोग्गलपरिणामे, से तेणठेणं.। नेरइयाणं भंते! किं उज्जोए, अंधकारे? गोयमा! नेरइयाणं नो उज्जोए, अंधयारे। से केणठेणं.? गोतमा! नेरइयाणं असुभा पोग्गला, असुभे पोग्गलपरिणामे, से तेणठेणं.। असुरकुमाराणं भंते! किं उज्जोते, अंधकारे? गोयमा! असुरकुमाराणं उज्जोते, नो अंधकारे। से केणठेणं.? गोतमा! असुरकुमाराणं सुभा पोग्गला, सुभे पोग्गलपरिणामे, से तेणठेणं एवं वुच्चति.। एवं जाव थणियाणं। पुढविकाइया जाव तेइंदिया जहा नेरइया। चरिंदियाणं भंते! किं उज्जोते, अंधकारे? गोतमा! उज्जोते वि, अंधकारे वि। से केणठेणं० ? गोतमा! चतुरिंदियाणं सुभाऽसुभा पोग्गला, सुभाऽसुभे पोग्गलपरिणामे, से तेणठेणं०। एवं जाव मणुस्साणं। वाणमंतर-जोतिस-वेमाणिया जहा असुरकुमारा। [२६६]अत्थि णं भंते! नेरइयाणं तत्थगयाणं एवं पण्णायति, तं जहा-समया ति वा आवलिया ति वा जाव ओसप्पिणी ति वा उस्सप्पिणी ति वा? णो इणठे समठे। से केणढेणं जाव समया ति वा आवलिया ति वा जाव ओसप्पिणी ति वा उस्सप्पिणी ति [दीपरत्नसागर संशोधितः] [99] [५-भगवई Page #101 -------------------------------------------------------------------------- ________________ सतं-५, वग्गो - ,सत्तंसतं- , उद्देसो-९ से केणठेणं जाव समया ति वा आवलिया ति वा जाव ओसप्पिणी ति वा उस्सप्पिणी ति वा? गोयमा! इहं तेसिं माणं, इहं तेसिं पमाणं, इहं तेसिं एवं पण्णायति, तं जहा-समया ति वा जाव उस्सप्पिणी ति वा। से तेणठेणं जाव नो एवं पण्णायति, तं जहा-समया ति वा जाव उस्सप्पिणी ति वा। एवं जाव पंचेंदियतिरिक्खजोणियाणं। अत्थि णं भंते! मणुस्साणं इहगताणं एवं पण्णायति, तं जहा-समया ति वा जाव उस्सप्पिणी ति वा? हंता, अत्थि। से केणढेणं.? गोतमा! इहं तेसिं माणं, इहं तेसिं पमाणं, इहं चेव तेसिं एवं पण्णायति, तं जहा-समया ति वा जाव उस्सप्पिणी ति वा। से तेणठेणं.। वाणमंतर-जोतिस-वेमाणियाणं जहा नेरइयाणं। [२६७]तेणं कालेणं तेणं समएणं पासावच्चिज्जा थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, तेणेव उवागच्छिता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वदासी-से नूणं भंते! असंखेज्जे लोए, अणंता रातिंदिया उप्पज्जिंसु वा उप्पज्जति वा उप्पज्जिस्संति वा?, विगच्छिंस् वा विगच्छंति वा विगच्छिस्संति वा?, परित्ता रातिंदिया उप्पज्जिंसु वा उप्पज्जति वा उप्पज्जिस्संति वा? विगच्छिंसु वा विगच्छंति वा विगच्छिस्संति वा? हंता, अज्जो! असंखेज्जे लोए, अणंता रातिंदिया. तं चेव। से केणढेणं जाव विगच्छिस्संति वा? से नूणं भे अज्जो! पासेणं अरहया पुरिसादाणीएणं "सासते लोए वुइते अणादीए अणवदग्गे परिते परिवुडे; हेट्ठा वित्थिण्णे, मज्झे संखित्ते, उप्पिं विसाले, अहे पलियंकसंठिते, मज्झे वरवइरविग्गहिते, उप्पिं उद्धमुइंगाकारसंठिते। ते(?)सिं च णं सासयंसि लोगंसि अणादियंसि अणवदग्गंसि परित्तंसि परिवुडंसि हेट्ठा वित्थिण्णंसि, मज्झे संखित्तंसि, उप्पिं विसालंसि, अहे पलियंकसंठियंसि, मज्झे वरवइरविग्गहियंसि, उप्पिं उद्धमुइंगाकारसंठियंसि अणंता जीवघणा उप्पज्जित्ता उप्पज्जिता निलीयंति, परित्ता जीवघणा उप्पज्जिता उप्पज्जित्ता निलीयंति। से भूए उप्पन्ने विगते परिणए अजीवेहिं लोक्कति, पलोक्कइ। जे लोक्कड़ से लोए? 'हंता, भगवं!'| से तेणठेणं अज्जो! एवं वुच्चति असंखेज्जे तं चेव। तप्पभितिं च णं ते पासावच्चेज्जा थेरा भगवंतो समणं भगवं महावीरं पच्चभिजाणंति 'सव्वण्णुं सव्वदरिसिं ति। तए णं ते थेरा भगवंतो समणं भगवं महावीरं वंदंति नमसंति, २ एवं वदासि-इच्छामि णं भंते! तुभं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सप्पडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए। अहासुहं देवाणुप्पिया! मा पडिबंधं करेह। तए णं ते पासावच्चिज्जा थेरा भगवंतो जाव चरिमेहिं उस्सासनिस्सासेहिं सिद्धा जाव सव्वदुक्खप्पहीणा, अत्थेगइया देवा देवलोगेसु उववन्ना। [२६८]कतिविहा णं भंते! देवलोगा पण्णता? गोयमा! चठव्विहा देवलोगा पण्णता, तं जहाभवणवासी-वाणमंतर-जोतिसिय-वेमाणियभेदेण। भवणवासी दसविहा। वाणमंतरा अठविहा। जोतिसिया पंचविहा। वेमाणिया विहा। [२६९] किमिदं रायगिहं ति य, उज्जोते अंधकारे समए य। पासंतिवासिपुच्छा रातिंदिय, देवलोगा य ।। [दीपरत्नसागर संशोधितः] [100] [५-भगवई Page #102 -------------------------------------------------------------------------- ________________ सतं - ५, वग्गो,सत्तंसत्तं-, उद्देसो-९ [२७०] सेवं भंते! सेवं भंते! त्ति । * पंचमे सए नवमो उसो समतो. ० दसमो उद्देसो ० [२७१] तेणं कालेणं तेणं समएणं चंपानामं नगरी । जहा पढमिल्लो उद्देसओ तहा नेयव्वो एसो वि। नवरं चंदिमा भाणियव्वा । ० * पंचमे सए दसमो उहेसो समतो* ० - पंचमं सयं समत्तं - ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं सतं समत्तं • [२७२] [] छट्ठे सयं [] वेयण आहार महस्सवे य सपदेस तमुयए भवि । साली पुढवी कम्मऽन्नउत्थि दस छट्ठगमि ते ।। ० पढमो उद्देसो ० [२७३] से नूणं भंते! जे महावेदणे से महानिज्जरे? जे महानिज्जरे से महावेदणे? महावेदणस्स य अप्पवेदणस्स य से सेए जे पसत्थनिज्जराए? हंता, गोयमा ! जे महावेदणे एवं चेव । छट्ठी-सत्तमासु णं भंते! पुढवीसु नेरइया महावेदणा ? हंता, महावेदणा । ते णं भंते! समणेहिंतो निग्गंथेहिंतो महानिज्जरतरा? गोयमा ! णो इणट्ठे समट्ठे । सेकेणट्ठेणं भंते! एवं वुच्चति जे महावेदणे जाव पसत्थनिज्जराए ? गोयमा ! से जहानामए दुवे वत्थे सिया, एगे वत्थे कद्दमरागरत्ते, एगे वत्थे खंजणरागरत्ते । एतेसि णं गोयमा ! दोण्हं वत्थाणं कतरे वत्थे दुधोयतराए चेव, सुवामतराए चेव, सुपरिकम्मतराए चेव, जे वा से वत्थे कद्दमरागरत्ते ? जे वा से वत्थे खंजणरागरत्ते? भगवं! तत्थ णं जे से वत्थे कद्दमरागरत्ते से णं वत्थे दुधोयतराए चेव दुवामतराए चेव दुप्परिकम्मतराए चेव । एवामेव गोतमा ! नेरइयाणं पावाई कम्माई गाढीकताई चिक्कणीकताई सिलिट्ठीकताइं खिलीभूताइं भवंति संपगाढं पि य णं ते वेदणं वेदेमाणा नो महानिज्जरा, णो महापज्जवसाणा भवंति से जहा वा केइ पुरिसे अहिगरणीं आउडेमाणे महता महता सद्देणं महता महता घोसेणं महता महता परंपराघातेणं नो संचाएति तीसे अहिगरणीए अहाबायरे वि पोग्गले परिसाडित्तए । एवामेव गोयमा ! नेरइयाणं पावाई कम्माई गाढीकयाई जाव नो महापज्जवसाणा भवंति । भगवं! तत्थ जे से वत्थे खंजणरागरते से णं वत्थे सुधोयतराए चेव सुवामतराए चेव सुपरिकम्मतराए चेव । एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबायराई कम्माई सिढिलीकताइं निट्ठिताई कडाई विप्परिणामिताइं खिप्पामेव विद्धत्थाइं भवंति जावतियं तावतियं पि णं ते वेदणं वेदेमाणा महानिज्जरा महापज्जवसाणा भवंति से जहानामए केइ पुरिसे सुक्कं तणहत्थयं जायतेयंसि पक्खिवेज्जा, से नूणं गोयमा! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जति ? हंता, मसमसाविज्जति। एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबादराई कम्माई जाव महापज्जवसाणा भवंति। से जहा नामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता, विद्धंसमागच्छति । एवामेव गोयमा ! [दीपरत्नसागर संशोधितः] [५-भगवई] [101] Page #103 -------------------------------------------------------------------------- ________________ सतं -६, वग्गो, सत्तंसत्तं-, उद्देसो-१ समणाणं निग्गंथाणं जाव महापज्जवसाणा भवंति। से तेणट्ठेणं जे महावेदणे से महानिज्जरे जाव निज्जराए । [२७४]कतिविहे णं भंते! करणे पण्णत्ते? गोतमा ! चउव्विहे करमे पण्णत्ते, तं जहा-मणकरणे वइकरणे कायकरणे कम्मकरणे । णेरइयाणं भंते! कतिविहे करणे पण्णत्ते? गोयमा ! चउव्विहे पण्णत्ते, तं जहा- मणकरणे वइकरणे कायकरणे कम्मकरणे । एवं पंचेंद्रियाणं सव्वेसिं चउव्विहे करणे पण्णत्ते। एगिंदियाणं दुविहे - कायकरणे य कम्मकरणे य। विगलेंदियाणं वइकरणे कायकरणे कम्मकरणे । नेरइया णं भंते! किं करणतो असायं वेदणं वेदेंति? अकरणतो वेदणं वेदेंति ? गोयमा ! नेरइया णं करणओ असायं वेदणं वेदेंति, नो अकरणओ वेदणं वेदेंति । से केणट्ठेणं.? गोयमा ! नेरइयाणं चउव्विहे करणे पण्णत्ते, तं जहा- मणकरणे वइकरणे कायकरणे कम्मकरणे । इच्चेएणं चउव्विहेणं असुभेणं करणेणं नेरइया करणतो असायं वेदणं वेदेंति, नो अकरणतो, से तेणट्ठेणं. । असुरकुमारा णं किं करणतो, अकरणतो? गोयमा! करणतो, नो अकरणतो । से केणट्ठेणं०? गोतमा! असुरकुमाराणं चव्विहे करणे पण्णत्ते, तं जहा-मणकरणे वइकरणे कायकरणे कम्मकरणे। इच्चेएणं सुभेणं करणेणं असुरकुमारा णं करणतो सायं वेदणं वेदेंति, नो अकरणतो । एवं जाव थणियकुमारा । पुढविकाइयाणं एस चेव पुच्छा। नवरं इच्चेएणं सुभासुभेणं करणेणं पुढविकाइया करणतो वेमाया वेदणं वेदेंति, नो अकरणतो | ओरालियसरीरा सव्वे सुभासुभेणं वेमायाए । देवा सुभेणं सातं । [२७५] जीवा णं भंते! किं महावेदणा महानिज्जरा? महावेदणा अप्पनिज्जरा? अप्पवेदणा महानिज्जरा? अप्पवेदणा अप्पनिज्जरा? गोयमा! अत्थेगइया जीवा महावेदणा महानिज्जरा, अत्थेगइया जीवा महावेयणा अप्पनिज्जरा, अत्थेगइया जीवा अप्पवेदणा महानिज्जरा, अत्थेगइया जीवा अप्पवेदणा अप्पनिज्जरा। से केणट्ठेणं०? गोयमा ! पडिमापडिवन्नए अणगारे महावेदणे महानिज्जरे । छट्ठ-सत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिज्जरा। सेलेसिं पडिवन्नए अणगारे अप्पवेदणे महानिज्जरे । अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिज्जरा । सेवं भंते! सेवं भंते! त्ति । [२७६] महावेदणे य वत्थए कद्दम - खंजणमए य अधिकरणी । तणहत्थेऽयकवल्ले करण महावेदा जीवा || सेवं भंते! सेवं भंते! ति. । [दीपरत्नसागर संशोधितः] *छट्ठे सए पढमो उद्देसो समत्तो* 0 बीओ उद्देसो ० [२७७] रायगिहं नगरं जाव एवं वदासी - आहारुद्देसो जो पण्णवणाए सो सव्वो निरवसेसो [102] [५-भगवई] Page #104 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ नेयव्वो। सेवं भंते! सेवं भंते! ति. । *छठे सए बीओ उद्देसो समतो 0 तइओ उद्देसो० [२७८] बहुकम्म वत्थपोग्गल पयोगसा वीससा य सादीए | कम्मट्ठिति-त्थि संजय सम्मद्दिट्ठी य सण्णी य ।। [२७९] भविए दंसण पज्जत्त भासय परित नाण जोगे य। उवओगा-ऽऽहारग सुहम चरिम बंधे य, अप्पबहूं ।। [२८०] से नूणं भंते! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सव्वतो पोग्गला बज्झंति, सव्वओ पोग्गला चिज्जंति, सव्वओ पोग्गला उवचिज्जंति, सया समितं च णं पोग्गला बज्झंति, सया समितं पोग्गला चिज्जंति, सया समितं पोग्गला उवचिजंति, सया समितं च णं तस्स आया दुरूवत्ताए दुवण्णत्ताए दुगंधत्ताए दुरसताए दुफासत्ताए अणिठ्ठताए अकंतताए अप्पियत्ताए असुभत्ताए अमणुण्णत्ताए अमणामत्ताए अणिच्छियताए अभिज्झियत्ताए; अहत्ताए, नो उड्ढताए, दुक्खताए, नो सुहताए भुज्जो भुज्जो परिणमंइ? हंता, गोयमा! महाकम्मस्स तं चेव। से केणठेणं.? गोयमा! से जहानामए वत्थस्स अहतस्स वा धोतस्स वा तंतुग्गतस्स वा आणुपुव्वीए परिभुज्जमाणस्स सव्वओ पोग्गला बज्झंति, सव्वओ पोग्गला चिज्जंति जाव परिणमंति, से तेणठेणं। से नूणं भंते! अप्पकम्मस्स अप्पकिरियस्स अप्पासवस्स अप्पवेदणस्स सव्वओ पोग्गला भिज्जंति, सव्वओ पोग्गला छिज्जंति, सव्वओ पोग्गला विद्धंसंति, सव्वओ पोग्गला परिविद्धंसंति, सया समितं पोग्गला भिज्जति छिज्जति विद्धंसंति परिविद्धंसंति, सया समितं च णं तस्स आया सुरूवत्ताए पसत्थं नेयव्वं जाव सुहत्ताए, नो दुक्खत्ताए भुज्जो २ परिणमंति? हंता, गोयमा! जाव परिणमंति। से केणढेणं.? गोयमा! से जहानामए वत्थस्स जल्लियस्स वा पंकितस्स वा मइलियस्स वा रइल्लियस्स वा आणुपुव्वीए परिकम्मिज्जमाणस्स सुद्धणं वारिणा धोव्वमाणस्स सव्वतो पोग्गला भिज्जंति जाव परिणमंति, से तेणठेणं०। [२८१]वत्थस्स णं भंते! पोग्गलोवचए किं पयोगसा, वीससा? गोयमा! पयोगसा वि, वीससा वि। जहा णं भंते! वत्थस्स णं पोग्गलोवचए पयोगसा वि, वीससा वि तहा णं जीवाणं कम्मोवचए किं पयोगसा, वीससा? गोयमा! पयोगसा, नो वीससा। से केणठेणं.? गोयमा! जीवाणं तिविहे पयोगे पण्णते,तं जहा-मणप्पयोगे वइप्पयोगे कायप्पयोगे य। इच्चेतेणं तिविहेणं पयोगेणं जीवाणं कम्मोवचए पयोगसा, नो वीससा। एवं सव्वेसिं पंचेंदियाणं तिविहे पयोगे भाणियव्वे। पुढविक्काइयाणं एगविहेणं पयोगेणं, एवं जाव वणस्सतिकाइयाणं। विगलिंदियाणं दुविहे पयोगे पण्णते, तं जहा- वइप्पयोगे य, कायप्पयोगे य। इच्चेतेणं विहेणं पयोगेणं कम्मोवचए पयोगसा, नो [दीपरत्नसागर संशोधितः] [103] [५-भगवई Page #105 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-३ वीससा। से एएणठेणं जाव नो वीससा। एवं जस्स जो पयोगो जाव वेमाणियाणं। [२८२]वत्थस्स णं भंते! पोग्गलोवचए किं सादीए सपज्जवसिते? सादीए अपज्जवसिते? अणादीए सपज्जवसिते? अणा० अपज्जवसिते? गोयमा! वत्थस्स णं पोग्गलोवचए सादीए सपज्जवसिते, नो सादीए अपज्जवसिते, नो अणादीए सपज्जवसिते, नो अणादीए अपज्जवसिते। जहा णं भंते! वत्थस्स पोग्गलोवचए सादीए सपज्जवसिते, नो सादीए अपज्जवसिते, नो अणादीए सपज्जवसिते, नो अणादीए अपज्जवसिते तहा णं जीवाणं कम्मोवचए पुच्छा। गोयमा! अत्थेगइयाणं जीवाणं कम्मोवचए साईए सपज्जवसिते, अत्थे. अणाईए सपज्जवसिए, अत्थे० अणाईए अपज्जवसिए, नो चेव णं जीवाणं कम्मोवचए सादीए अपज्जवसिते। से केणढेणं०? गोयमा! रियावहियाबंधयस्स कम्मोवचए साईए सप.। भवसिद्धियस्स कम्मोवचए अणादीए सपज्जवसिते। अभवसिद्धियस्स कम्मोवचए अणाईए अपज्जवसिते। से तेणट्टेणं गोयमा! वत्थे णं भंते! किं सादीए सपज्जवसिते? चतुभंगो। गोयमा! वत्थे सादीए सपज्जवसिते, अवसेसा तिण्णि वि पडिसेहेयव्वा। जहा णं भंते! वत्थे सादीए सपज्जवसिते, णो अणाईए अपज्जवसिते. तहा णं जीवा किं सादीया सपज्जवसिया? चतुभंगो, पुच्छा। गोयमा! अत्थेगतिया सादीया सप., चत्तारि वि भाणियव्वा। से केणठेणं०? गोयमा! नेरतिया तिरिक्खजोणिया मणुस्सा देवा गतिरागतिं पडुच्च सादीया सपज्जवसिया। सिद्धा गतिं पडुच्च सादीया अपज्जवसिया। भवसिद्धिया लद्धिं पडुच्च अणादीया सपज्जवसिया। अभवसिद्धिया संसारं पडुच्च अणादीया अपज्जवसिया भवंति। से तेणठेणं। २८३कति णं भंते! कम्मपगडीओ पण्णत्ताओ? गोयमा! अट्ठ कम्मप्पगडीओ पण्णत्ताओ, तं जहा-णाणावरणिज्जं दंसणावरणिज्जं जाव अंतराइयं। नाणावरणिज्जस्स णं भंते! कम्मस्स केवतियं कालं बंधठिती पण्णता? गोयमा! जहा. अंतोमुहत्तं, उक्को० तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साई अबाहा, अबाहूणिया कम्महिती कम्मनिसेओ। एवं दरिसणावरणिज्जं पि। वेदणिज्जं जहा. दो समया, उक्को. जहा नाणावरणिज्ज। मोहणिज्जं जहा. अंतोमुहतं, उक्को. सत्तरि सागरोवमकोडाकोडीओ सत य वाससहस्साणि अबाधा, अबाहूणिया कम्मठिई कम्मनिसेगो। आउगं जहन्नेणं अंतोमुहत्तं, उक्को. तेतीसं सागरोवमाणि पुव्वकोडितिभागमब्भहियाणि, कम्महिती कम्मनिसेओ। नाम-गोयाणं जह.अट्ठ मुहत्ता, उक्को वीसं सागरोवमकोडाकोडीओ, दोण्णि य वाससहस्साणि अबाहा, अबाहूणिया कम्मट्ठिती कम्मनिसेओ। अंतराइयं जहा नाणावरणिज्ज। [२८४] नाणावरणिज्जं णं भंते! कम्मं किं इत्थी बंधति, परिसो बंधति, नपुंसओ बंधति, णोइत्थी-नोपुरिसो-नोनपुंसओ बंधइ ? गोयमा! इत्थी वि बंधइ, पुरिसो वि बंधइ, नपुंसओ वि बंधइ, नोइत्थी[दीपरत्नसागर संशोधितः] [104] [५-भगवई। Page #106 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-३ नोपुरिसोनोनपुंसओ सिय बंधइ, सिय नो बंधइ। ___ एवं आउगवज्जाओ सत्त कम्मप्पगडीओ। आउगं णं भंते! कम्मं किं इत्थी बंधइ, पुरिसो बंधइ, नपुंसओ बंधइ?. पुच्छा। गोयमा! इत्थी सिय बंधइ सिय नो बंधइ, एवं तिण्णि वि भाणियव्वा। नोइत्थीनोपुरिसोनोनपुंसओ न बंधइ। णाणावरणिज्जं णं भंते! कम्मं किं संजते बंधइ, असंजते बंधइ, संजयासंजए बंधइ, नोसंजएनोअसंजएनोसंजयासंजए बंधति? गोयमा! संजए सिय बंधति सिय नो बंधति, असंजए बंधइ, संजयासंजए वि बंधइ, नोसंजएनोअसंजएनोसंजयासंजए न बंधति। एवं आउगवज्जाओ सत्त वि। आउगे हेछिल्ला तिण्णि भयणाए, उवरिल्ले ण बंधइ। णाणावरणिज्जं णं भंते! कम्मं किं सम्मद्दिट्ठी बंधइ, मिच्छद्दिट्ठी बंधइ, सम्मामिच्छद्दिट्ठी बंधइ? गोयमा! सम्मद्दिठी सिय बंधइ सिय नो बंधइ, मिच्छद्दिट्ठी बंधइ, सम्मामिच्छद्दिठी बंधइ। एवं आउगवज्जाओ सत्त वि। आठए हेट्ठिल्ला दो भयणाए, सम्मामिच्छद्दिट्ठी न बंधड़। णाणावरणिज्जं किं सण्णी बंधइ, असण्णी बंधइ, नोसण्णीनोअसण्णी बंधइ? गोयमा! सण्णी सिय बंधड़ सिय नो बंधइ, असण्णी बंधइ, नोसण्णीनोअसण्णी न बंधड़। एवं वेदणिज्जाऽऽउगवज्जाओ छ कम्मप्पगडीओ। वेदणिज्जं हेट्ठिल्ला दो बंधंति, उवरिल्ले भयणाए। आउगं हेट्ठिल्ला दो भयणाए, उवरिल्ले न बंधइ। णाणावरणिज्जं कम्मं किं भवसिद्धीए बंधइ, अभवसिद्धीए बंधइ, नोभवसिद्धीएनोअभवसिद्धीए बंधति? गोयमा! भवसिद्धीए भयणाए, अभवसिद्धीए बंधति, नोभवसिद्धीएनोअभवसिद्धीए ण। एवं आउगवज्जाओ सत्त वि। आउगं हेछिल्ला दो भयणाए, उवरिल्लो न बंधइ। णाणावरणिज्जं किं चक्खुदंसणी बंधति, अचक्खुदंस., ओहिदंस., केवदं.? गोयमा! हेहिल्ला तिण्णि भयणाए, उवरिल्ले ण बंधइ। एवं वेदणिज्जवज्जाओ सत्त वि। वेदणिज्जं हेछिल्ला तिण्णि बंधंति, केवलदंसणी भयणाए। णाणावरणिज्जं कम्मं किं पज्जतओ बंधइ, अपज्जतओ बंधइ, नोपज्जत्तएनोअपज्जत्तए बंधइ? गोयमा! पज्जत्तए भयणाए, अपज्जत्तए बंधइ, नोपज्जत्तएनोअपज्जत्तए न बंधइ। एवं आउगवज्जाओ। आउगं हेट्ठिल्ला दो भयणाए, उवरिल्ले ण बंधइ। नाणावरणिज्जं किं भासए बंधइ, अभासए.? गोयमा! दो वि भयणाए। एवं वेदणिज्जवज्जाओ सत्त। वेदणिज्जं भासए बंधइ, अभासए भयणाए। णाणावरणिज्जं किं परिते बंधइ, अपरिते बंधइ, नोपरित्तेनोअपरिते बंधइ? गोयमा! परिते [दीपरत्नसागर संशोधितः] [105] [५-भगवई Page #107 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो, सत्तंसत्तं-, उद्देसो-३ भयणा, अपरित्ते बंधइ, नोपरित्तेनोअपरित्ते न बंध | एवं आउगवज्जाओ सत्त कम्मपगडीओ । आए परित्तो वि अपरित्तो वि भयणाए । नोपरित्तोनोअपरित्तो न बंध | णाणावरणिज्जं कम्मं किं आभिणिबोहियनाणी मणपज्जवनाणी., केवलनाणी बं.? गोयमा ! हेट्ठिल्ला चत्तारि भयणाए, केवलनाणी न बंध | एवं वेदणिज्जवज्जाओ सत्त वि बंधति । बंधति । आउगं भयणाए । णाणावरणिज्जं किं मणजोगी बंधइ, वय, काय., अजोगी बंधइ ? गोयमा ! हेट्ठिल्ला तिण्णि भयणाए, अजोगी न बंधइ । एवं वेदणिज्जवज्जाओ । वेदणिज्जं हेट्ठिल्ला चत्तारि बंधंति, केवलनाणी भयणाए । णाणावरणिज्जं किं मतिअण्णाणी बंधइ, सुय., विभंग. ? गोयमा ! आउगवज्जाओ सत्त वि अनंतगुणा । वेदणिज्जं हेट्ठिल्ला बंधंति, अजोगी न बंधइ । णाणावरणिज्जं किं सागारोवउत्ते बंधइ, अणागारोवउत्ते बंधइ ? गोयमा ! अट्ठसु वि भयणाए । णाणावरणिज्जं किं आहारए बंधइ, अणाहारए बंधइ ? गोयमा ! दो वि भयणाए । एवं वेदणिज्ज आउगवज्जाणं छण्हं । वेदणिज्जं आहारए बंधति, अणाहारए भयणाए । आउगं आहारए भयणाए, अणाहारए न णाणावरणिज्जं किं सुहुमे बंधइ, बादरे बंधइ, नोसुहुमेनोबादरे बंधइ ? गोयमा ! सुहुमे बंधइ, बादरे भयणाए, नोसुहुमेनोबादरे न बंध | एवं आउगवज्जाओ सत्त वि बंधइ, सुयनाणी., ओहिनाणी., आउ सुहुमे बादरे भयणाए, नोसुहुमेनोबादरे ण बंधइ । णाणावरणिज्जं किं चरिमे बंधति, अचरिमे बं.? गोयमा ! अट्ठ वि भयणाए । [ २८५]एएसि णं भंते! जीवाणं इत्थवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेदगाण य कयरे २ अप्पा वा ४? गोयमा ! सव्वत्थोवा जीवा पुरिसवेदगा, इत्थिवेदगा संखेज्जगुणा, अवेदगा अणंतगुणा, नपुंसगवेदगा अनंतगुणा । एतेसिं सव्वेसिं पदाणं अप्पबहुगाई उच्चारेयव्वाइं जाव सव्वत्थोवा जीवा अरिमा, म सेवं भंते! सेवं भंते! त्ति । *छट्ठे सए तइओ उद्देसो समत्तो* [दीपरत्नसागर संशोधितः] ० चत्थो उद्देसो ० [ २८६ ] जीवे णं भंते! कालादेसेणं किं सपदेसे, अपदेसे? गोयमा ! नियमा सपदेसे । रति णं भंते! कालादेसेणं किं सपदेसे, अपदेसे? गोयमा ! सिय सपदेसे, सिय अपदेसे। [५-भगवई] [106] Page #108 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ एवं जाव सिद्धे। जीवा णं भंते! कालादेसेणं किं सपदेसा, अपदेसा? गोयमा! नियमा सपदेसा। नेरइया णं भंते! कालादेसेणं किं सपदेसा, अपदेसा? गोयमा! सव्वे वि ताव होज्ज सपदेसा, अहवा सपदेसा य अपदेसे य, अहवा सपदेसा य अपदेसा य। एवं जाव थणियकुमारा। पुढविकाइया णं भंते! किं सपदेसा, अपदेसा? गोयमा! सपदेसा वि, अपदेसा वि। एवं जाव वणप्फतिकाइया। सेसा जहा नेरइया तहा जाव सिद्धा। आहारगाणं जीवेगेंदियवज्जो तियभंगो। अणाहारगाणं जीवेगिंदियवज्जा छब्भंगा एवं भाणियव्वा-सपदेसा वा, अपएसा वा, अहवा सपदेसे य अपदेसे य, अहवा सपदेसे य अपदेसा य, अहवा सपदेसा य अपदेसे य, अहवा सपदेसा य अपदेसा य। सिद्धेहिं तियभंगो। भवसिद्धीया अभवसिद्धीया जहा ओहिया। नोभवसिद्धियनोअभवसिद्धिया जीव-सिद्धेहिं तियभंगो। सण्णीहिं जीवादिओ तियभंगो। असण्णीहिं एगिंदियवज्जो तियभंगो। नेरइय-देव-मणुएहिं छब्भंगा। नोसण्णिनोअसण्णिणो जीव-मणुय-सिद्धेहिं तियभंगो। सलेसा जहा ओहिया। कण्हलेस्सा नीललेस्सा काउलेस्सा जहा आहारओ, नवरं जस्स अत्थि एयाओ। तेउलेस्साए जीवादिओ तियभंगो, नवरं पुढविकाइएस् आउ-वणप्फतीसु छब्भंगा। पम्हलेससुक्कलेस्साए जीवाइओ तियभंगो। अलेसेहिं जीव-सिद्धेहिं तियभंगो मणुएसु छब्भंगा। सम्मद्दिट्ठीहिं जीवाइओ तियभंगो। विगलिंदिएसु छब्भंगा। मिच्छद्दिठीहिं एगिंदियवज्जो तियभंगो। सम्मामिच्छद्दिट्ठीहिं छब्भंगा। संजतेहिं जीवाइओ तियभंगो। असंजतेहिं एगिंदियवज्जो तियभंगो। संजतासंजतेहिं तियभंगो जीवादिओ। नोसंजयनोअसंजयनोसंजतासंजत जीव-सिद्धेहिं तियभंगो। सकसाईहिं जीवादिओ तियभंगो। एगिदिएस अभंगकं। कोहकसाईहिं जीवेगिंदियवज्जो तिय भंगो। देवेहिं छब्भंगा। माणकसाई मायाकसाई जीवेगिंदियवज्जो तियभंगो। नेरतिय-देवेहिं छब्भंगा। लोभकसायीहिं जीवेगिंदियवज्जो तियभंगो। नेरतिएसु छब्भंगा। अकसाई जीव-मणुएहिं सिद्धेहि य तियभंगो। ओहियनाणे आभिणिबोहियनाणे सुयनाणे जीवादिओ तियभंगो। विगलिंदिएहिं छब्भंगा। [दीपरत्नसागर संशोधितः] [107] [५-भगवई] Page #109 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ ओहिनाणे मणपज्जवणाणे केवलनाणे जीवादिओ तियभंगो। ओहिए अण्णाणे मतिअण्णाणे सुयअण्णाणे एगिदियवज्जो तियभंगो। विभंगणाणे जीवादिओ तियभंगो। सजोगी जहा ओहिओ। मणजोगी वयजोगी कायजोगी जीवादिओ तियभंगो, नवरं कायजोगी एगिंदिया तेसु अभंगकं। अजोगी जहा अलेसा। सागारोवउत्त-अणागारोवउत्तेहिं जीवेगिंदियवज्जो तियभंगो। सवेयगा य जहा सकसाई। इत्थिवेयग-पुरिसवेदग-नपुंसगवेदगेसु जीवादिओ तियभंगो, नवरं नपुंसगवेदे एगिदिएसु अभंगयं। अवेयगा जहा अकसाई। ससरीरी जहा ओहिओ। ओरालिय-वेठब्वियसरीरीणं जीवएगिदियवज्जो तियभंगो। आहारगसरीरे जीव-मणुएसु छब्भंगा। तेयग-कम्मगाणं जहा ओहिया। असरीरेहिं जीव-सिद्धेहिं तियभंगो। आहारपज्जतीए सरीरपज्जतीए इंदियपज्जत्तीए आणापाणपज्जत्तीए जीवेगिं दियवज्जो तियभंगो। भासामणपज्जत्तीए जहा सण्णी। आहारअपज्जत्तीए जहा अणाहारगा। सरीरअपज्जत्तीए इंदियअपज्जत्तीए आणापाणअपज्जत्तीए जीवेगिंदियवज्जो तियभंगो, नेरइय-देव-मणुएहिं छब्भंगा। भासामणअपज्जत्तीए जीवादिओ तियभंगो, णेरइयदेव-मणुएहिं छब्भंगा। [२८७] सपदेसाऽऽहारग भविय सण्णि लेस्सा दि संजय कसाए। णाणे जोगुवओगे वेदे य सरीर पज्जती।। [२८८]जीवा णं भंते! किं पच्चक्खाणी, अपच्चक्खाणी, पच्चक्खाणापच्चक्खाणी? गोयमा! जीवा पच्चक्खाणी वि, अपच्चक्खाणी वि, पच्चक्खाणाऽपच्चक्खाणी वि। सव्वजीवाणं एवं पुच्छा। गोयमा! नेरइया अपच्चक्खाणी जाव चरिंदिया, सेसा दे पडिसेहेयव्वा। पंचेंदियतिरिक्खजोणिया नो पच्चक्खाणी, अपच्चक्खाणी वि, पच्चक्खाणापच्चक्खाणी वि। मणुस्सा तिण्णि वि। सेसा जहा नेरतिया। जीवा णं भंते! किं पच्चक्खाणं जाणंति, अपच्चक्खाणं जाणंति, पच्चक्खाणापच्चक्खाणं जाणंति? गोयमा! जे पंचेंदिया ते तिण्णि वि जाणंति, अवसेसा पच्चक्खा[ण-अपच्चक्खाणपच्चक्खाणापच्चक्खा]णं न जाणंति। जीवा णं भंते ! किं पच्चक्खाणं कुव्वंति अपच्चक्खाणं कुव्वंति, पच्चक्खाणा-पच्चक्खाणं कुव्वंति? जहा ओहिया तहा कुव्वणा। जीवा णं भंते! किं पच्चक्खाणनिव्वत्तियाउया, अपच्चक्खाणनि., पच्चक्खाणापच्चक्खाणनि.? गोयमा! जीवा य वेमाणिया य पच्चक्खाणणिव्वत्तियाउया तिण्णि वि। अवसेसा अपच्चक्खाण- निव्वत्तियाउया। [दीपरत्नसागर संशोधितः] [108] [५-भगवई Page #110 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ [२८९] पच्चक्खाणं जाणइ कुव्वति तेणेव आउनिव्वत्ती | सपदेसुद्देसम्मि य एमेए दंडगा चउरो ।। [२९०]सेवं भंते! सेवं भंते! ति.। *छठे सए चउत्थो उहेसो समतोल 0 पंचमो उद्देसो0 [२९१]किमियं भंते! तमुक्काए त्ति पवुच्चइ? किं पुढवी तमुक्काए ति पवुच्चति, आऊ तमुक्काए ति पवुच्चति? गोयमा! नो पुढवी तमुक्काए ति पवुच्चति, आऊ तमुक्काए ति पवुच्चति। से केणठेणं.? गोयमा! पुठविकाए णं अत्थेगइए सुभे देसं पकासेति, अत्थेगइए देसं नो पकासेइ, से तेणठेणं। तमुक्काए णं भंते! कहिं समुट्ठिए? कहिं सन्निहिते? गोयमा! जंबुद्दीवस्स दीवस्स बहिया तिरियमसंखेज्जे दीव-समुद्दे वीतिवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेतियंताओ अरुणोदयं समुई बायालीसं जोयणसहस्साणि ओगाहिता उवरिल्लाओ जलंताओ एकपदेसियाए सेढीए इत्थ णं तुमुक्काए समुट्ठिए; सत्तरस एक्कवीसे जोयणसते उड्ढं उप्पतित्ता तओ पच्छा तिरियं पवित्थरमाणे पवित्थरमाणे सोहम्मीसाण-सणंकुमार-माहिंदे चत्तारि वि कप्पे आवरित्ताणं उड्ढं पि य णं जाव बंभलोगे कप्पे रिट्ठविमाणपत्थडं संपते, एत्थ णं तमुक्काए सन्निट्ठिते। तमुक्काए णं भंते! किंसंठिए पण्णत्ते? गोयमा! अहे मल्लगमूलसंठिते, उप्पिं कुक्कुडगपंजरगसंठिए पण्णत्ते। तमुक्काए णं भंते! केवतियं विक्खभेणं? केवतियं परिक्खेवेणं पण्णत्ते? गोयमा! विहे पण्णते,तं जहा-संखेज्जवित्थडे य असंखेज्जवित्थडे य। तत्थ णं जे से संखेज्ज वित्थडे से णं संखेज्जाइं जोयणसहस्साई विक्खंभेणं, असंखेज्जाइं जोयणसहस्साई परिक्खेवेणं प०| तत्थ णं जे से असंखिज्जवित्थडे से णं असंखेज्जाई जोयणसहस्साई विक्खंभेणं, असंखेज्जाइं जोयणसहस्साई परिक्खेवेणं। ___ तमुक्काए णं भंते! केमहालए प.? गोयमा! अयं णं जंबुद्दीवे २ जाव परिक्खेवेणं पण्णत्ते। देवे णं महिड्ढीए जाव 'इणामेव इणामेव'त्ति कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टिताणं हव्वमागच्छिज्जा। से णं देवे ताए उक्किट्ठाए तुरियाए जाव देवगईए वीईवयमाणे वीईवयमाणे जाव एकाहं वा द्याहं वा तियाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा, अत्थेगइयं तमुकायं वीतीवएज्जा, अत्थेगइयं तमुकायं नो वीतीवएज्जा। एमहालए णं गोतमा! तमुक्काए पन्नते। अत्थि णं भंते! तमुकाए गेहा ति वा, गेहावणा ति वा? णो इणठे समठे। अत्थि णं भंते! तमुकाए गामा ति वा जाव सन्निवेसा ति वा? णो इणठे समठे। अत्थि णं भंते! तमुक्काए ओराला बलाहया संसेयंति सम्मुच्छंति, वासं वासंति? हंता, अत्थि। तं भंते! किं देवो पकरेति, असुरो पकरेति, नागो पकरेति? गोयमा! देवो वि पकरेति, असुरो वि पकरेति, णागो वि पकरेति। अत्थि णं भंते! तमुकाए बादरे थणियसद्दे, बायरे विज्जुए? हंता, अत्थि। [दीपरत्नसागर संशोधितः] [109] [५-भगवई Page #111 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ जाम तं भंते! किं देवो पकरेति ३ ? तिण्णि वि पकरेंति। अत्थि णं भंते! तमुकाए बादरे पुढविकाए, बादरे अगणिकाए? णो तिणठे समठे, णन्नत्थ विग्गहगतिसमावन्नएणं। अत्थि णं भंते! तमुकाए चंदिम-सूरिय-गहगण-णक्खत्त-तारारूवा? णो तिणठे समठे, पलिपस्सतो पुण अत्थि। अत्थि णं भंते! तमुकाए चंदाभा ति वा, सूराभा ति वा? णो तिणठे समठे, कासणिया पुण सा। तमुक्काए णं भंते! केरिसए वण्णेणं पण्णते? गोयमा! काले कालोभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे वण्णेणं पण्णते। देवे वि णं अत्थेगतिए जे णं तप्पढमताए पासिता णं खभाएज्जा, अहे णं अभिसमागच्छेज्जा, ततो पच्छा सीहं सीहं तुरियं तुरियं खिप्पामेव वीतीवएज्जा। तमुकायस्स णं भंते! कति नामधेज्जा पण्णत्ता? गोयमा! तेरस नामधेज्जा पण्णता, तं जहातमे ति वा, तमुकाए ति वा, अंधकारे इ वा, महंधकारे इ वा, लोगंधकारे इ वा, लोगतमिस्से इ वा, देवंधकारे ति वा, देवतमिस्से ति वा, देवारण्णे ति वा, देववूहे ति वा, देवफलिहे ति वा, देवपडिक्खोभे ति वा, अरुणोदए ति वा समुद्दे। तम्काए णं भंते! किं पुढविपरिणामे आउपरिणामे जीवपरिणामे पोग्गलपरिणामे? गोयमा! नो पढविपरिणामे, आठपरिणामे वि, जीवपरिणामे वि, पोग्गलपरिणामे वि। तमुकाए णं भंते! सव्वे पाणा भूता जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा? हंता, गोयमा! असई अद्वा अणंतखुत्तो, णो चेव णं बादरपुढविकाइयत्ताए वा, बादरअगणिकाइयत्ताए वा। [२९२] कति णं भंते! कण्हराईओ पण्णताओ? गोयमा! अट्ठ कण्हराईओ पण्णताओ। कहिं णं भंते! एयाओ अट्ठ कण्हराईओ पण्णताओ? गोयमा! उप्पिं सणंकुमार-माहिंदाणं कप्पाणं, हव्विं बंभलोगे कप्पे रिठे विमाणपत्थडे, एत्थ णं अक्खाडग-समचठरंससंठाणसंठियाओ अट्ठ कण्हराईओ पण्णताओ, तं जहापुरत्थिमेणं दो, पच्चत्थिमेणं दो, दाहिणेणं दो, उत्तरेणं दो। पुरत्थिमभंतरा कण्हराई दाहिणबाहिरं कण्हराइं पुट्ठा, दाहिणभंतरा कण्हराई पच्चत्थिमबाहिरं कण्हराई पुट्ठा, पच्चत्थिमभंतरा कण्हराई उत्तरबाहिरं कण्हराई पुट्ठा, उत्तरऽभंतरा कण्हराई पुरत्थिमबाहिरं कण्हराई पुट्ठा। दो पुरत्थिमपच्चत्थिमाओ बाहिराओ कण्हराईओ छलंसाओ, दो उत्तरदाहिणबाहिराओ कण्हराईओ तंसाओ, दो पुरत्थिमपच्चत्थिमाओ अभिंतराओ कण्हराईओ चठरंसाओ, दो उत्तरदाहिणाओ अभिंतराओ कण्हराईओ चउरंसाओ। [२९३] पुव्वावरा छलंसा, तंसा पुण दाहिणुत्तरा बज्झा। अब्भंतर चउरंसा सव्वा वि य कण्हराईओ ।। [२९४]कण्हराईओ णं भंते! केवतियं आयामेणं, केवतियं विक्खंभेणं, केवतियं परिक्खेवेणं पण्णताओ? गोयमा! असंखेज्जाई जोयणसहस्साई आयामेणं, असंखेज्जाई जोयणसहस्साई विक्खंभेणं, असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं पण्णताओ। कण्हराईओ णं भंते! केमहालियाओ पण्णताओ? गोयमा! अयं णं जंबुद्दीवे दीवे जाव अद्धमासं [दीपरत्नसागर संशोधितः] [110] [५-भगवई] Page #112 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ वीतीवएज्जा। अत्थेगतियं कण्हराई वीतीवएज्जा, अत्थेगइयं कण्हराई ण वीतीवएज्जा। एमहालियाओ णं गोयमा! कण्हराईओ पण्णताओ। अत्थि णं भंते! कण्हराईसु गेहा ति वा, गेहावणा ति वा? नो इणढे समठे। अत्थि णं भंते! कण्हराईसु गामा ति वा.? णो इणठे समठे। अत्थि णं भंते! कण्ह. ओराला बलाहया सम्मुच्छंति ३? हंता, अत्थि। तं भंते! किं देवो प० ३? गोयमा! देवो पकरेति, नो असुरो, नो नागो य। अत्थि णं भंते! कण्हराईसु बादरे थणियसद्दे? जहा ओराला तहा। अत्थि णं भंते! कण्हराईसु बादरे आउकाए बादरे अगणिकाए बायरे वणप्फतिकाए? णो इणठे समढे, णडण्णत्थ विग्गहगतिसमावन्नएणं। अत्थि णं भंते! चंदिमसूरिय. ४ प०? णो इणढे समठे । अत्थि णं कण्ह. चंदाभा ति वा २ ? णो इणढे समठे। कण्हराईओ णं भंते! केरिसियाओ वण्णेणं पन्नताओ? गोयमा! कालाओ जाव खिप्पामेव वीतीवएज्जा। कण्हराईणं भंते! कति नामधेज्जा पण्णता ? गोयमा! अट्ठ नामधेज्जा पण्णता, तं जहा कण्हराई ति वा, मेहराई ति वा, मघा इ वा, माघवती ति वा, वातफलिहा ति वा, वातपलिक्खोभा इ वा, देवफलिहा इ वा, देवपलिक्खोभा ति वा। कण्हराईओ णं भंते! किं पुढविपरिणामाओ, आठपरिणामाओ, जीवपरिणामाओ, पुग्गल परिणामाओ? गोयमा! पुढविपरिणामाओ, नो आउपरिणामाओ, जीवपरिणामाओ वि, पुग्गलपरिणामाओ वि। कण्हराईसु णं भंते! सव्वे पाणा भूया जीवा सता उववन्नपुव्वा? हंता, गोयमा! असई अदुवा अणंतखुत्तो, नो चेव णं बादरआउकाइयत्ताए, बादरअगणिकाइयत्ताए, बादरवणस्सतिकाइयत्ताए वा। [२९५]एएसिं णं अट्ठण्हं कण्हराईणं अट्ठसु ओवासंतरेसु अट्ठ लोगंतियविमाणा पण्णता, तं जहा-अच्ची अच्चिमाली वइरोयणे पभंकरे चंदाभे सूराभे सुक्काभे सुपतिट्ठाभे, मज्झे रिट्ठाभे। कहि णं भंते! अच्ची विमाणे प०? गोयमा! उत्तरपुरत्थिमेणं। कहिं णं भंते! अच्चिमाली विमाणे प०? गोयमा! पुरत्थिमेणं। एवं परिवाडीए नेयव्वं जाव कहि णं भंते! रिठे विमाणे पण्णत्ते? गोयमा! बहह्मज्झदेसभागे। एतेसु णं अट्ठसु लोगंतियविमाणेसु अट्ठविहा लोगंतिया देवा परिवसंति,तं जहा[२९६] सारस्सयमातिच्चा वण्ही वरुणा य गद्दतोया य। तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य ।। [२९७] कहि णं भंते! सारस्सता देवा परिवसंति? गोयमा! अच्चिम्मि विमाणे परिवति। कहि णं भंते! आदिच्चा देवा परिवसंति? गोयमा! अच्चिमालिम्मि विमाणे। एवं नेयव्वं जहाणुपुव्वीए जाव कहि णं भंते! रिट्ठा देवा परिवसंति? गोयमा! रिट्ठम्मि विमाणे। सारसस्य-मादिच्चाणं भंते! देवाणं कति देवा, कति देवसता पण्णता? गोयमा! सत्त देवा, सत्त देवसया परिवारो पण्णत्तो। दीपरत्नसागर संशोधितः] [111] [५-भगवई Page #113 -------------------------------------------------------------------------- ________________ सतं -६, वग्गो, सत्तंसत्तं-, उद्देसो-५ वण्ही-वरुणाणं देवाणं चउद्दस देवा, चउद्दस देवसहस्सा परिवारो पण्णत्तो । गद्दतोय-तुसियाणं देवाणं सत्त देवा, सत्त देवसहस्सा परिवारो पण्णत्तो । अवसेसाणं नव देवा, नव देवसया परिवारो पण्णत्तो । [२८] पढमजुगलम्मि सत्त उ सयाणि बीयम्मि चोद्दस सहस्सा । ततिए सत्त सहस्सा नव चेव सयाणि सेसेसु । य [२९९] लोगंतिगविमाणा णं भंते! किंपतिट्ठिता पण्णत्ता? गोयमा ! वाउपतिट्ठिया पण्णत्ता । एवं नेयव्वं-'विमाणाणं पतिट्ठाणं बाहल्लुच्चत्तमेव संठाणं । बंभलोयवत्तव्वया नेयव्वा जाव हंता गोयमा! असतिं अदुवा अणंतखुत्तो, नो चेव णं देवित्ताए । लोगंतिगविमाणेसु लोगंतियदेवाणं भंते! केवतियं कालं ठिती पण्णत्ता! गोयमा! अट्ठ सागरोवमाइं ठिती पण्णत्ता । लोगंतिगविमाणेहिंतो णं भंते! केवतियं अबाहाए लोगंते पण्णत्ते? गोयमा ! असंखेज्जाई जोयणसहस्साइं अबाहाए लोगंते पण्णत्ते । सेवं भंते! सेवं भंते! त्ति । *छट्ठे सए पंचमो उद्देसो समत्तो ० छट्ठो उद्देसो ० [ ३००] कति णं भंते! पुढवीओ पण्णत्ताओ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तं जहा- रयणप्पभा जाव तमतमा। रयणप्पभादीणं आवासा भाणियव्वा जाव असत्तमाए । एवं जे जत्तिया आवासा ते भाणियव्वा जाव कति णं भंते! अणुत्तरविमाणा पण्णत्ता ? गोयमा! पंच अणुत्तरविमाणा पण्णत्ता, तं जहा - विजए जाव सव्वट्ठसिद्धे । [ ३०१] जीवे णं भंते! मारणंतियसमुग्धाएणं समोहते, समोहन्नित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नतरंसि निरयावासंसि नेरइयत्ताए उववज्जित से णं भंते! तत्थगते चेव आहारेज्ज वा, परिणामेज्ज वा सरीरं वा बंधेज्जा ? गोयमा! अत्थेगइए तत्थगते चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्ज, अत्थेग इए ततो पडिनियत्तति, ततो पडिनियत्तित्ता इहमागच्छति, इहमागच्छित्ता दोच्चं पि मारणंतियसमुग्धाएणं समोहणति, समोहणित्ता इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए ततो पच्छा आहारेज्ज वा परिणामेज्ज वा सरीरं वा बंधेज्जा । [दीपरत्नसागर संशोधितः ] एवं जाव अहेसत्तमा पुढवी । जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए, २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नतरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववज्जित्तए. जहा नेरड्या तहा भाणियव्वा जाव थणियकुमारा । जीवे णं भंते! मारणंतियसमुग्धाएणं समोहए, २ जे भविए असंखेज्जेसु पुढविकाइयावास [५-भगवई] [112] Page #114 -------------------------------------------------------------------------- ________________ सतं६, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ सयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जित्तए से णं भंते! मंदरस्स पव्वयस्स पुरत्थिमेणं केवतियं गच्छेज्जा, केवतियं पाउणेज्जा? गोयमा! लोयंतं गच्छेज्जा, लोयंतं पाउणिज्जा। से णं भंते! तत्थगए चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा? गोयमा! अत्थेगइए तत्थगते चेव आहारेज्ज वा, परिणामेज्ज वा,सरीरं वा बंधेज्ज; अत्थेगइए ततो पडिनियत्तति, २ ता इहमागच्छइ, २ ता दोच्चं पि मारणंतियसमुग्घाएणं समोहण्णति,२ ता मंदरस्स पव्वयस्स पुरत्थिमेणं अंगुलस्स असंखेज्जतिभागमेतं वा संखेज्जति- भागमेतं वा, वालग्गं वा, वालग्गपहत्तं वा एवं लिक्खं जूयं जवं अंगुलं जाव जोयणकोडिं वा, जोयणकोडाकोडिं वा, संखेज्जेसु वा असंखेज्जेसु वा जोयणसहस्सेसु, लोगते वा एगपदेसियं सेढिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जेता तओ पच्छा आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा। जहा पुरत्थिमेणं मंदरस्स पव्वयस्स आलावगो भणिओ एवं दाहिणेणं, पच्चत्थिमेणं, उत्तरेणं, उड्ढे, अहे। जहा पुढविकाइया तहा एगिदियाणं सव्वेसिं एक्केक्कस्स छ आलावगा भाणियव्वा। जीवे णं भंते! मारणंतियसमुग्घातेणं समोहते, २ ता जे भविए असंखेज्जेसु बेंदियावाससयसहस्सेसु अन्नतरंसि बेंदियावासंसि बेइंदियताए उववज्जित्तए से णं भंते! तत्थगते चेव. जहा नेरइया। एवं जाव अणुतरोववातिया। जीवे णं भंते! मारणंतियसमुग्घातेणं समोहते, २ जे भविए पंचसु अणुतरेसु महतिमहालएसु महाविमाणेसु अन्नयरंसि अनुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववज्जित्तए, से णं भंते! तत्थगते चेव जाव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा। सेवं भंते! सेवं भंते! ति.।। *छठे सए छटो उहेसो समतो . 0 सत्तमो उद्देसो [३०२]अह णं भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलिताणं लिताणं पिहिताणं मुद्दियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठति? गोयमा! जहन्नेणं अंतोमहत्तं उक्कोसेणं तिण्णि संवच्छराइं, तेण परं जोणी पमिलाति, तेण परं जोणी पविद्धंसति, तेण परं बीए अबीए भवति, तेणं परं जोणिवोच्छेदे पन्नत्ते समाणाउसो!। अह भंते! कलाय-मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थ-आलिसंदगसईण-पलिमंथगमादीणं एतेसि णं धन्नाणं.? जहा सालीणं तहा एयाण वि, नवरं पंच संवच्छराइं। सेसं तं चेव। अह भंते! अयसि-कुसुंभग-कोद्दव-कंगु-वरग-रालग-कोदूसग-सणसरिसव-मूलाबीयमादीणं एतेसि णं धन्नाणं.? एताणि वि तहेव, नवरं सत्त संवच्छराइं। सेसं तं चेव। [३०३] एगमेगस्स णं भंते! मुहत्तस्स केवतिया ऊसासद्धा वियाहिया ? गोयमा! असंखेज्जाणं समयाणं समुदय-समिति-समागमेणं सा एगा आवलिय ति पवुच्चइ, संखेज्जा आवलिया ऊसासो, संखेज्जा आवलिया निस्सासो। [दीपरत्नसागर संशोधितः] [113] [५-भगवई Page #115 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ [३०४] हट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणु ति वच्चति ।। [३०५] सत्त पाणूणि से थोवे, सत्त थोवाइं से लवे। लवाणं सत्तहत्तरिए एस महत्ते वियाहिते ।। [३०६] तिणि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा। एस मुहुतो दिट्ठो सव्वेहिं अणंतनाणीहिं ।। [३०७] एतेणं मुहत्तपमाणेणं तीसमुहुत्तो अहोरतो, पण्णरस अहोरता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्णि उऊ अयणे, दो अयणा संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, दस वाससयाई वाससहस्सं, सयं वाससहस्साई वाससतसहस्सं, चउरासीति वाससतसहस्साणि से एगे पुव्वंगे, चउरासीतिं पूच्वंगसयसहस्साइं से एगे पुव्वे, एवं तुडिअंगे तुडिए, अडडंगे अडडे, अववंगे अववे, हुहूअंगे हुहुए, उप्पलंगे उप्पले, पउमंगे पउमे, नलिणंगे नलिणे, अत्थनिठरंगे अत्थनिउरे, अउअंगे अठए, पउअंगे पठए य, नउअंगे नए य, चूलिअंगे चूलिया य, सीसपहेलिअंगे सीसपहेलिया। एताव ताव गणिए। एताव ताव गणियस्स विसए। तेण परं ओवमिए। से किं तं ओवमिए? ओवमिए दुविहे पण्णत्ते, तं जहा-पलिओवमे य, सागरोवमे य। से किं तं पलिओवमे? से किं तं सागरोवमे? [३०८] सत्थेण सुतिक्खेण वि छेत्तुं भेतुं च जं किर न सक्का। तं परमाणु सिद्धा वदंति आदिं पमाणाणं ।। [३०९]अणंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हिया ति वा, सण्हसण्हिया ति वा, उड्ढरेणू ति वा, तसरेणू ति वा, रहरेणू ति वा, वालग्गे ति वा, लिक्खा ति वा, जूया ति वा, जवमज्झे ति वा, अंगुले ति वा। अट्ठ उस्सण्हसण्हियाओ सा एगा सण्हसण्हिया, अट्ठ सण्हसण्हियाओ सा एगा उड्ढरेणू, अट्ठ उड्ढरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से एगे देवकुरु-उत्तरकुरुगाणं मणूसाणं वालग्गे, एवं हरिवासरम्मग-हेमवत-एरण्णवताणं पुव्वविदेहाणं मणूसाणं अट्ठ वालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूया, अट्ठ जूयाओ से एगे जवमज्झे, अट्ठ जवमज्झा से एगे अंगुले, एतेणं अंगुलपमाणेणं छ अंगुलाणि पादो, बारस अंगुलाई , चउव्वीसं अंगुलाणि रयणी, अडयालीसं अंगुलाई कुच्छी, छण्णउतिं अंगुलाणि से एगे दंडे ति वा, धणू ति वा, जूए ति वा, नालिया ति वा, अक्खे ति वा, मुसले ति वा, एतेणं धणुप्पमाणेणं दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं, एतेणं जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं, जोयणं उड्ढे उच्चत्तेणं तं तिउणं सविसेसं परिरएणं। से णं एगाहिय-बेहिय-तेहिय उक्कोसं सत्तरत्तप्परूढाणं संसठे सन्निचिते भरिते वालग्गकोडीणं, ते णं वालग्गे नो अग्गी दहेज्जा, नो वातो हरेज्जा, नो कुत्थेज्जा, नो परिविद्धंसेज्जा, नो पूतिताए हव्वमागच्छेज्जा। ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निद्रुिते निल्लेवे अवहडे विसुद्धे भवति। से तं पलिओवमे। [३१०] एतेसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया। तं सागरोवमस्स तु एक्कस्स भवे परीमाणं ।। [दीपरत्नसागर संशोधितः] [114] [५-भगवई Page #116 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो-,सत्तंसत्तं-, उद्देसो-७ [३११]एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा, तिण्णि सागरोवम कोडाकोडीओ कालो सुसमा, दो सागरोवमकोडाकोडीओ कालो सुसमदूसमा, एगा सागरोवम कोडाकोडी बायालीसाए वाससहस्सेहिं ऊणिया कालो दूसमसुसमा एक्कवीसं वाससहस्साइं कालो दूसमा एक्कवीसं वाससहस्साइं कालो दूसमदूसमा । पुणरवि उस्सप्पिणीए एक्कवीसं वाससहस्साइं कालो दूसमसमा । एक्कवीसं वाससहस्साइं जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा । सागरोवमकोडाकोडीओ कालो ओसप्पिणी । दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणी । वीसं सागरोवम कोडाकोडीओ कालो ओसप्पिणी य उस्सप्पिणी य। [ ३१२]जंबुद्दीवे णं भंते! दीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमट्ठपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोगारे होत्था ? गोतमा ! बहुसमरमणिज्जे भू मिभागे होत्था, से जहानामए आलिंगपुक्खरे ति वा, एवं उत्तरकुरुवत्तव्वया नेयव्वा जाव आसयंति सयंति। तीसे णं समाए भारहे वासे तत्थ तत्थ देसे देसे तहिं तहिं बहवे उद्याला कुद्दाला जाव कुसविकुसविसुद्धरुक्खमूला जाव छव्विहा मणूसा अणुसज्जित्था, तं जहा० -पम्हगंधा मियगंधा अममा तेयली सहा सणिचारी । सेवं भंते! सेवं भंते! ति. । ० अट्ठमो उद्देसो 0 [३१३] कइ णं भंते! पुढवीओ पण्णत्ताओ? गोयमा ! अट्ठ पुढवीओ पण्णत्ताओ, तं जहारयणप्पभा जाव ईसीपब्भारा । अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे गेहा ति वा गेहावणा ति वा? गोय मा! णो इणट्ठे समट्ठे। समट्ठे । *छट्ठे सए सत्तमो उद्देसो समत्तो * अत्थि णं भंते! इमीसे रयणप्पभाए अहे गामा ति वा जाव सन्निवेसा ति वा? नो इणट्ठे अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति, सम्मुच्छंति, वासं वासंति? हंता, अत्थि। तिणि वि पकरिंति-देवो वि पकरेति, असुरो वि प., नागो वि प० । अत्थि णं भंते! इमीसे रयण. बादरे थणियसद्दे? हंता, अत्थि । तिणि वि पकरेंति । अत्थि णं भंते! इमीसे रयणप्पभाए अहे बादरे अगणिकाए? गोयमा ! नो इणट्ठे समट्ठे, नऽन्नत्थ विग्गहगतिसमावन्नएणं । अत्थि णं भंते! इमीसे रयण अहे चंदिम जाव तारारूवा ? नो इणट्ठे समट्ठे । अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए चंदाभा ति वा २ ? णो इणट्ठे समट्ठे । एवं दोच्चाए वि पुढवीए भाणियव्वं । एवं तच्चाए वि भाणियव्वं, नवरं देवो वि पकरेति, असुरो वि पकरेति णो णागो पकरेति । चउत्थीए वि एवं, नवरं देवो एक्को पकरेति, नो असुरो, नो नागो पकरेति । [115] [दीपरत्नसागर संशोधितः ] [५-भगवई] Page #117 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ एवं हेट्ठिल्लासु सव्वासु देवो एक्को पकरेति। अत्थि णं भंते! सोहम्मीसाणाणं कप्पाणं अहे गेहा इ वा २? नो इणठे समठे। अत्थि णं भंते!० उराला बलाया? हंता, अत्थि। देवो पकरेति, असुरो वि पकरेइ, नो नाओ पकरेइ। एवं थणियसद्दे वि। अत्थि णं भंते!० बादरे पुढविकाए, बादरे अगणिकाए? नो इणठे समठे, नऽन्नत्थ विग्गहगतिसमावन्नएणं। अत्थि णं भंते! चंदिम० ? णो इणढे समठे। अत्थि णं भंते! गामा इ वा० ? णो इणढे स०। अत्थि णं भंते! चंदाभा ति वा २ ? गोयमा! णो इणठे समठे। एवं सणंकुमार-माहिंदेसु, नवरं देवो एगो पकरेति। एवं बंभलोए वि। एवं बंभलोगस्स उवरिं सव्वहिं देवो पकरेति। पुच्छियव्वे य बादरे आउकाए, बादरे तेउकाए, बायरे वणस्सतिकाए। अन्नं तं चेव। गाहा[३१४] तमुकाए कप्पपणए अगणी पुढवी य, अगणि पुढवीसु। आऊ-तेउ-वणस्सति कप्पुवरिम-कण्हराईसु ।। [३१५]कतिविहे णं भंते! आउयबंधे पण्णते? गोयमा! छव्विहे आठयबंधे पण्णत्ते, तं जहाजातिनामनिहत्ताउए गतिनामनिहत्ताउए ठितिनामनिहत्ताउए ओगाहणानामनिहत्ताउए पदेसनामनिहत्ताउए अणुभागनामनिहत्ताउए। एवं दंडओ जाव वेमाणियाणं। जीवा णं भंते! किं जातिनामनिता गतिनामनिहत्ता जाव अणुभागनामनिहता? गोतमा! जातिनामनिहत्ता वि जाव अणुभागनामनिहता वि। दंडओ जाव वेमाणियाणं। जीवा णं भंते! किं जातिनामनिहत्ताउया जाव अणुभागनामनिहत्ताउया? गोयमा! जातिनामनिहत्ताउया वि जाव अणुभागनामनिहत्ताउया वि। दंडओ जाव वेमाणियाणं। एवमेए द्वालस दंडगा भाणियव्वा-जीवा णं भंते! किं जातिनामनिहत्ता, जातिनामनिहत्ताउया, जीवा णं भंते! किं जातिनामनिउत्ता, जातिनामनिउत्ताउया., जातिगोयनिहत्ता, जातिगोयनिहत्ताउया, जातिगोत्तनिउत्ता, जातिगोत्तनिउत्ताउया, जातिणामगोत्तनिहत्ता, जातिणामगोयनिहत्ताउया, जातिणामगोयनिठत्ता, जीवा णं भंते! किं जातिनामगोत्तनिउत्ताउया जाव अणुभागनामगोत्तनिउत्ताउया गोतमा! जातिनामगोयनिउत्ताउया वि जाव अणुभागनामगोतनिउत्ताउया वि। दंडओ जाव वेमाणियाणं। [३९६]लवणे णं भंते! समुद्दे किं उस्सिओदए, पत्थडोदए, खुभियजले, अखुभियजले? गोयमा! लवणे णं समुद्दे उस्सिओदए, नो पत्थडोदए; खुभियजले, नो अखुभियजले। एतो आढतं जहा जीवाभिगमे [दीपरत्नसागर संशोधितः] [116] [५-भगवई Page #118 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ जाव से तेणढेणं गोयमा! बाहिरया णं दीव-समुद्दा पुण्णा पुण्णप्पमाणा वोलटामाणा वोसटामाणा समभरघडताए चिट्ठति, संठाणतो एगविहिविहाणा, वित्थरओ अणेगविहिविहाणा, द्गुणा दुगुणप्पमाणतो जाव अस्सिं तिरियलोए असंखेज्जा दीव-समुद्दा सयंभुरमणपज्जवसाणा पण्णता समणाउसो!। दीव-समुद्दा णं भंते! केवतिया नामधेज्जेहिं पण्णत्ता? गोयमा! जावतिया लोए सुभा नामा, सुभा रूवा, सुभा गंधा, सुभा रसा, सुभा फासा एवतिया णं दीव-समुद्दा नामधेज्जेहिं पण्णता। एवं नेयव्वा सुभा नामा, उद्धारो परिणामो सव्वजीवाणं। सेवं भंते! सेवं भंते! ति.। छठे सए अट्ठमो उडेसो समतो . 0 नवमो उद्देसो 0 [३१७]जीवे णं भंते! णाणावरणिज्जं कम्मं बंधमाणे कति कम्मप्पगडीओ बंधइ? गोयमा! सतविहबंधए वा, अट्ठविहबंधए वा छव्विहबंधए वा। बंधुद्देसो पण्णवणाए नेयव्वो। [३१८] देवे णं भंते! महिड्ढीए जाव महाणुभागे बाहिरए पोग्गले अपरियादिइता पभू एगवण्णं एगरूवं विठवित्तए? गोयमा! नो इणठे0 समठे। देवे णं भंते! बाहिरए पोग्गले परियादिइत्ता पभू? हंता, पभू। से णं भंते! किं इहगए पोग्गले परियादिइत्ता विठव्वति, तत्थगए पोग्गले परियादिइता विकुव्वति, अन्नत्थगए पोग्गले परियादिइत्ता विउव्वति? गोयमा! नो इहगते पोग्गले परियादिइत्ता विउव्वति, तत्थगते पोग्गले परियादिइत्ता विकुव्वति, नो अन्नत्थगए पोग्गले परियादिइत्ता विठव्वति। एवं एतेणं गमेणं जाव एगवण्णं एगरूवं, एगवण्णं अणेगरूवं, अणेगवण्णं एगरूवं, अणेगवण्णं अणेगरूवं, चउण्हं चउभंगो। देवे णं भंते! महिड्ढीए जाव महाणुभागे बाहिरए पोग्गले अपरियादिइत्ता पभू कालगं पोग्गलं नीलगपोग्गलत्ताए परिणामित्तए? नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणाभित्तए? गोयमा! नो इणठे समठे, परियादितित्ता पभू। से णं भंते! किं इहगए पोग्गले. तं चेव, नवरं परिणामेति ति भाणियव्वं। एवं कालगपोग्गलं लोहियपोग्गलताए। एवं कालएण जाव सुक्किलं। एवं णीलएणं जाव सुक्किलं। एवं लोहिएणं जाव सुक्किलं। एवं हालिद्दएणं जाव सुक्किलं। एवं एताए परिवाडीए गंध-रस-फास. कक्खडफासपोग्गलं मठयफासपोग्गलत्ताए। एवं दो दो गरुय-लह्य २, सीय-उसिण २, णिद्धलुक्ख २, वण्णाइ सव्वत्थ परिणामेइ। आलावगा य दो दो-पोग्गले अपरियाइत्ता, परियाइत्ता। [३१९]अविसुद्धलेसे णं भंते! देवे असमोहतेणं अप्पाणेणं अविसुद्धलेसं देवं देविं अन्नयरं जाणति पासति? एवं अविसुद्धलेसे. [दीपरत्नसागर संशोधितः] [117] [५-भगवई Page #119 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो, सत्तंसत्तं-, उद्देसो- ९ असमोहएणं अप्पाणेणं विसुद्धलेसं देवं ? नो इणट्ठे समट्ठे २ णो इणट्ठे समट्ठे । एवं अविसुद्धलेसे. असमोहरणं अप्पाणेणं विसुद्धलेसं देवं ? नो इणट्ठे समट्ठे २। अविसुद्धलेसे. समोहरणं अप्पाणेणं अविसुद्धलेसं देवं ? नो इणट्ठे समट्ठे ३ | अविसुद्धलेसे देवे समोहरणं अप्पाणेणं विसुद्धलेसं देवं ? नो इणट्ठे समट्ठे ४। अविसुद्धलेसे. समोहयासमोहरणं अप्पाणेणं अविसुद्धलेसं देवं ? णो इणट्ठे समट्ठे ५। अविसुद्धलेसे समोहयासमोहतेणं. विसुद्धलेसं देवं ? नो इणट्ठे समट्ठे ६ । विसुद्धले से. असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ? नो इणट्ठे समट्ठे ७। विसुद्धलेसे. असमोहएणं विसुद्धलेसं देवं ? नो इणट्ठे समट्ठे ८। विसुद्धलेसे णं भंते! देवे समोहएणं. अविसुद्धलेसं देवं जाणइ.? हंता, जाणइ. ९। एवं विसुद्धलेसे. समोहएणं. विसुद्धलेसं देवं जाणइ.? हंता, जाणइ. १० । विसुद्धलेसे. समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं जाणइ २ ? हंता, जाणइ. ११ । विसुद्धलेसे. समोहयासमोहरणं अप्पाणेणं विसुद्धलेसं देवं ? [हंता,] जाणइ. १२ । एवं हेट्ठिल्लएहिं अट्ठहिं न जाणइ न पासइ, उवरिल्लएहिं चउहिं जाणइ पास | सेवं भंते! सेवं भंते! ति । ० दसमो उद्देसो 0 [३२०]अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति- जावतिया रायगिहे नयरे जीवा एवतियाणं जीवाणं नो चक्किया केइ सुहं वा दुहं वा जाव कोलट्ठिगमातमवि निप्फावमातमवि कलमायमवि मासमायमवि मुग्गमातमवि जूयामायमवि लिक्खामायमवि अभिनिवेत्ता उवदंसित्तए, से कहमेयं भंते! एवं? गोयमा ! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोतमा! एवमाइक्खामि जाव परूवेमि सव्वलोए वि य णं सव्वजीवाणं णो चक्किया केइ सुहं वा तं चेव जाव उवदंसित्तए । *छटठे सए नवमो उद्देसो समत्तो * से केणट्ठेणं.? गोयमा! अयं णं जंबुद्दीवे २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते। देवे णं महिड्ढीए जाव महाणुभागे एगं महं सविलेवणं गंधसमुग्गगं गहाय तं अवदालेति, तं अवदालित्ता जाव इणामेव कट्ट्टु केवलकप्पं जंबुद्दीवं २ तिहिं अच्छरानिवातेहिं तिसत्तहुत्तो अणुपरियत्तिाणं हव्वमागच्छेज्जा, से नूणं गोतमा ! से केवलकप्पे जंबुद्दीवे २ तेहिं घाणपोग्गलेहिं फुडे? हंता, फुडे । चक्किया णं गोतमा ! केइ तेसिं घाणपोग्गलाणं कोलट्ठियमायमवि जाव उवदंसित्तए? णो इणट्ठे समट्ठे । से तेणट्ठेणं जाव उवसेत्तए । [ ३२१] जीवे णं भंते! जीवे? जीवे जीवे? गोयमा ! जीवे ताव नियमा जीवे, जीवे वि नियमा जीवे । जीवे णं भंते! नेरइए? नेरइए जीवे? गोयमा ! नेरइए ताव नियमा जीवे, जीवे पुण सिय नेरइए, सिय अनेरइए । णं भंते! असुरकुमारे? असुरकुमारे जीवे? गोतमा ! असुरकुमारे ताव नियमा जीवे, जीवे पुण सिय असुरकुमारे, सिय णो असुरकुमारे। एवं दंडओ णेयव्वो जाव वेमाणियाणं । जीवति भंते! जीवे? जीवे जीवति ? गोयमा ! जीवति ताव नियमा जीवे, जीवे पुण सिय जीवति [118] [५-भगवई] [दीपरत्नसागर संशोधितः ] Page #120 -------------------------------------------------------------------------- ________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-१० सिय नो जीवति। जीवति भंते! नेरतिए? नेरतिए जीवति? गोयमा! नेरतिए ताव नियमा जीवति, जीवति, जीवति पुण सिय नेरतिए, सिय अनेरइए। एवं दंडओ नेयव्वो जाव वेमाणियाणं। भवसिद्धीए णं भंते! नेरइए? नेरइए भवसिद्धीए? गोयमा! भवसिद्धीए सिय नेरइए, सिय अनेरइए। नेरतिए वि य सिय भवसिद्धीए, सिय अभवसिद्धीए। एवं दंडओ जाव वेमाणियाणं। [३२२]अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति-"एवं खलु सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एगंतदक्खं वेदणं वेदेति से कहमेतं भंते! एवं? गोतमा! जं णं ते अन्नउत्थिया जाव मिच्छं ते एवमाहंसु। अहं पुण गोतमा! एवमाइक्खामि जाव परूवेमि-अत्थेगइया पाणा भूया जीवा सत्ता एगंतदुक्खं वेदणं वेदेति, आहच्च सातं। अत्थेगइया पाणा भूया जीवा सत्ता एगतसातं वेदणं वेदेति, आहच्च असायं वेयणं वेदेति। अत्थेगइया पाणा भूया जीवा सत्ता वेमाताए वेयणं वेयंति,आहच्च सायमसायं। से केणठेणं.? गोयमा! नेरइया एगंतदुक्खं वेयणं वेयंति, आहच्च सातं। भवणवतिवाणमंतर-जोइस-वेमाणिया एगंतसातं वेदणं वेदेति, आहच्च असायं। पुढविक्काइया जाव मणुस्सा वेमाताए वेदणं वेटेंति, आहच्च सातमसातं। से तेणठेणं.। [३२३]नेरतिया णं भंते! जे पोग्गले अत्तमायाए आहारेंति ते किं आयसरीरक्खेतोगाढे पोग्गले अत्तमायाए आहारेंति? अणंतरखेतोगाढे पोग्गले अत्तमायाए आहारेंति? परंपरखेतोगाढे पोग्गले मायाए आहारेंति? गोतमा! आयसरीरखेतोगाढे पोग्गले अत्तमायाए आहारेंति, नो अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, नो परंपरखेतोगाढे। जहा नेरइया तहा जाव वेमाणियाणं दंडओ। [३२४]केवली णं भंते! आयाणेहिं जाणति पासति? गोतमा! नो इणठे.। से केणठेणं.? गोयमा! केवली णं पुरत्थिमेणं मितं पि जाणति अमितं पि जाणति जाव निव्वुडे दंसणे केवलिस्स, से तेणढेणं.।गाहा[३२५] जीवाण सुहं दुक्खं जीवे जीवति तहेव भविया य। एगंतदुक्खवेदण अत्तमायाय केवली ।। [३२६]सेवं भंते! सेवं भंते! ति.। * छट्ठ सए दसमो उद्देसो समतो . ०-छठें सतं समतं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छठें सतं समतं . [३२७] [] सत्तमं सतं [] आहार, विरति, थावर, जीवा, पक्खी , य आठ, अणगारे| छउमत्थ, असंवुड, अन्नउत्थि, दस सत्तमम्मि सते ।। [दीपरत्नसागर संशोधितः] [119] [५-भगवई Page #121 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-१ 0 पढमो उद्देसो 0 [३२८] तेणं कालेणं तेणं समएणं जाव एवं वदासी जीवे णं भंते ! कं समयमणाहारए भवति ? गोयमा! पढमे समए सिय आहारए, सिय अणाहारए। बितिए समए सिय आहारए, सिय अणाहारए। ततिए समए सिय आहारए, सिय अणाहारए। चउत्थे समए नियमा आहारए। एवं दंडओ। जीवा य एगिंदिया य चउत्थे समए। सेसा ततिए समए। जीवे णं भंते! कं समयं सव्वप्पाहारए भवति? गोयमा! पढमसमयोववन्नए वा, चरमसमयभवत्थे वा, एत्थ णं जीवे सव्वप्पाहारए भवति। दंडओ भाणियव्वो जाव वेमाणियाणं। [३२९]किंसंठिते णं भंते! लोए पण्णते? गोयमा! सुपतिठगसंठिते लोए पण्णत्ते, हेठा वित्थिपणे जावउप्पिं उद्धमइंगाकारसंठिते। तंसि च णं सासयंसि लोगंसि हेठा वित्थिण्णंसि जाव उप्पिं उद्धमुइंगाकारसंठितंसि उप्पन्ननाणदंसणधरे अरहा जिणे केवली जीवे वि जाणति पासति, अजीवे वि जाणति पासति। ततो पच्छा सिज्झति जाव अंतं करेति। [३३०]समणोवासगस्स णं भंते! सामाइयकडस्स समणोवस्सए अच्छमाणस्स तस्स णं भंते! किं रियावहिया किरिया कज्जइ? संपराइया किरिया कज्जति? गोतमा! नो इरियावहिया किरिया कज्जति, संपराइया किरिया कज्जति। से केणठेणं जाव संपराइया.? गोयमा! समणोवासयस्स णं सामाइयकडस्स समणोवस्सए अच्छमाणस्स आया अहिकरणी भवति। आयाहिगरणवत्तियं च णं तस्स नो रियावहिया किरिया कज्जति, संपराइया किरिया कज्जति। से तेणठेणं जाव संपराइया.। [३३१]समणोवासगस्स णं भंते! पुव्वामेव तसपाणसमारंभे पच्चक्खाते भवति, पुढविसमारंभे अपच्चक्खाते भवति, से य पुढविं खणमाणे अन्नयरं तसं पाणं विहिंसेज्जा, से णं भंते! तं वतं अतिचरति? णो इणठे समढे, नो खलु से तस्स अतिवाताए आउति। समणोवासगस्स णं भंते! पुव्वामेव वणस्सतिसमारंभे पच्चक्खाते, से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेज्जा, से णं भंते! तं वतं अतिचरति? णो इणठे समठे, नो खलु से तस्स अतिवाताए आउटाति। [३३२]समणोवासए णं भंते! तहारूवं समणं वा माहणं वा फासुएसणि एसणिज्जेणं असणपाण-साइमेणं पडिलाभेमाणे किं लभति? गोयमा! समणोवासए णं तहारूवं समणं वा माहणं वा जाव पडिलाभेमाणे तहारुवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारए णं तमेव समाहिं पडिलभति। समणोवासए णं भंते! तहारूवं समणं वा माहणं वा जाव पडिलाभेमाणे किं चयति? गोयमा! जीवियं चयति, २ दुच्चयं चयति, २ दुक्करं करेति, २ दुल्लभं लभति, २ बोहिं बुज्झति २ ततो पच्छा सिज्झति जाव अंतं करेति। [३३३]अत्थि णं भंते! अकम्मस्स गती पण्णायति? हंता, अत्थि। [दीपरत्नसागर संशोधितः] [120] [५-भगवई Page #122 -------------------------------------------------------------------------- ________________ सतं - ७, वग्गो, सत्तंसत्तं-, उद्देसो- १ कहं णं भंते! अकम्मस्स गती पण्णायति ? गोयमा ! निस्संगताए, निरंगणताए, गति - परिणामेणं, बंधणछेयणताए, निरिंधणताए, पुव्वपओगेणं, अकम्मस्स गती पण्णायति । कहं णं भंते! निस्संगताए, निरंगणताए, गतिपरिणामेणं, अकम्मस्स गती पण्णायति ? गो.! से जहानामए केयि पुरिसे सुक्कं तुंबं निच्छिद्दं निरुवहतं आणुपुव्वीए परिकम्मेमाणे परिकम्मेमाणे दब्भेहि य कुसेहि य वेढेति, वेढित्ता अट्ठहिं मट्यिालेवेहिं लिंपति, २ उन्हे दलयति, भूइं भूइं सुक्कं समाणं अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेज्जा, से नूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्यालेवाणं गुरुयत्ताए भारियत्ताए गुरूसंभारियताए सलिलतलमतिवतित्ता अहे धरणितलपतिट्ठाणे भवति ? हंता, भवति । अहे णं से तुंबे तेसिं अट्ठण्हं मट्यिालेवाणं परिक्खएणं धरणितलमतिवतित्ता उप्पिं सलिलतलपतिट्ठाणे भवति ? हंता, भवति। एवं खलु गोयमा ! निस्संगताए निरंगणताए गतिपरिणामेणं अकम्मस्स गती पण्णायति । कहं णं भंते! बंधणछेदणताए अकम्मस्स गती पण्णायति ? गोयमा ! से जहानामए कलसिंबलिया ति वा, मुग्गसिंबलिया ति वा, माससिंबलिया ति वा, सिंबलिसिंबलिया ति वा, एरंडमिंजिया वा उन्हे दिण्णा सुक्का समाणी फुडित्ताणं एगंतमंतं गच्छ एवं खलु गोयमा!. | कहं णं भंते! निरिंधणताए अकम्मस्स गती ? इंधणविप्पमुक्कस्स उड्ढं वीससाए निव्वाघातेणं गती पवत्तति एवं खलु गोतमा!.। गोयमा ! से जहानामए धूमस्स कहं णं भंते! पुव्वप्पयोगेणं अकम्मस्स गती पण्णायति ? गोतमा ! से जहानामए कंडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निव्वाघातेणं गती पवत्तति एवं खलु गोयमा ! नीसंगयाए निरंगणयाए जाव पुव्वप्योगेणं अकम्मस्स गती पन्नायति । [३३४]दुक्खी भंते! दुक्खेणं फुडे? अदुक्खी दुक्खेणं फुडे ? गोयमा ! दुक्खी दुक्खेणं फुडे, नो अदुक्खी दुक्खेणं फुडे। दुक्खी भंते! नेरतिए दुक्खेणं फुडे ? अदुक्खी नेरतिए दुक्खेणं फुडे? गोयमा ! दुक्खी रति दुक्खणं फुडे, नो अदुक्खी नेरतिए दुक्खेणं फुडे । एवं दंडओ जाव वेमाणियाणं । एवं पंच दंडगा नेयव्वा-दुक्खी दुक्खेणं फुडे, दुक्खी दुक्खं परियादियति, दुक्खी दुक्खं उदीरेति, दुक्खी दुक्खं वेदेति, दुक्खी दुक्खं निज्जरेति । [३३५] अणगारस्स णं भंते! अणाउत्तं गच्छमाणस्स वा, चिट्ठमाणस्स वा, निसीयमाणस्स वा, तुयमाणस्स वा; अणाउतं वत्थं पडिग्गहं कंबलं पादपुंछणं गेण्हमाणस्स वा, निक्खिवमाणस्स वा, तस्स णं भंते! किं इरियावहिया किरिया कज्जति? संपराइया किरिया कज्जति ? गो. ! नो ईरियावहिया किरिया कज्जति, संपराइया किरिया कज्जति। से केणट्ठेणं.? गोयमा ! जस्स णं कोह-माण - माया लोभा वोच्छिन्ना भवंति तस्स णं रियावहिया किरिया कज्जति, नो संपराइया किरिया कज्जति । जस्स णं कोह- माण- माया लोभा अवोच्छिन्ना भवंति तस्स णं संपराइया किरिया कज्जति, नो रियावहिया । अहासुतं रियं रीयमाणस्स रियावहिया किरिया कज्जति । उस्सुत्तं रीयमाणस्स संपराइया किरिया कज्जति, से णं उस्सुत्तमेव रियति । से तेणट्ठेणं। [दीपरत्नसागर संशोधितः ] [121] [५-भगवई] Page #123 -------------------------------------------------------------------------- ________________ सतं - ७, वग्गो, सत्तंसत्तं, उद्देसो-२ [३३६]अह भंते! सइंगालस्स सधूमस्स संजोयणादोसदुट्ठस्स पाणभोयणस्स के अट्ठे पण्णत्ते? गोयमा! जे णं निग्गंथे वा निग्गंथी वा फासुएसणिज्जं असण पाण- खाइम साइमं पडिगाहिता मुच्छिते गिद्धे गढिते अज्झोववन्ने आहारं आहारेति एस णं गोयमा ! सइंगाले पाण-भोयणे । जे णं निग्गंथे वा निग्गंथी वा फासुएसणिज्जं असण- पाण- खाइम - साइमं पडिगाहित्ता महयाअप्पत्तियं कोहकिलामं करेमाणे आहारमाहारेति एस णं गोयमा ! सधूमे पाण-भोयणे । जे णं निग्गंथे वा २ जाव पडिग्गाहित्ता गुणुप्पायणहेतुं अन्नदव्वेणं सद्धिं संजोएत्ता आहारमाहारेति एस णं गोयमा ! संजोयणादोसदुट्ठे पाण-भोयणे। एस णं गोतमा ! सइंगालस्स सधूमस्स संजोयणादोसदुट्ठस्स पाण-भोयणस्स अट्ठे पण्णत्ते । अह भंते! वीतिंगालस्स वीयधूमस्स संजोयणादोसविप्पमुक्कस्स पाण-भोयणस्स के अट्ठे पण्णत्ते? गोयमा! जे णं णिग्गंथे वा २ जाव पडिगाहेता अमुच्छिते जाव आहारेति एस णं गोयमा! वीतिंगाले पाण-भोयणे । जे णं निग्गंथे वा २ जाव पडिगाहेत्ता णो महताअप्पत्तियं जाव आहारेति, एस णं गोयमा! वीतधूमे पाण-भोयणे। जे णं निग्गंथे वा २ जाव पडिगाहेत्ता जहा लद्धं तहा आहारं आहारेति एस णं गोतमा! संजोयणादोसविप्पमुक्के पाण-भोयणे। एस णं गोतमा ! वीतिंगालस्स वीतधूमस्स संजोयणादोसविप्पमुक्कस्स पाण-भोयणस्स अट्ठे पण्णत्ते । [३३७] अह भंते! खेत्तातिक्कंतस्स कालातिक्कंतस्स मग्गातिक्कंतस्स पमाणातिक्कंतस्स पाण-भोयणस्स के अठ्ठे पण्णत्ते? गोयमा ! जे णं निग्गंथे वा निग्गंथी वा फासुएसणिज्जं असण-पाणखाइम-साइमं अणुग्गते सूरिए पडिग्गाहित्ता उग्गते सूरिए आहारं आहारेति एस णं गोतमा ! खेत्तातिक्कं पाण-भोयणे। जे णं निग्गंथे वा २ जाव. साइमं पढमाए पोरिसीए पडिगाहेत्ता पच्छिमं पोरिसिं उवायणावेत्ता आहारं आहारेति एस णं गोयमा ! कालातिक्कंते पाणभोयणे । जे णं निग्गंथे वा २ जाव सातिमं पडिगाहित्ता परं अद्धजोयणमेराए वीतिक्कमावेत्ता आहारमाहारेति एस णं गोयमा ! मग्गातिक्कंते पाण-भोयणे । जे णं निग्गंथे वा निग्गंथी वा फासुएसणिज्जं जाव सातिमं पडिगाहित्ता परं बत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं कवलाणं आहारमाहारेति एस णं गोतमा ! पमाणातिक्कंते पाण-भोयणे। अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे, दुवालसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवड्ढोमोयरिया, सोलसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे दुभागप्पत्ते, चउव्वीसं कुक्कुडिअंडगप्पमाणमेत्ते जाव आहारमाहारेमाणे ओमोदरिया, बत्तीसं कुक्कुडिअंडगप्पमाण कवले आहारमाहारेमाणे पमाणपत्ते, एत्तो एक्केण वि गासेणं ऊणगं आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्तव्वं सिया। एस णं गोयमा ! खेत्तादिक्कंतस्स कालातिक्कंतस्स मग्गातिक्कंतस्स पमाणातिक्कंतस्स पाणभोयणस्स अट्ठे पण्णत्ते । [३३८]अह भंते! सत्थातीतस्स सत्थपरिणामितस्स एसियस्स वेसियस्स सामुदाणियस्स पाण-भोयणस्स के अट्ठे पण्णत्ते ? गोयमा ! जे णं निग्गंथे वा निग्गंथी वा निक्खित्तसत्थमुसले ववगतमाला-वण्णगविलेवणे ववगतचुय चइयचत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहूतमकीतकडमणुद्दिट्ठं नवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमउप्पायणेसणासुपरिसुद्धं वीतिंगालं वीतधूमं संजोयणा दोसविप्पमुक्कं असुरसुरं अचवचवं अदुतमविलंबितं अपरिसाडिं अक्खोवंजण-वणाणुलेवणभूतं संयमजातामायावत्तियं संजमभारवहणट्ठयाए बिलमिव पन्नगभूएणं अप्पाणेणं आहारमाहारेति; एस णं गोतमा ! सत्थातीतस्स सत्थपरिणामितस्स जाव पाण-भोयणस्स अट्ठे पन्नत्ते । [दीपरत्नसागर संशोधितः ] [122] [५-भगवई] Page #124 -------------------------------------------------------------------------- ________________ सतं - ७, वग्गो, सत्तंसत्तं-, उद्देसो-२ सेवं भंते! सेवं भंते! ति. । • सतम सए पढमो उहेसो समतो• ० बीओ उद्देसो ० [३३९] से नूणं भंते ! सव्वपाणेहिं सव्वभूतेहिं सव्वजीवेहिं सव्वसत्तेहिं `पच्चक्खायं' इति वदमाणस्स सुपच्चक्खायं भवति ? दुपच्चक्खायं भवति ? गोतमा ! सव्वपाणेहिं जाव सव्वसतेहिं `पच्चक्खायं' इति वदमाणस्स सिय सुपच्चक्खातं भवति, सिय दुपच्चक्खातं भवति । से केणट्ठेणं भंते! एवं वुच्चइ सव्वपाणेहि जाव सव्वसत्तेहिं जाव सिय दुपच्चक्खातं भवति? गोतमा! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं `पच्चक्खायं इति वदमाणस्स णो एवं अभिसमन्नागतं भवति इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा' तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं `पच्चक्खायं' इति वदमाणस्स नो सुपच्चक्खायं भवति, दुपच्चक्खायं भवति । एवं खलु से दुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं 'पच्चक्खायं' इति वदमाणो नो सच्चं भासं भासति, मोसं भासं भासइ, एवं खलु से मुसावाती सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं अस्संजयविरयपडिहय- पच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले यावि भवति । जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायं' इति वदमाणस्स एवं अभिसमन्नागतं भवति इमे जीव, इमे अजीवा, इमे तसा, इमे थावरा' तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं `पच्चक्खाय' इति वदमाणस्स सुपच्चक्खायं भवति, नो दुपच्चक्खायं भवति। एवं खलु से सुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायं इति वयमाणे सच्च भासं भासति, नो मोसं भासं भासति, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिह यपच्चक्खायपावकम्मे अकिरिए संवुडे [ एगंत अदंडे ] एगंतपंडिते यावि भवति। से तेणट्ठेणं गोयमा! एवं वुच्चइ जाव सिय दुपच्चक्खायं भवति । [३४०]कतिविहे णं भंते! पच्चक्खाणे पण्णत्ते? गोयमा ! दुविहे पच्चक्खाणे पण्णत्ते, तं जहामूलगुणपच्चक्खाणे य उत्तरगुणपच्चक्खाणे य मूलगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते? गोयमा ! दुविहे पण्णत्ते, तं जहासव्वमूलगुणपच्चक्खाणे य देसमूलगुणपच्चक्खाणे य सव्वमूलगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा सव्वातो पाणातिवातातो वेरमणं जाव सव्वातो परिग्गहातो वेरमणं । देसमूलगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते? गोयमा ! पंचविहे पण्णत्ते, तं जहा-थूलातो पाणातिवातातो वेरमणं जाव थूलातो परिग्गहातो वेरमणं । उत्तरगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं.सव्युत्तरगुणपच्चक्खाणे य, देसुत्तरगुणपच्चक्खाणे य। सव्युत्तरगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते? गोयमा ! दसविहे पण्णत्ते, तं जहा[३४१] अणागतं अतिक्कतं कोडीसहितं नियंपियं परिमाणकडं निरवसेसं चेव । I सागारमणागारं साकेयं चेव अद्धाए पच्चक्खाणं भवे दसहा || [दीपरत्नसागर संशोधितः ] [123] [५-भगवई Page #125 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसत्तं- , उद्देसो-२ [३४२]देसुत्तरगुणपच्चक्खाणे णं भंते! कतिविहे पण्णते? गोयमा! सत्तविहे पण्णत्ते, तं जहादिसिव्वयं, उवभोग-परीभोगपरिमाणं, अणत्थदंडवेरमणं, सामाइयं, देसावगासियं, पोसहोववासो, अतिहिसंविभागो, अपच्छिममारणंतियसंलेहणा झूसणाऽऽराहणता। [३४३]जीवा णं भंते! किं मूलगुणपच्चक्खाणी, उत्तरगुणपच्चक्खाणी, अपच्चक्खाणी? गोयमा! जीवा मूलगुणपच्चक्खाणी वि, उत्तरगुणपच्चक्खाणी वि, अपच्चक्खाणी वि। नेरइया णं भंते! किं मूलगुणपच्चक्खाणी.? पुच्छा। गोतमा! नेरइया नो मूलगुणपच्चक्खाणी, नो उत्तरगुणपच्चक्खाणी, अपच्चक्खाणी। एवं जाव चरिंदिया। पंचेंदियतिरिक्खजोणिया मणुस्सा य जहा जीवा | वाणमंतर-जोतिसिय-वेमाणिया जहा नेरइया | एतेसि णं भंते! जीवाणं मूलगुणपच्चक्खाणीणं उत्तरगुणपचक्खाणीणं अपच्चक्खाणीण य कतरे कतरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा मूलगुणपच्चक्खाणी, उत्तरगुणपच्चक्खाणी असंखेज्जगुणा, अपच्चक्खाणी अणंतगुणा। एतेसि णं भंते! पंचेंदियतिरिक्खजोणियाणं. पुच्छा। गोयमा! सव्वत्थोवा जीवा पंचेंदियतिरिक्खजोणिया मूलगुणपच्चक्खाणी, उत्तरगुणपच्चक्खाणी असंखेज्जगुणा, अपच्चक्खाणी असंखिज्जगुणा। ___एतेसि णं भंते! मणुस्साणं मूलगुणपच्चक्खाणीणं. पुच्छा। गोयमा! सव्वत्थोवा मणुस्सा मूलगुणपच्चक्खाणी, उत्तरगुणपच्चक्खाणी संखेज्जगुणा, अपच्चक्खाणी असंखेज्जगुणा। जीवा णं भंते! किं सव्वमूलगुणपच्चक्खाणी? देसमूलगुणपच्चक्खाणी? अपच्चक्खाणी? गोयमा! जीवा सव्वमूलगुणपच्चक्खाणी, देसमूलगुणपच्चक्खाणी, अपच्चक्खाणी वि। नेरइयाणं पुच्छा। गोयमा! नेरतिया नो सव्वमूलगुणपच्चक्खाणी, नो देसमूलगुणपच्चक्खाणी, अपच्चक्खाणी। एवं जाव चरिंदिया। पंचेंदियतिरिक्खपुच्छा। गोयमा! पंचेंदियतिरिक्खा नो सव्वमूलगुणपच्चक्खाणी, देसमूलगुणपच्चक्खाणी वि, अपच्चक्खाणी वि। मणुस्सा जहा जीवा। वाणमंतर-जोतिस-वेमाणिया जहा नेरइया। एतेसि णं भंते! जीवाणं सव्वमूलगुणपच्चक्खाणीणं देसमूलगुणपच्चक्खाणीणं अपच्चक्खाणीण य कतरे कतरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा सव्वमूलगुणपच्चक्खाणी। एवं अप्पाबगाणि तिण्णि वि जहा पढमिल्लए दंडए, नवरं सव्वत्थोवा पंचेंदियतिरिक्खजोणिया देसमूलगुण- पच्चक्खाणी, अपच्चक्खाणी असंखेज्जगुणा। जीवा णं भंते! किं सव्वुत्तरगुणपच्चक्खाणी? देसुत्तरगुणपच्चक्खाणी? अपच्चक्खाणी? गोतमा! जीवा सव्वुत्तरगुणपच्चक्खाणी वि, तिण्णि वि। पंचेंदियतिरिक्खजोणिया मणस्सा य एवं चेव। दीपरत्नसागर संशोधितः] [124] [५-भगवई Page #126 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-२ सेसा अपच्चक्खाणी जाव वेमाणिया। एतेसि णं भंते! जीवाणं सव्वुत्तरगुणपच्चक्खाणी., अप्पाबहुगाणि तिण्णि वि जहा पढमे दंडए जाव मणूसाणं। जीवा णं भंते ! किं संजता? असंजता? संजतासंजता? गोयमा! जीवा संजया वि., तिण्णि वि, एवं जहेव पण्णवणाए तहेव भाणियव्वं जाव वेमाणिया। अप्पाबगं तहेव तिण्ह वि भाणियव्वं। जीवा णं भंते! किं पच्चक्खाणी? अपच्चक्खाणी? पच्चक्खाणापच्चक्खाणी? गोतमा! जीवा पच्चक्खाणी वि, एवं तिण्णि वि। एवं मणुस्साण वि। पंचिंदियतिरिक्खजोणिया आदिल्लविरहिया। सेसा सव्वे अपच्चक्खाणी जाव वेमाणिया। एतेसि णं भंते! जीवाणं पच्चक्खाणीणं जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा पच्चक्खाणी, पच्चक्खाणापच्चक्खाणी असंखेज्जगुणा, अपच्चक्खाणी अणंतगुणा। पंचेंदियतिरिक्खजोणिया सव्वत्थोवा पच्चक्खाणापच्चक्खाणी, अपच्चक्खाणी असंखेज्जगुणा। मणुस्सा सव्वत्थोवा पच्चक्खाणी, पच्चक्खाणापच्चक्खाणी संखेज्जगुणा, अपच्चक्खाणी असंखेज्जगुणा। [३४४]जीवा णं भंते! किं सासता? असासता? गोयमा! जीवा सिय सासता, सिय असासता। से केणठेणं भंते! एवं वुच्चइ जीवा सिय सासता, सिय असासता'? गोतमा! दव्वट्ठताए सासता, भावठ्ठयाए असासता। से तेणठेणं गोतमा! एवं वुच्चइ जाव सिय असासता। नेरइया णं भंते! किं सासता? असासता? एवं जहा जीवा तहा नेरइया वि। एवं जाव वेमाणिया जाव सिय असासता। सेवं भंते! सेवं भंते। ति.। *सत्तम सए बिडओ उडेसो समतो. 0 तइओ उद्देसो 0 [३४५]वणस्सतिकाइया णं भंते! कं कालं सव्वप्पाहारगा वा सव्वमहाहारगा वा भवंति, तदाणंतरं च णं हेमंते, तदाणंतरं च णं वसंते, तयाणंतरं च णं गिम्हे। गिम्महासु णं वणस्सतिकाइया सव्वप्पाहारगा भवंति। जति णं भंते! गिम्हासु वणस्सइकाइया सव्वप्पाहारगा भवंति, कम्हा णं भंते! गिम्हासु बहवे वणस्सतिकाइया पत्तिया पुफिया फलिया हरितगरेरिज्जमाणा सिरीए अतीव अतीव उवसोभेमाणा उवसोभेमाणा चिट्ठति? गोयमा! गिम्हासु णं बहवे उसिणजोणिया जीवा य पुग्गला य वणस्सतिकाइयत्ताए वक्कमति विठक्कमति चयंति उववज्जंति, एवं खलु गोयमा! गिम्हास बहवे वणस्सतिकाइया पत्तिया पुप्फिया जाव चिट्ठति। [३४६]से नूणं भंते! मूला मूलजीवफुडा, कंदा कंदजीवफुडा जाव बीया बीयजीवपुडा? हंता, [दीपरत्नसागर संशोधितः] [125] [५-भगवई Page #127 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-३ गोतमा! मूला मूलजीवफुडा जाव बीया बीयजीवफुडा। जति णं भंते! मूला मूलजीवफुडा जाव बीया बीयजीवफुडा, कम्हा णं भंते। वणस्सतिकाइया आहारेंति? कम्हा परिणामेंति? गोयमा! मूला मूलजीवफुडा पुढविजीवपडिबद्धा तम्हा आहारेंति, तम्हा परिणामेंति। कंदा कंदजीवफुडा मूलजीवपडिबद्धा तम्हा आहारेंति, तम्हा परिणामेंति। एवं जाव बीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारेंति, तम्हा परिणामेंति। [३४७] अह भंते ! आलुए मूलए सिंगबेरे हिरिली सिरिली सिस्सिरिली किठ्ठिया छिरिया छीरविरालिया कण्हकंदे वज्जकंदे सूरणकंदे खिलूडे भद्दमुत्था पिंडहलिद्दा लोही णीहू थीहू थिभगा मुग्गकण्णी अस्सकण्णी सीहकण्णी सीहंढी मुसुंढी, जे यावन्ने तहप्पगारा सव्वे ते अणंतजीवा विविहसत्ता? हंता, गोयमा! आलुए मूलए जाव अणंतजीवा विविहसत्ता। [३४८]सिय भंते! कण्हलेसे नेरतिए अप्पकम्मतराए, नीललेसे नेरतिए महाकम्मतराए? हंता, गोयमा! सिया।से केणठेणं भंते एवं बुच्चति कण्हलेसे नेरतिए अप्पकम्मतराए, नीललेसे नेरतिए महाकम्मतराए'? गोयमा! ठितिं पडुच्च, से तेणठेणं गोयमा! जाव महाकम्मतराए। सिय भंते! नीललेसे नेरतिए अप्पकम्मतराए, काउलेसे नेरतिए महाकम्मतराए? हंता, सिया। से केणठेणं भंते! एवं वुच्चति नीललेसे अप्पकम्मतराए, काउलेसे नेरतिए महाकम्मतराए? गोयमा! ठितिं पडुच्च, से तेणठेणं गोयमा जाव महाकम्मतराए। एवं असुरकुमारे वि, नवरं तेउलेसा अब्भहिया। एवं जाव वेमाणिया, जस्स जति लेसाओ तस्स तति भाणियव्वाओ। जोतिसियस्स न भण्णति। जाव सिय भंते! पम्हलेसे वेमाणिए अप्पकम्मतराए, सुक्कलेसे वेमाणिए महाकम्मतराए? हंता, सिया। से केणठेणं. सेसं जहा नेरइयस्स जाव महाकम्मतराए। [३४९Jसे नूणं भंते! जा वेदणा सा निज्जरा? जा निज्जरा सा वेदणा? गोयमा! णो इणठे समठे। से केणढेणं भंते ! एवं वुच्चइ जा वेयणा न सा निज्जरा, जा निज्जरा न सा वेयणा? गोयमा! कम्मं वेदणा, णोकम्मं निज्जरा। से तेणठेणं गोयमा! जाव न सा वेदणा। नेरतियाणं भंते! जाव वेदणा सा निज्जरा? जा निज्जरा सा वेदणा? गोयमा! णो इणठे समठे। से केणढेणं भंते! एवं वुच्चति वेरइयाणं जा वेदणा न सा निज्जरा, जा निज्जरा न सा वेयणा? गोतमा! नेरइयाणं कम्मं वेदणा, णोकम्म निज्जरा। से तेणठेणं गोतमा! जाव न सा वेयणा। एवं जाव वेमाणियाणं। से नूणं भंते! जं वेटेंसु तं निज्जरिंसु? जं निज्जरिंसु तं वेटेंसु? णो इणढे समठे। से केणठेणं भंते! एवं वुच्चति 'जं वेदेंसु नो तं निज्जरेंसु, जं निज्जरेंसु नो तं वेदेंसु'? गोयमा! कम्मं वेटेंसु, नोकम्मं निज्जरिंसु, से तेणढेणं गोयमा! जाव नो तं वेदेंसु। नेरतिया णं भंते! जं वेदेंसु तं निज्जरिं? एवं नेरइया वि। एवं जाव वेमाणिया। से नूणं भंते! जं वेदेति तं निज्जरिंति, जं निज्जरेंति तं वेदेति? गोयमा नो इणठे समठे। [दीपरत्नसागर संशोधितः] [126] [५-भगवई] Page #128 -------------------------------------------------------------------------- ________________ सतं - ७, वग्गो, सत्तंसत्तं-, उद्देसो-३ सेकेणट्ठेणं भंते ! एवं वुच्चति जाव नो तं वेदेंति ? गोतमा ! कम्मं वेदेंति, नोकम्मं निज्जरेंति । से तेणट्ठेणं गोयमा ! जाव नो तं वेदेंति । एवं नेरइया वे जाव वेमाणिया । से नूणं भंते! जं वेदिस्संति तं निज्जरिस्संति? जं निज्जरिस्संति तं वेदिस्संति ? गोयमा ! णो इणट्ठे समट्ठे । से केणट्ठेणं जाव `णो तं वेदिस्संति' ? गोयमा ! कम्मं वेदिस्संति, नोकम्मं निज्रिस्संति। से तेणट्ठेणं जाव नो तं निज्जरि (वेदि) स्संति। एवं नेरतिया वि जाव वेमाणिया । सेणूणं भंते! जे वेदणासमए से निज्जरासमए, जे निज्जरासमए से वेदणासमए ? गोयमा ! नो इणट्ठे समट्ठे। से केणट्ठेणं भंते! एवं वुच्चति जे वेदणासमए न से णिज्जरासमए, जे निज्जरासमए न से वेदणासमए? गोयमा ! जं समयं वेदेंति नो तं समयं निज्जरेंति, जं समयं निज्जरेंति नो तं समयं वेदेंति; अन्नम्म समए वेदेंति, अन्नम्मि समए निज्जरेंति; अन्ने से वेदणासमए, अन्ने से निज्जरासमए । से तेणट्ठेणं जाव न से वेदणासमए । नेरतियाणं भंते! जे वेदणासमए से निज्जरासमए? जे निज्जरासमए से वेदणासमए ? गोयमा ! णो इणट्ठे समट्ठे। से केणट्ठेणं भंते! एवं वुच्चइ `नेरइयाणं जे वेदणासमए न से निज्जरासमए, जे निज्जरासमए न से वेदणासमए ?' गोयमा ! नेरइया णं जं समयं वेदेंति णो तं समयं निज्जरेंति, जं समयं निज्जरेंति नो तं समयं वेदेंति; अन्नम्मि समए वेदेंति, अन्नम्मि समए निज्जरेंति; अन्ने से वेदणासमए, अन्ने से निज्जरासमए । से तेणट्ठेणं जाव न से वेदणासमए । एवं जाव वेमाणियाणं । [ ३५० ] नेरतिया भंते! किं सासया, असासया ? गोयमा! सिय सासया, सिय असासया । से केणट्ठेणं भंते! एवं वुच्चइ `नेरतिया सिय सासया, सिय असासया'? गोयमा! अव्वोच्छित्तिनयट्ठताए सासया, वोच्छित्तिणयट्ठयाए असासया । से तेणट्ठेणं जाव सिय असासया । एवं जाव वेमाणियाणं जाव सिय असासया । सेवं भंते! सेवं भंते त्ति । * सत्तम सए तइओ उद्देसो समत्तो* ० चत्थो उद्देसो ० [३५१] रायगिहे नगरे जाव एवं वदासी कतिविहा णं भंते! संसारसमावन्नगा जीवा पण्णत्ता? गोयमा ! छव्विहा संसारसमावन्नगा जीवा पण्णत्ता, तं जहा - पुढविकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा मिच्छत्तकिरियं वा । सेवं भंते! सेवं भंते! त्ति। [३५२] [दीपरत्नसागर संशोधितः ] जीवा छव्विह पुढवी जीवाण ठिती भवट्ठितिकाये । निल्लेवण अणगारे किरिया सम्मत्त मिच्छत्ता || * सत्तम सए चउत्थो उद्देसो समत्तो* [127] [५-भगवई Page #129 -------------------------------------------------------------------------- ________________ सतं - ७, वग्गो, सत्तंसत्तं, उद्देसो-४ ० पंचमो उद्देसो ० [३५३] रायगिहे नगरे जाव एवं वदासी - खहचरपंचेंदियतिरिक्खजोणियाणं भंते! कतिविहे जोणीसंगहे पण्णत्ते? गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तं जहा- अंडया पोयया सम्मुच्छिमा । एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवएज्जा । एमहालया णं गोयमा ! ते विमाणा पण्णत्ता । जोणीसंग्रह-लेसा दिट्ठी नाणे य जोग उवओगे | उववाय-ट्ठिति-समुग्घाय-चवण जाती - कुल-वीहीओ || [३५४] सेवं भंते! सेवं भंते! ति. । * सत्तम सए पंचमो उहेसो समत्तो* ० छट्ठो उद्देसो ० [ ३५५ ] रायगिहे जाव एवं वदासी जीवे णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किं इहगते निरतियाउयं पकरेति? उववज्जमाणे नेरतियाउयं पकरेति ? उववन्ने नेरइयाउयं पकरेति ? गोयमा ! इहगते नेरइयाउयं पकरेइ,नो उववज्जमाणे नेरइयाउयं पकरेड़, नो उववन्ने नेरइयाउयं पकरे । एवं असुरकुमारेसु वि । एवं जाव वेमाणिए । जीवे णं भंते! जे भविए नेरतिएसु उववज्जित्तए से णं भंते! किं इहगते नेरतियाउयं पडिसंवेदेति? उववज्जमाणे नेरइयाउयं पडिसंवेदेति ? उववन्ने नेरइयाउयं पडिसंवेदेति ? गोयमा ! णो इहगते नेरइयाउयं पडिसंवेदेइ, उववज्जमाणे नेरइयाउयं पडिसंवेदेति, उववन्ने वि नेरइयाउयं पडिसंवेदेति । एवं जाव माणिए । जीवे णं भंते! जे भविए नेरतिएसु उववज्जित्तए से णं भंते! किं इहगते महावेदणे? उववज्जमाणे महावेदणे? उववन्ने महावेदणे? गोयमा ! इहगते सिय महावेयणे, सिय अप्पवेदणे; उववज्जमाणे सिय महावेदणे, सिय अप्पवेदणे; अहे णं उववन्ने भवति ततो पच्छा एगंतदुक्खं वेदणं वेदेति, आहच्च सातं। जीवे णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए० पुच्छा। गोयमा! इहगते सिय महावेदणे, सिय अप्पवेदणे; उववज्जमाणे सिय महावेदणे, सिय अप्पवेदणे; अहे णं उववन्ने भवति ततो पच्छा एगंतसातं वेदणं वेदेति, आहच्च असातं । एवं जाव थणियकुमारेसु । जीवे णं भंते! जे भविए पुढविकाएसु उववज्जित्तए० पुच्छा। गोयमा ! इहगए सिय महावेदणे, सिय अप्पवेदणे; एवं उववज्जमाणे वि; अहे णं उववन्ने भवति ततो पच्छा वेमाताए वेदणं वेदेति । एवं जाव मणुस्सेसु । वाणमंतर-जोतिसिय-वेमाणिएसु जहा असुरकुमारेसु । [ ३५६ ] जीवा णं भंते! किं आभोगनिव्वत्तियाउया? अणाभोगनिव्वत्तिताउया? गोयमा ! नो आभोगनिव्वत्तिताउया, अणाभोगनिव्वत्तिताउया । [दीपरत्नसागर संशोधितः] [128] [५-भगवई] Page #130 -------------------------------------------------------------------------- ________________ सतं - ७, वग्गो,सत्तंसत्तं-, उद्देसो-६ एवं नेरइया वि। एवं जाव वेमाणिया । [ ३५७ ] अत्थि णं भंते! जीवाणं कक्कसवेदणिज्जा कम्मा कज्जंति? हंता, अत्थि । कहं णं भंते! जीवाणं कक्कसवेयणिज्जा कम्मा कज्जंति ? गोयमा ! पाणातिवातेणं जाव मिच्छादंसणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कसवेदणिज्जा कम्मा कज्जति । अत्थि णं भंते! नेरइयाणं कक्कसवेयणिज्जा कम्मा कज्जंति ? एवं चेव । एवं जाव वेमाणियाणं । अत्थि णं भंते! जीवाणं अकक्कसवेदणिज्जा कम्मा कज्जंति ? हंता, अत्थि । कहं णं भंते! जीवाणं अकक्कसवेदणिज्जा कम्मा कज्जंति ? गोयमा ! पाणातिवा तवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादंसणसल्लविवेगेणं, एवं खलु गोयमा ! जीवाणं अकक्कसवेदणिज्जा कम्मा कज्जति । अत्थि णं भंते! नेरतियाणं अकक्कसवेयणिज्जा कम्मा कज्जंति? गोयमा ! णो इणट्ठे समट्ठे । एवं जाव वेमाणिया। नवरं मणुस्साणं जहा जीवाणं । [३५८] अत्थि णं भंते! जीवाणं सातावेदणिज्जा कम्मा कज्जंति? हंता, अत्थि । कहं णं भंते! जीवाणं सातावेदणिज्जा कम्मा कज्जंति ? गोयमा ! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपा सत्ताणुकंपयाए, बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्→णयाए अपरितावणयाए; एवं खलु गोयमा ! जीवाणं सातावेदणिज्जा कम्मा कज्जति । एवं नेरतियाणं वि । एवं जाव वेमाणियाणं । अत्थि णं भंते! जीवाणं असातावेदणिज्जा कम्मा कज्जंति ? हंता, अत्थि । कहं णं भंते! जीवाणं अस्सायावेयणिज्जा कम्मा कज्जंति ? गोयमा ! परदुक्खणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्णयाए परपरितावणयाए, बहूणं पाणाणं जाव सत्ताणं दुक्खणताए सोयणयाए जाव परितावणयाए, एवं खलु गोयमा ! जीवाणं असातावेदणिज्जा कम्मा कज्जंति। एवं नेरतियाण वि । एवं जाव वेमाणियाणं । [३५९]जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए दुस्समदुस्समए समाए उत्तमकट्ठपत्ताए भरहस्स वासस्स केरिसए आकारभावपडोयारे भविस्सति ? गोयमा काले भविस्सति हाहाभूते भंभाभूए कोलाहलभूते, समयाणुभावेण य णं खरफरुसधूलिमइला दुव्विसहा वाउला भयंकरा वाता संवगा य वाहिति इह अभिक्खं धूमाहिंति य दिसा समंता रयस्सला रेणुकलुसतमपडलनिरालोगा, समयलुक्खयाए य णं अहियं चंदा सीतं मोच्छंति, अहियं सूरिया तवइस्संति, अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खत्तमेहा अग्गिमेहा विज्जुमेहा विसमेहा असणिमेहा अपिबणिज्जोदगा वाहिरोग वेदणोदीरणापरिणामसलिला अमणुण्णपाणियगा चंडानिलपहयतिक्खधारानिवायपरं वासं वासिहिंति। जेणं भारहे वासे गामागर-नगर- खेड - कब्बड - मडंब - दोणमुह-पट्णाssसमगतं जणवयं, चठप्पयगवेलए खहरे य [दीपरत्नसागर संशोधितः ] [129] [५-भगवई Page #131 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो-,सत्तंसत्तं-, उद्देसो-६ पक्खिसंघे, गामाऽरण्णपयारनिरए तसे य पाणे बहुप्पगारे, रुक्ख गुच्छ-गुम्म-लय- वल्लि-तण-पव्वगहरितोसहि-पवालंकुरमादीए य तणवणस्सतिकाइए विद्धंसेहिंति । पव्वय - गिरि- डोंगरुत्थल-भट्ठमादी य वेयड्ढगिरिवज्जे विरावेहिंति । सलिलबिल-गड्ड- दुग्ग-विसमनिण्णुन्नताइं च गंगासिंधूवज्जाइं समीकरेहिंति। ती णं भंते! समाए भरहस्स वासस्स भूमीए केरिसए आगार-भाव-पडोयारे भविस्सति ? गोयमा ! भूमी भविस्सति इंगालभूता मुम्मुरभूता छारियभूता तत्तक वेल्लयभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणिबहुला, बहूणं धरणिगोयराणं सत्ताणं निक्कम व भविस्सति । [ ३६० ] तीसे णं भंते! समाए भारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सति? गोयमा! मणुया भविस्संति दुरूवा दुव्वण्णा दुग्गंधा दूरसा दूफासा, अणिट्ठा अकंता जाव अमणामा, हीणस्सरा दीणस्सरा अणिट्ठस्सरा जाव अमणामस्सरा, अणादिज्जवयण-पच्चायाता निल्लज्जा कूड-कवडकलह-वह-बंध-वेरनिरया मज्जादातिक्कमप्पहाणा अकज्जनिच्चुज्जता गुरुनियोगविणयरहिता य विकलरूवा परूढनह-केस-मंसुरोमा काला खरफरुसझामवण्णा फुट् सिरा कविलपलियकेसा बहुण्हारुसंपिणद्धदुद्दंसणिज्जरूवा संकुडियवलीतरंगपरि वेढियंगमंगा जरापरिणत व्व थेरगनरा पविरलपरिसडियदंतसेढी उब्भडघडमुहा विसमनयणा वंकनासा वंकवलीविगतभेसणमुहा कच्छ्रकसराभिभूता खरतिक्खनक्खकंड्ड्य विक्खयतणू दद्दु-किडिभ-सिज्झफुडियफरुसच्छवी चित्तलंगा पोलगति-विसमसंधिबंधण उक्कुडु अट्ठिगविभत्त दुब्बलकुसंघयणकुप्पमाणकुसंठिता कुरुवा कुट्ठाणासणकुसेज्जकुभोइणो असुइणो अणेगवाहिपरिपीलियंगमंगा खलंतविब्भलगती निरुच्छाहा सत्तपरिवज्जिया विगतचेट्ठनट्ठतेया अभिक्खणं सीय- उण्ह-खर- फरुसवात विज्झडियमलिणपंसुरउग्गुंडितंगमंगा बहुकोह - माण- माया बहुलोभा असुहदुक्खभागी ओसन्नं धम्मसण्णासम्मत्तपरिब्भट्ठा उक्कोसेणं रयणिपमाणमेता सोलसवीसतिवासपरमाउसा पुत्त-णत्तुपरियालपणयबहुला गंगासिंधूओ महानदीओ वेयड्ढं च पव्वयं निस्साए बहुत्तरिं णिगोदा बीयं बीयामेत्ता बिलवासिणो भविस्संति। ते णं भंते! मणुया कमाहारमाहारेहिंति ? गोयमा ! तेणं कालेणं तेणं समएणं गंगा-सिंधूओ महानदीओ रहपहवित्थाराओ अक्खसोतप्पमाणमित्तं जलं वोज्झिहिंति से वि य णं जले बहुमच्छ-कच्छभाइण्णे णो च्चेव णं आउबहुले भविस्सति । तए णं ते मणुया सूरोग्गमणमुहुत्तंसि य सूरत्थमणमुहुत्तंसि य बिलेहिंतो निद्धाहिंति, बिलेहिंतो निदाइत्ता मच्छ- कच्छभे थलाई गाहेहिंति, मच्छ- कच्छभे थलाई गाहेत्ता सीतातवतत्तएहिं मच्छ- कच्छएहिं एक्कवीसं वाससहस्साइं वित्तिं कप्पेमाणा विहरिस्संति । ते णं भंते! मणुया निस्सीला णिग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा उस्सन्नं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति ? कहिं उववज्जिहिंति ? गोयमा ! ओसन्नं नरग-तिरिक्खजोणिएसु उववज्जिहिंति । ते णं भंते! सीहा वग्घा विगा दीविहा अच्छा तरच्छा परस्सरा णिस्सीला तहेव जाव कहिं उववज्जिहिंति? गोयमा ! ओसन्नं नरग - तिरिक्खजोणिएसु उववज्जिहिंति । णं भंते! ढंका कंका विलका मद्दुगा सिही णिस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएसु उववज्जिहिंति । सेवं भंते! सेवं भंते! ति. । [दीपरत्नसागर संशोधितः ] *सत्तमसए छट्ठो उद्देसो समतो• [130] [५-भगवई Page #132 -------------------------------------------------------------------------- ________________ सतं - ७, वग्गो, सत्तंसत्तं-, उद्देसो-७ ० सत्तमो उद्देसो ० [३६१]संवुडस्स णं भंते! अणगारस्स आउत्तं गच्छमाणस्स जाव आउत्तं तुयट्यमाणस्स, आत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स वा निक्खिवमाणस्स वा, तस्स णं भंते! किं इरियावहिया किरिया कज्जति ? संपराइया किरिया कज्जति ? गोतमा ! संवुडस्स णं अणगारस्स जाव तस्स णं इरियावहिया किरिया कज्जति, णो संपराइया किरिया कज्जति । सेकेणट्ठेणं भंते! एवं वुच्चइ 'संवुडस्स णं जाव नो संपराइया किरिया कज्जति' ? गोयमा ! जससणं कोह- माण- माया-लोभा वोच्छिन्ना भवंति तस्स णं इरियावहिया किरिया कज्जति तहेव जाव उस्सुत्तं रीयमाणस्स संपराइया किरिया कज्जति से णं अहासुत्तमेव रीयति; से तेणट्ठेणं गोतमा ! जाव नो संपराइया किरिया कज्जति । [३६२] रूवी भंते! कामा? अरूवी कामा? गोयमा ! रूवी कामा णो अरूवी कामा । सचित्ता भंते! कामा? अचित्ता कामा? गोयमा ! सचित्ता वि कामा, अचित्ता वि कामा । जीवा भंते! कामा? अजीवा कामा? गोतमा ! जीवा वि कामा, अजीवा विकामा । जीवाणं भंते! कामा? अजीवाणं कामा? गोयमा ! जीवाणं कामा, नो अजीवाणं कामा। कतिविहा णं भंते! कामा पण्णत्ता ? गोयमा ! दुविहा कामा पण्णत्ता, तं जहा-सद्दा य, रूवा य। रूवी भंते! भोगा? अरूवी भोगा? गोयमा ! रूवी भोगा, नो अरूवी भोगा । सचित्ता भंते! भोगा? अचित्ता भोगा? गोयमा ! सचित्ता वि भोगा, अचित्ता वि भोगा । जीवा भंते! भोगा?. पुच्छा। गोयमा ! जीवा वि भोगा, अजीवा वि भोगा । जीवाणं भंते! भोगा? अजीवाणं भोगा? गोयमा ! जीवाणं भोगा, नो अजीवाणं भोगा । कतिविहा णं भंते! भोगा पण्णत्ता? गोयमा ! तिविहा भोगा पण्णत्ता, तं जहा गंधा, रसा, फासा । कतिविहा णं भंते! कामभोगा पण्णत्ता? गोयमा ! पंचविहा कामभोगा पण्णत्ता, तं जहा सद्दा रुवा गंधा रसा फासा । जीवाणं भंते! किं कामी ? भोगी? गोयमा ! जीवा कामी वि, भोगी वि। से केणट्ठेणं भंते! एवं वुच्चति जीवा कामी वि, भोगी वि' ? गोयमा ! सोइंदिय चक्खिंदियाई पडुच्च कामी, घाणिंदिय - जिब्भिंदिय - फासिंदियाइं पडुच्च भोगी । से तेणट्ठेणं गोयमा ! जाव भोगी वि। नेरइया णं भंते! किं कामी ? भोगी? एवं चेव । एवं जाव थणियकुमारा । पुढविकाइयाणं पुच्छा। गोयमा ! पुढविकाइया नो कामी, भोगी । से केणट्ठेणं जाव भोगी? गोयमा ! फासिंदियं पडुच्च, से तेणट्ठेणं जाव भोगी । एवं जाव वणस्सतिकाइया । बेइंदिया एवं चेव । नवरं जिब्भिंदिय- फासिंदियाई पडुच्च । तेइंदिया वि एवं चेव । नवरं घाणिंदिय जिब्भिंदिय - फासिंदियाइं पडुच्च । चउरिंदियाणं पुच्छा। गोयमा ! चउरिंदिया कामी वि भोगी वि। से केणट्ठेणं जाव भोगी वि? गोयमा! चक्खिंदियं पडुच्च कामी, घाणिदिय जिब्भिंदिय - फासिंदियाइं पडुच्च भोगी । [दीपरत्नसागर संशोधितः ] [131] [५-भगवई Page #133 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- सत्तंसतं- , उद्देसो-७ से तेणढेणं जाव भोगी वि। अवसेसा जहा जीवा जाव वेमाणिया। एतेसि णं भंते! जीवाणं कामभोगीणं, नोकामीणं, नोभोगीणं, भोगीण य कतरे कतरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा कामभोगी, नोकामी नोभोगी अणंतगुणा, भोगी अणंतगुणा। [३६३] छठमत्थे णं भंते ! मणुस्से जे भविए अन्नयरेसु देवलोएसु देवत्ताए उववज्जित्तए, से नूणं भंते! से खीणभोगी नो पभू उट्ठाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं विठलाई भोग- भोगाई भुंजमाणे विहरित्तए, से नूणं भंते! एयमझें एवं वयह? गोयमा! णो इणढे समठे, पभू णं से उट्ठाणेण वि कम्मेण वि बलेण वि वीरिएण वि पुरिसक्कारपरक्कमेण वि अन्नयराइं विपुलाई भोगभोगाई भुजंमाणे विहरित्तए, तम्हा भोगी, भोगे परिच्चयमाणे महानिज्जरे महापज्जवसाणे भवति। आहोहिए णं भंते! मणुस्से जे भविए अन्नयरेसु देवलोएस., एवं चेव जहा छउमत्थे जाव महापज्जवसाणे भवति। परमाहोहिए णं भंते! मणुस्से जे भविए तेणं चेव भवग्गहणेणं सिज्झित्तए जाव अंतं करेत्तए, से नूणं भंते! से खीणभोगी. सेसं जहा छठमत्थस्स। केवली णं भंते! मणूसे जे भविए तेणं चेव भवग्गहणेणं. एवं चेव जहा परमाहोहिए जाव महापज्जवसाणे भवति। [३६४]जे इमे भंते! असण्णिणो पाणा, तं जहा-पुढविकाइया जाव वणस्सतिकाइया छट्ठा य एगइया तसा, एते णं अंधा मुढा तमं पविटठा तमपडलमोहजालपलिच्छन्ना अकामनिकरणं वेदणं वत्तव्वं सिया? हंता, गोयमा! जे इमे असण्णिणो पाणा जाव वेदणं वेदेंतीति वत्तव्वं सिया। अत्थि णं भंते! पभू वि अकामनिकरणं वेदणं वेदेति? हंता, गोयमा! अत्थि। कहं णं भंते! पभू वि अकामनिकरणं वेदणं वेदेति? गोतमा! जे णं णोपभू विणा पदीवेणं अंधकारंसि रूवाइं पासित्तए, जे णं नोपभू पुरतो रूवाइं अणिज्झाइत्ताणं पासित्तए, जे णं नोपभू मग्गतो रूवाई अणवयक्खित्ताणं __ पासित्तए, जे णं नोपभू पासतो रूवाई अणवलोएताणं पासित्तए, जे णं नोपभू उड्ढरूवाई अणालोएताणं पासित्तए, जे णं नोपभू अहे रूवाई अणालोएताणं पासित्तए, एस णं गोतमा! पभू वि अकामनिकरणं वेदणं वेदेति।। अत्थि णं भंते! पभू वि पकामनिकरणं वेदणं वेदेति? हंता, अत्थि। कहं णं भंते! पभू वि पकामनिकरणं वेदणं वेदेति? गोयमा! जे णं नोपभू समुदस्स पारं गमित्तए, जे णं नोपभू समुदस्स पारगताई रूवाई पासित्तए, जे णं नोपभू देवलोगं गमित्तए, जे णं नोपभू देवलोगगताई रूवाइं पासित्तए एस णं गोयमा! पभू वि पकामनिकरणं वेदणं वेदेति। सेवं भंते! सेवं भंते! ति.। *सत्तमसए सत्तमो उद्देसओ समतो. अट्ठमो उद्देसो 0 [३६५]छउमत्थे णं भंते! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं एवं जहा [दीपरत्नसागर संशोधितः] [132] [५-भगवई] Page #134 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-८ पढमसते चउत्थे उद्देसए तहा भाणियव्वं जाव अलमत्थ। [३६६] से णूणं भंते! हत्थिस्स य कुंथुस्स य समे चेव जीवे? हंता, गोयमा! हत्थिस्स य कुंथुस्स य एवं जहा रायपसेणइज्जे जाव खुड्डियं वा, महालियं वा, से तेणठेणं गोयमा! जाव समे चेव जीवे। [३६७]नेरइयाणं भंते! पावे कम्मे जे य कडे, जे य कज्जति, जे य कज्जिस्सति सव्वे से दुक्खे? जे निज्जिपणे से णं सुहे? हंता, गोयमा! नेरइयाणं पावे कम्मे जाव सुहे। एवं जाव वेमाणियाणं। [३६८]कति णं भंते! सण्णाओ पण्णताओ? गोयमा! दस सण्णाओ पण्णताओ, तं जहाआहारसण्णा, भयसण्णा, मेणसण्णा, परिग्गहसण्णा, कोहसण्णा, माणसण्णा, मायासण्णा, लोभसण्णा, ओहसण्णा, लोगसण्णा। एवं जाव वेमाणियाणं। नेरइया दसविहं वेयणं पच्चणुभवमाणा विहरंति, तं जहा-सीतं उसिणं खुहं पिवासं कंई परज्झं जरं दाहं भयं सोगं। [३५९]से नूणं भंते! हत्थिस्स य कुंथुस्स य समा चेव अपच्चक्खाणकिरिया कज्जति? हंता, गोयमा! हत्थिस्स य कुंथुस्स य जाव कज्जति। से केणठेणं भंते! एवं वुच्चइ जाव कज्जति? गोयमा! अविरतिं पडुच्च। से तेणठेणं जाव कज्जति। [३७०]आहाकम्म णं भंते! भुंजमाणे किं बंधति? किं पकरेति? किं चिणाति? किं उवचिणाति? एवं जहा पढमे सते नवमे उद्देसए तहा भाणियव्वं जाव सासते पंडिते, पंडितत्तं असासयं। सेवं भंते! सेवं भंते! ति.! *सतम सए अट्ठमो उहेसो समतो. 0 नवमो उद्देसो [३७१]असंवुडे णं भंते! अणगारे बाहिरए पोग्गले अपरियादिइत्ता पभू एगवण्णं एगरूवं विठवित्तए? णो इणटठे समटठे। असंवुड़े णं भंते! अणगारे बाहिरए पोग्गले परियादिइत्ता पभू एगवण्णं एगरूवं जाव हंता, पभू। से भंते! किं इहगते पोग्गले परियादिइत्ता विउव्वइ? तत्थगए पोग्गले परियादिइत्ता विउव्वइ? अन्नत्थगए पोग्गले परियादिइत्ता विठव्वइ? गोयमा! इहगए पोग्गले परियादिइत्ता विकुव्वइ, नो तत्थगए पोग्गले परियादिइत्ता विकुव्वइ, नो अन्नत्थगए पोग्गले जाव विकुव्वइ। एवं एगवण्णं अणेगरूवं चउभंगो जहा छट्ठसए नवमे उद्देसए तहा इहावि भाणियव्वं। नवरं अणगारे इहगए इहगए चेव पोग्गले परियादिइत्ता विकव्वइ। सेसं तं चेव जाव लुक्खपोग्गलं निद्धपोग्गलताए परिणामेतए? हंता, पभू। से भंते! किं इहगए पोग्गले परियादिइत्ता जाव नो अन्नत्थगए पोग्गले परियादिइत्ता [दीपरत्नसागर संशोधितः] [133] [५-भगवई Page #135 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-९ विकुव्वइ। [३७२]णायमेतं अरहता, सुयमेतं अरहया, विण्णायमेतं अरहया, महासिलाकाए संगामे महासिलाकंाए संगामे। महासिलाकंाए णं भंते! संगामे वटामाणे के जयित्था? के पराजइत्था? गोयमा! वज्जी विदेहपुत्ते जइत्था, नव मल्लई नव लेच्छई कासी-कोसलगा-अट्ठारस वि गणरायाणो पराजइत्था। ___तए णं से कूणिए राया महासिलाकंगं संगामं उवट्ठियं जाणेत्ता कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! उदाइं हत्थिरायं परिकप्पेह, हय-गय-रह-जोहकलियं चातुरंगिणिं सेणं सन्नाहेह, सन्नाहेता जाव मम एतमाणतियं खिप्पामेव पच्चप्पिणह। तए णं ते कोकुंबियपुरिसा कूणिएणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठा जाव अंजलिं कट्पु एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणिता खिप्पामेव छेयायरियोवएसमति कप्पणाविकप्पेहिं सुनिठणेहिं एवं जहा उववातिए जाव भीमं संगामियं अउज्झं उदाई हत्थिरायं परिकप्पेंति हयगय जाव सन्नाहेंति, सन्नाहिता जेणेव कूणिय राया तेणेव उवा०, तेणेव २ करयल. कूणियस्स रण्णो तमाणत्तियं पच्चप्पिणंति। तए णं से कूणिए राया जेणेव मज्जणघरे तेणेव उवा०, २ ता मज्जणघरं अणुप्पविसति, मज्जण. २ पहाते कतबलिकम्मे कयकोतुयमंगलपायच्छिते सव्वालंकारविभूसिए सन्नद्धबद्धवम्मियकवए उप्पीलियसरासणपटिगए पिणद्धगेवेज्जविमलवरबद्धचिंधपो गहियायुहप्पहरणे सकोरेंमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीइतंगे मंगलजयसद्दकतालोए एवं जहा उववातिए जाव उवागच्छिता उदाई हत्थिरायं दुरुढे। तए णं से कूणिए नरिंदे हारोत्थयसुकयरतियवच्छे जहा उववातिए जाव सेयवरचामराहिं उद्ध्वमाणीहिं उद्ध्वमणीहिं हय-गय-रह-पवरजोहकलिताए चातुरंगिणीए सेणाए सद्धिं संपरिवुड़े महया भडचडगरवंदपरिक्खिते जेणेव महासिलाकंाए संगामे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता महासिलाकंायं संगामं ओयाए, पुरओ य से सक्के देविंदे देवराया एणं महं अभेज्जकवयं वइरपडिरूवगं विउव्वित्ताणं चिट्ठति। एवं खलु दो इंदा संगामं संगामेंति, तं जहा देविंदे य मणुइंदे य, एगहत्थिणा वि णं पभू कूणिए राया पराजिणित्तए। तए णं से कूणिए राया महासिलाकंपकं संगाम संगामेमाणे नव मल्लई, नव लेच्छई, कासी कोसलगा अट्ठारस वि गणरायाणो हयमहियपवरवीरघातियविवडियचिंधधय-पडागे किच्छप्पाणगते दिसो दिसिं पडिसेहेत्था। से केणढेणं भंते! एवं वुच्चति 'महासिलाकाए संगामे महासिलाकंाए संगामे'? गोयमा! महासिलाकंाए णं संगामे वटामाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा कठेण वा पत्तेण वा सक्कराए वा अभिहम्मति सव्वे से जाणति 'महासिलाए अहं अभिहते महासिलाए अहं अभिहते'; से तेणठेणं गोयमा! महासिलाकाए संगामे महासिलाकंए संगामे। __महासिलाकाए णं भंते! संगामे वटामाणे कति जणसतसाहस्सीओ वहियाओ? गोयमा! चउरासीति जणसतसाहस्सीओ वहियाओ। ते णं भंते! मणुया निस्सीला जाव निप्पच्चक्खाणपोसहोववासा सारुट्ठा परिकुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गता? कहिं उववन्ना? गोयमा! ओसन्नं नरग [दीपरत्नसागर संशोधितः] [134] [५-भगवई Page #136 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-९ तिरिक्खजोणिएसु उववन्ना। [३७३णायमेतं अरहया, सुतमेतं अरहता, विण्णायमेतं अरहता रहमुसले संगामे रहमुसले संगामे। रहमुसले णं भंते! संगामे वामाणे के जइत्था? के पराजइत्था? गोयमा! वज्जी विदेहपुते चमरे य असुरिंदे असुरकुमारराया जइत्था, नव मल्लई नव लेच्छई पराजइत्था। तए णं से कूणिए राया रहमुसलं संगामं उवठ्ठितं., सेसं जहा महासिलाकंाए, नवरं भूताणंदे हत्थिराया जाव रहमुसलं संगामं ओयाए, पुरतो य से सक्के देविंदे देवराया। एवं तहेव जाव चिट्ठति,मग्गतो य से चमरे असुरिंदे असुरकुमारराया एगं महं आयसं किढिणपडिरूवगं विउव्वित्ताणं चिट्ठति, एवं खलु तओ इंदा संगामं संगामेंति, तं जहा-देविंदे मणुइंदे असुरिंदे य। एगहत्थिणा वि णं पभू कूणिए राया जइत्तए तहेव जाव दिसो दिसिं पडिसेहेत्था। से केणठेणं भंते! एवं वुच्चति रहमुसले संगामे रहमुसले संगामे? गोयमा! रहमुसले णं संगामे वटामाणे एगे रहे अणासए असारहिए अणारोहए समुसले महताजणक्खयं जणवहं जणप्पमई जणसंवा कप्पं रुहिरकद्दमं करेमाणे सव्वतो समंता परिधावित्था; से तेणठेणं जाव रहमुसले संगामे। रहमुसले णं भंते! संगामे वटामाणे कति जणसयसाहस्सीओ वहियाओ? गोयमा! छण्णउतिं जणसयसाहस्सीओ वहियाओ। ते णं भंते! मणुया निस्सीला जाव उववन्ना? गोयमा! तत्थ णं दस साहस्सीओ एगाए मच्छियाए कुच्छिंसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पच्चायाते, अवसेसा ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना। [३७४] कम्हा णं भंते! सक्के देविंदे देवराया, चमरेय अमरिंदे असुरकुमारराया कूणियस्स रण्णो साहज्जं दलइत्था? गोयमा! सक्के देविंदे देवराया पुव्वसंगतिए, चमरे असुरिंदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा! सक्के देविंदे देवराया, चमरे य असुरिंदे असुरकुमारराया कूणियस्स रणो साहज्जं दलइत्था। [३७५]बहुजणे णं भंते! अन्नमन्नस्स एवमाइक्खति जाव परूवेतिएवं खलु बहवे मणुस्सा अन्नतरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति। से कहमेतं भंते! एवं? गोयमा! जं णं से बहुजणे अन्नमन्नस्स एवमाइक्खति जाव उववत्तारो भवंति, जे ते एवमाहंसु मिच्छं ते एवमाहंस्, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि एवं खलु गोयमा! तेणं कालेणं तेणं समएणं वेसाली नाम नगरी होत्था। वण्णओ। तत्थ णं वेसालीए णगरीए वरुणे नामं णागनत्तुए परिवसति अढे जाव अपरिभूते समणोवासए अभिगतजीवाजीवे जाव पडिलाभेमाणे छठंछठेणं अणिक्खितेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति। तए णं से वरुणे णागनत्तुए अन्नया कयाई रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं रहमुसले संगामे आणते समाणे छट्ठभत्तिए, अट्ठमभत्तं अणुवोति, अट्ठमभत्तं अणुवत्तिा कोडुबियपरुसे सद्दावेति, सद्दावेत्ता एवं वदासी-खिप्पामेव भो! देवाणुप्पिया! चातुग्घं आसरहं जुत्तामेव उवट्ठावेह हय-गयरहपवर जाव सन्नाहेत्ता मम एतमाणत्तियं पच्चप्पिणह। तए णं ते कोकुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेंति, हय-गय-रह जाव सन्नाति, सन्नाहिता जेणेव वरुणे नागनत्तुए जाव पच्चप्पिणंति। [दीपरत्नसागर संशोधितः] [135] [५-भगवई Page #137 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-१० तए णं से वरुणे नागनत्तुए जेणेव मज्जणघरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता जहा कूणिओ जाव पायच्छिते सव्वालंकारविभूसिते सन्नद्धबद्ध. सकोरें-मल्लदामेणं जाव धरिज्जमाणेणं अणेग गणनायग जाव दूयसंधिवाल सद्धिं संपरिवुड़े मज्जणघरातो पडिनिक्खमति, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चातुघ) आसरहे तेणेव उवागच्छइ, तेणेव उवागच्छिता चातुघ आसरहं गृहति, चाउग्घं रहं दूहेत्ता हय-गय-रह जाव संपरिवुड़े महता भडचडगर जाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ, उवागच्छिता रहमुसलं संगामं ओयाते। तए णं से वरुणे णागनतुए रहमुसलं संगामं ओयाते समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगामं संगामेमाणस्स जे पुट्विं पहणति से पडिहणितए, अवसेसे नो कप्पतीति। अयमेतारूवं अभिग्गहं अभिगिण्हित्ता रहमुसलं संगामं संगामेति। तए णं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगामं संगामेमाणस्स एगे पुरिसे सरिसए सरितए सरिव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागते। तए णं से पुरिसे वरुणं णागणतुयं एवं वयासी-पहण भो! वरुणा! णागणतुया! पहण भो! वरुणा! णागणत्तुया!। तए णं से वरुणे णागणतुए तं पुरिसं एवं वदासि-नो खलु मे कप्पति देवाणुप्पिया! पुट्विं अहयस्स पहणित्तए, तुम चेव पुट्विं पहणाहि। तए णं से पुरिसे वरुणेणं णागणतुएणं एवं वुत्ते समाणे आसुरुते जाव मिसिमिसेमाणे धj परामुसति, धणुं परामुसित्ता उसुं परामुसति, उसुं परामुसित्ता ठाणं ठाति, ठाणं ठिच्चा आयतकण्णायतं उसुं करेति, आयतकण्णायतं उसुं करेत्ता वरुणं णागणत्तुयं गाढप्पहारीकरेति। तए णं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसति, धणुं परामुसित्ता उसुं परामुसति, उसुं परामुसित्ता, आयतकण्णायतं उसुं करेति, आयतकण्णायतं उसुं करेत्ता तं पुरिसं एगाहच्चं कूडाहच्चं जीवियातो ववरोवेति। तए णं से वरुणे नागणत्तुए तेणं पुरिसेणं गाढप्पहारीकते समाणे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कट्ए तुरए निगिण्हति, तुरए निगिण्हिता रहं परावत्तेइ, रहं परावत्तेता रहमुसलातो संगामातो पडिनिक्खमति, रहमुसलाओ संगामातो पडिणिक्खमेत्ता एगंतमंतं अवक्कमति, एगंतमंतं अवक्कमित्ता तुरए निगिहिति, निगिण्हिता रहं ठवेति, २ ता रहातो पच्चोरुहति, रहातो पच्चोरुहिता रहाओ तुरए मोएति, २ तुरए विसज्जेति, विसज्जित्ता दब्भसंथारगं संथरेति, संथरित्ता दब्भसंथारगं दूहति, दब्भसं० हेता पुरत्थाभिमुहे संपलियंकनिसण्णे करयल जाव कटा एवं वयासी नमोऽत्थु णं अरहंताणं जाव संपत्ताणं। नमोऽत्थु णं समणस्स भगवओ महावीरस्स आइगरस्स जाव संपाविठकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स। वंदामि णं भगवंतं तत्थगतं इहगते, पासठ मे से भगवं तत्थगते; जाव वंदति नमसति, वंदित्ता नमंसित्ता एवं वयासी-पुट्विं पि णं मए समणस्स भगवतो महावीरस्स अंतियं थूलए पाणातिवाते पच्चक्खाए जावज्जीवाए एवं जाव थूलए परिग्गहे पच्चक्खाते जावज्जीवाए, इयाणिं पि णं अहं तस्सेव भगवतो महावीरस्स अंतियं सव्वं पाणातिवायं पच्चक्खामि जावज्जीवाए, एवं जहा खंदओ जाव एतं पि णं चरिमेहिं उस्सास-णिस्सासेहिं वोसिरिस्सामि' ति कटा सन्नाहपट मुयति, सन्नाहप मुइत्ता सल्लुद्धरणं करेति, सल्लुद्धरणं करेत्ता आलोइय-पडिक्कंते समाहिप्सते आण्पुव्वीए कालगते। [दीपरत्नसागर संशोधितः] [136] [५-भगवई Page #138 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-१० तए णं तस्स वरुणस्स नागनत्तुयस्स एगे पियबालवयंसए रहमुसलं संगामं संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले जाव अधारणिज्जमिति कटा वरुणं नागनत्तुयं रहमुसलातो संगामातो पडिनिक्खममाणं पासति, पासित्ता तुरए निगिण्हति, तुरए निगिण्हित्ता जहा वरुणे नागनत्तुए जाव तुरए विसज्जेति, विसज्जित्ता दब्भसंथारगं दुरुहति, दब्भसंथारगं दुरुहति, दब्भसंथारगं दुहिता पुरत्थाभिमुहे जाव अंजलिं कटा एवं वदासी-जाइं णं भंते! मम पियबालवयंसस्स वरुणस्स नागनत्तुयस्स सीलाई वताइं गुणाई वेरमणाई पच्चक्खाणपोसहोववासाइं ताई णं मम पि भवंतु ति कटा सन्नाहपट मुयइ, सन्नाहपट मुइत्ता सल्लुद्धरणं करेति, सल्लुद्धरणं करेत्ता आणुपुव्वीए कालगते। तए णं तं वरुणं नागणतुयं कालगयं जाणित्ता अहासन्निहितेहिं वाणमंतरेहिं देवेहिं दिव्वे सुरभिगंधोदगवासे वुठे, दसद्धवण्णे कुसुमे निवाडिए, दिव्वे य गीयगंधव्वनिनादे कते यावि होत्था। तए णं तस्स वरुणस्स नागनत्तुयस्स तं दिव्वं देविड्ढिं दिव्वं देवजुई दिव्वं देवाणुभागं सुणिता य पासिता य बजणो अन्नमन्नस्स एवमाइक्खड़ जाव परूवेति-एवं खलु देवाणुप्पिया! बहवे मणुस्सा जाव उववत्तारो भवंति। [३७६]वरुणे णं भंते! नागनत्तुए कालमासे कालं किच्चा कहिं गते? कहिं उववन्ने? गोयमा! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने। तत्थ णं अत्थेगइयाणं देवाणं चतारि पलिओवमाई ठिती पण्णता। तत्थ णं वरुणस्स वि देवस्स चत्तारि पलिओवमाइं ठिती पण्णत्ता। से णं भंते! वरुणे देवे ताओ देवलोगातो आउक्खएणं भवक्खएणं ठितिक्खएणं.? जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। वरुणस्स णं भंते! णागणत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं गते? कहिं उववन्ने? गोयमा! सुकुले पच्चायाते। से णं भंते! ततोहिंतो अणंतरं उव्वटित्ता कहिं गच्छिहिति? कहिं उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। सेवं भंते! सेवं भंते! ति.! सत्तम सए नयमो उहेसो समतो. 0 दसमो उद्देसो0 [३७७]तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था। वण्णओ। गुणसिलए चेइए। वण्णओ। जाव पुढविसिलापटाए। वण्णओ। तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति; तं जहाकालोदाई सेलोदाई सेवालोदाई उदए णामुदए नम्मुदए अन्नवालए सेलवालए सुहत्थी गाहावई। तए णं तेसिं अन्नउत्थियाणं अन्नया कयाई एगयओ सहियाणं समुवागताणं सन्निविट्ठाणं सन्निसण्णाणं अयमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था- एवं खलु समणे णातपुत्ते पंच अत्थिकाए पणणवेति, तं जहा-धम्मत्थिकायं जाव आगासत्थिकायं। तत्थ णं समणे णातपुते चत्तारि अत्थिकाए अजीवकाए पण्णवेति, तं.- धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं पोग्गलत्थिकायं। एगं च समणे णायपुत्ते जावत्थइकायं अरूविकायं जीवकायं पन्नवेति। तत्थ णं समणे णायपुत्ते चत्तारि अत्थिकाए [दीपरत्नसागर संशोधितः] [137] [५-भगवई Page #139 -------------------------------------------------------------------------- ________________ सतं - ७, वग्गो, सत्तंसत्तं-, उद्देसो-१० अरूविकाए पन्नवेति तं जहा धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं जीवत्थिकायं । एगं च णं समणे णायपुत्ते पोग्गलत्थिकायं रूविकायं अजीवकायं पन्नवेति । से कहमेतं मन्ने एवं? | तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए समोसढे जाव परिसा पडिगता । तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेट्ठे अंतेवासी इंदभूती णामं अणगारे गोतमगोत्तेणं एवं जहा बितियसते नियंठुद्देसए जाव भिक्खायरियाए अडमाणे अहापज्जतं भत्त-पाणं पडिग्गहित्ता रायगिहातो जाव अतुरियमचवलसंभंते जाव रियं सोहेमाणे सोहेमाणे तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीइवयति । तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीड्वयमाणं पासंति, पासेत्ता अन्नमन्नं सद्दावेंति, अन्नमन्नं सद्दावेत्ता एवं वयासी- "एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्पकडा, अयं चणं गोतमे अम्हं अदूरसामंतेणं वीतीवयति, तं सेयं खलु देवाणुप्पिया ! अम्हं गोतमं एयमट्ठे पुच्छित "त्ति कट्ट्टु अन्नमन्नस्स अंतियं एयमट्ठ पडिसुर्णेति, अण्णमण्णस्स अंतियं एयमट्ठे पडिसुणित्ता जेणेव भगवं गोतमे तेणेव उवागच्छंति, तेणेव उवागच्छिता भगवं गोतमं एवं वदासी एवं खलु गोयमा ! तव धम्मायरि धम्मोवदेसए समणे णायपुत्ते पंच अत्थिकाए पण्णवेति, तं जहा धम्मत्थिकायं जाव आगासत्थिकायं, तं व जाव रूविकायं अजीवकायं पण्णवेति, से कहमेयं गोयमा ! एवं? तणं से भगवं गोतमे ते अन्नउत्थिए एवं वयासी- "नो खलु वयं देवाणुप्पिया! अत्थिभावं `नत्थि'त्ति वदामो, नत्थिभावं 'अत्थि त्ति वदामो । अम्हे णं देवाणुप्पिया! सव्वं अत्थिभावं अत्थी'ति वदामो, सव्वं नत्थिभावं `नत्थी'ति वदामो। तं चेदसा खलु तुब्भे देवाणुप्पिया ! एतमट्ठ सयमेव पच्चुविक्खह" त्ति कट्पु ते अन्नउत्थिए एवं वदति । एवं वदित्ता जेणेव गुणसिलए चेतिए जेणेव समणे भगवं० एवं जहा नियंठुद्देस जाव भत्त-पाणं पडिदंसेति, भत्त-पाणं पडिदंसेत्ता समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसिता नच्चासन्ने जाव पज्जुवासति । तेणं काणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई य तं देस हव्वमागए। कालोदाई ति समणे भगवं महावीरे कालोदाई एवं वदासी- " से नूणं ते कालोदाई ! अन्नया कयाई एगयओ सहियाणं समुवागताणं सन्निविट्ठाणं तहेव जाव से कहमेतं मन्ने एवं? से नूणं कालोदाई ! अत्थे समट्ठे? हंता, अत्थि । तं सच्चे णं एसमट्ठे कालोदाई!, अहं पंच अत्थिकाए पण्णवेमि, तं जहाधम्मत्थिकायं जाव पोग्गलत्थिकायं । तत्थ णं अहं चत्तारि अत्थिकाए अजीवकाए पण्णवेमि तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं पण्णवेमि । तणं से कालोदाई समणं भगवं महावीरं एवं वदासी - एयंसि णं भंते! धम्मत्थिकायंसि अधम्मत्थिकायंसि आगासत्थिकायंसि अरूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा सइत्तए वा चिट्ठित्तए वा निसीदित्तए वा तुयट्त्तिए वा? णो इणट्ठे समट्ठे कालोदाई ! | एगंसि णं पोग्गलत्थिकायंसि रूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा सइत्तए वा जाव तुयत्तिए वा । एयंसि णं भंते! पोग्गलत्थिकायंसि रूविकायंसि अजीवकायंसि जीवाणं पावा कम्मा [दीपरत्नसागर संशोधितः ] [५-भगवई] [138] Page #140 -------------------------------------------------------------------------- ________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-१० पावफलविवागसंजुता कज्जंति? णो इणठे समढे कालोदाई!। एयंसि णं जीवत्थिकायंसि अरूविकायंसि जीवकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति? हंता, कज्जंति। एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते! तुब्भं अंतिए धम्मं निसामित्तए एवं जहा खंदए तहेव पव्वइए, तहेव एक्कारस अंगाई जाव विहरति। [३७८]तए णं समणे भगवं महावीरे अन्नया कयाइं रायगिहातो णगरातो गुणसिल. पडिनिक्खमति, २ बहिया जणवयविहारं विहरइ। तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे, गुणसिलए चेइए। तए णं समणे भगवं महावीरे अन्नया कयाइ जाव समोसढे, परिसा जाव पडिगता। तए णं से कालोदाई अणगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वदासि-अत्थि णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजता कज्जति? हंता, अत्थि। कहं णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति? कालोदाई! से जहानामए केइ पुरिसे मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाकुलं विससंमिस्सं भोजणं भुजेज्जा, तस्स णं भोयणस्स आवाते भद्दए भवति, ततो पच्छा परिणममाणे परिणममाणे दुरूवत्ताए दुवण्णत्ताए दुग्गंधत्ताए जहा महस्सवए जाव भुज्जो भुज्जो परिणमति, एवामेव कालोदाई! जीवाणं पाणातिवाए जाव मिच्छादसणसल्ले, तस्स णं आवाते भद्दए भवइ, ततो पच्छा परिणममाणे परिणममाणे दुरूवत्ताए जाव भुज्जो भुज्जो परिणमति, एवं खलु कालोदाई! जीवाणं पावा कम्मा पावफलविवाग. जाव कज्जति। अत्थि णं भंते! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कज्जति? हंता, कज्जंति। कहं णं भंते! जीवाणं कल्लाणा कम्मा जाव कज्जंति? कालोदाई! से जहानामए केइ पुरिसे मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाकुलं ओसहसम्मिस्सं भोयणं भुजेज्जा, तस्स णं भोयणस्स आवाते णो भद्दए भवति, तओ पच्छा परिणममाणे परिणममाणे सुरूवत्ताए सुवण्णताए जाव सुहत्ताए, नो दुक्खताए भज्जो भज्जो परिणमति। एवामेव कालोदाई! जीवाणं पाणातिवातवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाए नो भद्दए भवइ, ततो पच्छा परिणममाणे परिणममाणे सुरूवत्ताए जाव सुहत्ताए, नो दुक्खत्ताए भुज्जो भुज्जो परिणमइ; एवं खलु कालोदाई! जीवाणं कल्लाणा कम्मा जाव कज्जति। [३७९]दो भंते! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगणिकायं समारभंति, तत्थ णं एगे पुरिसे अगणिकायं उज्जालेति, एघे पुरिसे अगणिकायं निव्वावेति। एतेसि णं भंते! दोण्हं पुरिसाणं कतरे पुरिसे महाकम्मतराए चेव, महाकिरितराए चेव, महासवतराए चेव, महावेदणतराए चेव? कतरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेदणतराए चेव? जे वा से पुरिसे अगणिकायं उज्जालेति, जे वा से पुरिसे अगणिकायं निव्वावेति? कालोदाई! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेति से णं पुरिसे महाकम्मतराए चेव जाव महावेदणतराए चेव। तत्थ णं जे से पुरिसे अगणिकायं निव्वावेति से णं पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव। [दीपरत्नसागर संशोधितः] [139] [५-भगवई Page #141 -------------------------------------------------------------------------- ________________ सतं - ७, वग्गो, सत्तंसत्तं-, उद्देसो-१० से केणट्ठेणं भंते! एवं वुच्चइ तत्थ णं जे से पुरिसे जाव अप्पवेयणतराए चेव'? कालोदाई! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेति से णं पुरिसे बहुतरागं पुडविकायं समारभति, बहुतरागं आठक्कायं समारभति, अप्पतरागं तेउकायं समारभति, बहुतरागं वाउकायं समारभति, बहुतरागं वण्णस्सतिकायं समारभति, बहुतरागं तसकायं समारभति । तत्थ णं जे से पुरिसे अगणिकायं निव्वावेति से णं पुरिसे अप्पतरागं पुढविक्कायं समारभति, अप्प. आउ, बहुतरागं तेठक्कायं समारभति, अप्परागं वाउकायं समारभइ, अप्पतरागं वणस्सतिकायं समारभइ, अप्पतरागं, तसकायं समारभइ । से तेणट्ठेणं कालोदाई! जाव अप्पवेदणतराए चेव । [ ३८० ]अत्थि णं भंते! अचित्ता वि पोग्गला ओभासेंति उज्जोवेंति तवेंति पभासेंति? हंता, अत्थि । कतरे णं भंते! ते अचित्ता वि पोग्गला ओभासंति जाव पभासंति? कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा निसट्ठा समाणी दूरं गंता दूरं निपतति, देसं गंता देसं निपतति, जहिं जहिं चणं सा निपतति तहिं तहिं च णं ते अचित्ता वि पोग्गला ओभासेंति जाव पभासेंति । एते णं कालोदायी! ते अचित्ता वि पोग्गला ओभासेंति जाव पभासेंति । तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसित्ता बहूहिं चउत्थ-छट्ठऽट्ठम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सव्वदुक्खप्पहीणे। सेवं भंते! सेवं भंते! त्ति । ० * सत्तम सए दसमो उद्देसो समत्तो* ० - सत्तमं सतं समत्तं - ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सतमं सतं समत्तं • [] अट्ठमं सतं [] [३८१] पोग्गल, आसीविस, रुक्ख, किरिय, आजीव, फासुगमदत्ते । पडिणीय, बंध, आराहणा य दस अट्ठमम्मि सते ॥ ० पढमो उद्देसो ० [ ३८२] रायगिहे जाव एवं वदासि कतिविहा णं भंते! पोग्गला पण्णत्ता? गोयमा ! तिविहा पोग्गला पण्णत्ता, तं जहापयोगपरिणता मीससापरिणता वीससापरिणता । [३८३]पयोगपरिणता णं भंते! पोग्गला कतिविहा पण्णत्ता? गोयमा ! पंचविहा पण्णत्ता, तं जहा-एगिंदियपयोगपरिणता बेइंदियपयोगपरिणता जाव पंचिंदियपयोगपरिणता । एगिंदियपयोगपरिणता णं भंते! पोग्गला कइविहा पण्णत्ता? गोयमा ! पंचविहा पन्नत्ता, तं जहा-पुढविक्काइयएगिंदियपयोगपरिणता जाव वणस्सतिकाइयएगिंदियपयोगपरिणता । पुढविक्काइयएगिंदियपयोगपरिणता णं भंते! पोग्गला कतिविहा पण्णत्ता ? गोयमा ! दुवा पण्णत्ता,तं जहा- सुहुमपुढविक्काइयएगिंदियपयोगपरिणता य बादरपुढविक्काइयएगिंदियपयोगपरिणता य। आठक्काइयएगिंदियपयोगपरिणता एवं चेव । [140] [दीपरत्नसागर संशोधितः ] [५-भगवई Page #142 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-१ एवं दुयओ भेदो जाव वणस्सतिकाइयाणं य। बेइंदियपयोगपरिणताणं पुच्छा। गोयमा ! अणेगविहा पण्णत्ता । एवं तेइंदिय- चउरिंदियपयोगपरिणता वि। पंचिंदियपयोगपरिणताणं पुच्छा। गोयमा ! चतुव्विहा पण्णत्ता, तं जहा- नेरतियपंचिंदिय पयोगपरिणता, तिरिक्ख, एवं मणुस्स., देवपंचिंदिय० । नेरइयपंचिंदियपयोग. पुच्छा। गोयमा ! सत्तविहा पण्णत्ता, तं जहा -रतणप्पभाव नेरइयपंचिंदियपयोगपरिणता वि जाव अहेसत्तमपुढविनेरइयपंचिंदियपयोगपरिणता वि । तिरिक्खजोणियपंचिंदियपयोगपरिणताणं पुच्छा । गोयमा ! तिविहा पण्णत्ता, तं जहाजलयरतिरिक्खजोणियपंचिंदिय० थलचरतिरिक्खजोणियपंचिंदिय. खहचरतिरिक्खपंचिदिय. । जलयतिरिक्खजोणियपओग. पुच्छा। गोयमा ! दुविहा पण्णत्ता, तं जहा सम्मुच्छिमचलचर., गब्भवक्कंतियजलचर० | थलचरतिरिक्ख. पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहाचउप्पदथलचर. परिसप्पथलचर.। चउप्पदथचर. पुच्छा। गोयमा ! दुविहा पण्णत्ता, तं जहा सम्मुच्छिमचउप्पदथलचर., गब्भवक्कंतियचउप्पयथलयर. । एवं एतेणं अभिलावेणं परिसप्पा दुविहा पण्णत्ता, तं जहा - उरपरिसप्पा य, भुयपरिसप्पा य उरपरिसप्पा दुविहा पण्णत्ता, तं जहा सम्मुच्छिमा य, गब्भवक्कंतिया य। एवं भुपरिसप्पा वि। एवं खहचरा वि मणुस्सपंचिंदियपयोग. पुच्छा। गोयमा ! दुविहा पण्णत्ता, तं जहा सम्मुच्छिममणुस्स० गब्भवक्कंतियमणुस्स० । देवपंचिंदियपयोग. पुच्छा। गोयमा ! चउव्विहा पन्नत्ता, तं जहा - भवणवासिदेवपंचिंदियपयोग. भवणवासिदेवपंचिंदिय. पुच्छा। गोयमा ! दसविहा पण्णत्ता, तं जहा - असुरकुमार जाव एवं एतेणं अभिलावेणं अट्ठविहा वाणमंतरा पिसाया जाव गंधव्वा। जोइसिया पंचविहा पण्णत्ता, तं जहा - चंदविमाणजोतिसिय. जाव ताराविमाणजोतिसियदेव. । वेमाणिया दुविहा पण्णत्ता, तं जहा कप्पोवग. कप्पातीतगवेमाणिय.। कप्पोवगा दुवालसविहा पण्णत्ता, तं जहा- सोहम्मकप्पोवग. जाव अच्चुयकप्पोवगवेमाणिया। कप्पातीत. दुविहा पण्णत्ता, तं जहा- गेवेज्जगकप्पातीतवे. अणुत्तरोववाइयकप्पातीतवे.। गेवेज्जगकप्पातीतगा नवविहा पण्णत्ता, तं जहा - हेट्ठिमहेट्ठिमगेवेज्जगकप्पातीतगा जाव उवरिमउवरिमगेविज्जगकप्पातीतया । थणिकुगार. । एवं जाव वेमाणिया । अणुत्तरोववाइय-कप्पातीतग-वेमाणियदेव-पंचिंदिय-पयोगपरिणया णं भंते ! पोग्गला कइविहा पण्णत्ता ? गोयमा ! पंचविहा पण्णत्ता, तं जहा - विजयअणुत्तरोववाइय जाव परिणया जाव सव्वट्ठसिद्धअणुत्तरोववाइयदेवपंचिंदिंय जाव परिणता । [दीपरत्नसागर संशोधितः ] [141] [५-भगवई] Page #143 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-१ सुहुमपुढविकाइयएगिंदियपयोगपरिणया णं भंते! पोग्गला कइविहा पण्णत्ता ? गोयमा! दुविहा पण्णत्ता-केई अपज्जत्तगं पढमं भणति, पच्छा पज्जत्तगं । - पज्जत्तगसुहुमपुढविकाइय जाव परिणया य अपज्जत्तगसुहुमपुढविकाइय जाव परिणया य। बादरपुढविकाइयएगिंदिय. ? एवं चेव । एवं जाव वणस्सइकाइया । एक्केक्का दुविहा- सुहुमा य बादरा य, पज्जत्तगा अपज्जत्तगा य भाणियव्वा । बेंदियपयोगपरिणयाणं पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा - पज्जत्तबेंदिय-पयोगपरिणया य, अपज्जत्तग जाव परिणया य । एवं तेइंदिया वि। एवं चरिंदिया वि। रयणप्पभापुढविनेरइय. पुच्छा। गोयमा ! दुविहा पण्णत्ता, तं जहा - पज्जत्तगरयणप्पभापुढवि जाव परिणया य, अपज्जत्तग जाव परिणया य । एवं जाव असत्तमा । सम्मुच्छिमजलचरतिरिक्ख. पुच्छा। गोयमा ! दुविहा पण्णत्ता, तं जहा - पज्जत्तग. अपज्जत्तग. । एवं गब्भवक्कंतिया वि। भाणियव्वा । सम्मुच्छिमचउप्पदथलचर । एवं चेव । एवं गब्भवक्कंतिया य । एवं जाव सम्मुच्छिमखहयर. गब्भवक्कंतिया य एक्केक्के पज्जत्तगा य अपज्जत्तगा य सम्मुच्छिममणुस्सपंचिंदिय. पुच्छा। गोयमा ! एगविहा पन्नत्ता - अपज्जत्तगा चेव । गब्भवक्कंतियमणुस्सपंचिंदिय. पुच्छा। गोयमा ! दुविहा पण्णत्ता, तं जहा- पज्जत्तगगब्भवक्कंतिया वि, अपज्जत्तगगब्भक्कंतिया वि । असुरकुमार भवणवासिदेवाणं पुच्छा। गोयमा ! दुविहा पण्णत्ता, तं जहा-पज्जत्तगअसुरकुमार. अपज्जत्तगअसुर । एवं जाव थणियकुमारा पज्जत्तगा अपज्जत्तगा य । एवं एतेणं अभिलावेणं दुयएणं भेदेणं पिसाया य जाव गंधव्वा, चंदा जाव ताराविमाणा, सोहम्मकप्पोवगा जाव अच्चुओ, हिट्ठिमहिट्ठिमगेविज्जकप्पातीत जाव उवरिमउवरिमगेविज्ज. विजयअणुत्तरो. जाव अपराजिय.। सव्वट्ठसिद्धकप्पातीय. पुच्छा। गोयमा ! दुविहा पण्णत्ता, तं जहा- पज्जत्तगसव्वट्ठसिद्धअणुत्तरो अपज्जत्तगसव्वट्ठ जाव परिणया वि । २ दंडगा । जे अपज्जत्तासु हुमपुढवीकाइयएगिंदियपयोगपरिणया ते ओरालियतेयाकम्मगसरीरप्पयोगपरिणया, जे पज्जत्तासुहुम. जाव परिणया ते ओरालियतेया- कम्मगसरीरप्पयोगपरिणया । एवं जाव चउरिंदिया पज्जत्ता। नवरं जे पज्जत्तगबादरवाउकाड्यएगिंदियपयोगपरिणया ते ओरालिए-वेउव्वियतेयाकम्मसरीर जाव परिणता । सेसं तं चेव । जे अपज्जत्तरयणप्पभापुढविनेरइयपंचिंदियपयोगपरिणया ते वेउव्विय-तेयाकम्मसरीरप्पयोग[दीपरत्नसागर संशोधितः ] [142] [५-भगवई] Page #144 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ परिणया। एवं पज्जत्तया वि। एवं जाव अहेसत्तमा। जे अपज्जत्तगसम्मुच्छिमजलचर जाव परिणया ते ओरालियतेया-कम्मासरीर जाव परिणया। एवं पज्जत्तगा वि। गब्भवक्कंतिया अपज्जत्तया एवं चेव। पज्जत्तयाणं एवं चेव, नवरं सरीरगाणि चत्तारि जहा बादरवाठक्काइयाणं पज्जतगाणं। एवं जहा जलचरेसु चत्तारि आलावगा भणिया एवं चठप्पदरपरिसप्प- भुयपरिसप्प-खहयरेसु वि चत्तारि आलावगा भाणियव्वा। जे सम्मुच्छिममणुस्सपंचिंदियपयोगपरिणया ते ओरालियतेया-कम्मासरीर जाव परिणया। एवं गब्भवक्कंतिया वि अप्पज्जत्तगा वि। पज्जतगा वि एवं चेव, नवरं सरीरगाणि पंच भाणियव्वाणि। जे अपज्जतगा असुरकुमारभवणवासि जहा नेरइया तहेव। एवं पज्जतगा वि। एवं दुयएणं भेदेणं जाव थणियकुमारा। एवं पिसाया जाव गंधव्वा, चंदा जाव ताराविमाणा, सोहम्मो कप्पो जाव अच्चुओ, हेठिमहेट्ठिमगेवेज्ज जाव उवरिमठवरिमगेवेज्ज., विजयअणुत्तरोववाइए जाव सव्वट्ठसिद्धअणु., एक्केक्केणं द्यओ भेदो भाणियव्वो जाव जे पज्जतसव्वट्ठसिद्धअणुत्तरोववाइया जाव परिणया ते वेठब्विय-तेयाकम्मासरीरपयोगपरिणया। दंडगा ३। जे अपज्जतासुहमपुढविकाइयएगिंदियपयोगपरिणता ते फासिंदियपयोगपरिणया। जे पज्जतासुहमपुढविकाइया. एवं चेव। जे अपज्जताबादरपुढविक्काइया. एवं चेव। एवं पज्जत्तगा वि। एवं चठक्कएणं भेदेणं जाव वणस्सइकाइया। जे अपज्जत्ताबेइंदियपयोगपरिणया ते जिभिंदिय-फासिंदियपयोगपरिणया। जे पज्जत्ताबेइंदिया एवं चेव। एवं जाव चरिंदिया, नवरं एक्केक्कं इंदियं वड्ढेयव्वं । जे अपज्जत्तारयणप्पभापुढविनेरइयपंचिंदियपयोगपरिणया ते सोइंदिय-चक्खिंदिय-घाणिंदियजिभिंदिय-फासिंदियपयोगपरिणया। एवं पज्जत्तगा वि। एवं सव्वे भाणियव्वा तिरिक्खजोणिय-मणुस्स-देवा, जाव जे पज्जत्तासव्वट्ठसिद्ध अणुत्तरोववाइय जाव परिणया ते सोइंदिय-चक्खिंदिय जाव परिणया। [दंडगा] ४| जे अपज्जत्तासुहुमपुढविकाइयएगिदियओरालिय-तेय-कम्मासरीरप्पयोगपरिणया ते फासिंदियपयोगपरिणया। जे पज्जत्तासुहम. एवं चेव। बादर. अपज्जत्ता एवं चेव। एवं पज्जत्तगा वि। एवं एएणं अभिलावेणं जस्स जति इंदियाणि सरीराणि य ताणि भाणियव्वाणि जाव जे [दीपरत्नसागर संशोधितः]] [143] [५-भगवई Page #145 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-१ पज्जत्तासव्वट्ठसिद्ध अणुत्तरोववाइय जाव देवपंचिंदियवेव्विय तेया- कम्मासरीरपयोगपरिणया ते सोइंदियचक्खिंदिय जाव फासिंदियपयोगपरिणया । [ दंडगा ] ५ । जे अपज्जत्तासु हुमपुढविकाइयएगिंदियपयोगपरिणया ते वण्णतो कालवण्णपरिणया वि, नील., लोहिय., हालिद्द. सुक्किल । गंधतो सुब्भिगंधपरिणया वि, दुब्भिगंधपरिणया वि । रसतो तित्तरसपरिणया वि कडुयरसपरिणया वि, कसायरसप., अंबिलरसप., महुररसप. । फासतो कक्खडफासपरि. जाव लुक्खफासपरि । संठाणतो परिमंडलसंठाणपरिणया वि वट् तंस. चउरंस. आयतसंठाणपरिणया वि। जे पज्जत्तासुहुमपुढवि. एवं चेव । एवं जहाऽऽणुपुव्वीए नेयव्वं जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइय जाव परिणता ते वण्णतो कालवण्णपरिणया वि जाव आयतसंठाणपरिणया वि । [दंडगा ] ६ । जे अपज्जत्तासहुमपुढविकाइयए० एगिंदियओरालियतेयाकम्मासरीरप्पयोगपरिणया ते वण्णओ कालवण्णपरि० जाव आययसंठाणपरि० वि । जे पज्जत्तासुहुमपुढवि. एवं चेव । एवं जहाऽऽणुपुव्वीए नेयव्वं जस्स जति सरीराणि जाव जे पज्जत्तासव्वट्ठसिद्ध अणुत्तरोववाइयदेवपंचिंदियवेव्विय- तेया-कम्मासरीर जाव परिणया ते वण्णओ कालवण्णपरिणया वि जाव आयतसंठाणपरिणया वि [ दंडगा ] ७। जे अपज्जत्तासुहुमपुढविकाइयएगिंदियफासिंदियपयोगपरिणया ते वण्णओ कालवण्णपरिणया जाव आययसंठाणपरिणया वि जे पज्जत्तासुहुमपुढवि. एवं चेव । एवं जहाssणुपुव्वीए जस्स जति इंदियाणि तस्स तति भाणियव्वाणि जाव जे पज्जत्तासव्वट्ठसिद्ध अणुत्तर जाव देवपंचिंदियसोइंदिय जाव फासिंदियपयोगपरिणया वि ते वण्णओ कालवण्णपरिणया जाव आययसंठाणपरिणया वि । [ दंडगा ] ८ जे अपज्जत्तासुहुमपुढविकाइयएगिंदियओरालिए तेया- कम्मासरीरफासिंदियपयोगपरिणया ते वण्णओ कालवण्णपरिणया वि जाव आयतसंठाणप० वि । जे पज्जत्तासुहुमपुढवि० एवं चेव । एवं जहाssणुपुव्वीए जस्स जति सरीराणि इंदियाणि य तस्स तति भाणियव्वाणि जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइया जाव देवपंचिंदियवेव्विय तेया- कम्मासोइंदिय जाव फासिंदियपयोगपरि. ते वण्णओ कालवण्णपरि. जाव आययसंठाणपरिणया वि । एवं एए नव दंडगा ९ | [३८४]मीसापरिणया णं भंते! पोग्गला कतिविहा पण्णत्ता? गोयमा ! पंचविहा पण्णत्ता, तं जहा - एगिंदियमीसापरिणया जाव पंचिंदियमीसापरिणया । एगिंदियमीसापरिणया णं भंते! पोग्गला कतिविहा पण्णत्ता? गोयमा ! एवं जहा पओगपरिणएहिं नव दंडगा भणिया एवं मीसापरिणएहि वि नव दंडगा भाणियव्वा, तहेव सव्वं निरवसेसं, नवरं अभिलावो `मीसापरिणया' भाणियव्वं, सेसं तं चेव, जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरो. जाव आययसंठाणपरिणया वि [दीपरत्नसागर संशोधितः] [144] [५-भगवई] Page #146 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ [३८५]वीससापरिणया णं भंते! पोग्गला कतिविहा पण्णता? गोयमा! पंचविहा पण्णता, तं जहा-वण्णपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया। जे वण्णपरिणया ते पंचविहा पण्णत्ता, तं जहा-कालवण्णपरिणया जाव सुक्किलवण्णपरिणया। जे गंधपरिणया ते विहा पण्णत्ता, तं जहासुब्भिगंधपरिणया वि, ब्भिगंधपरिणया वि। एवं जहा पण्णवणाए तहेव निरवसेसं जाव जे संठाणओ आयतसंठाणपरिणया ते वण्णओ कालवण्णपरिणया वि जाव लुक्खफासपरिणया वि। [३८६]एगे भंते! दव्वे किं पयोगपरिणए? मीसापरिणए? वीससापरिणए? गोयमा! पयोगपरिणए वा, मीसापरिणए वा, वीससापरिणए वा। जदि पयोगपरिणए किं मणप्पयोगपरिणए? वइप्पयोगपरिणए? कायप्पयोगपरिणए? गोयमा! मणप्पयोगपरिणए वा, वइप्पयोगपरिणए वा, कायप्पयोगपरिणए वा। जदि मणप्पओगपरिणए किं सच्चमणप्पओगपरिणए? मोसमणप्पयोग.? सच्चामोसमणप्पयो.? असच्चामोसमणप्पयो.? गोयमा! सच्चमणप्पयोगपरिणए वा, मोसमणप्पयोग. वा, सच्चामोसमणप्प०, असच्चामोसमणप्प. वा। जदि सच्चमणप्पओगप. किं आरंभसच्चमणप्पयो.? अणारंभसच्चमणप्पयोगपरि.? सारंभ सच्चमणप्पयोग०? असारंभसच्चमण.? समारंभसच्चमणप्पयोगपरि.? असमारंभसच्चमणप्पयोगपरिणए? गोयमा! आरंभसच्चमणप्पओगपरिणए वा जाव असमारंभसच्चमणप्पयोगपरिणए वा। जदि मोसमणप्पयोगपरिणए किं आरंभमोसमणप्पयोगपरिणए वा? एवं जहा सच्चेणं तहा मोसेण वि। एवं सच्चमोसमणप्पयोगपरिणए वि। एवं असच्चामोसमणप्पयोगेण वि। जदि वइप्पयोगपरिणए किं सच्चवइप्पयोगपरिणए मोसवयप्पयोगपरिणए? एवं जहा मणप्पयोगपरिणए तहा वयप्पयोगपरिणए वि जाव असमारंभवयप्पयोगपरिणए वा। जदि कायप्पयोगपरिणए किं ओरालियसरीरकायप्पयोगपरिणए ?, ओरालियमीसासरीरकाय प्पयो०?, वेठब्वियसरीरकायप्प.?, वेठव्वियमीसासरीरकायप्पयोगपरिणए?, आहारगसरीरकायप्पओगपरिणए?, आहारकमीसासरीरकायप्पयोगपरिणए?, कम्मासरीरकायप्पओगपरिणए?, गोयमा! ओरालियसरीरकायप्पओग परिणए वा जाव कम्मासरीरकायप्पओगपरिणए वा। जदि ओरालियसरीरकायप्पओगपरिणए किं एगिंदियओरालियसरीरकायप्पओगपरिणए जाव पंचिंदियओरालिय जाव परि०? गोयमा! एगिंदियओरालियसरीरकायप्पओगपरिणए वा बेंदिय जाव परिणए वा जाव पंचिंदिय जाव परिणए वा। जदि एगिंदियओरालियसरीरकायप्पओगपरिणए किं पुढविक्काइयएगिंदिय जाव परिणए जाव वणस्सइकाइयएगिंदियओरालियसरीरकायप्पओगपरिणए वा? गोयमा! पुढविक्काइयएगिंदिय जाव पयोगपरिणए वा जाव वणस्सइकाइयएगिंदिय जाव परिणए वा। जदि पुढविकाइयएगिंदियओरालियसरीर जाव परिणए किं सुहमपुढविकाइय जाव परिणए? बादरपुढविक्काइयएगिदिय जाव परिणए? गोयमा! सुहमपुढविक्काइयएगिंदिय जाव परिणए वा, बादरपुढविक्काइय जाव परिणए वा। जदि सुहुमपुढविकाइय जाव परिणए किं पज्जत्तसुहुमपुढवि जाव परिणए? अपज्जतसु[दीपरत्नसागर संशोधितः] [145] [५-भगवई Page #147 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ सुहमपुढवी जाव परिणए? गोयमा! पज्जतसुमपुढविकाइय जाव परिणए वा, अपज्जत्तसुहमपुढविकाइय जाव परिणए वा। एवं बादरा वि। एवं जाव वणस्सइकाइयाणं चउक्कओ भेदो। बेइंदिय-तेइंदिय-चरिंदियाणं यओ भेदो-पज्जत्तगा य, अपज्जतगा य। ___जदि पंचिंदियओरालियसरीरकायप्पओगपरिणए किं तिरिक्खजोणियपंचिंदियओरालियसरीरकायप्पओगपरिणए? मणुस्सपंचिंदिय जाव परिणए? गोयमा! तिरिक्खजोणिय जाव परिणए वा, मणुस्स पंचिंदिय जाव परिणए वा। जइ तिरिक्खजोणिय जाव परिणए किं जलचरतिरिक्खजोणिय जाव परिणए वा? थलचर.? खहचर.? एवं चउक्कओ भेदो जाव खहचराणं। जदि मणुस्सपंचिंदिय जाव परिणए किं सम्मुच्छिममणुस्सपंचिंदिय जाव परिणए? गब्भवक्कंतिय मणुस्स जाव परिणए? गोयमा! दोसु वि। जदि गब्भवक्कंतियमणुस्स जाव परिणए किं पज्जतगब्भवक्कंतिय जाव परिणए? अपज्जत्तगब्भवक्कंतिय-मणुस्सपंचिंदिय-ओरालियसरीरकायप्पयोग-परिणए? गोयमा! पज्जत्तगब्भवक्कंतिय जाव परिणए वा, अपज्जत्तगब्भवक्कंतिय जाव परिणए। जदि ओरालियमीसासरीरकायप्पओगपरिणए किं एगिंदियओरालियमीसासरीरकायप्पओगपरिणए? बेइंदिय जाव परिणए जाव पंचेंदियओरालिय जाव परिणए? गोयमा! एगिंदियओरालिय एवं जहा ओरालियसरीरकायप्पयोगपरिणएणं आलावगो भणिओ तहा ओरालियमीसासरीरकायप्पओगपरिणएण वि आलावगो भाणियव्वो, नवरं बायरवाउक्काइय-गब्भवक्कंतिय पंचिंदियतिरिक्खजोणिय-गब्भवक्कंतिय मणुस्साण य एएसि णं पज्जत्तापज्जत्तगाणं, सेसाणं अपज्जतगाणं । जदि वेठव्वियसरीरकायप्पयोगपरिणए किं एगिदियवेठव्वियसरीरकायप्पओगपरिणए जाव पंचिंदियवेठव्वियसरीर जाव परिणए? गोयमा! एगिंदिय जाव परिणए वा पंचिंदिय जाव परिणए। जइ एगिंदिय जाव परिणए किं वाउक्काइयएगिदिय जाव परिणए? अवाउक्काइयएगिदिय जाव परिणते? गोयमा! वाउक्काइयएगिंदिय जाव परिणए, नो अवाउक्काइय जाव परिणते। एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेठव्वियसरीरं भणियं तहा इह वि भाणियव्वं जाव पज्जत्तसव्वट्ठसिद्ध अणुतरोववातियकप्पातीयवेमाणियदेवपंचिंदियवेठब्वियसरीरकायप्पओगपरिणए वा, अपज्जत्तसव्वट्ठसिद्ध जाव कायप्पयोगपरिणए वा । जदि वेठव्वियमीसासरीरकायप्पयोगपरिणए किं एगिंदियमीसासरीरकायप्पओगपरिणए वा जाव पंचिंदियमीसासरीरकायप्पयोगपरिणए? एवं जहा वेठव्वियं तहा वेठब्वियमीसगं पि, नवरं देव-नेरइयाणं अपज्जतगाणं, सेसाणं पज्जतगाणं तहेव, जाव नो पज्जत्तसव्वट्ठसिद्धअणुतरो जाव प., अपज्जत सव्वट्ठसिद्ध अणुत्तरोववातियदेवपंचिंदियवेठव्वियमीसासरीरकायप्पओगपरिणए । जदि आहारगसरीरकायप्पओगपरिणए किं मणुस्साहारगसरीरकायप्पओगपरिणए? अमणुस्स आहारग जाव प०? एवं जहा ओगाहणसंठाणे जाव इढिपत्तपमत्तसंजयसम्मद्दिछिपज्जतगसंखेज्जवासाठय जाव परिणए, नो अणिढिपत्तपमत्तसंजयसम्मद्दिठ्ठिपज्जत्तगसंखेज्जवासाउय जाव प. I [दीपरत्नसागर संशोधितः] [146] [५-भगवई Page #148 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-१ जदि आहारगमीसासरीरकायप्पयोगप. किं मणुस्साहारगमीसासरीर ? एवं जहा आहारगं तहेव मीसगं पि निरवसेसं भाणियव्वं । जदि कम्मासरीरकायप्पओगप० किं एगिंदियकम्मासरीरकायप्पओगप० जाव पंचिंदियकम्मासरीर जाव प०? गोयमा ! एगिंदियकम्मासरीरकायप्पओ० एवं जहा ओगाहणसंठाणे कम्मगस्स भेदो तहेव इह वि जाव पज्जत्तसव्वट्ठसिद्ध अणुत्तरोववाइयदेवपंचिंदियकम्मासरीरकायप्पयोगपरिणए वा अपज्जतसव्वट्ठसिद्धअणु. जाव परिणए वा । जइ मीसापरिणए किं मणमीसापरिणए? वयमीसापरिणए ? कायमीसापरिणए? गोयमा ! मनमीसापरिणवा, वयमीसापरिणते वा कायमीसापरिणए वा । जदि मणमीसापरिणए किं सच्चमणमीसापरिणए ? मोसमणमीसापरिणए? जहा पओगपरिणए तहा मीसापरिणए वि भाणियव्वं निरवसेसं जाव पज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइय जाव देवपंचिंदियकम्मासरीरगमीसापरिणए वा, अपज्जत्तसव्वट्ठसिद्धअणु. जाव कम्मासरीरमीसापरिणए वा । जदि वीससापरिणए किं वण्णपरिणए गंधपरिणए रसपरिणए पासपरिणए संठाणपरिणए? गोयमा! वण्णपरिणए वा गंधपरिणए वा रसपरिणए वा फासपरिणए वा संठाणपरिणए वा । जदि वण्णपरिण किं कालवण्णपरिणए नील जाव सुक्किलवण्णपरिणए? गोयमा! कालवण्णपरिणए वा जाव सुक्किलवण्णपरिणए वा । जदि गंधपरिणए किं सुब्भिगंधपरिणए? दुब्भिगंधपरिणए ? गोयमा ! सुब्भिगंधपरिणए वा, दुब्भिगंधपरिणए वा। जइ रसपरिणए किं तित्तरसपरिणए ५ पुच्छा। गोयमा ! तित्तरसपरिणए वा जाव महुररस परिणए वा । जइ फासपरिणए किं कक्खडफासपरिणए जाव लुक्खफासपरिणए ? गोयमा ! कक्खडफासपरिणए वा जाव लुक्खफासपरिणए वा । जइ संठाणपरिणए. पुच्छा । गोयमा परिमंडलसंठाणपरिणए वा जाव आययसंठाणपरिणए वा [३८७] दो भंते! दव्वा किं पयोगपरिणया? मीसापरिणया? वीससापरिणया? गोयमा ! पओगपरिणया वा । मीसापरिणया वा । वीससापरिणया वा । अहवेगे पओगपरिणए, एगे मीसापरिणए । अहवेगे पओगप०, एगे वीससापरि । अहवेगे मीसापरिणए, एगे वीससापरिणए, एवं । जदि पओगपरिणया किं मणप्पयोगपरिणया? वइप्पयोग.? कायप्पयोगपरिणया? गोयमा! मणप्पयोगपरिणता वा । वइप्पयोगप०। कायप्पयोगपरिणया वा अहवेगे मणप्पयोगपरिणते, एगे वयप्पयोगपरिणते । अहवेगे मणप्पयोगपरिणए, एगे कायप्पओगपरिणए । अहवेगे वयप्पयोगपरिणते, एगे कायप्पओगपरिणते । जदि मणप्पयोगपरिणता किं सच्चमणप्पयोगपरिणता? असच्चमणप्पयोगप ? सच्चामोसमणप्पयोगप ? असच्चाऽमोसमणप्पयोगप. गोयमा ! सच्चमणप्पयोगपरिणया वा जाव असच्चामोसमणप्पयोगपरिणया वा अहवेगे सच्चमणप्पयोगपरिणए, एगे मोसमणप्पओगपरिणए । अहवेगे सच्चमणप्पओग परिणते, एगे सच्चामोसमणप्पओगपरिणए । अहवेगे सच्चमणप्पओगपरिणए, एगे असच्चामोसमणप्पओग परिणए । अहवेगे मोसमणप्पयोगपरिणते, एगे सच्चामोसमणप्पयोगपरिणते । अहवेगे मोसमणप्पयोग [दीपरत्नसागर संशोधितः ] [५-भगवई] [147] Page #149 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ परिणते, एगे असच्चामोसमणप्पयोगपरिणते। अहवेगे सच्चामोसमणप्पओगपरिणते, एगे असच्चामोसमणप्पओग परिणते। जइ सच्चमणप्पओगपरिणता किं आरंभसच्चमणप्पयोगपरिणया जाव असमारंभसच्चमणप्पयोगपरिणता? गोयमा! आरंभसच्चमणप्पयोगपरिणया वा जाव असमारंभसच्चमणप्पयोगपरिणया वा। अहवेगे आरंभसच्चमणप्पयोगपरिणते, एगे अणारंभसच्चमणप्पयोगपरिणते। एवं एएणं गमएणं द्यसंजोएणं नेयव्वं। सव्वे संयोगा जत्थ जत्तिया उठेति ते भाणियव्वा जाव सव्वट्ठसिद्धग ति। जदि मीसापरिणता किं मणमीसापरिणता? एवं मीसापरिणया वि। जदि वीससापरिणया किं वण्णपरिणया, गंधपरिणता.?| एवं वीससापरिणया वि जाव अहवेगे चठरंससंठाणपरिणते, एगे आययसंठाणपरिणए वा। तिण्णि भंते! दव्वा किं पयोगपरिणता? मीसापरिणता? वीससापरिणता? गोयमा! पयोग परिणया वा, मीसापरिणया वा, वीससापरिणया वा। अहवेगे पयोगपरिणए, दो मीसापरिणता। अहवेगे पयोगपरिणए, दो वीससापरिणता। अहवा दो पयोगपरिणया, एगे मीसापरिणए। अहवा दो पयोगपरिणता, एगे वीससापरिणते। अहवेगे मीसापरिणए, दो वीससापरिणता। अहवा दो मीससापरिणता, एगे वीससा परिणते। अहवेगे पोयगपरिणते, एगे मीसापरिणते, एगे वीससापरिणते। जदि पयोगपरिणता किं मणप्पयोगपरिणया? वइप्पयोगपरिणता? कायप्पयोगपरिणता? गोयमा! मणप्पयोगपरिणया वा. एवं एक्कगसंयोगो, द्यसंयोगो तियसंयोगो य भाणियव्वो। जदि मणप्पयोगपरिणता किं सच्चमणप्पयोगपरिणया ४? गोयमा! सच्चमणप्पयोरिणया वा जाव असच्चामोसमणप्पयोगपरिणया वा ४| अहवेगे सच्चमणप्पयोगपरिणए, दो मोसमणप्पयोगपरिणया एवं दद्यसंयोगो, तियसंयोगो य भाणियव्वो। एत्थ वि तहेव जाव अहवा एगे तंससंठाणपरिणए वा एगे चठरंससंठाणपरिणए वा एगे आययसंठाणपरिणए वा। चत्तारि भंते! दव्वा किं पओगपरिणया ३? गोयमा! पयोगपरिणया वा, मीसापरिणया वा, वीससापरिणया वा। अहवेगे पओगपरिणए, तिणि मीसापरिणया। अहवा एगे पओगपरिणए, तिण्णि वीससापरिणया। अहवा दो पयोगपरिणया, दो मीसापरिणया। अहवा दो पयोगपरिणया, दो वीससापरिणया । अहवा तिण्णि पओगपरिणया, एगे मीससापरिणए । अहवा तिण्णि पओगपरिणया, एगे वीससापरिणए । अहवा एगे मीससापरिणए, तिण्णि वीससापरिणया । अहवा दो मीसापरिणया, दो वीससापरिणया । अहवा तिण्णि मीसापरिणया, एगे वीससापरिणए | अहवेगे पओगपरिणए एगे मीसापरिणए, दो वीससापरिणया; अहवेगे पयोगपरिणए, दो मीसापरिणया, एगे वीससापरिणए ; अहवा दो पयोगपरिणया, एगे मीसापरिणए, एगे वीससापरिणए । जदि पयोगपरिणया किं मणप्पयोगपरिणया ३? एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेज्जा अणंता य दव्वा भाणियव्वा। दुयासंजोएणं, तियासंजोगेणं जाव दससंजोएणं बारससंजोएणं उवजूजिऊणं जत्थ जत्तिया संजोगा उट् ति ते सव्वे भाणियव्वा। एए पुण जहा नवमसए पवेसणए भणीहामि तहा उवजुंजिऊण भाणियव्वा जाव असंखेज्जा। अणंता एवं चेव, नवरं एक्कं पदं अब्भहियं जाव अहवा अणंता परिमंडलसंठाणपरिणया जाव अणंता आययसंठाणपरिणया। [३८८]एएसि णं भंते! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण य [दीपरत्नसागर संशोधितः] [148] [५-भगवई Page #150 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-१ कतरे कतरेहिंतो जाव विसेससाहिया वा? गोयमा ! सव्वत्थोवा पोग्गला पयोगपरिणया, मीसापरिणया अणंतगुणा, वीससापरिणया अणंतगुणा । सेवं भंते! सेवं भंते! ति. । • अट्ठमे सए पढमो उद्देसो समतो● 0 बीओ उद्देसो ० [३८९]कतिविहा णं भंते! आसीविसा पण्णत्ता ? गोयमा ! दुविहा आसीविसा पन्नत्ता, तं जहाजाति आसविसाय, कम्मआसीविसा य । जाति आसीविसा णं भंते! कतिविहा पण्णता? गोयमा ! चउव्विहा पण्णत्ता, तं जहा -विच्छ्रयजातिआसीविसे, मंडुक्कजाति आसीविसे, उरगजाति आसीविसे, मणुस्सजातिआसीविसे। विच्छ्रयजातिआसीविसस्स णं भंते! केवतिए विसए पण्णत्ते ? गोयमा ! पभू णं विच्छ्रयजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं विसहमाणिं करेत्तए । विसए से विसट्ठयाए, नो चेव णं संपत्तीए करेंसु वा करेंति वा, करिस्संति वा । मंडुक्कजातिआसीविसपुच्छा। गोयमा ! पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं विसपरिगयं. सेसं तं चेव, जाव करेस्संति वा । एवं उरगजातिआसीविसस्स वि, नवरं जंबुद्दीवप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं । सेसं तं चेव, जाव करेस्संति वा । मस्स-जाति- आसी विसस्स वि एवं चेव, नवरं समय-खेत्तप्पमाणमेत्तं बोंदिं विसेणं विसपरियं । सेसं तं चेव जाव करेस्संति वा । जदि कम्मआसीविसे किं नेरइयकम्मआसीविसे, तिरिक्खजोणियकम्मआसीविसे, मणुस्सकम्मआसीविसे, देवकम्मासीविसे ? गोयमा ! नो नेरइयकम्मासीविसे, तिरिक्खजोणिय - कम्मासीविसे वि, मस्स कम्मासीविसे वि, देवकम्मासीविसे वि । जदि तिरिक्खजोणियकम्मासीविसे किं एगिंदियतिरिक्खजोणियकम्मासीविसे? जाव पंचिंदिय तिरिक्खिजोणियकम्मासीविसे? गोयमा ! नो एगिंदियतिरिक्खजोणियकम्मासीविसे जाव नो चतुरिंदिय तिरिक्खजोणियकम्मासीविसे, पंचिंदियतिरिक्खजोणियकम्मासीविसे । जदि पंचिंदियतिरिक्खजोणियकम्मासीवेसे किं सम्मुच्छिमपंचेंदियतिरिक्खजोणियकम्मासीविसे? गब्भवक्कंतियपंचिं दियतिरिक्खजोणियकम्मासीविसे? एवं जहा वेठव्वियसरीरस्स भेदो जाव पज्जत्ता संखेज्जावासाठयगब्भवक्कंतियपंचिदियतिरिक्खजोणियकम्मासीविसे, नो अपज्जत्तासंखेज्जवासाउय जाव कम्मासीविसे । दि मणुस्सकम्मासीविसे किं सम्मुच्छिममणुस्सकम्मासीविसे? गब्भवक्कंतियमणुस्स कम्मासीविसे? गोयमा! णो सम्मुच्छिममणुस्सकम्मासीविसे, गब्भवक्कंतियमणुस्सकम्मासीविसे, एवं जहा वेठव्वियसरीरं जाव पज्जत्तासंखेज्जवासाठयकम्मभूमगगब्भवक्कंतियमणूसकम्मासीविसे, नो अपज्जत्ता जाव कम्मासीविसे । जदि देवकम्मासीविसे किं भवणवासिदेवकम्मासीविसे जाव वेमाणियदेवकम्मासीविसे? [दीपरत्नसागर संशोधितः ] [149] [५-भगवई] Page #151 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ गोयमा! भवणवासिदेवकम्मासीविसे, वाणमंतरदेव., जोतिसिय., वेमाणियदेवकम्मासीविसे वि। जइ भवणवासिदेवकम्मासीविसे किं असुरकुमारभवणवासिदेवकम्मासीविसे जाव थणियकुमार जाव कम्मासीविसे? गोयमा! असुरकुमारभवणवासिदेवकम्मासीविसे वि जाव थणियकुमर जाव कम्मासीविसे वि। जइ असुरकुमार जाव कम्मासीविसे किं पज्जत्तअसुरकुमारभवणवासिदेवकम्मासीविसे? अपज्जत्तअसुरकुमारभवणवासिदेवकम्मासीविसे? गोयमा! नो पज्जतअसुरकुमार जाव कम्मासीविसे, अपज्जतअसुरकुमारभवणवासिदेवकम्मासीविसे। एवं जाव थणियकुमाराणं। जदि वाणमंतरदेवकम्मासीविसे किं पिसायवाणमंतर.? एवं सव्वेसि पि अपज्जत्तगाणं। जोतिसियाणं सव्वेसिं अपज्जत्तगाणं। जदि वेमाणियदेवकम्मासीविसे किं कप्पोवगवेमाणियदेवकम्मासीविसे? कप्पातीतवेमाणियदेव कम्मासीविसे? गोयमा! कप्पोवगवेमाणियदेवकम्मासीविसे, नो कप्पातीतवेमाणियदेवकम्मासीविसे। जति कप्पोवग वेमाणियदेव कम्मासीविसे किं सोधम्मकप्पोव. जाव कम्मासीविसे जाव अच्चुय कप्पोवग जाव कम्मासीविसे? गोयमा! सोधम्मकप्पोवग वेमाणियदेव कम्मासीविसे वि जाव सहस्सारकप्पोवगवेमाणियदेवकम्मासीविसे वि, नो आणयकप्पोवग जाव नो अच्चतुकप्पोवगवेमाणियदेव.। जदि सोहम्मकप्पोवग जाव कम्मासीविसे किं पज्जत्तसोधम्मकप्पोवगवेमाणिय. अपज्जत्तगसोहम्मग०? गोयमा! नो पज्जत्त-सोहम्मकप्पोवग-वेमाणिय, अपज्जत-सोधमम्मकप्पोवग-वेमाणियदेव कम्मासीविसे। एवं जाव नो पज्जत्तासहस्सारकप्पोवगवेमाणिय जाव कम्मासीविसे, अपज्जत्तसहस्सारकप्पोवग जाव कम्मासीविसे। ३९०] दस ठाणाई छठमत्थे सव्वभावेणं न जाणति न पासति, तं जहा धम्मत्थिकायं, अधम्मत्थिकायं, आगासत्थिकायं, जीवं असरीरपडिबद्धं, परमाणपोग्गलं, सई, गंध, वातं अयं जिणे भविस्सति वा ण वा भविस्सइ अयं सव्वदुक्खाणं अंतं करेस्सति वा न वा करेस्सइ। एयाणि चेव उप्पन्ननाण-दंसणधरे अरहा जिणे केवली सव्वभावेणं जाणति पासति, तं जहाधम्मत्थिकायं जाव करेस्सति वा न वा करेस्संति। [३९१] कतिविहे णं भंते! नाणे पण्णत्ते ? गोयमा! पंचविहे नाणे पण्णते, तं जहाआभिणिबोहियनाणे सुयनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे। से किं तं आभिणिबोहियनाणे? आभिणिबोहियनाणे चतुविहे पण्णते, तं जहा- उग्गहो ईहा अवाओ धारणा। एवं जहा रायप्पसेणइज्जे णाणाणं भेदो तहेव इह वि भाणियव्वो जाव से तं केवलनाणे। अण्णाणे णं भंते! कतिविहे पण्णत्ते? गोयमा! तिविहे पण्णत्ते, तं जहा-मइअन्नाणे सुयअन्नाणे विभंगनाणे। से किं तं मइअण्णाणे? मइअण्णाणे चठविहे पण्णते,तं जहाउग्गहो जाव धारणा। से किं तं उग्गहे? उग्गहे विहे पण्णते, तं जहाअत्थोग्गहे य वंजणोग्गहे य। [दीपरत्नसागर संशोधितः] [150] [५-भगवई Page #152 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ एवं जहेव आभिणिबोहियनाणं तहेव, नवरं एगठ्ठियवज्जं जाव नोइंदियधारणा, से तं धारणा। से तं मतिअण्णाणे। से किं तं सुयअण्णाणे? सुतअण्णाणे जं इमं अण्णाणिएहिं मिच्छद्दिट्ठिएहिं जहा नंदीए जाव चत्तारि वेदा संगोवंगा। से तं सुयअन्नाणे। से किं तं विभंगनाणे? विभंगनाणे अणेगविहे पण्णत्ते, तं जहा-गामसंठिए नगरसंठिए जाव संन्निवेससंठिए दीवसंठिए समुद्दसंठिए वाससंठिए वासहरसंठिए पव्वयसंठिए रुक्खसंठिए थूभसंठिए हयसंठिए गयसंठिए नरसंठिए किन्नरसंठिए किंपुरिससंठिए महोरगसंठिते गंधव्वसंठिए उसभसंठिए पसुपसयविहग-वानरणाणासंठाणसंठिते पण्णते। जीवा णं भंते! किं नाणी, अन्नाणी? गोयमा! जीवा नाणी वि, अन्नाणी वि। जे नाणी ते अत्थेगतिया दन्नाणि, अत्थेगतिया तिन्नाणी, अत्थेगतिया चउनाणी, अत्थेगतिया एगनाणी। जे दुन्नाणी ते आभिणिबोहियनाणी य सुयनाणी य। जे तिन्नाणी ते आभिणिबोहियनाणी सुतनाणी ओहिनाणी, अहवा आभिणिबोहियणाणी सुतणाणी मणपज्जवनाणी। जे चठणाणी ते आभिणिबोहियणाणी सुतणाणी ओहिणाणी मणपज्जवणाणी। जे एगनाणी ते नियमा केवलनाणी। जे अण्णाणी ते अत्थेगतिया दुअण्णाणी, अत्थेगतिया तिअण्णाणी। जे दुअण्णाणी ते मणिअण्णाणी य सुयअण्णाणी य। जे तिअण्णाणी ते मतिअण्णाणी सुयअण्णाणी विभंगनाणी। नेरइया णं भंते! किं नाणी, अण्णाणी? गोयमा! नाणी वि अण्णाणी वि। जे नाणी ते नियमा तिन्नाणी, तं जहा-आभिणिबोहि. सुयनाणी ओहिनाणी। जे अण्णाणी ते अत्थेगतिया दुअण्णाणी, अत्थेगतिया तिअण्णाणी। एवं तिण्णि अण्णाणाणि भयणाए। असुरकुमारा णं भंते किं नाणी अण्णाणी? जहेव नेरइया तहेव तिणि नाणाणि नियमा, तिण्णि य अण्णाणाणि भयणाए। एवं जाव थणियकुमारा। पुढविक्काइया णं भंते! किं नाणी अण्णाणी? गोयमा! नो नाणी, अण्णाणी-मतिअण्णाणी य, सुतअण्णाणी य। एवं जाव वणस्सइकाइया। बेइंदियाणं पुच्छा। गोयमा! णाणी वि, अण्णाणी वि। जे नाणी ते नियमा दण्णाणी, तं जहाआभिणिबोहियनाणी य सुयणाणी य। जे अण्णाणी ते नियमा दुअण्णाणी-आभिणिबोहियअण्णाणी य सुयअण्णाणी य। एवं तेइंदिय-चरिंदिया वि। पंचिंदियतिरिक्खजोणियाणं पुच्छा। गोयमा! नाणी वि अण्णाणी वि। जे नाणी ते अत्थेगतिया द्ण्णाणी, अत्थेगतिया तिन्नाणी। एवं तिण्णि नाणाणि तिणि अण्णाणाणि य भयणाए। मणुस्सा जहा जीवा तहेव पंच नाणाणि तिण्णि अण्णाणाणि य भयणाए। वाणमंतरा जहा नेरइया। जोतिसिय-वेमाणियाणं तिण्णि नाणा तिण्णि अन्नाणा नियमा। सिद्धा णं भंते! पुच्छा। गोयमा! णाणी, नो अण्णाणी। नियमा एगनाणी-केवलनाणी। [दीपरत्नसागर संशोधितः] [151] [५-भगवई Page #153 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ [३९२] निरयगतिया णं भंते! जीवा किं नाणी, अण्णाणी? गोयमा! नाणी वि, अण्णाणी वि। तिण्णि नाणाई नियमा, तिण्णि अन्नाणाई भयणाए। तिरियगतिया णं भंते! जीवा किं नाणी, अण्णाणी? गोयमा! दो नाणा, दो अन्नाणा नियमा। मणुस्सगतिया णं भंते! जीवा किं नाणी, अन्नाणी? गोयमा! तिण्णि नाणाइं भयणाए, दो अण्णाणाई नियमा। देवगतिया जहा निरयगतिया। सिद्धगतिया णं भंते!. | जहा सिद्धा । सइंदिया णं भंते! जीवा किं नाणी, अण्णाणी? गोयमा! चत्तारि नाणाइं, तिण्णि अण्णाणाई भयणाए। एगिदिया णं भंते! जीवा किं नाणी.? जहा पुढविक्काइया। बेइंदिय-तेइंदिय-चतुरिंदियाणं दो नाणा, दो अण्णाणा नियमा। पंचिंदिया जहा सइंदिया। अणिंदिया णं भंते! जीवा किं नाणी.? जहा सिद्धा। सकाइया णं भंते! जीवा किं नाणी अन्नाणी? गोयमा! पंच नाणाणि तिण्णि अन्नाणाई भयणाए। पुढविकाइया जाव वणस्सइकाइया नो नाणी, अण्णाणी। नियमा दुअण्णाणी; तं जहामतिअण्णाणी य सुयअण्णाणी य। तसकाइया जहा सकाइया। अकाइया णं भंते! जीवा किं नाणी.? जहा सिद्धा। सुहमा णं भंते! जीवा किं नाणी.? जहा पुढविकाइया। बादरा णं भंते! जीवा किं नाणी.? जहा सकाइया। नोसुहमानोबादरा णं भंते! जीवा.? जहा सिद्धा। पज्जत्ता णं भंते! जीवा किं नाणी.? जहा सकाइया। पज्जत्ता णं भंते! नेरतिया किं नाणी.? तिण्णि नाणा, तिण्णि अण्णाणा नियमा। जहा नेरइया एवं जाव थणियकुमारा। पुढविकाइया जहा एगिंदिया। एवं जाव चतुरिंदिया। पज्जत्ता णं भंते! पंचिंदियतिरिक्खजोणिया किं नाणी, अण्णाणी? तिण्णि नाणा, तिण्णि अण्णाणा भयणाए। मणुस्सा जहा सकाइया। वाणमंतर-जोइसिय-वेमाणिया जहा नेरइया। अपज्जत्ता णं भंते! जीवा किं नाणी २ ? तिण्णि नाणा, तिण्णि अण्णाणा भयणाए। अपज्जता णं भंते! नेरतिया किं नाणी, अन्नाणी? तिण्णि नाणा नियमा, तिण्णि अण्णाणा भयणाए। एवं जाव थणियकुमारा। [दीपरत्नसागर संशोधितः] [152] [५-भगवई Page #154 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ पुढविक्काइया जाव वणस्सतिकाइया जहा एगिंदिया। बेंदियाणं० पुच्छा। दो नाणा, दो अण्णाणा णियमा। एवं जाव पंचिंदियतिरिक्खजोणियाणं। अपज्जत्तगा णं भंते! मणुस्सा किं नाणी, अन्नाणी? तिण्णि नाणाइं भयणाए, दो अण्णाणाई नियमा। वाणमंतरा जहा नेरतिया। अपज्जत्तगा जोतिसिय-वेमाणिया णं.? तिण्णि नाणा, तिन्नि अण्णाणा नियमा। नोपज्जतनोअपज्जत्तगा णं भंते! जीवा किं नाणी.? जहा सिद्धा | निरयभवत्था णं भंते! जीवा किं नाणी, अण्णाणी? जहा निरयगतिया। तिरियभवत्था णं भंते! जीवा किं नाणी, अण्णाणी? तिण्णि नाणा, तिण्णि अण्णाणा भयणाए। मणुस्सभवत्था णं.? जहा सकाइया। देवभवत्था णं भंते!.? जहा निरयभवत्था। अभवत्था जहा सिद्धा। भवसिद्धिया णं भंते! जीवा किं नाणी.? जहा सकाइया। अभवसिद्धिया णं. पुच्छा। गोयमा! नो नाणी; अण्णाणी, तिण्णि अण्णाणाई भयणाए। नोभवसिद्धियनोअभवसिद्धिया णं भंते! जीवा.? जहा सिद्धा। सण्णी णं. पुच्छा। जहा सइंदिया | असण्णी जहा बेइंदिया। नोसण्णीनोअसण्णी जहा सिद्धा। [३९३] कतिविहा णं भंते! लद्धी पण्णता? गोयमा! दसविहा लद्धी पण्णता, तं जहा- नाणलद्धी दंसणलद्धी चरित्तलद्धी चरित्ताचरित्तलद्धी दाणलद्धी लाभलद्धी भोगलद्धी उवभोगलद्धी वीरियलद्धी इंदियलद्धी । ___णाणलद्धी णं भंते! कतिविहा पण्णता? गोयमा! पंचविहा पण्णता, तं जहाआभिणिबोहियणाणलद्धी जाव केवलणाणलद्धी। अण्णाणलद्धी णं भंते! कतिविहा पण्णता? गोयमा! तिविहा पण्णता, तं जहा-मइअण्णाणलद्धी सुतअण्णाणलद्दी विभंगनाणलखी। दंसणलद्धी णं भंते! कतिविहा पण्णता? गोयमा! तिविहा पण्णता, तं जहा-सम्मइंसणलद्धी मिच्छादंसणलद्धी सम्मामिच्छादसणलद्धी। चरितलद्धी णं भंते! कतिविहा पण्णता? गोयमा! पंचविहा पन्नता, तं जहा-सामाइयचरित्तलद्धी छेदोवट्ठावणियलद्धी परिहारविसुद्धलद्धी सुहमसंपरागलद्धी अहक्खायचरित्तलखी। चरिताचरितलद्धी णं भंते! कतिविहा पण्णता? गोयमा! एगागारा पण्णता। एवं जाव उवभोगलद्धी एगागारा पण्णता। वीरियलद्धी णं भंते! कतिविहा पण्णता? गोयमा! तिविहा पण्णता, तं जहा-बालवीरियलद्धी पंडियवीरियलद्धी बालपंडियवीरियलद्धी। [दीपरत्नसागर संशोधितः] [153] [५-भगवई] Page #155 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ इंदियलद्धी णं भंते! कतिविहा पण्णत्ता? गोयमा! पंचविहा पण्णत्ता, तं जहा-सोतिंदियलद्धी जाव फासिंदयलद्धी। नाणलद्धिया णं भंते ! जीवा किं नाणी, अण्णाणी? गोयमा! नाणी, नो अण्णाणी; अत्थगतिया नाणी। एवं पंच नाणाई भयणाए। तस्स अलद्धीया णं भंते! जीवा किं नाणी, अण्णाणी? गोयमा! नो नाणी, अण्णाणी; अत्थेगतिया दुअण्णाणी, तिण्णि अण्णाणाणि भयणाए। आभिणिबोहियणाणलद्धिया णं भंते! जीवा किं नाणी, अण्णाणी? गोयमा! नाणी, नो अण्णाणी; अत्थेगतिया दुण्णाणी, चत्तारि नाणाई भयणाए। तस्स अलद्धिया णं भंते! जीवा किं नाणी अण्णाणी? गोयमा! नाणी वि, अण्णाणी वि। नाणी ते नियमा एगनाणी-केवलनाणी। जे अण्णाणी ते अत्थेगतिया दुअन्नाणी, तिण्णि अण्णाणाई भयणाए। एवं सुयनाणलद्धीया वि। तस्स अलद्धीया वि जहा आभिणिबोहियनाणस्स अलद्धीया। ओहिनाणलद्धीया णं. पुच्छा। गोयमा! नाणी, नो अण्णाणी, अत्थेगतिया तिणाणी, अत्थेगतिया चठनाणी। जे तिणाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी। जे चठनाणी ते आभिणिबोहियनाणी सुतणाणी ओहिणाणी मणपज्जवनाणी। तस्स अलद्धीया णं भंते! जीवा किं नाणी.? गोयमा! नाणी वि, अण्णाणी वि। एवं ओहिनाणवज्जाइं चत्तारि नाणाई, तिण्णि अण्णाणाई भयणाए। मणपज्जवनाणलद्धिया णं. पुच्छा। गोयमा! णाणी, णो अण्णाणी। अत्थेगतिया तिणाणि, अत्थेगतिया चठनाणी। जे तिणाणी ते आभिणिबोहियनाणी सुतणाणी मणपज्जवणाणी। जे चठनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी। तस्स अलद्धीया णं. पुच्छा। गोयमा! णाणी वि, अण्णाणी वि, मणपज्जवणाणवज्जाइं चत्तारि णाणाई, तिण्णि अण्णाणाई भयणाए। केवलनाणलद्धिया णं भंते! जीवा किं नाणी, अन्नाणी? गोयमा! नाणी, नो अण्णाणी। नियमा एगणाणी-केवलनाणी। तस्स अलद्धिया णं. पुच्छा। गोयमा! नाणी वि, अण्णाणि वि। केवलनाणवज्जाइं चत्तारि णाणाई, तिण्णि अण्णाणाई भयणाए। अण्णाणलद्धिया णं० भंते० पुच्छा। गोयमा! नो नाणी, अण्णाणी; तिण्णि अण्णाणाइं भयणाए तस्स अलद्धिया णं० पुच्छा। गोयमा! नाणी, नो अण्णाणी। पंच नाणाई भयणाए। जहा अण्णाणस्स लद्धिया अलद्धिया य भणिया एवं मइअण्णाणस्स, सुयअण्णाणस्स य लद्धिया अलद्धिया य भाणियव्वा। विभंगनाणलद्धियाणं तिण्णि अण्णाणाई नियमा। तस्स अलद्धियाणं पंच नाणाई भयणाए। दो अण्णाणाइं नियमा। तस्स अलद्धियाणं पंच नाणाई भयणाए। दो अन्नाणाई नियम। दसणलद्धिया णं भंते! जीवा किं नाणी, अण्णाणी? गोयमा! नाणी वि, अण्णाणी वि। पंच [दीपरत्नसागर संशोधितः] [154] [५-भगवई Page #156 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ नाणाइं, तिण्णि अण्णाणाई भयणाए। तस्स अलद्धिया णं भंते! जीवा किं नाणी अन्नाणी? गोयमा! तस्स अलद्धिया नत्थि। सम्मइंसणलद्धियाणं पंच नाणाई भयणाए। तस्स अलद्धियाणं तिण्णि अण्णाणाई भयणाए। मिच्छादसणलद्धिया णं भंते!. पुच्छा। तिणि अण्णाणाई भयणाए। तस्स अलद्धियाणं पंच नाणाई, तिण्णि य अण्णाणाई भयणाए। सम्मामिच्छादंसणलद्धिया अलद्धिया य जहा मिच्छादंसणलद्धी अलद्धी तहेव भाणियव्वं। चरितलद्धिया णं भंते! जीवा किं नाणी, अण्णाणी? गोयमा! पंच नाणाई भयणाए। तस्स अलद्धियाणं मणपज्जवनाणवज्जाइं चत्तारि नाणाई, तिन्नि य अन्नाणाई भयणाए। सामाइयचरित्तलद्धिया णं भंते! जीवा किं नाणी, अन्नाणी? गोयमा! नाणी, केवलवज्जाई चत्तारि नाणाई भयणाए। तस्स अलद्धियाणं पंच नाणाइं तिण्णि य अण्णाणाई भयणाए। एवं जहा सामाइयचरित्तलद्धिया अलखिया य भणिया एवं जाव अहक्खायचरितलद्धिया अलद्धिया य भाणियव्वा, नवरं अहक्खायचरित्तलद्धियाणं पंच नाणाई भयणाए। चरित्ताचरित्तलद्धिया णं भंते! जीवा किं नाणी, अण्णाणी? गोयमा! नाणी, नो अण्णाणी। अत्थगतिया दुण्णाणी, अत्थेगतिया तिण्णाणी। जे दुन्नाणी ते आभिणिबोहियनाणी य, सुयनाणी य। जे तिन्नाणी ते आभि० सुतना० ओहिनाणी य। तस्स अलद्धीयाण पंच नाणाई, तिणि अण्णाणाई भयणाए। दाणलद्धियाणं पंच नाणाई, तिण्णि अण्णाणाई भयणाए। तस्स अलद्धीया णं. पुच्छा। गोयमा! नाणी, नो अण्णाणी, नियमं ए| एगनाणी-केवलनाणी। एवं जाव वीरियस्स लद्धी अलद्धी य भाणियव्वा। बालवीरियलद्धियाणं तिण्णि नाणाई तिण्णि अण्णाणाई भयणाए। तस्स अलद्धियाणं पंच नाणाई भयणाए। पंडियवीरियलद्धियाणं पंच नाणाई भयणाए। तस्स अलद्धियाणं मणपज्जवनाणवज्जाइं णाणाई, अण्णाणाणि तिण्णि य भयणाए। बालपंडियवीरियलद्धिया णं भंते! जीवा.? तिण्णि नाणाई भयणाए। तस्स अलद्धियाणं पंच नाणाइं, तिण्णि अण्णाणाइं भयणाए। इंदियलद्धिया णं भंते! जीवा किं नाणी, अण्णाणी? गोयमा! चत्तारि णाणाइं, तिण्णि अन्नाणाई भयणाए। तस्स अलद्धिया णं. पुच्छा। गोयमा! नाणी, नो अण्णाणी नियम ए। एगनाणी-केवलनाणी। सोइंदियलद्धियाणं जहा इंदियलद्धिया। तस्स अलद्धिया णं. पुच्छा। गोयमा! नाणी वि अण्णाणी वि। जे नाणी ते अत्थेगतिया दुन्नाणी, अत्थेगतिया एगन्नाणी। जे दन्नाणी ते आभिणिबोहियनाणी सुयनाणी। जे एगनाणी ते केवलनाणी। जे अण्णाणी ते नियमा दुअन्नाणी, तं जहा-मइअण्णाणी य, सुतअण्णाणी य। [दीपरत्नसागर संशोधितः] [155] [५-भगवई Page #157 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ चक्खिंदिय-घाणिंदियाणं लद्धियाणं अलद्धियाण य जहेव सोइंदियस्स। जिभिंदियलद्धियाणं चत्तारि णाणाइं, तिण्णि य अण्णाणाणि भयणाए। तस्स अलद्धिया णं. पुच्छा। गोयमा! नाणी वि, अण्णाणी वि। जे नाणी ते नियमा एगनाणी-केवलनाणी। जे अण्णाणी ते नियमा दुअन्नाणी,तं जहा-मइअण्णाणी य, सुतअन्नाणी य। फासिंदियलद्धिया अलद्धिया जहा इंदियलद्धिया य अलद्धिया य। [३९४] सागारोवयुत्ता णं भंते! जीवा किं नाणी, अण्णाणी? पंच नाणाइं, तिण्णि अण्णाणाई भयणाए। आभिणिबोहियनाणसाकारोवयुत्ता णं भंते!.? चत्तारि णाणाई भयणाए। एवं सुतनाणसागारोवठत्ता वि। ओहिनाणसागारोवठत्ता जहा ओहिनाणलद्धिया। मणपज्जवनाणसागारोवजुता जहा मणपज्जवनाणलद्धिया। केवलनाणसागारोवजुत्ता जहा केवलनाणलद्धिया। मइअण्णाणसागारोवयुत्ताणं तिण्णि अण्णाणाई भयणाए। एवं सुतअण्णाणसागारोवयुत्ता वि। विभंगनाणसागारोवजुत्ताणं तिण्णि अण्णाणाई नियमा। अणागारोवयुत्ता णं भंते! जीवा किं नाणी, अण्णाणी? पंच नाणाइं, तिण्णि अण्णाणाई भयणाए। एवं चक्षुदसण-अचक्खुदंसणअणागारोवजुत्ता वि, नवरं चत्तारि णाणाइं, तिण्णि अण्णाणाई भयणाए। ओहिदंसणअणागारोवजुत्ता णं. पुच्छा। गोयमा! नाणी वि अण्णाणी वि। जे नाणी ते अत्थेगतिया तिन्नाणी, अत्थेगतिया चठनाणी। जे तिन्नाणी ते आभिणिबोहिय. सुतनाणी ओहिनाणी। जे चठणाणी ते आभिणिबोहियनाणी जाव मणपज्जवनाणी। जे अन्नाणी ते नियमा तिअण्णाणी, तं जहामइअण्णाणी सुतअण्णाणी विभंगनाणी। केवलदंसणअणागारोवजुता जहा केवलनाणलद्धिया। सजोगी णं भंते! जीवा किं नाणी.? जहा सकाइया| एवं मणजोगी, वइजोगी कायजोगी वि। अजोगी जहा सिद्धा। सलेस्सा णं भंते!.? जहा सकाइया। कण्हलेस्सा णं भंते!.? जहा सइंदिया। एवं जाव पम्हलेसा। सुक्कलेस्सा जहा सलेस्सा। अलेस्सा जहा सिद्धा। सकसाई णं भंते!.? जहा सइंदिया| एवं जाव लोहकसाई। [दीपरत्नसागर संशोधितः] [156] [५-भगवई Page #158 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ अकसाई णं भंते! किं णाणी.? पंच नाणाई भयणाए। सवेदगा णं भंते!.? जहा सइंदिया। एवं इत्थिवेदगा वि। एवं पुरिसवेयगा वि। एवं नपुंसकवेदना वि। अवेदगा जहा अकसाई । आहारगा णं भंते! जीवा.? जहा सकसाई नवरं केवलनाणं पि। अणाहारगा णं भंते! जीवा किं नाणी, अण्णाणी? मणपज्जवनाणवज्जाइं नाणाई, अन्नाणाणि य तिण्णि भयणाए। [३९५] आभिणिबोहियनाणस्स णं भंते! केवतिए विसए पण्णते? गोयमा! से समासतो चठविहे पण्णत्ते, तं जहा-दव्वतो खेत्ततो कालतो भावतो। दव्वतो णं आभिणिबोहिणाणी आदेसेणं सव्वदव्वाइं जाणति पासति। खेततो णं आभिणिबोहियणाणी आदेसेणं सव्वं खेतं जाणति पासति। एवं कालतो वि। एवं भावओ वि। सुतनाणस्स णं भंते! केवतिए विसए पण्णते? गोयमा! से समासओ चतुविहे पण्णत्ते, तं जहा-दव्वतो खेत्ततो कालतो भावतो। दव्वतो णं सुतनाणी उवयुत्ते सव्वदव्वाइं जाणति पासति। एवं खेततो वि, कालतो वि। भावतो णं सुयनाणी उवजुत्ते सव्वभावे जाणति पासति। ओहिनाणस्स णं भंते! केवतिए विसए पण्णते? गोयमा! से समासओ चतुविहे पण्णत्ते, तं जहा- दव्वतो खेततो कालतो भावतो। दव्वतो णं ओहिनाणी रूविदव्वाइं जाणति पासति जहा नंदीए जाव भावतो। मणपज्जवनाणस्स णं भंते! केवतिए विसए पण्णत्ते? गोयमा! से समासओ चउव्विहे पण्णते, तं जहा- दव्वतो खेततो कालतो भावतो। दव्वतो णं उज्जुमती अणंते अणंतपदेसिए जहा नंदीए जाव भावओ। केवलनाणस्स णं भंते! केवतिए विसए पण्णते? गोयमा! से समासओ चतुविहे पण्णत्ते, तं जहा-दव्वतो खेततो कालतो भावतो। दव्वतो णं केवलनाणी सव्वदव्वाइं जाणति पासति। एवं जाव भावओ। मइअन्नाणस्स णं भंते! केवतिए विसए पन्नते? गोयमा! से समासतो चतुविहे पण्णत्ते, तं जहा-दव्वतो खेत्ततो कालओ भावतो। दव्वतो णं मइअन्नाणी मइअन्नाणपरिगताई दव्वाइं जाणति पासति। एवं जाव भावतो मणिअन्नाणी मइअन्नाणपरिगते भावे जाणति पासति। सुतअन्नाणस्स णं भंते! केवतिए विसए पण्णते? गोयमा! से समासतो चठविहे पण्णते, तं जहा-दव्वतो खेत्ततो कालतो भावतो। दव्वतो णं सुयअन्नाणी सुतअन्नाणपरिगयाइं दव्वाइं आघवेति पण्णवेति जाव परूवेइ। एवं खेत्ततो कालतो। भावतो णं सुयअन्नाणी सुतअन्नाणपरिगते भावे आघवेति तं चेव। विभंगणाणस्स णं भंते! केवतिए विसए पण्णते? गोयमा! से समासतो चतुव्विहे पण्णते, तं जहा-दव्वतो खेततो कालतो भावतो। दव्वतो णं विभंगनाणी विभंगणाणपरिगयाइं दव्वाइं जाणति पासति। एवं जाव भावतो णं विभंगनाणी विभंगनाणपरिगए भावे जाणति पासति।। [३९६] णाणी णं भंते! 'णाणिति कालतो केवच्चिरं होति? गोयमा! नाणी विहे पण्णते, तं [दीपरत्नसागर संशोधितः] [157] [५-भगवई Page #159 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ जहा-सादीए वा अपज्जवसिते, सादीए वा सपज्जवसिए। तत्थ णं जे से सादीए सपज्जवसिए से जहन्नेणं अंतोमुहत्तं, उक्कोसेणं छावट्ठिं सागरोवमाई सातिरेगाई। आभिणिबोहियणाणी णं भंते! आभिणिबोहियणाणि ति.?| एवं नाणी, आभिणिबोहियनाणी जाव केवलनाणी, अन्नाणी, मइअन्नाणी, सुतअन्नाणी, विभंगनाणी; एएसिं दसह वि संचिट्ठणा जहा कायठितीए। अंतरं सव्वं जहा जीवाभिगमे । अप्पाबहुगाणि तिण्णि जहा बहुवत्तव्वताए। केवतिया णं भंते! आभिणिबोहियणाणपज्जवा पण्णता? गोयमा! अणंता आभिणिबोहियणाण पज्जवा पण्णत्ता। केवतिया णं भंते! सुतनाणपज्जवा पण्णता? एवं चेव। एवं जाव केवलनाणस्स। एवं मतिअनन्नाणस्स सुतअन्नाणस्स। केवतिया णं भंते! विभंगनाणपज्जवा पण्णता गोयमा! अणंता विभंगनाणपज्जवा पण्णता । एतेसि णं भंते! आभिणिबोहियनाणपज्जवाणं सुयनाणपज्जवाणं ओहिनाणपज्वाणं मणपज्जवनाणपज्जवाणं केवलनाणपज्जवाण य कतरे कतरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा मणपज्जवनाणपज्जवा, ओहिनाणपज्जवा अणंतगुणा, सुतनाणपज्जवा अमंतगुणा, आभिणिबोहियनाणपज्जवा अणंतगुणा, केवलनाणपज्जवा अणंतगुणा। एएसि णं भंते! मइअन्नाणपज्जवाणं सुतअन्नाणपज्जवाणं विभंगनाणपज्जवाण य कतरे कतरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा विभंगनाणपज्जवा, सुतअन्नाणपज्जवा अमंतगुणा, मतिअन्नाणपज्जवा अणंतगुणा।। एएसि णं भंते! आभिणिबोहियणाण-पज्जवाणं जाव केवलनाणपज्जवाणं मइअन्नाण पज्जवाणं सुयअन्नाणपज्जवाणं विभंगनाणपज्जवाण य कतरे कतरेहिंतो जाव विसेसाहिया वा? गोयमा! वत्थो वा मणपज्जवनाण-पज्जवा, विभंगनाण-पज्जवा अणंतगुणा, ओहिणाण-पज्जवा अणंतगुणा, सुतअन्नाण-पज्जवा अणंतगुणा, सुतनाण-पज्जवा विसेसाहिया, मइअन्नाण-पज्जवा अणंतगुणा, आभिणिबोहियनाणपज्जवा विसेसाहिया, केवलनाणपज्जवा अणंतगुणा। सेवं भंते! सेवं भंते! ति।। अठमे सए बितिओ उहेसो समतो ततिओ उद्देसो [३९७] कतिविहा णं भंते! रुक्खा पण्णता? गोयमा! तिविहा रुक्खा पण्णता, तं जहासंखेज्जजीविया असंखेज्जजीविया अणंतजीविया। से किं तं संखेज्जजीविया? संखेज्जजीविया अणेगविहा पण्णता, तं जहा-ताले तमाले तक्कलि तेतलि जहा पण्णवणाए जाव नालिएरी, जे यावन्ने तहप्पगारा। से तं संखेज्जजीविया। से किं तं असंखेज्जजीविया? असंखेज्जजीविया दुविहा पण्णता, तं जहा-एगट्ठिया य दीपरत्नसागर संशोधितः] [158] [५-भगवई] Page #160 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-३ बहुबीयगा य। से किं तं एगट्ठिया? एगट्ठिया अणेगविहा पण्णत्ता, तं जहा निंबंबजंबु एवं जहा पण्णवणापए जाव फला बहुबीयगा । से तं बहुबीयगा । से तं असंखेज्जजीविया। से किं तं अणंतजीविया? अणंतजीविया अणेगविहा पण्णत्ता, तं जहा आलुए मूलए सिंगबेरे एवं जहा सत्तमसए जाव सीउंढी मुसुंढी, जे यावन्ने तहप्पकारा से तं अनंतजीविया । [३९८] अह भंते! कुम्मे कुम्मावलिया, गोहे गोहावलिया, गोणे गोणावलिया, मणुस्से मण्णुस्सावलिया, महिसे महिसावलिया, एएसि णं दुहा वा तिहा वा संखेज्जहा वा छिन्नाणं जे अंतरा ते वि णं तेहिं जीवपदेसेहिं फुडा? हंता, फुडा । पुरिसे णं भंते! ते अंतरे हत्थेण वा पादेण वा अंगुलियाए वा, सलागाए वा कट्ठेण वा किलिंचेण वा आमुसमाणे वा सम्मुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्थजातेणं आच्छिंदेमाणे वा विच्छिंदेमाणे वा, अगणिकाएणं वा समोडहमाणे तेसिं जीवपदेसाणं किंचि आबाहं वा वाबाहं वा उप्पायइ ? छविच्छेदं वा करेइ ? णो इणट्ठे समट्ठे, नो खलु तत्थ सत्थं संकमति । [३९९]कति णं भंते! पुढवीओ पण्णत्ताओ? गोयमा ! अट्ठ पुढवीओ पन्नत्ताओ, तं जहारयणपपभा जाव अहेसत्तमा पुढवी, ईसिपब्भारा। इमा णं भंते! रयणप्पभापुढवी किं चरिमा, अचरिमा ? चरिमपदं निरवसेसं भाणियव्वं जाव वेमाणिया णं भंते! फासचरिमेणं किं चरिमा अचरिमा? गोयमा ! चरिमा वि अचरिमा वि। सेवं भंते! सेवं भंते त्ति भगवं गोतमे । * अट्ठमे सए तइओ उद्देसो समत्तो • ० चत्थो उद्देसो ० [४००] रायगिहे जाव एवं वदासि कति णं भंते! किरियाओ पण्णत्ताओ? गोयमा ! पंच किरियाओ पण्णत्ताओ, तं जहा काइया अहिगरणिया, एवं किरियापदं निरवसेसं भाणियव्वं जाव मायावत्तियाओ किरियाओ विसेसाहियाओ । सेवं भंते! सेवं भंते त्ति भगवं गोयमे० | * अट्ठमे सए चउत्थो उद्देसो समतो* ० पंचमो उद्देसो ० [ ४०१ ] रायगिहे जाव एवं वदासि आजीविया णं भंते! थेरे भगवंते एवं वदासि [दीपरत्नसागर संशोधितः ] समणोवासगस्स णं भंते! सामाइयकडस्स समणोवस्सए अच्छमाणस्स केइ भंड अवहरेज्जा, से णं भंते! तं भंडं अणुगवेसमाणे किं सभंडं अणुगवेसति ? परायगं भंडं अणुगवेसइ ? गोयमा ! सयं भंड अणुगवेसति, नो परायगं भंडं अणुगवेसेति । [४०२] तस्स णं भंते! तेहिं सीलव्वत-गुण- वेरमण-पच्चक्खाणपोसहोववासेहिं से भंडे अभंडे भवति ? हंता, भवति । से केणं खाइ णं अट्ठेणं भंते एवं वुच्चति `सभंड अणुगवेसइ नो परायगं भंड अणुगवेसेइ ? [५-भगवई [159] Page #161 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ गोयमा! तस्स णं एवं भवति-णो मे हिरण्णे, नो मे सुवण्णे, नो मे कंसे, नो मे दुसे, नो मे विउलधण-कणग-रयण-मणिमोत्तिय-संख-सिल-प्पवाल-रत्तरयणमादीए संतसारसावदेज्जे, ममत्तभावे पुण से अपरिण्णाते भवति, से तेणठेणं गोयमा! एवं वुच्चइ-सभंडं अणुगवेसइ, नो परायगं भंडं अणुगवेसइ। समणोवासगस्स णं भंते! सामाइयकडस्स समणोवस्सए अच्छमाणस्स केइ जायं चरेज्जा, से णं भंते! किं जायं चरइ, अजायं चरइ? गोयमा! जायं चरइ, नो अजायं चरइ। तस्स णं भंते! तेहिं सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि सा जाया अजाया भवइ? हंता, भवइ। से केणं खाइ णं अढेणं भंते! एवं वुच्चइ. 'जायं चरइ, नो अजायं चरइ'? गोयमा! तस्स णं ो मे भाया, णो मे भगिणी, णो मे भज्जा, णो मे पुता, णो मे धूता, नो मे सुण्हा, पेज्जबंधणे पुण से अव्वोच्छिन्ने भवइ, से तेणट्ठएणं गोयमा! जाव नो अजायं चरइ। • समणोवासगस्स णं भंते! पुव्वामेव थूलए पाणातिवाते अप्च्चक्खाए भवइ, से णं भंते! पच्छा पच्चाइक्खमाणे किं करेति? गोयमा! तीतं पडिक्कमति, पडुप्पन्नं संवरेति, अणागतं पच्चक्खाति। तीतं पडिक्कममाणे किं तिविहं तिविहेणं पडिक्कमति १, तिविहं विहेणं पडिक्कमति २, तिविहं एगविहेणं पडिक्कमति ३, दुविहं तिविहेणं पडिक्कमति ४, दुविहं दुविहेणं पडिक्कमति ५, दुविहं एगविहेणं पडिक्कमति ६, एक्कविहं तिविहेणं पडिक्कमति ७, एक्कविहं दुविहेणं पडिक्कमति ८, एक्कविहं एगविहेणं पडिक्कमति ९? गोयमा! तिविहं वा तिविहेणं पडिक्कमति, तिविहं वा दविहेणं पडिव चेव जाव एक्कविहं वा एक्कविहेणं पडिक्कमति।। तिविहं तिविहेणं पडिक्कममाणे न करेति, न कारवेति, करेंतं णाणुजाणति, मणसा वयसा कायसा। तिविहं विहेणं पडिक्कममाणे न करेति, न कारवेति, करेंतं नाणुजाणति, मणसा वयसा| अहवा न करेति, न कारवेति, करेंतं नाणुजाणति, मणसा कायसा| अहवा न करेइ, न कारवेति, करेंतं णाणुजाणति, वयसा कायसा। तिविहं एगविहेणं पडिक्कममाणे न करेति, न कारवेति, करेंतं णाणुजाणति, मणसा | अहवा न करेइ, ण कारवेति, करेंतं णाणुजाणति, वयसा| अहवा न करेति, न कारवेति, करेंतं णाणुजाणति, कायसा | दुविहं तिविहेणं पडिक्कममाणे न करेइ, न कारवेति, मणसा वयसा कायसा| अहवा न करेति, करेंतं नाणुजाणइ, मणसा वयसा कायसा| अहवा न कारवेइ, करेंतं नाणुजाणइ; मणसा वयसा कायसा। दुविहं दुविहेणं पडिक्कममाणे न करेति न कारवेति, मणसा वयसा| अहवा न करेति, न कारवेति, मणसा कायसा| अहवा न करेति, न कारवेति, वयसा कायसा| अहवा न करेति, करेंतं नाणुजाणइ, मणसा वयसा | अहवा न करेति, करेंतं नाणुजाणइ, मणसा कायसा| अहवा न करेति, करेंतं नाणुजाणति, वयसा कायसा| अहवा न कारवेति, करेंतं नाणुजाणति मणसा वयसा| अहवा न कारवेइ, करेंतं नाणुजाणइ, मणसा कायसा| अहवा न कारवेति, करेंतं नाणुजाणइ वयसा कायसा। दुविहं एक्कविहेणं पडिक्कममाणे न करेति, न कारवेति, मणसा| अहवा न करेति, न कारवेति वयसा| अहवा न करेति, न कारवेति कायसा| अहवा न करेति, करेंतं नाणुजाणइ, मणसा| अहवा न करेइ, करेंतं नाणुजाणति, वयसा| अहवा न करेइ, करेंतं नाणुजाणइ, कायसा| अहवा न कारवेइ, करेंतं नाणुजाणइ, मणसा| अहवा न कारवेइ, करेंतं नाणुजाणइ, वयसा| अहवा न कारवेइ, करेंतं नाणुजाणइ, कायसा। एगविहं तिविहेणं पडिक्कममाणे न करेति, मणसा वयसा कायसा| अहवा न कारवेइ मणसा वयसा कायसा| अहवा करेंतं नाणुजाणति मणसा वयसा कायसा| [दीपरत्नसागर संशोधितः] [160] [५-भगवई Page #162 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो- ,सत्तंसत्तं- , उद्देसो-५ एक्कविहं विहेणं पडिक्कममाणे न करेति मणसा वयसा| अहवा न करेति मणसा कायसा| अहवा न करेइ वयसा कायसा| अहवा न कारवेति मणसा वयसा| अहवा न कारवेति मणसा कायसा| अहवा न कारवेइ वयसा कायसा| अहवा करेंतं नाणुजाणति मणसा वयसा| अहवा करेंतं नाणुजाणति मणसा कायसा| अहवा करेंतं नाणुजाणइ वयसा कायसा। एक्कविहं एगविहेणं पडिक्कममाणे न करेति मणसा| अहवा न करेति वयसा| अहवा न करेति कायसा| अहवा न कारवेति मणसा| अहवा न कारवेति वयस| अहवा न कारवेइ कायसा| अहवा करेंतं नाणुजाणइ मणसा| अहवा करेंतं नाणुजाणति वयसा| अहवा करेंतं नाणुजाणइ कायसा। पड़प्पन्नं संववेमाणे किं तिविहं तिविहेणं संवरेइ? एवं जहा पडिक्कममाणेणं एगूणपण्णं भंगा भणिया एवं संववेमाणेण वि एगूणपण्णं भंगा भाणियव्वा। अणागतं पच्चक्खमाणे किं तिविहं तिविहेणं पच्चक्खाइ? एवं ते चेव भंगा एगूणपण्णं भाणियव्वा जाव अहवा करेंतं नाणुजाणइ कायसा। समणोवासगस्स णं भंते! पुव्वामेव थूलमुसावादे अपच्चक्खाए भवइ, से णं भंते! पच्छा पच्चाइक्खमाणे एवं जहा पाणाइवातस्स सीयालं भंगसतं भणितं तहा मुसावादस्स वि भाणियव्वं। एवं अदिण्णादाणस्स वि। एवं थूलगस्स मेहुणस्स वि। थूलगस्स परिग्गहस्स वि जाव अहवा करेंतं नाणुजाणइ कायसा। एए खलु एरिसगा समणोवासगा भवंति, नो खलु एरिसगा आजीवियोवासगा भवंति। [४०३] आजीवियसमयस्स णं अयमढे पण्णते-अक्खीणपडिभोइणो सव्वे सत्ता, से हंता छेत्ता भत्ता लुंपित्ता विलुपित्ता उद्दवइत्ता आहारमाहारेति। तत्थ खलु इमे द्वालस आजीवियोवासगा भवंति, तं जहा-ताले, तालपलंबे, उव्विह, संविहे, अवविहे, उदए, नामुदए, णम्मुदए, अणुवालए, संखवालए, अयंपुले, कायरए। इच्चेते द्वालस आजीवियोवासगा अरहंतदेवतागा अम्मा-पिठसुस्सूसगा; पंचफलपडिक्कंता, तं जहा-उंबरेहिं, वडेहिं, बोरेहिं सतरेहिं पिलंखूहिं; पलंडु-ल्हसण-कंद-मूलविवज्जगा अणिल्लंछिएहिं अणक्कभिन्नेहिं गोणेहिं तसपाणविवज्जिएहिं छेत्तेहिं वितिं कप्पेमाणे विहरंति। ___एए वि ताव एवं इच्छंति, किमंग पुण जे इमे समणोवासगा भवंति?' जेसिं नो कप्पंति इमाई पण्णरस कम्मादाणाई सयं करेत्तए वा, कारवेत्तए वा, करेंतं वा अन्नं न समणुजाणेत्तए, तं जहा-इंगाल कम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे केसवाणिज्जे रसवाणिज्जे विसवाणिज्जे जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सर-दह-तलायपरिसोसणया असतीपोसणया। इच्चेते समणोवासगा सुक्का सुक्काभिजातीया भवित्ता कालमासे कालं किच्चा अन्नयरेस् देवलोएसु देवत्ताए उववत्तारो भवंति। [४०४] कतिविहा णं भंते! देवलोगा पण्णता? गोयमा! चठव्विहा देवलोगा पण्णता, तं जहाभवणवासि-वाणमंतर-जोइस-वेमाणिया। सेवं भंते! सेवं भंते! ति.। अठमे सए पंचमो डेसो समतोल [दीपरत्नसागर संशोधितः] [161] [५-भगवई Page #163 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-६ 0 छट्ठो उद्देसो 0 [४०५]समणोवासगस्स णं भंते! तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाण-खाइम-साइमेणं पडिलाभेमाणस्स किं कज्जति ? गोयमा ! एगंतसो से निज्जरा कज्जइ, नत्थि य से पावे कम्मे कज्जति । समणोवासगस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाण जाव पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ । समणोवासगस्स णं भंते! तहारूवं अस्संजयविरयपडिहयपच्चक्खायपावकम्मं फासुएण वा अफासुण वा एसणिज्जेण वा अणेसणिज्जेण वा असण-पाण जाव किं कज्जइ ? गोयमा ! एगंतसो से पावे कम्मे कज्जइ, नत्थि से काइ निज्जरा कज्जइ । [४०६]निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठे केइ दोहिं पिंडेहिं उवनिमंतेज्जा-एगं आउसो ! अप्पणा भुंजाहि, एगं थेराणं दलयाहि, से य तं पिंडं पडिग्गहेज्जा, थेरा य से अणुगवेसियव्वा सिया, जत्थेव अणुगवेसमाणे थेरे पासिज्जा तत्थेवाऽणुप्पदायव्वे सिया, नो चेव णं अणुगवेसमाणे थेरे पासिज्जा तं नो अप्पणा भुंजेज्जा, नो अन्नेसिं दावए, एगंते अणावाए अचित्ते बहुफासु थंडिले पडिलेहेत्ता, पमज्जित्ता परिट्ठावेतव्वे सिया । निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठ केति तिहिं पिंडेहिं उवनिमंतेज्जाएगं आउसो! अप्पणा भुंजाहि, दो थेराणं दलयाहि, से य ते पडिग्गहेज्जा, थेरा य से अणुगवेसेयव्वा, सेसं तं चेव जाव परिट्ठावेयव्वे सिया । एवं जाव दसहिं पिंडेहिं उवनिमंतेज्जा, नवरं एगं आउसो ! अप्पणा भुंजाहि, नव थेराणं दलयाहि, सेसं तं चेव जाव परिट्ठावेतव्वे सिया । निग्गंथं च णं गाहावइ जाव केइ दोहिं पडिग्गहेहिं उवनिमंतेज्जा - एगं आउसो ! अप्पणा परिभुंजाहि, एगं थेराणं दलयाहि, से य तं पडिग्गहेज्जा, तहेव जाव तं नो अप्पणा परिभुंजेज्जा, नो अन्नेसिं दावए । सेसं तं चेव जाव परिट्ठावेयव्वे सिया । एवं जाव दसहिं पडिग्गहेहिं । एवं जहा पडिग्गहवत्तव्वया भणिया एवं गोच्छग - रयहरण - चोलपट् गकंबल लट्ठीसंथारगवत्तव्वया य भाणियव्वा जाव दसहिं संथारएहिं उवनिमंतेज्जा जाव परिट्ठावेयव्वे सिया । [४०७]निग्गंथेण य गाहावइकुलं पिंडवायपडियाए पविट्ठेणं अन्नयरे अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवति इहेव ताव अहं एयस्स ठाणस्स आलोएमि पडिक्कमामि निंदामि गरहामि विउट्→ामी विसोहेमि अकरणयाए अब्भुट्ठेमि, अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जामि, तओ पच्छा थेराणं अंतियं आलोएस्सामि जाव तवोकम्मं पडिवज्जिस्सामि । से य संपट्ठिए, असंपत्ते, थेरा य अमुहा सिया, से णं भंते! किं आराहए विराहए?, गोयमा ! आराहए, नो विराहए । से य संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव अमुहे सिया, से णं भंते! किं आराहए, विराहए? गोयमा! आराहए, नो विराहए । [दीपरत्नसागर संशोधितः ] [162] [५-भगवई Page #164 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-६ से य संपट्ठिए, असंपत्ते थेरा य कालं करेज्जा, से णं भंते! किं आराहए विराहए? गोयमा! आराहए, नो विराहए। से य संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव कालं करेज्जा, से णं भंते! किं आराहए विराहए? गोयमा ! आराहए, नो विराहए । से य संपट्ठिए संपत्ते, थेरा य अमुहा सिया, से णं भंते! किं आराहए विराहए? गोयमा! आराहए, नो विराहए। से य संपट्ठिए संपत्ते अप्पणा य । एवं संपत्तेणं वि चत्तारि आलावगा भाणियव्वा जहेव असंपत्तेणं । निग्गंथेण य बहिया वियारभूमिं वा विहारभूमिं वा निक्खंतेणं अन्नयरे अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवति - इहेव ताव अहं । एवं एत्थ वि ते चेव अट्ठ आलावगा भाणियव्वा जाव नो विराहए | निग्गंथेण य गामाणुगामं दूइज्जमाणेणं अन्नयरे अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवति-इहेव ताव अहं । एत्थ वि ते चेव अट्ठ आलावगा भाणियव्वा जाव नो विराहए। निग्गंथीए य गाहावइकुलं पिंडवायपडियाए अणुपविट्ठाए अन्नयरे अकिच्चट्ठाणे पडिसेविए, तीसे णं एवं भवइ-इहेव ताव अहं एयस्स ठाणस्स आलोएमि जाव तवोकम्मं पडिवज्जामि तओ पच्छा पवत्तिणीए अंतियं आलोएस्सामि जाव पडिवज्जिस्सामि, सा य संपट्ठिया असंपत्ता, पवत्तिणी य अमुहा सिया, सा णं भंते! किं आराहिया, विराहिया ? गोयमा ! आराहिया, नो विराहिया । सा य संपट्ठिया जहा निग्गंथस्स तिण्णि गमा भणिया एवं निग्गंथीए वि तिण्णि आलावगा भाणियव्वा जाव आराहिया, नो विराहिया । से केणट्ठेणं भंते! एवं वुच्चइ-आराहए, नो विराहए ? "गोयमा ! से जहानामए केइ पुरिसे एगं महं उण्णालोमं वा गयलोमं वा सणलोमं वा कप्पासलोमं वा तणसूयं वा दुहा वा तिहा वा संखेज्जा वा छिंदित्ता अगणिकायंसि पक्खिवेज्जा, से नूणं गोयमा ! छिज्जमाणे छिन्ने, पक्खिप्पमाणे पक्खित्ते, डज्झमाणे दड्ढे त्ति वत्तव्वं सिया? हंता, भगवं! छिज्जमाणे छिन्ने जाव दड्ढे त्ति वत्तव्वं सिया । से जहा वा केइ पुरिसे वत्थ अहतं वा धोतं वा तंतुग्गयं वा मंजिट्ठादोणीए पक्खिवेज्जा, से नूणं गोयमा! उक्खिप्पमाणे उक्खित्ते, पक्खिप्पमाणे पक्खित्ते, रज्जमाणे रत्ते त्ति वत्तव्वं सिया? हंता, भगवं! उक्खिप्पमाणे उक्खित्ते जाव रत्ते त्ति वत्तव्वं सिया? से तेणट्ठेणं गोयमा ! एवं वच्चइ - आराहए, नो विराहए । [४०८] पईवस्स णं भंते! झियायमाणस्स किं पदीवे झियाति, लट्ठी झियाइ, वत्ती झियाइ, तेल्ले झियाइ, दीवचंपए झियाइ, जोती झियाइ ? गोयमा ! नो पदीवे झियाइ, जाव नो दीवचंपए झियाइ, जोती झियाइ । अगारस्स णं भंते! झियायमाणस्स किं अगारे झियाइ, कुड्डा झियायंति, कडणा झियायंति, धारणा झियायंति, बलहरणे झियाइ, वंसा झियायंति, मल्ला झियायंति, वागा झियायंति, छित्तरा झियायंति, छाणे झियाति, जोति झियाति? गोयमा ! नो अगारे झियाति, नो कुड्डा झियायंति, जाव नो छाणे झियाति, जोती झियाति । [दीपरत्नसागर संशोधितः ] [163] [५-भगवई] Page #165 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ [४०९]जीवे णं भंते! ओरालियसरीराओ कतिकिरिए? गोयमा! सिय तिकिरिए, सिय चउकिरिए, सिय पंचकिरिए,सिय अकिरिए। नेरइए णं भंते ! ओरालियसरीराओ कतिकिरिए ? गोयमा ! सिय तिकिरिए, सिय चकिरिए सिय पंचकिरिए। असुरकुमारे णं भंते! ओरालियसरीराओ कतिकिरिए? एवं चेव। एवं जाव वेमाणिए, नवरं मणुस्से जहा जीवे। जीवे णं भंते! ओरालियसरीरेहिंतो कतिकिरिए? गोयमा! सिय तिकिरिए जाव सिय अकिरिए। नेरइए णं भंते! ओरालियसरीरेहिंतो कतिकिरिए? एवं एसो जहा पढमो दंडओ तहा इमो वि अपरिसेसो भाणियव्वो जाव वेमाणिए, नवरं मणुस्से जहा जीवे | जीवा णं भंते! ओरालियसरीराओ कतिकिरिया? गोयमा! सिय तिकिरिया जाव सिय अकिरिया। नेरइया णं भंते! ओरालियसरीराओ कतिकिरिया? एवं एसो वि जहा पढमो दंडओ तहा भाणियव्वो जाव वेमाणिया, नवरं मणुस्सा जहा जीवा जीवा णं भंते! ओरालियसरीरेहिंतो कतिकिरिया? गोयमा! तिकिरिया वि, चउकिरिया वि, पंचकिरिया वि, अकिरिया वि। नेरइया णं भंते! ओरालियसरीरेहिंतो कइकिरिया? गोयमा! तिकिरिया वि, चउकिरिया वि, पंचकिरिया वि। एवं जाव वेमाणिया, नवरं मणुस्सा जहा जीवा। जीवे णं भंते! वेठब्वियसरीराओ कतिकिरिए? गोयमा! सिय तिकिरिए, सिय चकिरिए, सिय अकिरिए। नेरइए णं भंते! वेठव्वियसरीराओ कतिकिरिए? गोयमा! सिय तिकिरिए, सिय चठकिरिए। एवं जाव वेमाणिए, नवरं मणुस्से जहा जीवे। एवं जहा ओरालियसरीरेणं चत्तारि दंडगा भणिया तहा वेठव्वियसरीरेण वि चत्तारि दंडगा भाणियव्वा, नवरं पंचमकिरिया न भण्णइ, सेसं तं चेव। एवं जहा वेठव्वियं तहा आहारगं पि, तेयगं पि, कम्मगं पि भाणियव्वं। एक्केक्के चत्तारि दंडगा भाणियव्वा जाव वेमाणिया णं भंते! कम्मगसरीरेहिंतो कइकिरिया? गोयमा! तिकिरिया वि, चठकिरिया वि। सेवं भंते! सेवं भंते! ति.। *अट्ठमे सए छट्ठो उद्देसो समत्तो. 0 सत्तमो उद्देसो 0 [४१०] तेणं कालेणं तेणं समएणं रायगिहे नगरे। वण्णओ। गुणसिलए चेइए। वण्णओ, जाव पुढविसिलावटाओ। तस्स णं गुणसिलयस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवति। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आदिगरे जाव समोसढे जाव परिसा [दीपरत्नसागर संशोधितः] [164] [५-भगवई] Page #166 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जहा बितियसए जाव जीवियासामरणभयविप्पमुक्का समणस्स भग० महावीरस्स अदूर सामंते उड्ढंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा जाव विहरंति। तए णं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छंति, उवागच्छित्ता ते थेरे भगवंते एवं वयासी तुब्भे णं अज्जो! तिविहं तिविहेणं अस्संजयअविरयअप्पडिहय जहा सत्तमसए बितिए उद्देसए जाव एगंतबाला यावि भवह। तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केणं कारणेणं अज्जो! अम्हे तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवामो? तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुब्भे णं अज्जो! अदिन्नं गेण्हह, अदिन्नं भुंजह, अदिन्नं सातिज्जह। तए णं तुब्भे अदिन्नं गेण्हमाणा, अदिन्नं सातिज्जह। तए णं तुब्भे अदिन्नं गेण्हमाणा, अदिन्नं भुजंमाणा, अदिन्नं सातिज्जमाणा तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवह। तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी केणं कारणेणं अज्जो! अम्हे अदिन्नं गेण्हामो, अदिन्नं भुंजामो, अदिन्नं सातिज्जामो, तए णं अम्हे अदिन्नं गेण्हमाणा, जाव अदिन्नं सातिज्जमाणा तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवामो? तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुम्हाणं अज्जो! दिज्जमाणे अदिन्ने, पडिगाहेज्जमाणे अपडिग्गाहिए, निसिरज्जमाणे अणिसट्टे, तुब्भे णं अज्जो! दिज्जमाणं पडिग्गहगं असंपत्तं एत्थ णं अंतरा केइ अवहरिज्जा, गाहावइस्स णं तं, नो खलु तं तुब्भं, तए णं तुब्भे अदिन्नं गेण्हह जाव अदिन्नं सातिज्जह, तए णं तुब्भे अदिन्नं गेण्हमाणा जाव एगंतबाला यावि भवह। तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अज्जो! अम्हे अदिन्नं गिण्हामो, अदिन्नं भुंजामो, अदिन्नं सातिज्जामो, अम्हे णं अज्जो! दिन्नं गेण्हामो, दिन्नं भुंजामो, दिन्नं सातिज्जामो, तए णं अम्हे दिन्नं गेण्हमाणा दिन्नं भुंजमाणा दिन्नं सातिज्जमाणा तिविहं तिविहेणं संजयविरयपडिहय जहा सत्तमसए जाव एगंतपंडिया यावि भवामो। तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-केण कारणेणं अज्जो! तुम्हे दिन्नं गेण्हह जाव दिन्नं सातिज्जह, तए णं तुब्भे दिन्नं गेण्हमाणा जाव एगंतपंडिया यावि भवह? तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-अम्हे णं अज्जो! दिज्जमाणे दिन्ने, पडिगहेज्जमाणे पडिग्गहिए, निसिरिज्जमाणे निसठे। अम्हं णं अज्जो! दिज्जमाणं पडिग्गहगं असंपत्तं एत्थ णं अंतरा केइ अवहरेज्जा, अम्हं णं तं, णो खलु तं गाहावइस्स, तए णं अम्हे दिन्नं गेण्हामाणा जाव दिन्नं सातिज्जमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो। तुब्भे णं अज्जो! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवह। तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-केण कारणेणं अज्जो! अम्हे तिविहं जाव एगंतबाला यावि भवामो? [दीपरत्नसागर संशोधितः] [165] [५-भगवई Page #167 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-तुब्भे णं अज्जो! अदिन्नं गेण्हह, अदिन्नं भुंजह, अदिन्नं साइज्जह, तए णं अज्जो! तुब्भे अदिन्नं गे. जाव एगंतबाला यावि भवह। तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-केण कारणेणं अज्जो! अम्हे अदिन्नं गेण्हामो जाव एगंतबाला यावि भवामो? तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-तुब्भे णं अज्जो! दिज्जमाणे अदिन्ने तं चेव जाव गाहावइस्स णं तं, णो खलु तं तुब्भं, तए णं तुब्भे अदिन्नं गेण्हह, तं चेव जाव एगंतबाला यावि भवह। तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुब्भे णं अज्जो! तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवह। तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अज्जो! अम्हे तिविहं तिविहेणं जाव एगंतबाला यावि भवामो? तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुब्भे णं अज्जो! रीयं रीयमाणा पुढविं पेच्चेह अभिहणह वत्तेह लेसेह संघाएह संघोह परितावेह किलामेह उवद्दवेह, तए णं तुब्भे पुढविं पेच्चेमाणा अभिहणेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं असंजयअविरय जाव एगंतबाला यावि भवह। तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अज्जो! अम्हे रीयं रीयमाणा पुढवि पेच्चेमो अभिहणामो जाव उवद्दवेमो, अम्हे णं अज्जो! रीयं रीयमाणा कायं वा जोगं वा रियं वा पइच्च देसं देसेणं वयामो, पएस पएसेणं वयामो, तेणं अम्हे देसं देसेणं वयमाणा पएसं पएसेणं वयमाणा नो पुढविं पेच्चेमो अभिहणामो जाव उवद्दवेमो, तए णं अम्हे पुढविं अपेच्चेमाणा अणाभिहणेमाणा जाव अणुवद्दवेमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुब्भे णं अज्जो! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाव बाला यावि भवह। तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-केणं कारणेणं अज्जो! अम्हे तिविहं तिविहेणं जाव एगंतबाला यावि भवामो? तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-तुब्भे णं अज्जो! रीयं रीयमाणा पुढविं पेच्चेह जाव उवद्दवेह, तए णं तुब्भे पुढविं पेच्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह। तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुब्भे णं अज्जो! गम्ममाणे अगते, वीतिक्कमिज्जमाणे अवीतिक्कंते रायगिहं नगरं संपाविठकामे असंपत्ते? तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अज्जो! अम्हं गम्ममाणे अगए, वीइक्कमिज्जमाणे अवीतिक्कंते रायगिहं नगरं जाव असंपत्ते, अम्हं णं अज्जो! गम्ममाणे गए, वीतिक्कमिज्जमाणे वीतिक्कंते रायगिहं नगरं संपाविठकामे संपत्ते, तुब्भं णं अज्जो! अप्पणा चेव गम्ममाणे अगए वीतिक्कमिज्जमाणे अवीतिक्कंते रायगिहं नगरं जाव असंपत्ते। तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं पडिहणेति, पडिहणित्ता गइप्पवायं नाममज्झयणं पन्नवइंसु। [४११] कइविहे णं भंते! गइप्पवाए पण्णते? गोयमा! पंचविहे गइप्पवाए पण्णते,तं जहा [दीपरत्नसागर संशोधितः] [166] [५-भगवई] Page #168 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ पयोगगती ततगती बंधणछेयणगती उववायगती विहायगती। एतो आरब्भ पयोगपयं निरवसेसं भाणियव्वं, जाव से तं विहायगई। सेवं भंते! सेवं भंते! ति.। *अट्ठमे सए सतमो उद्देसो समतो. 0 अट्ठमो उद्देसो 0 [४१२] रायगिहे नयरे जाव एवं वयासी गुरू णं भंते! पइच्च कति पडिणीया पण्णता? गोयमा! तओ पडिणीया पण्णता, तं जहाआयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए। गई णं भंते! पडुच्च कति पडिणीया पण्णता? गोयमा! तओ पडिणीया पण्णता, तं जहाइहलोगपडिणीए परलोगपडिणीए दहओलोगपडिणीए। समूहं णं भंते! पइच्च कति पडिणीया पण्णता? गोयमा! तओ पडिणीया पण्णता, तं जहाकुलपडिणीए गणपडिणीए संघपडिणीए। अणुकंपं पडुच्च. पुच्छा। गोयमा! तओ पडिणीया पण्णता, तं जहा-तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए। सुयं णं भंते! पडुच्च. पुच्छा। गोयमा! तओ पडिणीया पण्णत्ता, तं जहा-सुत्तपडिणीए अत्थपडिणीए तद्भयपडिणीए। भावं णं भंते! पइच्च. पुच्छा। गोयमा! तओ पडिणीया पण्णता, तं जहा-नाणपडिणीए दंसणपडिणीए चरित्तपडिणीए। [४१३] कइविहे णं भंते! ववहारे पण्णते? गोयमा! पंचविहे ववहारे पण्णते, तं जहा-आगमसुत-आणा-धारणा-जीए। जहा से तत्थ आगमे सिया, आगमेणं ववहारं पट्ठवेज्जा। णो य से तत्थ आगमे सिया; जहा से तत्थ सुते सिया, सुएणं ववहारं पठ्ठवेज्जा। णो वा से तत्थ सुए सिया; जहा से तत्थ आणा सिया, आणाए ववहारं पट्ठवेज्जा। णो य से तत्थ आणा सिया; जहा से तत्थ धारणा सिया, धारणाए ववहारं पट्ठवेज्जा। णो य से तत्थ धारणा सिया; जहा से तत्थ जीए सिया जीएणं ववहारं पट्ठवेज्जा। इच्चेएहिं पंचहिं ववहारं पट्टवेज्जा, तं जहा-आगमेणं सुएणं आणाए धारणाए जीएणं। जहा जहा से आगमे सुए आणा धारणा जीए तहा तहा ववहारं पट्ठवेज्जा। से किमाह भंते! आगमबलिया समणा निग्गंथा इच्चेयं पंचविहं ववहारं जया जया जहिं जहिं तया तया तहिं तहिं अणिस्सिओवस्सितं सम्मं ववहरमाणे समणे निग्गंथे आणाए आराहए भवइ? [४१४] कइविहे णं भंते! बंधे पण्णते? गोयमा! विहे बंधे पन्नते,तं जहा-इरियावहियाबंधे य संपराइयबंधे य। इरियावहियं णं भंते! कम्मं किं नेरइओ बंधइ, तिरिक्खजोणिओ बंधइ, तिरिक्खजोणिणी बंधइ, मणुस्सो बंधइ, मणुस्सी बंधइ, देवो बंधइ, देवी बंधइ? गोयमा! नो नेरइओ बंधइ, नो तिरिक्खजोणीओ बंधइ, नो तिरिक्खजोणिणी बंधइ, नो देवो बंधइ, नो देवी बंधइ, पुव्वपडिवन्नए पडुच्च मणुस्सा य, मणुस्सीओ य बंधंति, पडिवज्जमाणए पडुच्च मणुस्सो वा बंधइ, मणुस्सी वा बंधइ, मणुस्सा वा बंधंति, [दीपरत्नसागर संशोधितः] [167] [५-भगवई Page #169 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ मणुस्सीओ वा बंधति, अहवा मणुस्सो य मणुस्सी य बंधइ, अहवा मणुस्सो य मणुस्सीओ य बंधंति, अहवा मणुस्सा य मणुस्सी य बंधंति, अहवा मणुस्सा य मणुस्सीओ य बंधंति। तं भंते! किं इत्थी बंधइ, पुरिसो बंधइ, नपुंसगो बंधति, इत्थीओ बंधंति, पुरिसा बंधंति, नपुंसगा बंधति? नोइत्थीनोपुरिसोनोनपुंसगो बंधइ? गोयमा! नो इत्थी बंधइ, नो पुरिसो बंधड़ जाव नो नपुंसओ बंधइ। पुव्वपडिवन्नए पडुच्च अवगयवेदा बंधति, पडिवज्जमाणए य पडुच्च अवगयवेदो वा बंधति, अवगयवेदा वा बंधंति। जइ भंते! अवगयवेदो वा बंधइ, अवगयवेदा वा बंधंति तं भंते! किं इत्थीपच्छाकडो बंधइ, पुरिसपच्छाकडो बंधइ, नपुंसकपच्छाकडो बंधइ, इत्थीपच्छाकडा बंधंति, पुरिसपच्छाकडा बंधंति, नपुंसगपच्छाकडा बंधंति, उदाह इत्थिपच्छाकडो य पुरिसपच्छाकडो य बंधति, उदाह इत्थीपच्छाकडो य णपुंसगपच्छाकडो य बंधइ, उदाह पुरिसपच्छाकडो य णपुंसगपच्छाकडो य बंधइ, उदाह इत्थिपच्छाकडो य पुरिसपच्छाकडो य णपुंसगपच्छाकडो य बंधइ, एवं एते छव्वीसं भंगा जाव उदाह इत्थीपच्छाकडा वि बंधइ, पुरिसपच्छाकडो वि बंधइ, नपुंसगपच्छाकडो वि बंधइ, इत्थीपच्छाकडा वि बंधंति , पुरिसपच्छाकडा वि बंधति, नपुंसकपच्छाकडा वि बंधंति, अहवा इत्थीपच्छाकडो य पुरिसपच्छाकडो य बंधइ, एवं एए चेव छव्वीसं भंगा भाणियव्वा जाव अहवा इत्थिपच्छाकडा य परिसपच्छाकडा य नपुंसगपच्छाकडा य बंधति। तं भंते! किं बंधी बंधइ बंधिस्सइ, बंधी बंधइ न बंधिस्सइ, बंधी न बंधइ बंधिस्सइ, बंधी न बंधइ न बंधिस्सइ, न बंधी बंधइ बंधिस्सइ, न बंधी बंधइ न बंधिस्सइ, न बंधी न बंधइ बंधिस्सइ, न बंधी न बंधइ न बंधिस्सइ? गोयमा! भवागरिसं पइच्च अत्थेगतिए बंधी बंधइ बंधिस्सइ। अत्थेगतिए बंधी बंधइ न बंधिस्सइ। एवं तं चेव सव्वं जाव अत्थेगतिए न बंधी न बंधइ न बंधिस्सइ। गहणागरिसं पइच्च अत्थेगतिए बंधी, बंधइ, बंधिस्सइ; एवं जाव अत्थेगतिए न बंधी, बंधइ, बंधिस्सइ। णो चेव णं न बंधी, बंधइ, न बंधिस्सइ। अत्थेगतिए न बंधी, न बंधइ, बंधिस्सइ। अत्थेगतिए न बंधी, न बंधइ, बंधिस्सइ। तं भंते! किं साईयं सपज्जवसियं बंधइ, साईयं अपज्जवसियं बंधइ, अणाईयं सपज्जवसियं बंधइ, अणाईयं अपज्जवसियं बंधइ? गोयमा! साईयं सपज्जवसियं बंधइ, नो साईयं अपज्जवसियं बंधइ, नो अणाईयं सपज्जवसियं बंधइ, नो अणाईयं सपज्जवसियं बंदइ, नो अणाईयं अपज्जवसियं बंधइ। तं भंते! किं देसेणं देसं बंधइ, देसेणं सव्वं बंधइ, सव्वेणं देसं बंधइ, सव्वेणं सव्वं बंधइ? गोयमा! नो देसेणं देसं बंधइ, णो देसेणं सव्वं बंधइ, नो सव्वेणं देसं बंधइ, सव्वेणं सव्वं बंधइ। [४१५] संपराइयं णं भंते! कम्मं किं नेरइयो बंधइ, तिरिक्खजोणीओ बंधइ, जाव देवी बंधइ? गोयमा! नेरइओ वि बंधइ, तिरिक्खजोणीओ वि बंधइ, तिरिक्खजोणिणी वि बंधइ, मणुस्सो वि बंधइ, मणुस्सी वि बंधइ, देवो वि बंधइ, देवी वि बंधइ। तं भंते! किं इत्थी बंधइ, पुरिसो बंधइ, तहेव जाव नोइत्थीनोपुरिसोनोनपुंसओ बंधइ? गोयमा! इत्थी वि बंधइ, पुरिसो वि बंधइ, जाव नपुंसगो वि बंधइ। अहवेए य अवगयवेदो य बंधइ, अहवेए य अवगयवेया य बंधंति। तं भंते! किं बंधी बंधइ बंधिस्सइ; बंधी बंधइ न बंधिस्सइ ; बंधी न बंधइ, बंधिस्सइ ; बंधी न बंधइ, न बंधिस्सइ ? गोयमा! अत्थेगतिए बंधी बंधइ बंधिस्सइ ; अत्थेगतिए बंधी बंधइ, न बंधिस्सइ; अत्थेगतिए बंधी न बंधइ, बंधिस्सइ ; अत्थेगतिए बंधी न बंधइ न बंधिस्सइ । [दीपरत्नसागर संशोधितः] [168] [५-भगवई Page #170 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो-८ तं भंते! किं साईयं सपज्जवसियं बंधइ ? पुच्छा तहेव । गोयमा ! साईयं वा सपज्जवसियं बंधइ, अणाईयं वा सपज्जवसियं बंधइ, अणाईयं वा अपज्जवसियं बंधड़, णो चेव णं साईयं अपज्जवसियं बंधइ।तं भंते! किं देसेणं देसं बंधइ ? एवं जहेव इरियावहियाबंधगस्स जाव सव्वेणं सव्वं बंधइ । [४१६] कइ णं भंते! कम्मपयडीओ पण्णत्ताओ? गोयमा! अट्ठ कम्मपयडीओ पण्णत्ताओ, तं जहा णाणावरणिज्जं जाव अंतराइयं । कइ णं भंते! परीसहा पण्णत्ता ? गोयमा ! बावीसं परीसहा पण्णत्ता, तं जहा - दिगिंछापरीसहे, पिवासापरीसहे, जाव दंसणपरीसहे । एए णं भंते! बावीसं परीसहा कतिसु कम्मपगडीसु समोयरंति ? गोयमा ! चउसु कम्मपयडीसु समोयरंति, तं जहा-नाणावरणिज्जे, वेयणिज्जे, मोहणिज्जे, अंतराइए । नाणावर णिज्जे णं भंते! कम्मे कति परीसहा समोयरंति ? गोयमा ! दो परीसहा समोयरंति, तं जहा पण्णापरीसहे य नाणपरीसहे य । वेणज्जे णं भंते! कम्मे कति परीसहा समोयरंति ? गोयमा ! एक्कारस परीसहा समोयरंति, तं जहा समोयरइ। तं जहा समोयर । पंचेव आणुपुव्वी, चरिया, सेज्जा, वहे य, रोगे य । तणफास जल्लमेव य एक्कारस वेदणिज्जम्मि || [४१८] दंसणमोहणिज्जे णं भंते! कम्मे कति परीसहा समोयरंति ? गोयमा ! एगे दंसणपरीसहे [४१७] चरित्तमोहणिज्जे णं भंते! कम्मे कति परीसहा समोयरंति ? गोयमा ! सत्त परीसहा समोयरंति, [४१९] अरती अचेल इत्थी निसीहिया जायणा य अक्कोसे। सक्कारपुरक्कारे चरित्तमोहम्मि सत्तेते || [४२०] अंतराइए णं भंते! कम्मे कति परीसहा समोयरंति ? गोयमा ! एगे अलाभपरीसहे सत्तविहबंधगस्स णं भंते! कति परीसहा पण्णत्ता ? गोयमा ! बावीसं परीसहा पण्णत्ता, वीसं पुण वेदेइ-जं समयं सीयपरीसहं वेदेति णो तं समयं उसिणपरीसहं वेदेइ, जं समयं उसुणपरीसहं वेदेइ णो तं समयं सीयपरीसहं वेदेइ । जं समयं चरियापरीसहं वेदेति णो तं समयं निसीहियापरीसहं वेदेति, जं समयं निसीहियापरीसहं वेदे णो तं समयं चरियापरीसहं वेदे | अट्ठविहबंधगस्स णं भंते! कति परीसहा पण्णत्ता ? गोयमा ! बावीसं परीसहा पण्णत्ता. एवं अट्ठविहबंधगस्स वि । छव्विहबंधगस्स णं भंते! वीयरागछउमत्थस्स कति परीसहा पण्णत्ता ? गोयमा ! चोद्दस पण्णत्ता, बारस पुण वेदेइ-जं समयं सीयपरीसहं वेदेइ णो तं समयं उसिणपरीसहं वेदेइ, जं समयं उसुणपरीसहं वेदेइ नो तं समयं सीयपरीसहं वेदे । जं समयं चरियापरीसहं वेदेति णो तं समयं सेज्जापरीसहं वेदेइ, जं समयं सेज्जापरीसहं वेदेति णो तं समयं चरियापरीसहं वेदे | [दीपरत्नसागर संशोधितः ] [169] [५-भगवई] Page #171 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ एक्कविहबंधगस्स णं भंते! वीयरागछउमत्थस्स कति परीसहा पण्णता? गोयमा! एवं चेव जहेव छव्विहबंधगस्स। एगविहबंधगस्स णं भंते! सजोगिभवत्थकेवलिस्स कति परीसहा पण्णता? गोयमा! एक्कारस परीसहा पण्णता, नव पुण वेदेइ। सेसं जहा छविहबंधगस्स। अबंधगस्स णं भंते! अजोगिभवत्थकेवलिस्स कति परीसहा पण्णता? गोयमा! एक्कारस परीसहा पण्णत्ता, नव पुण वेदेइ, जं समयं सीयपरीसहं वेदेति नो तं समयं उसिणपरीसहं वदेइ, जं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेइ। जं समयं चरियापरीसहं वेदेइ नो तं समयं सेज्जापरीसहं वेदेति, जं समयं सेज्जापरीसहं वेदेइ नो तं समयं चरियापरीसहं वेदेइ। [४२१]जंबुद्दीवे णं भंते! दीवे सूरिया उग्गमणमुहुतंसि दूरे य मूले य दीसंति, मज्झंतिय मुहुतास मूले य दूरे य दीसति, अत्थमण-मुहुत्तंसि दूरे य मूले य दीसंति ? हंता, गोयमा! जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहतंसि दूरे य तं चेव जाव अत्थमणमुहतंसि दूरे य मूले य दीसंति।। जंबुद्दीवे णं भंते! दीवे सूरिया उग्गमणमुहतंसि य मज्झंतियमुहतंसि य, अत्थमणमुहतंसि य सव्वत्थ समा उच्चत्तेणं? हंता, गोयमा! जंबुद्दीवे णं दीवे सूरिया उग्गमण जाव उच्चत्तेणं। जइ णं भंते! जंबुद्दीवे दीवे सूरिया उग्गमणमुहतंसि य मज्झंतियमुहतंसि य अत्थमण मुहतंसि जाव उच्चत्तेणं से केणं खाइ अङेणं भंते! एवं वुच्चइ 'जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहत्तंसि दूरे य मूले य दीसंति?' गोयमा! लेसा पडिघाएणं उग्गमण मुहुतंसि दूरे य मूले य दीसंति, से तेणठेणं गोयमा! एवं वुच्चइ-जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुर्तसि दूरे य मूले य दीसंति जाव अत्थमण जाव दीसंति। जंबुद्दीवे णं भंते! दीवे सूरिया किं तीयं खेतं गच्छंति, पइप्पन्नं खेतं गच्छंति, अणागयं खेतं गच्छंति? गोयमा! णो तीयं खेतं गच्छंति, पइप्पन्नं खेतं गच्छंति, णो अणागयं खेतं गच्छति। जंबुद्दीवे णं दीवे सूरिया किं तीयं खेतं ओभासंति, पड़प्पन्नं खेतं ओभासंति, अणागयं खेतं ओभासंति? गोयमा! नो तीयं खेतं ओभासंति, पइप्पन्नं खेतं ओभासंति, नो अणागयं खेतं ओभासंति। तं भंते! किं पुढं ओभासंति, अपुळं ओभासंति? गोयमा! पुढं ओभासंति, नो अपुढें ओभासंति जाव नियमा छद्दिसिं। जंबुद्दीवे णं भंते! दीवे सूरिया किं तीयं खेतं उज्जोवेंति? एवं चेव जाव नियमा छद्दिसिं। एवं तवेंति, एवं भासंति जाव नियमा छद्दिसिं। जंबुद्दीवे णं भंते! दीवे सूरियाणं किं तीए खेते किरिया कज्जइ, पइप्पन्ने खित्ते किरिया कज्जइ, अणागए खेते किरिया कज्जइ? गोयमा! नो तीए खेते किरिया कज्जइ, पइप्पन्ने खेते किरिया कज्जइ, णो अणागए खेते किरिया कज्जइ। सा भंते! किं पुट्ठा कज्जति, अपुट्ठा कज्जइ? गोयमा! पुट्ठा कज्जइ, नो अपुट्ठा कज्जति जाव नियमा छद्दिसिं।। जंबुद्दीवे णं भंते! दीवे सूरिया केवतियं खेतं उड्ढं तवंति, केवतियं खेतं अहे तवंति, केवतियं खेतं तिरियं तवंति? गोयमा! एग जोयणसयं उड्ढं तवंति, अट्ठारस जोयणसयाई अहे तवंति, सीयालीसं जोयणसहस्साइं दोणि तेवढे जोयणसए एक्कवीसं च सट्ठिभाए जोयणस्स तिरियं तवंति। [दीपरत्नसागर संशोधितः] [170] [५-भगवई Page #172 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ अंतो णं भंते! माणुसुत्तरस्स पव्वयस्स जे चंदिम-सूरिय-गहगणणक्खत्त-तारारूवा ते णं भंते! देवा किं उड्ढोववन्नगा? जहा जीवाभिगमे तहेव निरवसेसं जाव उक्कोसेणं छम्मासा। बहिया णं भंते! माणुसुत्तरस्स. जहा जीवाभिगमे जाव इंदट्ठाणे णं भंते! केवतियं कालं उववाएणं विरहिए पन्नते? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासा। सेवं भंते! सेवं भंते! ति.। अट्ठम सए अट्ठमो उद्देसो समतो. 0 नवमो उद्देसो0 [४२२] कइविहे णं भंते! बंधे पण्णते? गोयमा! दुविहे बंधे पण्णते, तं जहा-पयोगबंधे य, वीससाबंधे य। [४२३] वीससाबंधे णं भंते! कतिविहे पण्णत्ते? गोयमा! दुविहे पण्णते, तं जहा-साईयवीससा बंधे य अणाईयवीससाबंधे य। अणाईयवीससाबंधे णं भंते! कतिविहे पण्णत्ते? गोयमा! तिविहे पण्णत्ते, तं जहा-धम्मत्थिकायअन्नमन्नअणादीयवीससाबंधे अधम्मत्थिकायअन्नमन्नअणादीयवीससाबंधे, आगासत्थिकाय-अन्नमन्न अणादीयवीससाबंधे। धम्मत्थिकायअन्नमन्नअणादीयवीससाबंधे णं भंते! किं देसबंधे सव्वबंधे? गोयमा! देसबंधे, नो सव्वबंधे। एवं अधम्मत्थिकाय-अन्नमन्न-अणादीय-वीससाबंधे वि, एवं आगासत्थिकाय-अन्नमन्नअणादीय वीससाबंधे वि। धम्मत्थिकायअन्नमन्नअणाईयवीससाबंधे णं भंते! कालओ केवच्चिरं होइ? गोयमा! सव्वद्धं । एवं अधम्मत्थिकाए, एवं आगासत्थिकाये। सादीयवीससाबंधे णं भंते! कतिविहे पण्णते? गोयमा! तिविहे पण्णत्ते, तं जहा-बंधणपच्चइए भायणपच्चइए परिणामपच्चइए। से किं तं बंधणपच्चइए? बंधणपच्चइए, जं णं परमाणुपुग्गल-दुपएसिय-तिपएसिय-जावदसपएसिय-संखेज्जपएसिय-असंखेज्जपएसिय-अणंतपएसियाणं खंधाणं वेमायनिद्धयाए वेमायलुक्खयाए वेमायनिद्ध-लुक्खयाए बंधणपच्चएणं बंधे समुप्पज्जइ जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं। से तं बंधणपच्चइए। से किं तं भायणपच्चइए? भायणपच्चइए, जं णं जुण्णसुरा-जुण्णगुल-जुण्णतंदुलाणं भायणपच्चएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहत्तं, उक्कोसेणं संखेज्जं कालं। से तं भायणपच्चइए। से किं तं परिणामपच्चइए ? परिणामपच्चइए, जं णं अब्भाणं अब्भरुक्खाणं जहा ततियसए जाव अमोहाणं परिणामपच्चएणं बंधे समुप्पज्जइ जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासा। से तं परि - णाम पच्चइए। से तं सादीयवीससाबंधे। से तं वीससाबंधे। [४२४] से किं तं पयोगबंधे? पयोगबंधे तिविहे पण्णते, तं जहा-अणाईए वा अपज्जवसिए, सादीए वा अपज्जवसिए, सादीए वा सपज्जवसिए। तत्थ णं जे से अणाईए अपज्जवसिए से णं अट्ठण्हं [दीपरत्नसागर संशोधितः] [171] [५-भगवई Page #173 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ जीवमज्झपएसाणं। तत्थ वि णं तिण्हं तिण्हं अणाईए अपज्जवसिए, सेसाणं साईए। तत्थ णं जे से सादीए अपज्जवसिए से णं सिद्धाणं। तत्थ णं जे से साईए सपज्जवसिए से णं चठविहे पण्णते, तं जहाआलावणबंधे अल्लियावणबंधे सरीरबंधे सरीरप्पयोगबंधे। से किं तं आलावणबंधे? आलावणबंधे, जं णं तणभाराण वा कट्ठभाराण वा पत्तभाराण वा पलालभाराण वा वेल्लभाराण वा वेत्तलया-वाग-वरत्तरज्जु-वल्लि-कुस-दब्भमादिएहिं आलावणबंधे समुप्पज्जइ; जहन्नेणं अंतोमुहत्तं उक्कोसेणं संखेज्जं कालं। से तं आलावणबंधे। से किं तं अल्लियावणबंधे? अल्लियावणबंधे चठविहे पन्नते, तं जहा-लेसणाबंधे उच्चयबंधे समुच्चयबंधे साहणणाबंधे। से किं तं लेसणाबंधे? लेसणाबंधे, जं णं कुड्डाणं कुटिमाणं खंभाणं पासायाणं कट्ठाणं चम्माणं घडाणं पडाणं कडाणं छुहा-चिक्खल्ल-सिलेसलक्ख-महसित्थमाइएहिं लेसणएहिं बंधे समुप्पज्जइ, जहन्नेणं अंतोमुहतं, उक्कोसेणं खेज्जं कालं। से तं लेसणाबंधे। से किं तं उच्चयबंधे? उच्चयबंधे, जं णं तणरासीण वा कट्ठरासीण वा पत्तरासीण वा तुसरासीण वा भुसरासीण वा गोमयरासीण वा अवगररासीण वा उच्चएणं बंधे समुप्पज्जइ, जहन्नेणं अंतोमुहतं, उक्कोसेणं संखेज्जं कालं। से तं उच्चयबंधे। से किं तं समुच्चयबंधे? समुच्चयबंधे, जं णं अगड-तडाग-नदिदह-वावी-पुक्खरणी-दीहियाणं गंजालियाणं सराणं सरपंतिआणं सरसरपंतियाणं बिलपंतियाणं देवकल-सभा-पवा-थभ-खाइयाणं पागार-ऽट्यालग-चरिय-दारगोपुर-तोरणाणं पासाय-घर-सरण-लेण-आवणाणं सिंघाडग-तिय-चठक्क-चच्चर चउम्मुह-महापहमादीणं छुहा-चिक्खल्ल-सिलेससमुच्चएणं बंधे समुप्पज्जइ, जहन्नेणं अंतोमुहत्तं, उक्कोसेणं संखेज्जं कालं। से तं समुच्चयबंधे। से किं तं साहणणाबंधे ? साहणणाबंधे विहे पन्नते, तं जहा- देससाहणणाबंधे य सव्वसाहणणा बंधे य। से किं तं देससाहणणाबंधे? देससाहणणाबंधे, जं णं सगडरह-जाण-जुग्ग-गिल्लि-थिल्लि-सीयसंदमाणिया-लोही-लोहकडाह-कडच्छअ-आसणसयण-खंभ-भंड-मत्तोवगरणमाईणं देससाहणणाबंधे समुप्पज्जइ, जहन्नेणं अंतोमुहत्तं, उक्कोसेणं संखेज्जं कालं। से तं देससाहणणाबंधे। से किं तं सव्वसाहणणाबंधे? सव्वसाहणणाबंधे, से णं खीरोदगमाईणं। से तं सव्वसाहणणाबंधे। से तं साहणणाबंधे। से तं अल्लियावणबंधे। से किं तं सरीरबंधे? सरीरबंधे विहे पण्णते, तं जहा-पुव्वप्पओगपच्चइए य पडुप्पन्नप्पओगपच्चइए य। से किं तं पुव्वप्पओग-पच्चइए य पुव्वप्पओग-पच्चइए, जं णं नेरइयाणं संसारत्थाणं सव्वजीवाणं तत्थ तत्थ तेसु तेसु कारणेसु समोहन्नमाणाणं जीवप्पदेसाणं बंधे समुप्पज्जइ। से तं पुव्वप पयोगपच्चइए। से किं तं पड़प्पन्नप्पयोगपच्चइए? पड़प्पन्नप्पयोगपच्चइए, जं णं केवलनाणिस्स अणगारस्स केवलिसमुग्घाएणं समोहयस्स, ताओ समुग्घायाओ पडिनियत्तमाणस्स, अंतरा मंथे वटामाणस्स तेया-कम्माणं बंधे समुप्पज्जइ। किं कारणं? [दीपरत्नसागर संशोधितः] [172] [५-भगवई Page #174 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ ताहे से पएसा एगत्तीगया भवंति ति। से तं पइप्पन्नप्पयोगपच्चइए। से तं सरीरबंधे। से किं तं सरीरप्पयोगबंधे? सरीरप्पयोगबंधे पंचविहे पन्नते, तं जहा-ओरालियसरीरप्पओगबंधे वेठव्वियसरीरप्पओगबंधे आहारगसरीरप्पओगबंधे तेयासरीरप्पयोगबंधे कम्मासरीरप्पयोगबंधे। ओरालियसरीरप्पयोगबंधे णं भंते! कतिविहे पन्नते? गोयमा! पंचविहे पन्नते, तं जहाएगिंदियओरालियसरीरप्पयोगबंधे बेइंदियओरालियसरीरप्पयोगबंधे जाव पंचिंदियओरालियसरीरप्पयोगबंधे। एगिदियओरालियसरीरप्पयोगबंधे णं भंते! कतिविहे पण्णते? गोयमा! पंचविहे पण्णते, तं जहा-पुढविक्काइयएगिंदियओरालियसरीरप्पयोगबंधे, एवं एएणं अभिलावेणं भेदा जहा ओगाहणसंठाणे ओरालियसरीरस्स तहा भाणियव्वा जाव पज्जत्तगब्भवक्कंतियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे य अपज्जत्तगब्भवक्कंतियमणूसपंचिंदियओरालियसरीरप्पयोगबंधे य। ओरालियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! वीरियसजोगसद्दव्वयाए पमादपच्चया कम्मं च जोगं च भवं च आउयं च पइच्च ओरालियसरीरप्पयोगनामाए कम्मस्स उदएणं ओरालियसरीरप्पयोगबंधे। एगिंदियओरालियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? एवं चेव। पुढविक्काइयएगिंदियओरालियसरीरप्पयोगबंधे एवं चेव। एवं जाव वणस्सइकाइया। एवं बेइंदिया। एवं तेइंदिया। एवं चरिंदिया। तिरिक्खजोणियपंचिंदियओरालियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? एवं चेव। मणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! वीरियसजोगसद्दव्वयाए पमादपच्चया जाव आउयं च पडुच्च मणुस्सपंचिंदियओरालियसरीरप्पयोगनामाए कम्मस्स उदएणं मणुस्सपंचिंदियओरालियसरीरप्पओगबंधे। ओरालियसरीरप्पयोगबंधे णं भंते! किं देसबंधे, सव्वबंधे? गोयमा! देसबंधे वि सव्वबंधे वि। एगिंदियओरालियसरीरप्पयोगबंधे णं भंते! किं देसबंधे, सव्वबंधे? एवं चेव। एवं पुढविकाइया। एवं जाव मणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे णं भंते! किं देसबंधे, सव्वबंधे? गोयमा! देसबंधे वि, सव्वबंधे वि। ओरालियसरीरप्पयोगबंधे णं भंते! कालओ केवच्चिरं होइ? गोयमा! सव्वबंधे एक्कं समयं; देसबंधे जहन्नेणं एक्कं समयं, उक्कोसेणं तिण्णि पलिओवमाइं समयूणाई। एगिंदियओरालियसरीरप्पयोगबंधे णं भंते! कालओ केवच्चिरं होइ? गोयमा! सव्वबंधे एक्कं समयं; देसबंधे जहन्नेणं एक्कं समयं, उक्कोसेणं बावीसं वाससहस्साई समऊणाई। पुढविकाइयएगिंदिय. पुच्छा। गोयमा! सव्वबंधे एक्कं समयं, देसबंधे जहन्नेणं खुड्डाग भवग्गहणं तिसमयूणं, उक्कोसेणं बावीसं वाससहस्साई समऊणाई। एवं सव्वेसिं सव्वबंधो एक्कं समयं, देसबंधो जेसि नत्थि वेठव्वियसरीरं तेसिं जहन्नेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं जा जस्स उक्कोसिया ठिती सा समऊणा कायव्वा। जेसिं पुण अत्थि वेठब्वियसरीरं तेसिं देसबंधो जहन्नेणं एक्कं समयं, उक्कोसेणं जा जस्स ठिती सा समऊणा कायव्वा जाव मणुस्साणं देसबंधे जहन्नेणं एक्कं समयं, उक्कोसेणं तिण्णि पलिओवमाई समयूणाई। [दीपरत्नसागर संशोधितः] [173] [५-भगवई Page #175 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ ओरालियसरीरबंधंतरं णं भंते! कालओ केवच्चिरं होइ? गोयमा! सव्वबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं तेतीसं सागरोवमाइं पुव्वकोडिसमयाहियाइं। देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं तेतीसं सागरोवमाई तिसमयाहियाई। एगिंदियओरालिय. पुच्छा। गोयमा! सव्वबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं बावीसं वाससहस्साइं समयाहियाई। देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं। पुढविक्काइयएगिंदिय. पुच्छा। गोयमा! सव्वबंधंतरं जहेव एगिंदियस्स तहेव भाणियव्वं; देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं तिण्णि समया। जहा पुढविक्काइयाणं एवं जाव चरिंदियाणं वाठक्काइयवज्जाणं, नवरं सव्वबंधंतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं तिण्णि वाससहस्साई समयाहियाई। देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहत्तं।। पंचिंदियतिरिक्खजोणियओरालिय. पुच्छा। सव्वबंधंतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं पुव्वकोडी समयाहिया, देसबंधंतरं जहा एगिंदियाणं तहा पंचिंदियतिरिक्खजोणियाणं। एवं मणुस्साण वि निरवसेसं भाणियव्वं जाव उक्कोसेणं अंतोमहत्तं। जीवस्स णं भंते! एगिंदियत्ते णोएगिदियत्ते पुणरवि एगिदियत्ते एगिंदियओरालियसरीरप्पओग बंधंतरं कालओ केवच्चिरं होड ? गोयमा ! सव्वबंधंतरं जहन्नेणं दो खडडागभवग्गहणाई तिसमय उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाइं; देसबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासमब्भहियाइं। जीवस्स णं भंते! पुढविकाइयत्ते नोपुढविकाइयते पुणरवि पुढविकाइयत्ते पुढविकाइय एगिंदियओरालियसरीरप्पयोगबंधंतरं कालओ केवच्चिरं होइ? गोयमा! सव्वबंधंतरं जहन्नेणं दो खुड्डाई भवग्गहणाई तिसमयऊणाइं; उक्कोसेणं अणंतं कालं, अणंता ओसप्पिणी-उस्सप्पिणीओ कालओ, खेतओ अणंता लोगा, असंखेज्जा पोग्गलपरियटा, ते णं पोग्गलपरियट आवलियाए असंखेज्जइभागो। देसबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं अणंतं कालं जाव आवलियाए असंखेज्जइभागो। जहा पुढविक्काइयाणं एवं वणस्सइकाइयवज्जाणं जाव मणुस्साणं। वणस्सइकाइयाणं दोण्णि खुड्डाई एवं चेव; उक्कोसेणं असंखिज्जं कालं, असंखिज्जाओ ओसप्पिणि-उस्सप्पिणीओ कालओ, खेतओ असंखेज्जा लोगा। एवं देसबंधंतरं पि उक्कोसेणं पुढवीकालो। एएसि णं भंते ! जीवाणं ओरालियसरीरस्स देस-बंधगाणं सव्व-बंधगाणं अबंधगाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा, अबंधगा विसेसाहिया, देसबंधगा असंखेज्जगुणा। [४२५] वेठव्वियसरीरप्योगबंधे णं भंते! कतिविहे पन्नते? गोयमा! विहे पन्नते, तं जहाएगिंदियवेठब्वियसरीरप्पयोगबंधे य, पंचिंदियवेठब्वियसरीरप्पयोगबंधे य। जइ एगिंदिय-वेठब्वियसरीर-प्पयोगबंधे किं वाउक्काइय-एगिंदिय-वेठव्वियसरीर-प्पयोगबंधे, अवाउक्काइयएगिंदियवेठब्वियसरीरप्पयोगबंधे? एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेठव्वियसरीर भेदो तहा भाणियव्वो जाव पज्जतसव्वट्ठसिद्धअणुतरोववाइयकप्पातीयवेमाणियदेवपंचिंदियवेठव्वियसरीर [दीपरत्नसागर संशोधितः] [174] [५-भगवई] Page #176 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ प्पयोगबंधे य अपज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइय जाव पयोगबंधे य। वेठव्वियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! वीरियसजोगसद्दव्वयाए जाव आउयं वा लद्धिं वा पइच्च वेठव्वियसरीरप्पयोगनामाए कम्मस्स उदएणं वेठब्वियसरीरप्पयोगबंधे। वाउक्काइयएगिंदियवेठव्वियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! वीरियसजोगसद्दव्वयाए एवं चेव जाव लद्धिं वा पइच्च वाठक्काइयएगिंदियवेठव्विय जाव बंधे। रयणप्पभापुढविनेरइयपंचिंदियवेठव्वियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! वीरियसजोगसद्दव्वयाए जाव आउयं वा पडुच्च रयणप्पभापुढवि. जाव बंधे। एवं जाव अहेसत्तमाए। तिरिक्खजोणियपंचिंदियवेठब्वियसरीर. पुच्छा। गोयमा! वीरिय. जहा वाठक्काइयाणं। मणुस्सपंचिंदियवेठव्विय.? एवं चेव। असुरकुमारभवणवासिदेवपंचिंदियवेठव्विय. जहा रयणप्पभापुढविनेरइया। एवं जाव थणियकुमारा। एवं वाणमंतरा। एवं जोइसिया। एवं सोहम्मकप्पोवगया वेमाणिया। एवं जाव अच्चुय०। गेवेज्जकप्पातीया वेमाणिया एवं चेव। अणुत्तरोववाइयकप्पातीया वेमाणिया एवं चेव। वेठब्वियसरीरप्पयोगबंधे णं भंते! किं देसबंधे, सव्वबंधे? गोयमा! देसबंधे वि, सव्वबंधे वि। वाठक्काइयएगिंदिय.। एवं चेव। रयणप्पभापुढविनेरइय.। एवं चेव। एवं जाव अणुत्तरोववाइया। वेठव्वियसरीरप्पयोगबंधे णं भंते! कालओ केवच्चिरं होइ? गोयमा! सव्वबंधे जहन्नेणं एक्कं समयं, उक्कोसेणं दो समया। देसबंधे जहन्नेणं एक्कं समयं, उक्कोसेणं तेतीसं सागरोवमाइं समयूणाई। वाउक्काइयएगिंदियवेठव्विय. पुच्छा। गोयमा! सव्वबंधे एक्कं समयं; देसबंधे जहन्नेणं एक्कं समय, उक्कोसेणं अंतोमुहुर्त। रयणपप्भापुढविनेरइय० पुच्छा। गोयमा! सव्वबंधे एक्कं समयं; देसबंधे जहन्नेणं दसवाससहस्साई तिसमयऊणाई, उक्कोसेणं सागरोवमं समऊणं। एवं जाव अहेसत्तमा। नवरं देसबंधे जस्स जा जहन्निया ठिती सा तिसमऊणा कायव्वा, जा च उक्कोसिया सा समयूणा। पंचिंदियतिरिक्खजोणियाण मणुस्साण य जहा वाठक्काइयाणं। असुरकुमार-नागकुमार. जाव अणुत्तरोववाइयाणं जहा नेरइयाणं, नवरं जस्स जा ठिई सा भाणियव्वा जाव अणुत्तरोववाइयाणं सव्वबंधे एक्कं समयं; देसबंधे जहन्नेणं एक्कत्तीसं सागरोवमाई तिसमयूणाई, उक्कोसेणं तेतीसं सागरोवमाई समयूणाई। वेठव्वियसरीरप्पयोगबंधंतरं णं भंते! कालओ केवच्चिरं होइ? गोयमा! सव्वबंधंतरं जहन्नेणं [दीपरत्नसागर संशोधितः] [175] [५-भगवई] Page #177 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ एक्कं समयं, उक्कोसेणं अणंतं कालं, अणंताओ जाव आवलियाए असंखेज्जभागो। एवं देसबंधंतरं पि। वाठक्काइयवेठव्वियसरीर. पुच्छा। गोयमा! सव्वबंधंतरं जहन्नेणं अंतोमुहुतं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं। एवं देसबंधंतरं पि। तिरिक्खजोणियपंचिंदियवेठव्वियसरीरप्पयोगबंधंतरं. पुच्छा। गोयमा! सव्वबंधंतरं जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडीपुहत्तं। एवं देसबंधंतरं पि। एवं मणूसस्स वि। जीवस्स णं भंते! वाउकाइयत्ते नो-वाउकाइयत्ते पुणरवि वाउकाइयत्ते वाउकाइय एगिंदिय वेठव्विय पुच्छा। गोयमा! सव्वबंधंतरं जहन्नेणं अंतोमुहतं, उक्कोसेणं अणंतं कालं, वणस्सइकालो। एवं देसबंधंतरं पि जीवस्स णं भंते! रयणप्पभापुढविनेरइयत्ते णोरयणप्पभापुढवि. पुच्छा। गोयमा! सव्वबंधंतरं जहन्नेणं दस वाससहस्साइं अंतोमुत्तमब्भहियाई, उक्कोसेणं वणस्सइकालो। देसबंधंतरं जहन्नेणं अंतोमुहतं; उक्कोसेणं अणंतं कालं, वणस्सइकालो। एवं जाव अहेसत्तमाए, नवरं जा जस्स ठिती जहन्निया सा सव्वबंधंतरे जहन्नेणं अंतोमुत्तमब्भहिया कायव्वा, सेसं तं चेव। पंचिंदियतिरिक्खजोणिय-मणुस्साण जहा वाठक्काइयाणं। असुरकुमार-नागकुमार जाव सहस्सारदेवाणं एएसिं जहा रयणप्पभागाणं, नवरं सव्वबंधंतरे जस्स जा ठिती जहन्निया सा अंतोमुत्तमब्भहिया कायव्वा, सेसं तं चेव। जीवस्स णं भंते आणयदेवत्ते नोआणय. पुच्छा। गोयमा! सव्वबंधंतरं जहन्नेणं अट्ठारस सागरोवमाई वासपुहत्तमब्भहियाइं; उक्कोसेणं अणंतं कालं, वणस्सइकालो। देसबंधंतरं जहन्नेणं वासपुहत्तं; उक्कोसेणं अणंतं कालं, वणस्सइकालो। एवं जाव अच्चुए; नवरं जस्स जा ठिती सा सव्वबंधंतरे जहन्नेणं वासपुहत्तमब्भहिया कायव्वा, सेसं तं चेव। गेवेज्जकप्पातीय० पुच्छा। गोयमा! सव्वबंधंतरं जहन्नेणं बावीसं सागरोवमाइं वासपुहतब्भहियाइं; उक्कोसेणं अणंतं कालं, वणस्सइकालो। देसबंधंतरं जहन्नेणं वासपहत्तं, उक्कोसेणं वणस्सइकालो। जीवस्स णं भंते! अणुततरोववातिय. पुच्छा। गोयमा! सव्वबंधंतरं जहन्नेणं एक्कत्तीसं सागरोवमाइं वासपुहत्तमब्भहियाई, उक्कोसेणं संखेज्जाइं सागरोवमाइं। देसबंधंतरं जहन्नेणं वासपहतं, उक्कोसेणं संखेज्जाइं सागरोवमाई। एएसि णं भंते ! जीवाणं वेठव्वियसरीरस्स देसबंधगाणं, सव्वबंधगाणं, अबंधगाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा वेठब्वियसरीरस्स सव्वबंधगा, देसबंधगा असंखेज्जगुणा, अबंधगा अणंतगुणा। आहारगसरीरप्पयोगबंधे णं भंते! कतिविहे पण्णते? गोयमा! एगागारे पण्णते। जइ एगागारे पण्णत्ते किं मणुस्साहारगसरीरप्पयोगबंधे? अमणुस्साहारगसरीरप्पयोगबंधे? गोयमा! मणुस्साहारगसरीरप्पयोगबंधे, नो अमणुस्साहारगसरीरप्पयोगबंधे। एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे जाव इढिपत्तपमत्तसंजय सम्मद्दिट्ठि पज्जत जाव [दीपरत्नसागर संशोधितः] [176] [५-भगवई Page #178 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ संखेज्जवासासठय-कम्मभूमग-गब्भवक्कंतिय-मणुस्साहारग-सरीरप्पयोगबंधे, णो अणिढिपत्तपमत्त जाव आहारग सरीरप्पयोगबंधे। आहारगसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! वीरियसजोगसद्दव्वयाए जाव लद्धिं पइच्च आहारगसरीरप्पयोगणामाए कम्मस्स उदएणं आहारगसरीरप्पयोगबंधे। आहारगसरीरप्पयोबंधे णं भंते! किं देसबंधे, सव्वबंधे? गोयमा! देसबंधे वि, सव्वबंधे वि। आहारगसरीरप्पओगबंधे णं भंते! कालओ केवचिरं होइ? गोयमा! सव्वबंधे एक्कं समयं। देसबंधे जहन्नेणं अंतोमुहतं, उक्कोसेण वि अंतोमुहत्तं। आहारगसरीरप्पयोगबंधंतरं णं भंते! कालओ केवचिरं होइ? गोयमा! सव्वबंधंतरं जहन्नेणं अंतोमुहत्तं, उक्कोसेणं अणंतं कालं-अणंताओ ओसप्पिणि-उस्सप्पिणीओ कालओ, खेतओ अणंता लोया; अवड़ढपोग्गलपरियट देसूणं। एवं देसबंधंतरं पि। एएसि णं भंते! जीवाणं आहारगसरीरस्स देसबंधगाणं, सव्वबंधगाणं, अबंधगाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा, देसबंधगा संखेज्जगुणा, अबंधगा अणंतगुणा। [४२६] तेयासरीरप्पयोगबंधे णं भंते! कतिविहे पण्णते? गोयमा! पंचविहे पण्णते, तं जहाएगिंदियतेयासरीरप्पयोगबंधे, बेइंदिय., तेइंदिय., जाव पंचिंदियतेयासरीरप्पयोगबंधे। एगिंदियतेयासरीरप्पयोगबंधे णं भंते! कइविहे पण्णत्ते? एवं एएणं अबिलावेणं भेदो जहा ओगाहणसंठाणे जाव पज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिंदियतेयासरीरप्पयोगबंधे य अपज्जत्तसव्वसिद्धअणुत्तरोववाइय. जाव बंधे य। तेयासरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! वीरियसजोगसद्दव्वयाए जाव आउयं वा पडुच्च तेयासरीरप्पयोगनामाए कम्मस्स उदएणं तेयासरीरप्पयोगबंधे। तेयासरीरप्पयोगबंधे णं भंते! किं देसबंधे सव्वबंधे? गोयमा! देसबंधे, नो सव्वबंधे। तेयासरीरप्पयोगबंधे णं भंते! कालओ केवचिरं होइ? गोयमा! दुविहे पण्णत्ते, तं जहा-अणाईए वा अपज्जवसिए, अणाईए वा सपज्जवसिए। तेयासरीरप्पयोगबंधंतरं णं भंते! कालओ केवच्चिरं होइ? गोयमा! अणाईयस्स अपज्जवसियस्स नत्थि अंतरं, अणाईयस्स सपज्जवसियस्स नत्थि अंतरं। एएसि णं भंते! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा तेयासरीरस्स अबंधगा, देसबंधगा अणंतगुणा। [४२७] कम्मासरीरप्पयोगबंधे णं भंते! कतिविहे पण्णते? गोयमा! अट्ठविहे पण्णत्ते, तं जहा-नाणावरणिज्जकम्मासरीरप्पयोगबंधे जाव अंतराइयकम्मासरीरप्पयोगबंधे। णाणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! नाणपडिणीययाए णाणणिण्हवणयाए णाणंतराएणं णाणप्पदोसेणं णाणच्चासादणाए णाणविसंवादणाजोगेणं णाणावरणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं णाणावरणिज्जकम्मासरीरप्पयोगबंधे। दरिसणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! दंसणपडिणीययाए एवं जहा णाणावरणिज्जं, नवरं दंसण' नाम घेतव्वं जाव दंसणविसंवादणाजोगेणं [दीपरत्नसागर संशोधितः] [177] [५-भगवई Page #179 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ दरिसणावरणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं जाव प्पओगबंधे। सायावेयणिज्जकम्मासरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा! पाणाणुकंपयाए भूयाणुकंपयाए, एवं जहा सत्तमसए दुस्समाउद्देसए जाव अपरियावणयाए सायावेयणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं सायावेयणिज्जकम्मा जाव बंधे। अस्सायावेयणिज्ज० पुच्छा। गोयमा! परदक्खणयाए परसोयणयाए जहा सत्तमसए दुस्समा उद्देसए जाव परियावणयाएअस्सायावेयणिज्जकम्मा जाव पयोगबंधे। मोहणिज्जकम्मासरीरप्पयोग. पुच्छा। गोयमा! तिव्वकोहयाए तिव्वमाणयाए तिव्वमाययाए तिव्वलोभयाए तिव्वदंसणमोहणिज्जयाए तिव्वचरितमोहणिज्जयाए मोहणिज्जकम्मासरीर० जाव पयोगबंधे। नेरइयाउयकम्मासरीरप्पयोगबंधे णं भंते! पुच्छा.। गोयमा! महारंभयाए महापरिग्गयाए पंचिंदियवहेणं कुणिमाहारेणं नेरइयाउयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं नेरइयाठयकम्मासरीर. जाव पयोगबंधे। तिरिक्खजोणियाउयकम्मासरीरप्पओग. पुच्छा। गोयमा! माइल्लायाए नियडिल्लयाए अलियवयणेणं कूडतूल-कूडमाणेणं तिरिक्खजोणियाउयकम्मासरीर जाव पयोगबंधे। मणुस्सआठयकम्मासरीर. पुच्छा। गोयमा! पगइभद्दयाए पगइविणीययाए साणुक्कोसयाए अमच्छरिययाए मणुस्साउयकम्मा. जाव पयोगबंधे। देवाउयकम्मासरीर. पुच्छा। गोयमा! सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज्जराए देवाठयकम्मासरीर. जाव पयोगबंधे। सुभनामकम्मासरीर. पुच्छा। गोयमा! कायउज्जुययाए भावुज्जुययाए भासुज्जुययाए अविसंवादणाजोगेणं सुभनामकम्मासरीर. जाव प्पयोगबंधे। असुभनामकम्मासरीर. पुच्छा। गोयमा! कायअणुज्जुययाए भावअणुज्जुययाए भासअणुज्जुययाए विसंवायणाजोगेणं असुभनामकम्मा. जाव पयोगबंधे। उच्चागोयकम्मासरीर. पुच्छा। गोयमा! जातिअमदेणं कुलअमदेणं बलअमदेणं रूवअमदेणं तवअमदेणं सुयअमदेणं लाभअमदेणं इस्सरियअमदेणं उच्चागोयकम्मासरीर. जाव पयोगबंधे। नीयागोयकम्मासरीर. पुच्छा। गोयमा! जातिमदेणं कुलमदेणं बलमदेणं जाव इस्सरियमदेणं णीयागोयकम्मासरीर. जाव पयोगबंधे। अंतराइयकम्मासरीर. पुच्छा। गोयमा! दाणंतराएणं लाभंतराएणं भोगंतराएणं उवभोगंतराएणं वीरियंतराएणं अंतराइयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं अंतराइयकम्मासरीरप्पयोगबंधे। णाणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते! किं देसबंधे सव्वबंधे? गोयमा! देसबंधे, णो सव्वबंधे। एवं जाव अंतराइयकम्मासरीरप्पओगबंधे। णाणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते! कालओ केवच्चिरं होइ? गोयमा! णाणावरणिज्जकम्मासरीरप्पयोगबंधे विहे पण्णते, तं जहाअणाईए सपज्जवसिए, अणाईए अपज्जवसिए वा, एवं जहा तेयगस्ससंचिट्ठणा तहेव। एवं जाव अंतराइयकम्मस्स। [दीपरत्नसागर संशोधितः] [178] [५-भगवई Page #180 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो- ९ णाणावरणिज्जकम्मासरीरप्पयोगबंधंतरं णं भंते! कालओ केवच्चिरं होइ ? गोयमा! अणाईयस्स. एवं जहा तेयगसरीरस्स अंतरं तहेव । एवं जाव अंतराइयस्स । एएसि णं भंते! जीवाणं नाणावरणिज्जस्स कम्मस्स देसबंधगाणं, अबंधगाण य कयरे कयरेहिंतो. जाव अप्पाबहुगं जहा तेयगस्स। संखेज्जगुणा। एवं आठयवज्जं जाव अंतराइयस्स । आउयस्स पुच्छा। गोयमा ! सव्वत्थोवा जीवा आउयस्स कम्मस्स देसबंधगा, अबंधगा [४२८] जस्स णं भंते! ओरालियसरीरस्स सव्वबंधे से णं भंते! वेठव्वियसरीरस्स किं बंधए, अबंधए? गोयमा ! नो बंधए, अबंधए । आहारगसरीरस्स किं बंधए, अबंधए? गोयमा ! नो बंधए, अबंध | तेयासरीरस्स किं बंधए, अबंधए? गोयमा! बंधए, नो अबंधए । जइ बंधए किं देसबंधए, सव्वबंधए? गोयमा ! देसबंधए, नो सव्वबंधए । कम्मासरीरस्स किं बंधए, अबंधए? जहेव तेयगस्स जाव देसबंधए, नो सव्वबंधए । जस्स णं भंते! ओरालियसरीरस्स देसबंधे से णं भंते! वेउव्वियसरीरस्स किं बंधए, अबंध ? गोयमा! नो बंधए, अबंधए । एवं जहेव सव्वबंधेणं भणियं तहेव देसबंधेण वि भाणियव्वं जाव कम्मगस्स । जस्स णं भंते! वेठव्वियसरीरस्स सव्वबंधे से णं भंते! ओरालियसरीरस्स किं बंधए, अबंध ? गोयमा ! नो बंधए, अबंधए । सव्वबंध | आहारगसरीरस्स एवं चेव । तेयगस्स कम्मगस्स य जहेव ओरालिएणं समं भणियं तहेव भाणियव्वं जाव देसबंधए, नो जस्स णं भंते! वेव्वियसरीरस्स देसबंधे से णं भंते! ओरालियसरीरस्स किं बंधए, अबंध ? गोयमा! नो बंधए, अबंधए । एवं जहा सव्वबंधेणं भणियं तहेव देसबंधेण वि भाणियव्वं जाव कम्मगस्स । जस्स णं भंते! आहारगसरीरस्स सव्वबंधे से णं भंते! ओरालियसरीरस्स किं बंधए, अबंधए? गोयमा ! नो बंधए, अबंधए । एवं वेव्वियस्स वि। तेया- कम्माणं जहेव ओरालिएणं समं भणियं तहेव भाणियव्वं । जस्स णं भंते! आहारगसरीरस्स देसबंधे से णं भंते! ओरालियसरीरस्स. एवं जहा आहारगसरीरस्स सव्वबंधेणं भणियं तहा देसबंधेण वि भाणियव्वं जाव कम्मगस्स । जस्स णं भंते! तेयासरीरस्स देसबंधे से णं भंते! ओरालियसरीरस्स किं बंधए, अबंध? गोयमा! बंधए वा अबंधए वा । जइ बंध किं देसबंधए, सव्वबंधए? गोयमा ! देसबंधए वा, सव्वबंधए वा । [179] [दीपरत्नसागर संशोधितः ] [५-भगवई] Page #181 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो- ९ वेव्वियसरीरस्स किं बंधए, अबंधए? एवं चेव । एवं आहारगसरीरस्स वि। कम्मगसरीरस्स किं बंधए, अबंधए? गोयमा ! बंधए, नो अबंधए । जइ बंध किं देसबंधए, सव्वबंधए ? गोयमा ! देसबंधए, नो सव्वबंधए । जस्स णं भंते! कम्मगसरीरस्स देसबंधे से णं भंते! ओरालियसरीरस्स. जहा तेयगस्स वत्तव्वया भणिया तहा कम्मगस्स वि भाणियव्वा जाव तेयासरीरस्स जाव देसबंधए, नो सव्वबंध । [४२९] एएसि णं भंते! जीवाणं ओरालिय-वेठव्विय-आहारग-तेयाकम्मासरीरगाणं देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा । तस्स चेव देसबंधगा संखेज्जगुणा । वेठव्वियसरीरस्स सव्वबंधगा असंखेज्जगुणा। तस्स चेव देसबंधगा असंखेज्जगुणा । तेयाकम्मगाणं दुण्ह वि तुल्ला अबंधगा अनंतगुणा । ओरालियसरीरस्स सव्वबंधगा अनंतगुणा । तस्स चेव अबंधगा विसेसाहिया । तस्स चेव देसबंधगा असंखेज्जगुणा । तेया- कम्मगाणं देसबंधगा विसेसाहिया । वेठव्वियसरीरस्स अबंधगा विसेसाहिया । आहारगसरीरस्स अबंधगा विसेसाहिया । सेवं भंते! सेवं भंते! ति. । * अट्ठमे सए नवमो उद्देसो समत्तो* [४३०] रायगिहे नगरे जाव एवं वयासी अन्नउत्थिया णं भंते! एवमाइक्खंति जाव एवं परूवेंति एवं खलु सीलं सेयं, सुयं सेयं, सुयं सेयं सीलं सेयं, से कहमेयं भंते! एवं? गोयमा ! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि - एवं खलु मए चत्तारि पुरिसजाया पण्णत्ता, तं जहा-सीलसंपन्ने णामं एगे, णो सुयसंपन्ने; सुयसंपन्ने नामं एगे, नो सीलसंपन्ने; एगे सीलसंपन्ने वि सुयसंपन्ने वि, एगे णो सीलसंपन्ने नो सुयसंपन्ने। तत्थ णं जे से पढमे पुरिसजाए से णं पुरिसे सीलवं, असुयवं, उवरए, अविण्णायधम्मे, एस णं गोयमा ! मए पुरिसे देसाराहए पण्णत्ते । तत्थ णं जे से दोच्चे पुरिसजाए से णं पुरिसे असीलवं, सुयवं, अणुवरए, विण्णायधम्मे, एस णं गोयमा ! मए पुरिसे देसविराहए पण्णत्ते। तत्थ णं जे से तच्चे पुरिसजाए से णं पुरिसे सीलवं, सुयवं, उवरए, विण्णायधम्मे, एस णं गोयमा ! मए पुरिसे सव्वाराहए पण्णत्ते। तत्थ णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं, असुतवं, अणुवरए, अविण्णायधम्मे एस णं गोयमा ! मए पुरिसे सव्वविराहए पण्णत्ते। [४३१] कतिविहा णं भंते! आराहणा पण्णत्ता ? गोयमा ! तिविहा आराहणा पण्णत्ता, तं जहानाणाराहणा दंसणाराहणा चरिताराहणा । मज्झिमिया जहन्ना । ० दसमो उद्देसो ० णाणाराहणा णं भंते! कतिविहा पण्णत्ता? गोयमा ! तिविहा पण्णत्ता, तं जहा - उक्कोसिया [दीपरत्नसागर संशोधितः ] दंसणाराहणा णं भंते! . ? एवं चेव तिविहा वि । एवं चरिताराहणा वि । [180] [५-भगवई Page #182 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो - १० जस्स णं भंते! उक्कोसिया णाणाराहणा तस्स उक्कोसिया दंसणाराहणा? जस्स उक्कोसिया दंसणाराहणा तस्स उक्कोसिया णाणाराहणा ? गोयमा ! जस्स उक्कोसिया णाणाराहणा तस्स दंसणाराहणा उक्कोसिया वा अजहन्नउक्कोसिया वा जस्स पुण उक्कोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहन्ना वा अजहन्नमणुक्कोसा वा । जस्स णं भंते! उक्कोसिया णाणाराहणा तस्स उक्कोसिया चरिताराहणा? जस्सुक्कोसिया चरित्ताराहणा तस्सुक्कोसिया णाणाराहणा? जहा उक्कोसिया णाणाराहणा य दंसणाराहणा य भणिया तहा उक्कोसिया णाणाराहणा य चरित्ताराहणा य भाणियव्वा । जस्स णं भंते! उक्कोसिया दंसणाराहणा तस्सुक्कोसिया चरित्ताराहणा? जस्सुक्कोसिया चरित्ताराहणा तस्सुक्कोसिया दंसणाराहणा? गोयमा ! जस्स उक्कोसिया दंसणाराहणा तस्स चरित्ताराहणा उक्कोसा वा जहन्ना वा अजहन्नमणुक्कोसा वा, जस्स पुण उक्कोसिया चरिताराहणा तस्स दंसणाराहणा नियमा उक्कोसा। उक्कोसियं णं भंते! णाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति ? गोयमा! अत्थेगइए तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । अत्थेगतिए दोच्चेणं भवग्गहणेणं सिज्झति जाव अंतं करेति । अत्थेगतिए कप्पोवएसु वा कप्पातीएसु वा उववज्जति । उक्कोसियं णं भंते! दंसणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं . ? एवं चेव । उक्कोसियं णं भंते! चरित्ताराहणं आराहेत्ता ? एवं चेव नवरं अत्थेगतिए कप्पातीएसु उववज्जति। मज्झिमयं णं भंते! णाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति ? गोयमा! अत्थेगतिए दोच्चेणं भवग्गहणेणं सिज्झइ जाव अंतं करेति, तच्चं पुण भवग्गहणं नाइक्कम | मज्झिमयं णं भंते! दंसणाराहणं आराहेत्ता ? एवं चेव । एवं मज्झिमियं चरित्ताराहणं पि । जहन्नियं णं भंते! नाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति ? गोयमा! अत्थेगतिए तच्चेणं भवग्गहणेणं सिज्झइ जाव अंतं करेइ, सत्तट्ठभवग्गहणाइं पुण नाइक्कम | एवं दंसणाराहणं पि । एवं चरिताराहणं पि । [४३२] कतिविहे णं भंते! पोग्गलपरिणामे पण्णत्ते? गोयमा ! पंचविहे पोग्गलपरिणामे पण्णत्ते तं जहा-वण्णपरिणामे, गंधपरिणामे, रसपरिणामे, फासपरिणामे, संठाणपरिणामे | वण्णपरिणामे णं भंते! कइविहे पण्णत्ते? गोयमा ! पंचविहे पण्णत्ते, तं जहा कालवण्णपरिणामे जाव सुक्किल्लवण्णपरिणामे । एवं एएणं अभिलावेणं गंधपरिणामे दुविहे, रसपरिणामे पंचविहे, फासपरिणामे अट्ठविहे । संठाणपरिणामे णं भंते! कइविहे पण्णत्ते? गोयमा ! पंचविहे पण्णत्ते, तं जहापरिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे । [४३३] एगे भंते! पोग्गलत्थिकायपएसे किं दव्वं, दव्वदेसे, दव्वाइं, दव्वदेसा, उदाहु दव्वं च दव्वदेसे य, उदाहु दव्वं च दव्वदेसा य, उदाहु दव्वाइं च दव्वदेसे य, उदाहु दव्वाइं च दव्वदेसा य ? गोयमा! [दीपरत्नसागर संशोधितः ] [181] [५-भगवई] Page #183 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो, सत्तंसत्तं-, उद्देसो - १० सिय दव्वं, सिय दव्वदेसे, नो दव्वाइं, नो दव्वदेसा, नो दव्वं च दव्वदेसे य, नो दव्वं च दव्वदेसा य, नो दव्वाइं च दव्वदेसे य, नो दव्वाइं च दव्वदेसा य । दो भंते! पोग्गलत्थिकायपएसा किं दव्वं दव्वदेसे. पुच्छा तहेव । गोयमा ! सिय दव्वं ?, सिय दव्वदेसे, सिय दव्वाइं, सिय दव्वदेसा, सिय दव्वं च दव्वदेसे य, नो दव्वं च दव्वदेसा य, सेसा पडिसेहेयव्वा । तिण्णि भंते! पोग्गलत्थिकायपएसा किं दव्वं, दव्वदेसे. पुच्छा। गोयमा! सिय दव्वं, सिय दव्वदेसे, एवं सत्त भंगा भाणियव्वा, जाव सिय दव्वा च दव्वदेसे य; नो दव्वाइं च दव्वदेसा य । चत्तारि भंते! पोग्गलत्थिकायपएसा किं दव्वं पुच्छा। गोयमा ! सिय दव्वं, सिय दव्वदेसे, अट्ठ वि भंगा भाणियव्वा जाव सिय दव्वाइं च दव्वदेसा य । जहा चत्तारि भणिया एवं पंच छ सत्त जाव असंखेज्जा । अणंता भंते! पोग्गलत्थिकायपएसा किं दव्वं एवं चेव जाव सिय दव्वाइं च दव्वदेसा य । [४३४] केवतिया णं भंते! लोयागासपएसा पण्णत्ता ? गोयमा ! असंखेज्जा लोयागासपएसा पण्णत्ता । एगमेगस्स णं भंते! जीवस्स केवइया जीवपएसा लोगागासपएसा एगमेगस्स णं जीवस्स एवतिया जीवपएसा पण्णत्ता । पण्णत्ता ? गोयमा ! जावतिया [४३५] कति णं भंते! कम्मपगडीओ पण्णत्ताओ? गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तं जहा-नाणावरणिज्जं जाव अंतराइयं। नेरइयाणं भंते! कइ कम्मपगडीओ पण्णत्ताओ? गोयमा ! अट्ठ । एवं सव्वजीवाणं अट्ठ कम्मपगडीओ ठावेयव्वाओ जाव वेमाणियाणं । नाणावर णिज्जस्स णं भंते! कम्मस्स केवतिया अविभागपलिच्छेदा पण्णत्ता? गोयमा ! अणंता अविभागपलिच्छेदा पण्णत्ता । नेरइयाणं भंते! णाणावरणिज्जस्स कम्मस्स केवतिया अविभागपलिच्छेया पण्णत्ता ? गोयमा ! अणता अविभागपलिच्छेदा पण्णत्ता । एवं सव्वजीवाणं जाव वेमाणियाणं पुच्छा, गोयमा ! अणंता अविभागपलिच्छेदा पण्णत्ता । एवं जहा णाणावरणिज्जस्स अविभागपलिच्छेदा भणिया तहा अट्ठण्ह वि कम्मपगडीणं भाणियव्वा जाव वेमाणियाणं अंतराइयस्स । एगमेगस्स णं भंते! जीवस्स एगमेगे जीवपएसे णाणावरणिज्जस्स कम्मस्स केवइएहि अविभागपलिच्छेदेहिं आवेढियपरिवेढिए सिया? गोयमा ! सिय आवेढियपरिवेढिए, सिय नो आवेढियपरिवेढिए । जइ आवेढियपरिवेढिए नियमा अणंतेहिं। एगमेगस्स णं भंते! नेरइयस्स एगमेगे जीवपएसे णाणावरणिज्जस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढियपरिवेढिते ? गोयमा ! नियमा अणंतेहिं । जहा नेरइयस्स एवं जाव वेमाणियस्स । नवरं मणूसस्स जहा जीवस्स । एगमेगस्स णं भंते! जीवस्स एगमेगे जीवपएसे दरिसणावरणिज्जस्स कम्मस्स केवतिएहिं . ? एवं जहेव नाणावरणिज्जस्स तहेव दंडगो भाणियव्वो जाव वेमाणियस्स । एवं जाव अंतराइयस्स भाणियव्वं, नवरं वेयणिज्जस्स आउयस्स नामस्स गोयस्स, एएसिं [दीपरत्नसागर संशोधितः ] [182] [५-भगवई] Page #184 -------------------------------------------------------------------------- ________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-१० चठण्ह वि कम्माणं मणूसस्स जहा नेरइयस्स तहा भाणियव्वं, सेसं तं चेव। [४३६] जस्स णं भंते! नाणावरणिज्जं तस्स दरिसणावरणिज्जं, जस्स दंसणावरणिज्जं तस्स नाणावरणिज्जं? गोयमा! जस्स णं नाणावरणिज्जं तस्स दंसणावरणिज्जं नियमा अत्थि, जस्स णं दरिसणावरणिज्जं तस्स वि नाणावरणिज्जं नियमा अत्थि। जस्स णं भंते! णाणावरणिज्जं तस्स वेयणिज्जं, जस्स वेयणिज्जं तस्स णाणावरणिज्जं? गोयमा! जस्स नाणावरणिज्जं तस्स वेयणिज्जं नियमा अत्थि, जस्स पुण वेयणिज्जं तस्स णाणावरणिज्ज सिय अत्थि, सिय नत्थि। जस्स णं भंते! नाणावरणिज्जं तस्स मोहणिज्जं, जस्स मोहणिज्जं तस्स नाणावरणिज्जं? गोयमा! जस्स नाणावरणिज्जं तस्स मोहणिज्जं सिय अत्थि सिय नत्थि, जस्स पुण मोहणिज्जं तस्स नाणावरणिज्जं नियमा अत्थि। जस्स णं भंते! णाणावरणिज्जं तस्स आउयं.? एवं जहा वेयणिज्जेण समं भणियं तहा आउएण वि समं भाणियव्वं। एवं नामेण वि, एवं गोएण वि समं। अंतराइएण जहा दरिसणावरणिज्जेण समं तहेव नियमा परोप्परं भाणियव्वाणि । जस्स णं भंते! दरिसणावरणिज्जं तस्स वेयणिज्जं, जस्स वेयणिज्जं तस्स दरिसणावरणिज्जं? जहा नाणावरणिज्जं उवरिमेहिं सत्तहिं कम्मेहिं समं भणियं तहा दरिसणावरणिज्जं पि उवरिमेहिं छहिं कम्मेहिं समं भाणियव्वं जाव अंतराइएणं ।। - जस्स णं भंते! वेयणिज्जं तस्स मोहणिज्जं, जस्स मोहणिज्जं तस्स वेयणिज्जं? गोयमा! जस्स वेयणिज्जं तस्स मोहणिज्जं सिय अत्थि सिय नत्थि, जस्स पुण मोहणिज्जं तस्स वेयणिज्जं नियमा अत्थि। जस्स णं भंते! वेयणिज्जं तस्स आउयं.? एवं एयाणि परोप्परं नियमा। जहा आठएण समं एवं नामेण वि, गोएण वि समं भाणियव्वं। जस्स णं भंते! वेयणिज्जं तस्स अंतराइयं.? पुच्छा। गोयमा! जस्स वेयणिज्जं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स वेयणिज्जं नियमा अत्थि । जस्स णं भंते! मोहणिज्जं तस्स आउयं, जस्स आउयं तस्स मोहणिज्जं ? गोयमा ! जस्स मोहणिज्जं तस्स आउयं नियमा अत्थि, जस्स पुण आउयं तस्स पुण मोहणिज्जं सिय अत्थि सिय नत्थि। एवं नामं गोयं अंतराइयं च भाणियव्वं । जस्स णं भंते। आउयं तस्स नाम.? पुच्छा। गोयमा! दो वि परोप्परं नियम। एवं गोत्तेण वि समं भाणियव्वं। जस्स णं भंते! आउयं तस्स अंतराइयं.? पुच्छा। गोयमा! जस्स आउयं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स आउयं नियमा मं अत्थि । जस्स णं भंते! नामं तस्स गोयं, जस्स णं गोयं तस्स णं नामं? गोयमा! जस्स णं णामं तस्स णं नियमा गोयं, जस्स णं गोयं तस्स णं नियमा नाम-गोयमा! दो वि एए परोप्परं नियम। [दीपरत्नसागर संशोधितः] [183] [५-भगवई Page #185 -------------------------------------------------------------------------- ________________ सतं - ८, वग्गो, सत्तंसत्तं-, उद्देसो- १० जस्स णं भंते! णामं तस्स अंतराइयं । पुच्छा। गोयमा ! जस्स नामं तस्स अंतराइयं सिय अंतराइयं तस्स नामं नियमं अत्थि । अत्थि सिय नत्थि, जस्स पुण जस्स णं भंते! अत्थि सिय नत्थि, जस्स पुण [४३७] जीवे णं भंते! किं पोग्गली, पोग्गले? गोयमा ! जीवे पोग्गली वि, पोग्गले वि। से केणट्ठेणं भंते! एवं वुच्चइ 'जीवे पोग्गली वि पोग्गले वि' ? गोयमा! से जहानामए छत्तेणं छत्ती, दंडेणं दंडी, घडेणं घडी, पडेणं पडी, करेणं करी एवामेव गोयमा! जीवे वि सोइंदिय - चक्खिंदियघाणिंदियजिब्भिंदिय-फासिंदियाइं पडुच्च पोग्गली, जीवं पडुच्च पोग्गले, से तेणट्ठेणं गोयमा ! एवं वुच्चइ 'जीवे पोग्गली वि पोग्गले वि। नेरइए णं भंते! किं पोग्गली . ? एवं चेव । एवं जाव वेमाणिए । नवरं जस्स जड़ इंदियाइं तस्स तइ भाणियव्वाइं । सिद्धे णं भंते! किं पोग्गली, पोग्गले? गोयमा ! नो पोग्गली, पोग्गले । से केणट्ठेणं भंते! एवं वुच्चइ जाव पोग्गले? गोयमा ! जीवं पडुच्च, से तेणट्ठेणं गोयमा! एवं वुच्चइ 'सिद्धे नो पोग्गली, पोग्गले' । सेवं भंते! सेवं भंते त्ति । ० गोयं तस्स अंतराइयं.? पुच्छा । गोयमा ! जस्स णं गोयं तस्स अंतराइयं सिय अंतराइयं तस्स गोयं नियमा अत्थि । * अट्ठमे सए दसमो उद्देसो समत्तो* ० - अट्ठमं सयं समत्तं - ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमं सतं समत्तं • [] नवमं सतं [] [४३८] जंबुद्दीवे जोइस अंतरदीवा असोच्च गंगेये । कुंडग्गामे पुरिसे नवमंमि संयम्मि चोत्तीसा || ० पढमो उद्देसो ० [४३९] तेणं कालेणं तेणं समएणं मिहिला नामं नगरी होत्था। वण्णओ। माणिभद्दे चेइए। वण्णओ। सामी समोसढे । परिसा निग्गया । धम्मो कहिओ । जाव भगवं गोयमे पज्जुवासमाणे एवं वयासी - कहि णं भंते! जंबुद्दीवे दीवे? किंसंठिए णं भंते! जंबुद्दीवे दीवे? एवं जंबुद्दीवपण्णत्ती भाणियव्वा जाव एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलासयसहस्सा छप्पन्नं च सहस्सा भवतीति मक्खाया। सेवं भंते! सेवं भंते त्ति । जीवाभिगमे जाव [४४०] रायगिहे जाव एवं वयासी जंबुद्दीवे णं भंते! दीवे केवइया चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा? एवं जहा [४४१] [दीपरत्नसागर संशोधितः] * नवमे सए पढमो उहेसो समत्तो* ० बितिओ उद्देसो 0 एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साइं । [184] [५-भगवई Page #186 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसतं- , उद्देसो-१ नव य सया पण्णासा तारागणकोडिकोडीणं'।। [४४२] सोभिंसु सोभिंति सोभिस्संति। [४४३] लवणे णं भंते! समुद्दे केवतिया चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा? एवं जहा जीवाभिगमे जाव ताराओ। धायइसंडे कालोदे पुक्खरवरे अभिंतरपुक्खरद्धे मणुस्सखेते, एएसु सव्वेसु जहा जीवाभिगमे जाव-'एग ससी परिवारो तारागणकोडिकोडीणं।।' पुक्खरद्धे णं भंते! समुद्दे केवइया चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा? एवं सव्वेसु दीव-समुद्देसु जोतिसियाणं भाणियव्वं जाव सयंभूरमणे जाव सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा। सेवं भंते! सेवं भंते ति.। *नवमे सए बीओ उद्देसो समत्तो. 0उद्देसगा-:३--३०:-0 [४४४] रायगिहे जाव एवं वयासी कहि णं भंते! दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पन्नते? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं एवं जहा जीवाभिगमे जाव सुद्धदंतदीवे जाव देवलोगपरिग्गहा णं ते मणुया पण्णता समणाउसो!। एवं अट्ठावीसं पि अंतरदीवा सएणं सएणं आयाम-विक्खंभेणं भाणियव्वा, नवरं दीवे दीवे उद्देसओ। एवं सव्वे वि एए अट्ठावीसं उद्देसगा। सेवं भंते! सेवं भंते! ति.। *नवमे सए तइयाइआ तीसंता उद्देसा समत्ता 0 एगत्तीसइमो उद्देसो 0 [४४५] रायगिहे जाव एवं वयासी असोच्चा णं भंते! केवलिस्स वा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा केवलिपण्णतं धम्मं लभेज्जा सवणयाए? गोयमा! असोच्चा णं केवलिस्स वा जाव तप्पक्खियउवासियाए वा अत्थेगइए केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, अत्थेगतिए केवलिपण्णत्तं धम्म नो लभेज्जा सवणयाए। से केणठेणं भंते! एवं वुच्चइ-असोच्चा णं जाव नो लभेज्जा सवणयाए? गोयमा! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव तप्पक्खियठवासियाए वा केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए, जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चा केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्म नो लभेज्ज सवणयाए, से तेणठेणं गोयमा! एवं वुच्चइ-तं चेव जाव नो लभेज्ज सवणयाए। असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खियठवासियाए वा केवलं बोहिं बुज्झेज्जा? [दीपरत्नसागर संशोधितः]] [185] [५-भगवई] Page #187 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसतं- , उद्देसो-३१ गोयमा! असोच्चा णं केवलिस्स वा जाव अत्थेगतिए केवलं बोहिं बुज्झेज्जा, अत्थेगइए केवलं बोहिं णो बुज्झेज्जा। से केणठेणं भंते! जाव नो बुज्झेज्जा? गोयमा! जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलं बोहिं बुज्झेज्जा, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलं बोहिं णो बुज्झेज्जा, से तेणठेणं जाव णो बुज्झेज्जा। असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं मुंडे भविता अगाराओ अणगारियं पव्वएज्जा? गोयमा! असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं मुंडे भविता अगाराओ अणगारियं पव्वइज्जा, अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं नो पव्वएज्जा। से केणठेणं जाव नो पव्वएज्जा? गोयमा! जस्स णं धम्मतराइयाणं कम्माणं खओवसमे कडे भवति से णं असोच्चा केवलिस्स वा जाव केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, जस्स णं धम्मतराइयाणं कम्माणं खओवसमे नो कडे भवति से णं असोच्चा केवलिस्स वा जाव मुंडे भवित्ता जाव णो पव्वएज्जा, से तेणठेणं गोयमा! जाव नो पव्वएज्जा। असोच्चा णं भंते! केवलिस्स वा जाव उवासियाए वा केवलं बंभचेरवासं आवसेज्जा? गोयमा! असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं बंभचेरवासं आवसेज्जा, अत्थेगतिए केवलं बंभचेरवासं नो आवसेज्जा।। से केणढेणं भंते! एवं वुच्चइ जाव नो आवसेज्जा? गोयमा! जस्स णं चरितावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलं बंभचेरवासं आवसेज्जा, जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चा केवलिस्स वा जाव नो आवसेज्जा, से तेणठेणं जाव नो आवसेज्जा। असोच्चा णं भंते! केवलिस्स वा जाव केवलेणं संजमेणं संजमेज्जा? गोयमा! असोच्चा णं केवलिस्स जाव उवासियाए वा जाव अत्थेगतिए केवलेणं संजमेणं संजमेज्जा, अत्थेगतिए केवलेणं संजमेणं नो संजमेज्जा। से केणढेणं जाव नो संजमेज्जा? गोयमा! जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलेणं संजमेणं संजमेज्जा, जस्स णं जयणा वरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चा केवलिस्स वा जाव नो संजमेज्जा, से तेणठेणं गोयमा! जाव अत्थेगतिए नो संजमेज्जा। असोच्चा णं भंते! केवलिस्स वा जाव उवासियाए वा केवलेणं संवरेणं संवरेज्जा? गोयमा! असोच्चा णं केवलिस्स जाव अत्थेगतिए केवलेणं संवरेणं संवरेज्जा, अत्थेगतिए केवलेणं जाव नो संवरेज्जा । से केणठेणं जाव नो संवरेज्जा? गोयमा! जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलेणं संवरेणं संवरेज्जा, जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ से णं असोच्चा केवलिस्स वा जाव नो [दीपरत्नसागर संशोधितः] [186] [५-भगवई Page #188 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३१ व्वा संवरेज्जा, से तेणढेणं जाव नो संवरेज्जा। असोच्चा णं भंते! केवलिस्स जाव केवलं आभिणिबोहियनाणं उप्पाडेज्जा? गोयमा! असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं आभिणिबोहियनाणं उप्पाडेज्जा, अत्थेगइए केवलं आभिणिबोहियनाणं नो उप्पाडेज्जा। से केणठेणं जाव नो उप्पाडेज्जा? गोयमा! जस्स णं आभिणिबोहियनाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलं आभिणिबोहियनाणं उप्पाडेज्जा, जस्स णं आभिणिबोहियनाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलं आभिणिबोहियनाणं नो उप्पाडेज्जा, से तेणठेणं जाव नो उप्पाडेज्जा। असोच्चा णं भंते! केवलि. जाव केवलं सुयनाणं उप्पाडेज्जा? एवं जहा आभिणिबोहियनाणस्स वत्तव्वया भणिया तहा सुयनाणस्स वि भाणियव्वा, नवरं सुयनाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे। एवं चेव केवलं ओहिनाणं भाणियव्वं; नवरं ओहिणाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे। एवं केवलं मणपज्जवनाणं उप्पाडेज्जा, नवरं मणपज्जवणाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे। असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलनाणं उप्पाडेज्जा? एवं चेव, नवरं केवलनाणावरणिज्जाणं कम्माणं खए भाणियव्वे, सेसं तं चेव। से तेणठेणं गोयमा! एवं बुच्चइ जाव केवलनाणं उप्पाडेज्जा। असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नतं धम्म लभेज्जा सवणयाए?, केवलं बोहिं बुज्झेज्जा?, केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा?, केवलं बंभचेरवासं आवसेज्जा?, केवलेणं संजमेणं संजमेज्जा?, केवलेणं संवरेणं संवरेज्जा?, केवलं आभिणिबोहियनाणं उप्पाडेज्जा?, जाव केवलं मणपज्जवनाणं उप्पाडेज्जा?, केवलनाणं उप्पाडेज्जा?, गोयमा! असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलिपन्नतं धम्म लभेज्जा सवणयाए, अत्थेगतिए केवलिपन्नतं धम्म नो लभेज्जा सवणयाए; अत्थेगतिए केवलं बोहिं बुज्झेज्जा, अत्थेगतिए केवलं बोहिं णो बुज्झेज्जा; अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, अत्थेगतिए जाव नो पव्वएज्जा; अत्थेगतिए केवलं बंभचेरवासं आवसेज्जा, अत्थेगतिए केवलं बंभचेरवासं नो आवसेज्जा; अत्थेगतिए केवलेणं संजमेणं संजमेज्जा, अत्थेगतिए केवलेणं संजमेणं नो संजमेज्जा; एवं संवरेण वि; अत्थेगतिए केवलं आभिणिबोहियनाणं उप्पाडेज्जा, अत्थेगतिए जाव नो उप्पाडेज्जा; एवं जाव मणपज्जवनाणं; अत्थेगतिए केवलनाणं उप्पाडेज्जा, अत्थेगतिए केवलनाणं नो उप्पाडेज्जा । से केणठेणं भंते! एवं वुच्चइ असोच्चा णं तं चेव जाव अत्थेगतिए केवलनाणं नो उप्पाडेज्जा? गोयमा! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ, एवं चरितावरणिज्जाणं, जयणावरणिज्जाणं, अज्झवसाणावरणिज्जाणं, आभिणिबोहियनाणावरणिज्जाणं, जाव मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ जस्स णं केवलनाणा [दीपरत्नसागर संशोधितः] [187] [५-भगवई Page #189 -------------------------------------------------------------------------- ________________ सतं - ९, वग्गो, सत्तंसत्तं-, उद्देसो- ३१ वरणिज्जाणं जाव खए नो कडे भवइ, से णं असोच्चा केवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए, केवलं बोहिं नो बुज्झेज्जा जाव केवलनाणं नो उप्पाडेज्जा । जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवति, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, जस्स णं धम्मंतराइयाणं, एवं जाव जस्स णं केवलनाणावरणिज्जाणं कम्माणं खए कडे भवइ, से णं असोच्चा केवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए, केवलं बोहिं बुज्झेज्जा, जाव केवलणाणं उप्पाडेज्जा । [४४६] तस्स णं भंते! छट्ठछट्ठेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगतिभद्दयाए पगइउवसंतयाए पगतिपयणुकोहमाण-माया-लोभयाए मिउमद्दवसंपन्नयाए अल्लीणताए भद्दताए विणीतताए अण्णया कयाइ सुभेणं अज्झवसाणेणं, सुभेणं परिणामेणं, लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोह - मग्गण - गवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पज्जइ, से णं तेणं विब्भंगनाणेणं समुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंकेज्जाइं जोयणसहस्साइं जाणइ पासइ, से णं तेणं विब्भंगनाणेणं समुप्पन्नेणं जीवे वि जाणइ, अजीवे वि जाणइ, पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणे वि जाणइ, विसुज्झमाणे वि जाणइ, से णं पुव्वामेव सम्मत्तं पडिवज्जइ, सम्मत्तं पडिवज्जित्ता समणधम्मं रोएति, समणधम्मं रोएत्ता चरितं पडिव्जजइ, चरितं पडिवज्जित्ता लिंगं पडिवज्जइ, तस्स णं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहिं, सम्मद्दंसणपज्जवेहिं परिवड्ढमाणेहिं परिवड्ढमाणेहिं से विब्भंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ । [४४७] से णं भंते! कतिसु लेस्सासु होज्जा ? गोयमा ! तिसु विसुद्धलेस्सासु होज्जा, तं जहातेलेस्साए पम्हलेस्साए सुक्कलेस्साए । से णं भंते! कतिसु णाणेसु होज्जा ? गोयमा ! तिसु, आभिणिबोहियनाण-सुयनाण-ओहिनाणेसु से णं भंते! किं सजोगी होज्जा, अजोगी होज्जा ? गोयमा ! सजोगी होज्जा, नो अजोगी होज्जा । होज्जा । जइ सजोगी होज्जा किं मणजोगी होज्जा, वड्जोगी होज्जा, कायजोगी होज्जा ? गोयमा ! मणजोगी वा होज्जा, वड्जोगी वा होज्जा, कायजोगी वा होज्जा | से णं भंते! किं सागारोवउत्ते होज्जा, अणागारोवउत्ते होज्जा ? गोयमा ! सागारोवउत्ते वा होज्जा, अणागारोवउत्ते वा होज्जा । से णं भंते! कयरम्मि संघयणे होज्जा ? गोयमा ! वइरोसभनारायसंघयणे होज्जा । से णं भंते! कयरम्मि संठाणे होज्जा ? गोयमा ! छण्हं संठाणाणं अन्नयरे संठाणे होज्जा । से णं भंते! कयरम्मि उच्चत्ते होज्जा ? गोयमा ! जहन्नेणं सत्तरयणिए उक्कोसेणं पंचधणुसतिए होज्जा | से णं भंते! कयरम्मि आउए होज्जा ? गोयमा ! जहन्नेणं सातिरेगट्ठवासाउए, उक्कोसेणं पुव्वकोडिआउ होज्जा । [दीपरत्नसागर संशोधितः ] [188] [५-भगवई] Page #190 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३१ से णं भंते! किं सवेदए होज्जा, अवेदए होज्जा? गोयमा! सवेदए होज्जा, नो अवेदए होज्जा। जइ सवेदए होज्जा किं इत्थिवेदए होज्जा, पुरिसवेदए होज्जा, नपुंसगवेदए होज्जा, पुरिसनपुंसगवेदए होज्जा? गोयमा! नो इत्थिवेदए होज्जा, पुरिसवेदए वा होज्जा, नो नपुंसगवेदए होज्जा, पुरिसनपुंसगवेदए वा होज्जा। से णं भंते! किं सकसाई होज्जा, अकसाई होज्जा? गोयमा! सकसाई होज्जा, नो अकसाई होज्जा। जइ सकसाई होज्जा, से णं भंते! कतिसु कसाएस होज्जा? गोयमा! चउसु संजलणकोहमाण-माया-लोभेसु होज्जा। तस्स णं भंते! केवतिया अज्झवसाणा पण्णत्ता? गोयमा! असंखेज्जा अज्झवसाणा पण्णत्ता। ते णं भंते! किं पसत्था अप्पसत्था? गोयमा! पसत्था, नो अप्पसत्था। से णं तेहिं पसत्थेहिं अज्झवसाणेहिं वटामाणे अणंतेहिं नेरइयभवग्गहणेहिंतो अप्पाणं विसंजोएइ, अणंतेहिं तिरिक्खजोणिय जाव विसंजोएइ, अणंतेहिं मणुस्सभवग्गहणेहिंतो अप्पाणं विसंजोएइ, अणंतेहिं देवभवग्गहणेहिंतो अप्पाणं विसंजोएइ, जाओ वि य से इमाओ नेरइय-तिरिक्खजोणियमणुस्सदेवगतिनामाओ उत्तरपयडीओ तासिं च णं उवग्गहिए अणंताणुबंधी कोह-माण-माया-लोभे खवेइ, अणंताणुबंधी कोह-माण-माया-लोभे खवित्ता अच्चक्खाणकसाए कोह-माण-माया-लोभए खवेइ, अपच्चक्खाणकसाए कोह-माण-माया-लोभे खवित्ता पच्चक्खाणावरणे कोह-माण-माया-लोभे खवेइ, पच्चक्खाणावरणे कोह-माण-माया-लोभे खवित्ता पंचविहं नाणावरणिज्जं नवविहं दरिसणावरणिज्जं पंचविहमंतराइयं तालमत्थकडं च णं मोहणिज्जं कटा कम्मरयविकरणकरं अपव्वकरणं अणुपविठस्स अणंते अणुतरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाण-दंसणे समुप्पज्जति। [४४८] से णं भंते! केवलिपण्णत्तं धम्मं आघवेज्जा वा पण्णवेज्जा वा परूवेज्जा वा? नो इणठे समठे, णऽन्नत्थ एगणाएण वा एगवागरणेण वा। से णं भंते! पव्वावेज्ज वा मुंडावेज्ज वा? णो इणढे समढे, उवदेसं पुण करेज्जा। से णं भंते! सिज्झति जाव अंतं करेति? हंता, सिज्झति जाव अंतं करेति। [४४९]से णं भंते ! किं उड्ढं होज्जा, अहो होज्जा, तिरियं होज्जा? गोयमा! उड्ढं वा होज्जा, अहो वा होज्जा, तिरियं वा होज्जा। उड्ढे होमाणे सद्दावइ-वियडावइ-गंधावइमालवंतपरियाएसु वा वेयड्ढपव्वएसु होज्जा, साहरणं पडुच्च सोमणसवणे वा पंडगवणे वा होज्जा। अहो होमाणे गड्डाए वा दरीए वा होज्जा, साहरणं पइच्च पायाले वा भवणे वा होज्जा। तिरियं होमाणे पण्णरससु कम्मभूमीसु होज्जा, साहरणं पडुच्च अड्ढाइज्जदीव-समुद्दतदेक्कदेसभाए होज्जा। ते णं भंते! एगसमएणं केवतिया होज्जा? गोयमा! जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं दस। से तेणढेणं गोयमा! एवं वुच्चइ असोच्चा णं केवलिस्स वा जाव अत्थेगतिए केवलिपण्णतं धम्म लभेज्जा सवणयाए, अत्थेगतिए असोच्चा णं केवलि जाव नो लभेज्जा सवणयाए, अत्थेगतिए असोच्चा णं केवलि जाव नो लभेज्जा सवणयाए जाव अत्थेगतिए केवलनाणं उप्पाडेज्जा, अत्थेगतिए केवलनाणं नो उप्पाडेज्जा। [४५०] सोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्म [दीपरत्नसागर संशोधितः] [189] [५-भगवई Page #191 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३१ लभेज्जा सवणयाए? गोयमा! सोच्चा णं केवलिस्स वा जाव अत्थेगतिए केवलिपण्णत्तं धम्म.। एवं जा चेव असोच्चाए वत्तव्वया सा चेव सोच्चाए वि भाणियव्वा, नवरं अभिलावो सोच्चेति। सेसं तं चेव निरवसेसं जाव 'जस्स णं मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, जस्स णं केवलनाणावरणिज्जाणं कम्माणं खए कडे भवइ से णं सोच्चा केवलिस्स वा जाव उवासियाए वा केलिपण्णत्तं धम्म लभिज्ज सवणयाए, केवलं बोहिं बुज्झेज्जा जाव केवलनाणं उप्पाडेज्जा । तस्स णं अट्ठमंअट्ठमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स पगइभद्दयाए तहेव जाव गवसणं करेमाणस्स ओहिणाणे समुप्पज्जइ। से णं तेणं ओहिनाणेणं समुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेज्जाइं अलोए लोयप्पमाणमेताइं खंडाइं जाणइ पासइ। से णं भंते! कतिसु लेस्सासु होज्जा? गोयमा! छसु लेस्सासु होज्जा, तं जहा-कण्हलेसाए जाव सुक्कलेसाए। से णं भंते! कतिसु णाणेसु होज्जा? गोयमा! तिसु वा चठसु वा होज्जा। तिसु होज्जमाणे आभिणिबोहियनाण-सुयनाण-ओहिनाणेसु होज्जा, चठसु होज्जमाणे आभिणिबोहियनाण-सुयनाण-ओहिनाणमणपज्जवनाणेस् होज्जा। से णं भंते! किं सजोगी होज्जा, अजोगी होज्जा? एवं जोगो उवओगो संघयणं संठाणं उच्चतं आउयं च एयाणि सव्वाणि जहा असोच्चाए तहेव भाणियव्वाणि। से णं भंते! किं सवेदए. पुच्छा। गोयमा! सवेदए वा होज्जा, अवेदए वा होज्जा। जइ अवेदए होज्जा किं उवसंतवेयए होज्जा, खीणवेयए होज्जा? गोयमा! नो उवसंतवेदए होज्जा, खीणवेदए होज्जा। जइ सवेदए होज्जा किं इत्थीवेदए होज्जा. पुच्छा। गोयमा! इत्थीवेदए वा होज्जा, पुरिसवेदए वा होज्जा, पुरिसनपुंसगवेदए वा होज्जा। से णं भंते! सकसाई होज्जा? अकसाई होज्जा? गोयमा! सकसाई वा होज्जा, अकसाई वा होज्जा। जइ अकसाई होज्जा किं उवसंतकसाई होज्जा, खीणकसाई होज्जा? गोयमा नो उवसंतकसाई होज्जा, खीणकसाई होज्जा। जइ सकसाई होज्जा से णं भंते! कतिसु कसाएसु होज्जा? गोयमा! चठसु वा, तिसु वा, दोसु वा, एक्कम्मि वा होज्जा। चठसु होमाणे चठसु संजलणकोह-माण-माया-लोभेसु होज्जा, तिसु होमाणे तिसु संजलणमाण-माया-लोभेसु होज्जा, दोसु होमाणे दोसु संजलणमाया-लोभेसु होज्जा, एगम्मि होमाणे एगम्मि संजलणे लोभे होज्जा। तस्स णं भंते! केवतिया अज्झवसाणा पण्णता? गोयमा! असंखेज्जा, एवं जहा असोच्चाए तहेव जाव केवलवरनाण-दंसणे समुप्पज्जइ से णं भंते! केवलिपण्णत्तं धम्म आघविज्जा वा, पण्णवेज्जा वा, परूविज्जा वा? हंता, आघविज्ज वा, पण्णवेज्ज वा, परवेज्ज वा। से णं भंते! पव्वावेज्ज वा मुंडावेज्ज वा? हंता, गोयमा! पव्वावेज्ज वा, मुंडावेज्ज वा। तस्स णं भंते! सिस्सा वि पव्वावेज्ज वा, मुंडावेज्ज वा? हंता, पव्वावेज्ज वा मुंडावेज्ज वा। [दीपरत्नसागर संशोधितः] [190] [५-भगवई] Page #192 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३१ तस्स णं भंते! पसिस्सा वि पव्वावेज्ज वा मुंडावेज्ज वा? हंता, पव्वावेज्ज वा मुंडावेज्ज वा। से णं भंते! सिज्झति बुज्झति जाव अंतं करेइ? हंता, सिज्झइ जाव अंतं करेइ। तस्स णं भंते! सिस्सा वि सिज्झंति जाव अंतं करेंति? हंता, सिज्झंति जाव अंतं करेंति। तस्स णं भंते! पसिस्सा वि सिज्झंति जाव अंतं करेंति? एवं चेव जाव अंतं करेंति। से णं भंते! किं उड्ढं होज्जा? जहेव असोच्चाए जाव तदेक्कदेसभाए होज्जा। ते णं भंते! एगसमएणं केवतिया होज्जा? गोयमा! जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं अट्ठसयं। से तेणठेणं गोयमा! एवं वुच्चइ-सोच्चा णं केवलिस्स वा जाव केवलिउवासियाए वा जाव अत्थेगतिए केवलनाणं उप्पाडेज्जा, अत्थेगतिए केवलनाणं नो उप्पाडेज्जा। सेवं भंते! सेवं भंते! ति जाव विहरइ। नयमे सए इगतीसइमो उहेसो समतो. 0 बत्तीसइमो उद्देसो 0 [४५१] तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्था। वण्णओ। दूतिपलासे चेइए। सामी समोसढे। परिसा निग्गया। धम्मो कहिओ। परिसा पडिगया। तेणं कालेणं तेणं समएणं पासावच्चिज्जे गंगेए नामं अणगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़, तेणेव उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी संतरं भंते! नेरइया उववज्जंति, निरंतरं नेरइया उववज्जंति? गंगेया! संतरं पि नेरइया उववज्जंति, निरंतरं पि नेरइया उववज्जंति। संतरं भंते! असुरकुमारा उववज्जति, निरंतरं असुरकुमारा उववज्जति? गंगेया! संतरं पि असुरकुमारा उववज्जंति, निरंतरं पि असुरकुमारा उववज्जंति। एवं जाव थणियकुमारा। संतरं भंते! पुढविकाइया उववज्जंति, निरंतरं पुढविकाइया उववज्जंति? गंगेया! नो संतरं पुढविकाइया उववज्जति, निरंतरं पढविकाइया उववज्जति। एवं जाव वणस्सइकाइया। बेइंदिया जाव वेमाणिया, एते जहा णेरड्या। [४५२] संतरं भंते! नेरइया उव्वटांति, निरंतरं नेरइया उव्वटांति? गंगेया! संतरं पि नेरइया उववटांति, निरंतरं पि नेरड्या उववटांति। एवं जाव थणियकुमारा। संतरं भंते! पुढविक्काइया उववटांति.? पुच्छा। गंगेया! णो संतरं पुढविक्काइया उववटांति, निरंतरं पुढविक्काइया उव्वट्ांति। एवं जाव वणस्सइकाइया नो संतरं, निरंतरं उव्वांति। [दीपरत्नसागर संशोधितः] [191] [५-भगवई Page #193 -------------------------------------------------------------------------- ________________ सतं - ९, वग्गो, सत्तंसत्तं-, उद्देसो-३२ संतरं भंते! बेइंदिया उव्वट्ांति, निरंतरं बेंदिया उववट्ांति ? गंगेया! संतरं पि बेइंदिया उव्वट्ांति, निरंतरं पि बेइंदिया उव्वट्ांति। एवं जाव वाणमंतरा । संतरं भंते! जोइसिया चयंति ? पुच्छा। गंगेया ! संतरं पि जोइसिया चयंति, निरंतरं पि जोइसिया चयंति। एवं जाव वेमाणिया वि। [४५३] कइविहे णं भंते! पवेसणए पण्णत्ते ? गंगेया ! चउव्विहे पवेसणए पण्णत्ते, तं जहा -- नेरइयपवेसणए तिरिक्खजोणियपवेसणए मणुस्सपवेसणए देवपवेसणए । नेरइयपवेसण णं भंते! कइविहे पण्णत्ते ? गंगेया! सत्तविहे पन्नत्ते, तं जहा रयणप्पभापुढविनेरइयपवेसणए जाव अहेसत्तमापुढविनेरइयपवेसणए । ० एगे भंते! नेरइए नेरइयपवेसणए णं पविसमाणे किं रयणप्पभाए होज्जा, सक्करप्पभाए होज्जा, जाव अहेसत्तमाए होज्जा ? गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा । दो भंते! नेरइया नेरइयपवेसणए णं पविसमाणा किं रयणप्पभाए होज्जा जाव असत्तमाए होज्जा ? गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा । ० अहवा एगे रयणप्पभाए हुज्जा, एगे सक्करप्पभाए होज्जा । अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए होज्जा । जाव एगे रयणप्पभाए, एगे अहेसत्तमाए होज्जा अहवा एगे सक्करप्पभाए एगे वालुयप्पभाए होज्जा। जाव अहवा एगे सक्करप्पभाए, एगे अहेसत्तमाए होज्जा । अहवा एगे वालुयप्पभाए, एगे पंकप्पभाए होज्जा । एवं जाव अहवा एगे वालुयप्पभाए, एगे अहेसत्तमाए होज्जा । एवं एक्केक्का पुढवी छड्ढेयव्वा जाव अहवा एगे तमाए, एगे अहेसत्तमाए होज्जा। • तिणि भंते! नेरइया नेरइयपवेसणए णं पविसमाणा किं रयणप्पभाए होज्जा जाव अहेसत्तमाए होज्जा? गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा। अहवा एगे रयणप्पभाए, दो सक्करप्पभाए होज्जा । जाव अहवा एगे रयणप्पभाए, दो असत्तमाए होज्जा । अहवा दो रयणप्पभाए, एगे सक्करप्पभाए होज्जा । जाव अहवा दो रयणप्पभाए, एगे अहेसत्तमाए होज्जा। अहवा एगे सक्करप्पभाए, दो वालुयप्पभाए होज्जा । जाव अहवा एगे सक्करप्पभाए, दो अहेसत्तमाए होज्जा। अहवा दो सक्करप्पभाए, एगे वालुयप्पभाए होज्जा । जाव अहवा दो सक्करप्पा, अहेसत्तमाए होज्जा। एवं जहा सक्करप्पभाए वत्तव्वया भणिया तहा सव्वपुढवीणं भाणियव्वा, जाव अहवा दो तमाए, एगे अहेसत्तमाए होज्जा । अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, एगे वालुयप्पभाए होज्जा । अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, एगे पंकप्पभाए होज्जा । जाव अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, एगे असत्तमाए होज्जा । अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए एगे पंकप्पभाए होज्जा । अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए, एगे धूमप्पभाए होज्जा । एवं जाव अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए, एगे अहेसत्तमाए होज्जा । अहवा एगे रयणप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए होज्जा | जाव अहवा एगे रयणप्पभाए, एगे पंकप्पभाए, एगे अहेसत्तमाए होज्जा । अहवा एगे रयणप्पभाए, एगे [दीपरत्नसागर संशोधितः ] [192] [५-भगवई] Page #194 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२ धूमप्पभाए, एगे तमाए होज्जा। अहवा एगे रयणप्पभाए, एगे धूमप्पभाए, एगे अहेसत्तमाए होज्जा। अहवा एगे रयणप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे सक्करप्पभाए, एगे वाल्यप्पभाए, एगे पंकप्पभाए होज्जा। अहवा एगे सक्करप्पभाए, एगे वालुयप्पभाए, एगे धूमप्पभाए होज्जा। जाव अहवा एगे सक्करप्पभाए, एगे वालुयप्पभाए, एगे अहेसत्तमाए होज्जा। अहवा एगे सक्करप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए होज्जा। जाव अहवा एगे सक्करप्पभाए, एगे पंकप्पभाए, एगे अहेसत्तमाए होज्जा। अहवा एगे सक्करप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा। अहवा एगे सक्करप्पभाए, एगे धूमप्प., एगे अहेसत्तमाए होज्जा। अहवा एगे सक्करप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे वालुयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए होज्जा। अहवा एगे वालुयप्पभाए, एगे पंकप्पभाए, एगे तमाए होज्जा। अहवा एगे वालुयप्पभाए, एगे पंकप्पभाए, एगे अहेसत्तमाए होज्जा। अहवा एगे वालुयप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा। अहवा एगे वालुयप्पभाए, एगे धूमप्पभाए, एगे अहेसत्तमाए होज्जा। अहवा एगे वालुयप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा। अहवा एगे पंकप्पभाए, एगे धूमप्पभाए, एगे अहेसत्तमाए होज्जा। अहवा एगे पंकप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे धूमप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा। चत्तारि भंते! नेरइया नेरइयपवेसणए णं पविसमाणा किं रयणप्पभाए होज्जा.? पुच्छा। गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा। • अहवा एगे रयणप्पभाए, तिण्णि सक्करप्पभाए होज्जा। अहवा एगे रयणप्पभाए, तिण्णि वालुयप्पभाए होज्जा। एवं जाव अहवा एगे रयणप्पभाए, तिण्णि अहेसत्तमाए होज्जा। अहवा दो रयणप्पभाए, दो सक्करप्पभाए होज्जा, एवं जाव अहवा दो रयणप्पभाए, दो अहेसत्तमाए होज्जा। अहवा तिण्णि रयणप्पभाए, एगे सक्करप्पभाए होज्जा। एवं जाव अहवा तिण्णि रयणप्पभाए, एगे अहेसत्तमाए होज्जा। अहवा एगे सक्करप्पभाए तिण्णि वालुयप्पभाए होज्जा, एवं जहेव रयणप्पभाए उवरिमाहिं समं चारियं तहा सक्करप्पभाए वि उवरिमाहिं समं चारियव्वं। एवं एक्केक्काए समं चारेयव्वं जाव अहवा तिण्णि तमाए, एगे अहेसत्तमाए होज्जा | अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, दो वालुयप्पभाए होज्जा। अहवा एगे रयणप्पभाए, एगे सक्कर० दो पंकप्पभाए होज्जा।एवं जाव एगे रयणप्पभाए, एगे सक्करदो अहेसत्तमाएहोज्जा अहवा एगे रयण., दो सक्कर., एगे वालुयप्पभाए होज्जा ११ एवं जाव अहवा एगे रयण.,दो सक्कर., एगे अहेसतत्माए होज्जा। अहवा दो रयण., एगे सक्कर., एगे वालुयप्पभाए होज्जा। एवं जाव अहवा दो रयण., एगे सक्कर., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे वालुय., दो पंकप्पभाए होज्जा। एवं जाव अहवा एगे रयणप्पभाए, एगे वालुय, दो अहेसत्तमाए होज्जा। एवं एएणं गमएणं जहा तिण्हं तियसंजोगो तहा भाणियव्वो जाव अहवा दो धूमप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा। __ अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, एगे वालुयप्पभाए, एगे पंकप्पभाए होज्जा। अहवा एगे रयणप्पभाए, एगे सक्कर., एगे वालुय., एगे धूमप्पभाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे वालुय., एगे तमाए होज्जा। अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, एगे वालुयप्पभाए, एगे [दीपरत्नसागर संशोधितः] [193] [५-भगवई Page #195 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२ अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे पंक., एगे धूमप्पभाए होज्जा। अहवा एगे रयण. एगे सक्कर., एगे पंकप्पभाए, एगे तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे पंक., एगे अहेसत्तमाए होज्जा। अहवा एगे रयणप्पभाए, एगे सक्कर., एगे धूम., एगे तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे धूम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्करप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे वालुय., एगे पंक., एगे धूमप्पभाए होज्जा। अहवा एगे रयण., एगे वालुय., एगे पंक., एगे तमाए होज्जा। अहवा एगे रयण., एगे वालुय., एगे पंक., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे वालुय., एगे धूम., एगे तमाए होज्जा। अहवा एगे रयणप्पभाए, एगे वालुय., एगे धूम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे वालुय., एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे पंक., एगे धूम., एगे तमाए होज्जा। अहवा एगे रयण., एगे पंक., एगे धूम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे पंक., एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे धूम., एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे सक्कर., एगे वालुय., एगे पंक., एगे धूमप्पभाए होज्जा। एवं जहा रयणप्पभाए उवरिमाओ पुढवीओ चारियाओ तहा सक्करप्पभाए वि उवरिमाओ चारियव्वाओ जाव अहवा एग सक्कर., एगे धूम., एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे वालुय., एगे पंक., एगे धूम., एगे तमाए होज्जा। अहवा एगे वालुय., एगे पंक., एगे धूमप्पभाए, एगे अहेसत्तमाए होज्जा। अहवा एगे वालुय., एगे पंक., एगे तमाए, एगे तमाए, एगे अहेसत्तमाए जोज्जा। अहवा एगे वालुय., एगे धूम., एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे पंक., एगे धूम., एगे तमाए एगे अहेस्तमाए होज्जा। ० पंच भंते! नेरइया नेरइयप्पवेसणए णं पविसमाणा किं रयणप्पभाए होज्जा.? पुच्छा। गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा। अहवा एगे रयण., चत्तारि सक्करप्पभाए होज्जा। जाव अहवा एगे रयण., चत्तारि अहेसत्तमाए होज्जा। अहवा दो रयण., तिणि सक्करप्पभाए होज्जा। एवं जाव अहवा दो रयणप्पभाए, तिण्णि अहेसत्तमाए होज्जा। अहवा तिण्णि रयण., दो सक्करप्पभाए होज्जा। एवं जाव अहेसत्तमाए होज्जा। अहवा चत्तारि रयण., एगे सक्करप्पभाए होज्जा। एवं जाव अहवा चत्तारि रयण., एगे अहेसत्तमाए होज्जा। अहवा एगे सक्कर., चत्तारि वालुयप्पभाए होज्जा। एवं जहा रयणप्पभाए समं उवरिमपुढवीओ चारियाओ तहा सक्करप्पभाए वि समं चारेयव्वाओ जाव अहवा चत्तारि सक्करप्पभाए, एगे अहेसत्तमाए होज्जा। एवं एक्केक्काए समं चारेयव्वाओ जाव अहवा चत्तारि तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., तिण्णि वालुयप्पभाए होज्जा। एवं जाव अहवा एगे रयण., एगे सक्कर., तिण्णि अहेसत्तमाए होज्जा। अहवा एगे रयण., दो सक्कर.,दो वालुयप्पभाए होज्जा। एवं जाव अहवा एगे रयण., दो सक्कर., दो अहेसत्तमाए होज्जा ५-१01 अहवा दो रयणप्पभाए, एगे सक्कर- प्पभाए, दो वालुयप्पभाए होज्जा एवं जाव अहवा दो रयणप्पभाए, एगे सक्करप्पभाए, दो अहेसत्तमाए होज्जा। अहवा एगे रयण., तिणि सक्कर., एगे वाल्यप्पभाए होज्जा। एवं जाव अहवा एगे रयण., तिण्णि सक्कर., एगे अहेसत्तमाए होज्जा। अहवा दो रयण., दो सक्कर., एगे वालुयप्पभाए होज्जा। एवं जाव दो रयण., दो सक्कर., एगे अहेसत्तमाए। अहवा तिण्णि रयण., एगे [दीपरत्नसागर संशोधितः] [194] [५-भगवई Page #196 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२ सक्कर., एगे वालुयप्पभाए होज्जा। एवं जाव अहवा तिण्णि रयण., एगे सक्कर., एगे अहेसत्तमाए होज्जा । अहवा एगे रयण., एगे वालुय., तिण्णि पंकप्पभाए होज्जा। एवं एएणं कमेणं जहा चउण्हं तियसंजोगो भणितो तहा पंचण्ह वि तियसंजोगो भाणियव्वो; नवरं तत्थ एगो संचारिज्जइ, इह दोण्णि, सेसं तं चेव, जाव अहवा तिण्णि धूमप्पभाए एगे तमाए एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एघे सक्कर., एघे वालुय., दो पंकप्पभाए होज्जा। एवं जाव अहवा एगे रयण., एगे सक्कर., एगे वालुय. दो अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., दो वालुय., एगे पंकप्पभाए होज्जा। एवं जाव अहेसत्तमाए। अहवा एगे रयण., दो सक्करप्पभाए, एगे वालुय, एगे पंकप्पभाए होज्जा। एवं जाव अहवा एगे रयण., दो सक्कर., एगे वालुय., एगे अहेसत्तमाए होज्जा। अहवा दो रयण., एगे सक्कर., एगे वालुय., एगे पंकप्पभाए होज्जा। एवं जाव अहवा दो रयण., एगे सक्कर., एगे वालुय., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे पंक., दो धूमप्पभाए होज्जा। एवं जहा चउण्हं चठक्कसंजोगो भणिओ तहा पंचण्ह वि चउक्कसंजोगो भाणियव्वो, नवरं अब्भहियं एगो संचारेयव्वो, एवं जाव अहवा दो पंक., एगे धूम., एगे तमाए, एगे अहेसत्तमाए, होज्जा। अहवा एगे रयण., एगे सक्कर., एगे वालुय., एगे पंक. एगे धूमप्पभाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे वालुय., एगे पंक., एगे तमाए होज्जा। अहवा एगे रयण., जाव एगे पंक. एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे वालुयप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे वालुय, एगे धूमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे वालुय., एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे पंक., एगे धूम., एगे तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे पंक., एगे धूम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर. एगे पंक., एगे तम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., एगे धूम., एगे तम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे वालुय., एगे पंक., एगे धूम., एगे तमाए होज्जा। अहवा एगे रयण., एगे वालुय., एगे पंक., एगे धूम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे वालुय, एगे पंक., एगे तम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे वालुय, एगे धूम., एगे तम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे पंक., जाव एगे अहेसत्तमाए होज्जा। अहवा एगे सक्कर. एगे वालुय. जाव एगे तमाए होज्जा । अहवा एगे सक्कर. एगे वालुय, एगे पंक., एगे धूम., एगे अहेसत्तमाए होज्जा। अहवा एगे सक्कर., जाव एगे पंक., एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे सक्कर., एगे वालुय., एगे धूम., एगे तमाए, एगे अहेसत्तमाए होज्जा। अहवा एगे सक्कर., एगे पंक., जाव एगे अहेसत्तमाए होज्जा। अहवा एगे वालुय. जाव एगे अहेसत्तमाए होज्जा। . छब्भंते! नेरइया नेरइयप्पवेसणए णं पविसमाणा किं रयणप्पभाए होज्जा.? पुच्छा। गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा। अहवा एगे रयण., पंच सक्करप्पभाए वा होज्जा। अहवा एगे रयण., पंच वालुयप्पभाए वा होज्जा। जाव अहवा एगे रयण.,पंच अहेसत्तमाए होज्जा। अहवा दो रयण., चत्तारि सक्करप्पभाए होज्जा | जाव अहवा दो रयण., चत्तारि अहेसत्तमाए होज्जा। अहवा तिण्णि रयण., तिण्णि सक्कर.। एवं एएणं कमेणं जहा पंचण्हं यासंजोगो तहा छण्ह वि भाणियव्वो, नवरं एक्को अब्भहिओ संचारेयव्वो जाव अहवा पंच तमाए एगे अहेसत्तमाए होज्जा। [दीपरत्नसागर संशोधितः] [195] [५-भगवई Page #197 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२ अहवा एगे रयण., एगे सक्कर., चत्तारि वालुयप्पभाए होज्जा। अहवा एगे रयण., एगे सक्कर., चत्तारि पंकप्पभाए होज्जा। एवं जाव अहवा एगे रयण. एगे सक्कर. चत्तारि अहेसत्तमाए होज्जा। अहवा एगे रयण., दो सक्कर., तिण्णि वालुयप्पभाए होज्जा। एवं एएणं कमेणं जहा पंचण्हं तियासंजोगो भणिओ तहा छण्ह वि भाणियव्वो, नवरं एक्को अब्भहिओ उच्चारेयव्वो, सेसं तं चेव। पंचसंजोगो वि तहेव, नवरं एक्को अब्भहिओ संचारेयव्वो जाव पच्छिमो भंगो-अहवा दो वालय, एगे पंक., एगे धूम., एगे तम., एगे अहेसत्तमाए होज्जा। अहवा एगे रयण. एगे सक्कर. जाव एगे तमाए होज्जा, अहवा एगे रयण. जाव एगे धूम. एगे अहेसत्तमाए होज्जा, अहवा एगे रयण. जाव एगे पंक. एगे तमाए एगे अहेसत्तमाए होज्जा, अहवा एगे रयण. जाव एगे वालुय. एगे धूम. जाव एगे अहेसत्तमाए होज्जा, अहवा एगे रयण. एगे सक्कर. एगे पंक. जाव एगे अहेसत्तमाए होज्जा, अहवा एगे रयण. एगे वालुय. जाव एगे अहेसत्तमाए होज्जा, अहवा एगे सक्करप्पभाए एगे वालुयप्पभाए जाव एगे अहेसत्तमाए होज्जा। . सत भंते! नेरइया नेरइयपवेसणए णं पविसमाणा. पुच्छा। गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा। अहवा एगे रयणप्पभाए, छ सक्करप्पभाए होज्जा। एवं एएणं कमेणं जहा छण्हं यासंजोगो तहा सत्तण्ह वि भाणियव्वं नवरं एगो अब्भहिओ संचारिज्जइ। सेसं तं चेव। तियासंजोगो, चउक्कसंजोगो, पंचसंजोगो, छक्कसंजोगो य छण्हं जहा तहा सत्तण्ह वि भाणियव्वो, नवरं एक्केक्को अब्भहिओ संचारेयव्वो जाव छक्कगसंजोगो। अहवा दो सक्कर० एगे वालुय० जाव एगे अहेसत्तमाए होज्जा। अहवा एगे रयण. एगे सक्कर. जाव एगे अहेसत्तमाए होज्जा। • अट्ठ भंते! नेरतिया नेरइयपवेसणए णं पविसमाणा. पुच्छा। गंगेया! रयणप्पभआए वा होज्जा जाव अहेसत्तमाए वा होज्जा। अहवा एगे रयण. सत्त सक्करप्पभाए होज्जा। एवं दुयासंजोगो जाव छक्कसंजोगो य जहा सत्तण्हं भणिओ तहा अट्ठण्ह वि भाणियव्वो, नवरं एक्केक्को अब्भहिओ संचारेयव्वो। सेसं तं चेव जाव छक्कसंजोगस्स। अहवा तिण्णि सक्कर. एगे वालुय. जाव एगे अहेसत्तमाए होज्जा, अहवा एगे रयण. जाव एगे तमाए दो अहेसत्तमाए होज्जा, अहवा एगे रयण. जाव दो तमाए एगे अहेसत्तमाए होज्जा, एवं संचारेयव्वं जाव अहवा दो रयण. एगे सक्कर. जाव एगे अहेसत्तमाए होज्जा। • नव भंते! नेरतिया नेरतियपवेसणए णं पविसमाणा. पुच्छा। गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा। अहवा एगे रयण. अट्ठ सक्करप्पभाए होज्जा। एवं यासंजोगो जाव सत्तगसंजोगो य। जहा अट्ठण्हं भणियं तहा नवण्हं पि भाणियव्वं, नवरं एक्केक्को अब्भहिओ संचारेयव्वो, सेसं तं चेव। पच्छिमो आलावगो-अहवा तिण्णि रयण. एगे सक्कर. एगे वालुय. जाव एगे अहेसत्तमाए होज्जा। • दस भंते! नेरइया नेरइयपवेसणए णं पविसमाणा. पुच्छा। गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा। अहवा एगे रयणप्पभाए, नव सक्करप्पभाए होज्जा। एवं यासंजोगो जाव सत्तसंजोगो य [दीपरत्नसागर संशोधितः] [196] [५-भगवई Page #198 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२ जहा नवण्हं, नवरं एक्केक्को अब्भहिओ संचारेयव्वो। सेसं तं चेव। अपच्छिमआलावगो- अहवा चत्तारि रयण., एगे सक्करप्पभाए जाव एगे अहेसत्तमाए होज्जा। ० संखेज्जा भंते! नेरइया नेरइयप्पवेसणए णं पविसमाणा. पुच्छा। गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा। अहवा एगे रयणप्पभाए, संखेज्जा सक्करप्पभाए होज्जा, एवं जाव अहवा एगे रयणप्पभाए, संखेज्जा अहेसत्तमाए होज्जा। अहवा दो रयण., संखेज्जा सक्करप्पभाए वा होज्जा; एवं जाव अहवा दो रयण., संखेज्जा अहेसत्तमाए होज्जा। अहवा तिण्णि रयण., संखेज्जा सक्करप्पभाए होज्जा। एवं एएणं कमेणं एक्केक्को संचारेयव्वो जाव अहवा दस रयण., संखेज्जा सक्करप्पभाए होज्जा, एवं जाव अहवा दस रयण., संखेज्जा सक्करप्पभाए होज्जा, एवं जाव अहवा दस रयण., संखेज्जा अहेसत्तमाए होज्जा। अहवा संखेज्जा रयण., संखेज्जा सक्करप्पभाए होज्जा; जाव अहवा संखेज्जा रयणप्पभाए, संखेज्जा अहेसत्तमाए होज्जा। अहवा एगे सक्कर., संखेज्जा वालुयप्पभाए होज्जा; एवं जहा रयणप्पभा उवरिमपुढवीहिं समं चारिया एवं सक्करप्पभा वि उवरिमपुढवीहिं समं चारेयव्वा। एवं एक्केक्का पुढवी उवरिमपुढवीहिं समं चारेयव्वा जाव अहवा संखेज्जा तमाए, संखेज्जा अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे सक्कर., संखेज्जा वालुयप्पभाए होज्जा। अहवा एगे रयण., एगे सक्कर., संखेज्जा पंकप्पभाए होज्जा। जाव अहवा एगे रयण., एगे सक्कर., संखेज्जा अहेसत्तमाए होज्जा। अहवा एगे रयण., दो सक्कर., संखेज्जा वालुयप्पभाए होज्जा। जाव अहवा एगे रयण०. दो सक्कर०, संखेज्जा अहेसत्तमाए होज्जा। अहवा एगे रयण०, तिण्णि सक्कर०, संखेज्जा वालुयप्पभाए होज्जा। एवं एएणं कमेणं एक्केक्को संचारेयव्वो सक्करप्पभाए जाव अहवा एगे रयण., संखेज्जा सक्कर., संखेज्जा वालुयप्पभाए होज्जा; जाव अहवा एगे रयण., संखेज्जा वालुय., संखेज्जा अहेसत्तमाए होज्जा। अहवा दो रयण., संखेज्जा सक्कर., संखेज्जा अहेसत्तमाए होज्जा। अहवा तिण्णि रयण., संखेज्जा सक्कर., संखेज्जा वालुयप्पभाए होज्जा। एवं एएणं कमेणं एक्केक्को रयणप्पभाए संचारेयव्वो जाव अहवा संखेज्जा रयण., संखेज्जा सक्कर., संखेज्जा अहेसत्तमाए होज्जा। अहवा एगे रयण., एगे वालुय., संखेज्जा पंकप्पभाए होज्जा; जाव अहवा एगे रयण., एगे वालुय., संखेज्जा अहेसत्तमाए होज्जा। अहवा एगे रयण., दो वालुय., संखेज्जा पंकप्पभाए होज्जा। एवं एएणं कमेणं तियासंजोगो चठक्कसंजोगो जाव सत्तगसंजोगो य जहा दसण्हं तहेव भाणियव्वो। पच्छिमो आलावगो सत्तसंजोगस्स-अहवा संखेज्जा रयण.,संखेज्जा सक्कर., जाव संखेज्जा अहेसत्तमाए होज्जा। . असंखेज्जा भंते! नेरइया नेरइयपवेसणए णं. पुच्छा। गंगेया! सयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा। अहवा एगे रयण., असंखेज्जा सक्करप्पभाए होज्जा। एवं यासंजोगो जाव सत्तगसंजोगो य जहा संखिज्जाणं भणिओ तहा असंखेज्जाण वि भाणियव्वो, नवरं असंखेज्जओ अब्भहिओ भाणियव्वो, सेसं तं चेव जाव सत्तगसंजोगस्स पच्छिमो आलावगो-अहवा असंखेज्जा रयण. असंखेज्जा सक्कर. जाव असंखेज्जा अहेसत्तमाए होज्जा। उक्कोसा णं भंते! नेरइया नेरतियपवेसणए णं. पुच्छा? गंगेया! सव्वे वि ताव रयणप्पभाए होज्जा। [दीपरत्नसागर संशोधितः] [197] [५-भगवई] Page #199 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२ अहवा रयणप्पभाए य सक्करप्पभाए य होज्जा। अहवा रयणप्पभाए य वालुयप्पभाए य होज्जा, जाव अहवा रयणप्पभाए य अहेसत्तमाए य होज्जा। अहवा रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य होज्जा। एवं जाव अहवा रयण., सक्करप्पभाए य अहेसत्तमाए य होज्जा। अहवा रयण., वालुय., पंकप्पभाए य होज्जा; जाव अहवा रयण., वालुय, अहेसत्तमाए य होज्जा। अहवा रयण., पंकप्पभाए य, धूमाए य होज्जा। एवं रयणप्पभं अमुयंतेसु जहा तिण्हं तियासंजोगो भणिओ तहा भाणियव्वं जाव अहवा रयण., तमाए य, अहेसत्तमाए य होज्जा । अहवा रयणप्पभाए य, सक्करप्पभाए य, वालुय., पंकप्पभाए य होज्जा। अहवा रयणप्पभाए य, सक्करप्पभाए य, वालुय०, धूमप्पभाए य होज्जा; जाव अहवा रयणप्पभाए य, सक्करप्पभाए य, वालुय., अहेसत्तमाए य होज्जा। अहवा रयण., सक्कर., पंक., धूमप्पभाए य होज्जा। एवं रयणप्पभं अमुयंतेसु जहा चठण्हं चठक्कसंजोगो तहा भाणियव्वं जाव अहवा रयण., धूम., तमाए य, अहेसत्तमाए होज्जा। अहवा रयण., सक्कर., वालुय., पंक., धूमप्पभाए य होज्जा। अहवा रयणप्पभाए जाव पंक., तमाए य होज्जा। अहवा रयण. जाव पंक., अहेसत्तमाए य होज्जा ३। अहवा रयण., सक्कर., वालुय., धूम., तमाए य होज्जा। एवं रयणप्पभं अमुयंतेसु जहा पंचण्हं पंचकसंजोगो तहा भाणियव्वं जाव अहवा रयण., पंकप्पभा., जाव अहेसत्तमाए होज्जा। अहवा रयण., सक्कर., जाव धूमप्पभाए, तमाए य होज्जा। अहवा रयण., जाव धूम., अहेसत्तमाए य होज्जा। अहवा रयण., सक्कर., जाव पंक., तमाए य, अहेसत्तमाए य होज्जा। अहवा रयण., सक्कर., वालुय., धूमप्पभाए, तमाए, अहेसत्तमाए होज्जा। अहवा रयण., सक्कर., पंक. जाव अहेसत्तमाए य होज्जा। अहवा रयण., वालुय., जाव अहेसत्तमाए होज्जा। अहवा रयणप्पभाए य, सक्कर., जाव अहेसत्तमाए होज्जा। एयस्स णं भंते! रयणप्पभापुढविनेरइयपवेसणगस्स सक्करप्पभापुढवि. जाव अहेसत्तमापुढवि नेरइयपवेसणगस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा? गंगेया! सव्वत्थोवे अहेसत्तमापुढविनेरइय पवेसणए, तमापुढविनेरइयपवेसणए असंखेज्जगुणे, एवं पडिलोमगं जाव रयणप्पभापुढविनेरइयपवेसणए असंखेज्जगुणे। [४५४] तिरिक्खजोणियपवेसणए णं भंते! कतिविहे पण्णत्ते? गंगेया! पंचविहे पण्णत्ते, तं जहा-एगिंदियतिरिक्खजोणियपवेसणए जाव पंचेंदियतिरिक्खजोणियपवेसणए। एगे भंते! तिरिक्खजोणिए तिरिक्खजोणियपवेसणए णं पविसमाणे किं एगिदिएसु होज्जा जाव पंचिंदिएसु होज्जा? गंगेया! एगिदिएसु वा होज्जा जाव पंचिंदिएसु वा होज्जा। दो भंते! तिरिक्खजोणिया. पुच्छा। गंगेया! एगिदिएसु वा होज्जा जाव पंचिंदिएसु वा होज्जा अहवा एगे एगिदिएसु होज्जा एगे बेइंदिएसु होज्जा। एवं जहा नेरइयपवेसणए तहा तिरिक्खजोणियपवेसणए वि भाणियव्वे जाव असंखेज्जा। उक्कोसा भंते! तिरिक्खजोणिया. पुच्छा। गंगेया! सव्वे वि ताव एगेंदिएसु वा होज्जा। अहवा एगिदिएस् वा बेइंदिएसु वा होज्जा। एवं जहा नेरतिया चारिया तहा तिरिक्खजोणिया वि चारेयव्वा। एगिंदिया अमुयंतेसु दुयासंजोगो तियासंजोगो चठक्कसंजोगो पंचसंजोगो उवउज्जिऊण भाणियव्वो जाव अहवा एगिदिएसु वा बेइंदिय जाव पंचिंदिएसु वा होज्जा। [दीपरत्नसागर संशोधितः] [198] [५-भगवई Page #200 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२ एयस्स णं भंते! एगिंदियतिरिक्खजोणियपवेसणगस्स जाव पंचिंदियतिरिक्खजोणियपवेसणयस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा? गंगेया! सव्वत्थोवे पंचिंदियतिरिक्खजोणियपवेसणए, चरिंदियतिरिक्खजोणियप०विसेसाहिए, तेइंदिय विसेसाहिए, बेइंदिय विसेसाहिए, एगिदियतिरिक्ख० विसे० [४५५] मणुस्सपवेसणए णं भंते! कतिविहे पन्नते? गंगेया! दुविहे पण्णते, तं जहासम्मुच्छिममणुस्सपवेसणए, गब्भवक्कंतियमणुस्सपवेसणए य। एगे भंते! मणुस्से मणुस्सपवेसणए णं पविसमाणे किं सम्मुच्छिममणुस्सेसु होज्जा, गब्भवक्कंतियमणुस्सेसु होज्जा? गंगेया! सम्मुच्छिममणुस्सेसु वा होज्जा, गब्भवक्कंतियमणुस्सेसु वा होज्जा। ___ दो भंते! मणुस्सा. पुच्छा। गंगेया! सम्मुच्छिममणुस्सेसु वा होज्जा, गब्भवक्कंतियमणुस्सेसु वा होज्जा। अहवा एगे सम्मुच्छिममणुस्सेसु होज्जा, एगे गब्भवक्कंतियमणुस्सेसु होज्जा। एवं एएणं कमेणं जहा नेरइयपवेसणए तहा मणुस्सपवेसणए वि भाणियव्वे जाव दस। संखेज्जा भंते! मणुस्सा. पुच्छा। गंगेया! सम्मुच्छिममणुस्सेसु वा होज्जा गब्भवक्कंतियमणुस्सेसु वा होज्जा। अहवा एगे सम्मुच्छिममणुस्सेसु होज्जा, संखेज्जा गब्भवक्कंतियमणुस्सेसु होज्जा। अहवा दो सम्मुच्छिममणुस्सेसु होज्जा, संखेज्जा गब्भवक्कंतियमणुस्सेसु होज्जा। एवं एक्केक्कं ओसारितेसु जाव अहवा संखेज्जा सममुच्छिममणुस्सेसु होज्जा, संखेज्जा गब्भवक्कंतियमणुस्सेसु होज्जा। असंखेज्जा भंते! मणुस्सा. पुच्छा। गंगेया! सव्वे वि ताव सम्मुच्छिममणुस्सेसु होज्जा। अहवा असंखेज्जा सम्मुच्छिममणुस्सेसु, एगे गब्भवक्कंतियमणुस्सेसु होज्जा। अहवा असंखेज्जा सम्मुच्छिम मणुस्सेसु, दो गब्भवक्कंतियमणुस्सेसु होज्जा। एवं जाव असंखेज्जा सम्मुच्छिममणुस्सेसु होज्जा, संखेज्जा गब्भवक्कंतियमणुस्सेस् होज्जा। उक्कोसा भंते! मणुस्सा पुच्छा। गंगेया! सव्वे वि ताव सम्मुच्छिममणुस्सेसु होज्जा। अहवा गब्भवक्कंतियमणुस्सेसु वा होज्जा अहवा सम्मुच्छिममणुस्सेसु वा गब्भवक्कंतियमणुस्सेसु वा होज्जा। एयस्स णं भंते! सम्मुच्छिममणुस्सपवेसणगस्स गब्भवक्कंतियमणुस्सपवेसणगस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा? गंगेया! सव्वत्थोवे गब्भवक्कंतियमणुस्सपवेसणए, सम्मुच्छिममणुस्स पवेसणए असंखेज्जगुणे। [४५६] देवपवेसणए णं भंते! कतिविहे पण्णते? गंगेया! चव्विहे पण्णत्ते, तं जहाभवणवासिदेवपवेसणए जाव वेमाणियदेवपवेसणए। एगे भंते! देवे देवपवेसणए णं पविसमाणे किं भवणवासीस होज्जा वाणमंतर-जोइसियवेमाणिएसु होज्जा? गंगेया! भवणवासीसु वा होज्जा वाणमंतर-जोइसिय-वेमाणिएसु वा होज्जा। दो भंते! देवा देवपवेसणए. पुच्छा। गंगेया! भवणवासीस् वा होज्जा, वाणमंतर-जोइसियवेमाणिएसु वा होज्जा। अहवा एगे भवणवासीसु, एगे वाणमंतरेसु होज्जा। एवं जहा तिरिक्खजोणियपवेसणए तहा देवपवेसणए वि भाणियव्वे जाव असंखिज्ज ति। उक्कोसा भंते!. पुच्छा। गंगेया! सव्वे वि ताव जोइसिएस् होज्जा। अहवा जोइसिय-भवणवासीसु य होज्जा। अहवा जोइसिय-वाणमंतरेसु य होज्जा। अहवा जोइसिय-वेमाणिएस् य होज्जा। [दीपरत्नसागर संशोधितः] [199] [५-भगवई Page #201 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२ अहवा जोइसियएसु य भवणवासीसु य वाणमंतरेसु य होज्जा। अहवा जोइसिएसु य भवणवासीसु य वेमाणिएसु य होज्जा। अहवा जोइसिएसु य वाणमंतरेसु य वेमाणिएस य होज्जा। अहवा जोइसिएसु य भवणवासीसु य वाणमंतरेसु य वेमाणिएसु य होज्जा। एयस्स णं भंते! भवणवासिदेवपवेसणगस्स वाणमंतरदेवपवेसणगस्स जोइसियदेवपवेसणगस्स वेमाणियदेवपवेसणगस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा ? गंगेया ! सव्वत्थोवे वेमाणियदेवपवेसणए, भवणवासिदेवपवेसणए असंखेज्जगुणे, वाणमंतरदेवपवेसणए असंखेज्जगुणे, जोइसियदेवपवेसणए संखेज्जगणे। [४५७] एयस्स णं भंते! नेरइयपवेसणगस्स तिरिक्ख. मणुस्स. देवपवेसणगस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा? गंगेया! सव्वत्थोवे मणुस्सपवेसणए, नेरइयपवेसणए असंखेज्जगुणे, देवपवेसणए असंखेज्जगुणे, तिरिक्खजोणियपवेसणए असंखेज्जगणे। [४५८] संतरं भंते! नेरइया उववज्जंति? निरंतरं नेरइया उववज्जंति? संतरं असुरकुमारा उववज्जंति? निरंतरं असुरकुमारा उववज्जति जाव संतरं वेमाणिया उववज्जंति? निरंतरं वेमाणिया उववज्जति? संतरं नेरइया उववटांति? निरंतरं नेरतिया उव्वटांति? जाव संतरं वाणमंतरा उव्वटांति? निरंतरं वाणमंतरा उव्वांति? संतरं जोइसिया चयंति? निरंतरं जोइसिया चयंति? संतरं वेमाणिया चयंति? निरंतरं वेमाणिया चयंति? गंगेया! संतरं पि नेरतिया उववज्जंति, निरंतरं पि नेरतिया उववज्जंति जाव संतरं पि थणियकुमारा उववज्जति, निरंतरं पि थणियकुमारा उववज्जंति। नो संतरं पुढविक्काइया उववज्जंति, निरंतरं पुढविक्काइया उववज्जंति; एवं जाव वणस्सइकाइया। सेसा जहा नेरइया जाव संतरं पि वेमाणिया उववज्जंति, निरंतरं पि वेमाणिया उववज्जति। संतरं पि नेरइया उव्वांति, निरंतरं पि नेरइया उव्वांति; एवं जाव थणियकुमारा। नो संतरं पुढविक्काइया उव्वांति, निरंतरं पुढविक्काइया उव्वांति; एवं जाव वणस्सइकाइया। सेसा जहा नेरइया, नवरं जोइसिय-वेमाणिया चयंति अभिलावो, जाव संतरं पि वेमाणिया चयंति, निरंतरं पि वेमाणिया चयंति। सओ भंते ! नेरतिया उववज्जंति ? असओ भंते! नेरइया उववज्जंति? गंगेया! सओ नेरइया उववज्जंति, नो असओ नेरइया उववज्जति। एवं जाव वेमाणिया।सओ भंते! नेरतिया उव्वांति, असओ नेरइया उव्वांति? गंगेया! सतो नेरइया उव्वांति, नो असओ नेरइया उव्वांति। एवं जाव वेमाणिया, नवरं जोइसिय-वेमाणिएस् 'चयंति' भाणियव्वं सओ भंते! नेरइया उववज्जंति, असओ भंते! नेरइया उववज्जंति? सओ असुरकुमारा उववज्जंति जाव सतो वेमाणिया उववज्जंति, असतो वेमाणिया उववज्जंति? सतो नेरतिया उव्वांति, असतो नेरइया उव्वति? सतो असुरकुमारा उव्वांति जाव सतो वेमाणिया चयंति, असतो वेमाणिया चयंति? गंगेया! सतो नेरइया उववज्जति, नो असओ नेरइया उववज्जंति, सओ असुरकुमारा उववज्जंति, नो असतो असुरकुमारा उववज्जंति, जाव सओ वेमाणिया उववज्जति, नो असतो वेमाणिया उववज्जंति। सतो नेरतिया उव्वांति, नो असतो नेरइया उव्वांति; जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया.। से केणठेणं भंते! एवं बुच्चइ सतो नेरइया उववज्जंति, नो असतो नेरइया उववज्जंति; जाव सओ वेमाणिया चयंति, नो असओ वेमाणिया चयंति? से नूणं गंगेया! पासेणं अरहया पुरिसादाणीएणं [दीपरत्नसागर संशोधितः] [200] [५-भगवई Page #202 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो-,सत्तंसत्तं-, उद्देसो-३२ सासए लोए बुइए, अणाईए अणवयग्गे जहा पंचमे सए जाव जे लोक्कड़ से लोए, से तेणट्ठेणं गंगेया! एवं वुच्चइ जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति। सयं भंते! एतेवं जाणह उदाहु असयं? असोच्चा एतेवं जाणह उदाहु सोच्चा `सतो नेरइया उववज्जंति, नो असतो नेरइया उववज्जंति जाव सओ वेमाणिया चयंति, नो असओ वेमाणिया चयंति' ? गंगेया! सयं एतेवं जाणामि, नो असयं; असोच्चा एतेवं जाणामि, नो सोच्चा; `सतो नेरइया उववज्जंति, नो असओ नेरइया उववज्जंति, जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति'। सेकेणट्ठेणं भंते! एवं वुच्चइ तं चेव जाव नो असतो वेमाणिया चयंति? गंगेया! केवली णं पुरत्थिमेणं मियं पि जाणइ, अमियं पि जाणइ, दाहिणेणं एवं जहा सुद्दद्देस जाव निव्वुडे नाणे केवलिस्स से तेणट्ठेणं गंगेया! एवं वुच्चइ तं चेव जाव नो असतो वेमाणिया चयंति। सयं भंते! नेरइया नेरइएसु उववज्जंति? असयं नेरइया नेरइएस उववज्जंति? गंगेया! सयं नेरइया नेरइएसु उववज्जंति, नो असयं नेरइया नेरइएसु उववज्जंति। से केणट्ठेणं भंते! एवं वुच्चइ जाव उववज्जंति ? गंगेया! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए, असुभाणं कम्माणं उदएणं, असुभाणं कम्माणं विवागेणं, असुभाणं कम्माणं फलविवागेणं सयं नेरइया नेरइएसु उववज्जंति, नो असयं नेरइया नेरइएसु उववज्जंति, से तेणट्ठेणं गंगेया! जाव उववज्जंति । सयं भंते! असुरकुमारा. पुच्छा। गंगेया ! सयं असुरकुमारा जाव उववज्जंति, नो असयं असुरकुमारा जाव उववज्जति । से केणट्ठेणं तं चेव जाव उववज्जंति ? गंगेया ! कम्मोदएणं कम्मविगतीए कम्मविसोहीए कम्मविसुद्धीए, सुभाणं कम्माणं उदएणं, सुभाणं कम्माणं विवागेणं, सुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताए उववज्जंति, नो असयं असुरकुमारत्ताए उववज्जंति से तेणट्ठेणं जाव उववज्जंति। एवं जाव थणियकुमारा । सयं भंते! पुढविक्काइया. पुच्छा। गंगेया! सयं पुढविकाइया जाव उववज्जंति, नो असयं पुढविक्काइया जाव उववज्जंति । से केणट्ठेणं भंते! एवं वुच्चइ जाव उववज्जंति ? गंगेया! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताएष सुभासुभाणं कम्माणं उदएणं, सुभासुभाणं कम्माणं विवागेणं, सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववज्जंति, नो असयं पुढविकाइया जाव उववज्जंति। से तेणट्ठेणं जाव उववज्जंति। एवं जाव मणुस्सा । वाणमंतर-जोइसिय-वेमाणिया जहा असुरकुमारा। से तेणट्ठेणं गंगेया ! एवं वेमाणिया जाव उववज्जंति, नो असयं जाव उववज्जंति । वुच्चइ सयं [४५९] तप्पभिरं च णं से गंगेये अणगारे समणं भगवं महावीरं पच्चभिजाणइ सव्वण्णू सव्वदरिसी । तए णं से गंगेये अणगारे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी - इच्छामि णं भंते! तुब्भं अंतियं चाउज्जामाओ धम्माओ [दीपरत्नसागर संशोधितः ] [201] [५-भगवई] Page #203 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३२ पंचमहव्वइयं एवं जहा कालासवेसियपुत्तो तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे। सेवं भंते! सेवं भंते! ति.। *नवमे सए बत्तीसइमो उद्देसो समतो. 0 तेतीसइमो उद्देसो0 [४६०] तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था। वण्णओ। बहसालए चेतिए। वण्णओ। तत्थ णं माहणकुंडग्गामे नयरे उसभदत्ते नामं माहणे परिवसतिअड्ढे दित्ते वित्ते जाव ए। रिव्वेवेद-जजुवेद-सामवेद-अथव्वणवेद जहा खंदओ जाव अन्नेसु य बहसु बंभण्णएसु नएसु सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्ण-पावे जाव अप्पाणं भावेमाणे विहरति। तस्स णं उसभदत्तदत्तस्समाहणस्स देवाणंदा नामं माहणी होत्था, सुकुमालपाणि-पाया जाव पियदंसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुण्ण-पावा जाव विहरइ। तेणं कालेणं तेणं समएणं सामी समोसढे। परिसा पज्जुवासति। तए णं से उसभदत्ते माहणे इमीसे कहाए लद्धठे समाणे हट्ठ जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छति, उवागच्छित्ता देवाणंदं माहणिं एवं वयासी-एवं खलु देवाणुप्पिए! समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव सुहंसुहेणं विहरमाणे जाव बहसालए चेइए अहापडिरूवं जाव विहरति। तं महाफलं खलु देवाणुप्पिए! तहारूवाणं अरहंताणं भगवंताणं नाम-गोयस्स वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसण-पडिपुच्छण-पज्जुवासणयाए? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए? तं गच्छामो णं देवाणुप्पिए! समणं भगवं महावीरं वंदामो नमसामो जाव पज्जुवासामो। एयं णे इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ। तए णं सा देवाणंदा माहणी उसभदत्तेणं माहणेणं एवं वुत्ता समाणी हट्ठ जाव हियया करयल जाव कट्टु उसभदत्तस्स माहणस्स एयमठें विणएणं पाडिसुणे।।। तए णं से उसभदत्ते माहणे कोइंबियपरिसे सद्दावेड, कोइंबियपरिसे सहावेत्ता एवं वयासिखिप्पामेव भो देवाणुप्पिया! लह्करणजुत्तजोइयसमखुर-वालिधाणसमलिहियसिंगएहिं जंबूणयामयकलावजुत्तपइविसिट्ठएहिं रययामयघासुत्तरज्जुपवरकंचणनत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिंपवरगोणजुवाणएहिं नाणामणिरयणघंगियाजालपरिगयं सुजायजुगजोत्तरज्जुयजुगपसत्थसुविरचितनिम्मियं पवरलक्खणोववेयं धम्मियं जाणप्पवरं जुत्तामेव उवावेह, उवट्ठवित्ता मम एयमाणत्तियं पच्चप्पिणह। तए णं ते कोकुंबियपुरिसा उसभदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ठ जाव हियया करयल. एवं वयासी-'सामी तह' ताणाए विणएणं वयणं जाव पडिसुणेता खिप्पामेव लहकरणजुत्त. जाव धम्मियं जाणप्पवरं जुतामेव उवट्ठवेत्ता जाव तमाणत्तियं पच्चप्पिणंति। तए णं से उसभदत्ते माहणे पहाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, तेणेव [दीपरत्नसागर संशोधितः] [202] [५-भगवई] Page #204 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ उवागच्छित्ता धम्मियं जाणप्पवरं द्रढे। तए णं सा देवाणंदा माहणी पहाया जाव अप्पमहग्घाभरणालंकियसरीरा बहहिं खुज्जाहिं चिलाइयाहिं जाव महयरगवंदपरिक्खिता अंतेउराओ निग्गच्छति; अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, तेणेव उवागच्छिता जाव धम्मियं जाणप्पवरं द्रुढा।तए णं से उसभदते माहणे देवाणंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं द्रुढे समाणे णियगपरियालसंपरिवुड़े माहणकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छइ, निग्गच्छिता जेणेव बहसालए चेइए तेणेव उवागच्छड़, तेणेव उवागच्छिता छत्तादीए तित्थकरातिसए पासइ,२ धम्मियं जाणप्पवरं ठवेइ, ठवेत्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहासचित्ताणं दव्वाणं विओसरणयाए एवं जहा बिइयसए जाव तिविहाए पज्जुवासणाए पज्जुवासइ। [४६१] तए णं सा देवाणंदा माहणी धम्मियाओ जामप्पवराओ पच्चोरुहइ., पच्चोरुहिता बह्याडिं खुज्जाहिं जाव महतरगवंदपरिक्खित्ता समणं भघवं महावीरं पंचविहेणं अभिगमेणं अभिच्छइ, तं जहा-सचिताणं दव्वाणं विओसरणयाए, अचित्ताणं दव्वाणं अविमोयणयाए, विणयोणयाए गायलट्ठीए, चक्खुफासे अंजलिपग्गहेणं, मणस्स एगतीभावकरणेणं । जेणेव समणे भगवं महावीरे तेणेव उवागच्छिता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेता वंदइ नमसइ, वंदित्ता नमंसित्ता उसभदत्तं माहणं पुरओ का ठिया चेव सपरिवारा सुस्सूसमाणी णमंसमाणी अभिमुहा विणएणं पंजलिउडा पज्जुवासइ। तए णं सा देवाणंदा माहणी आगयपण्हया पप्फुयलोयणा संवरियवलयबाहा कंचुय परिक्खित्तिया धाराहयकलंबगं पिव समूसतियरोमकूवा समणं भगवं महावीरं अणिमिसाए दिट्ठीए देहमाणीचिट्ठति। भंते!' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, वंदिता नमंसिता एवं वयासीकिं णं भंते! एसा देवाणंदा माहणी आगयपण्हया तं चेव जाव रोमकूवा देवाणुप्पियं अणिमिसाए दिट्ठीए देहमाणी देहमाणी चिट्ठ? 'गोयमा!' दि समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा! देवाणंदा माहणी मम अम्मगा, अहं णं देवाणंदाए माहणीए अत्तए। तेणं एसा देवाणंदा माहणी तेणं पुव्वपुतसिणेहाणुरागेणं आगयपण्हया जाव समूसतियरोमकूवा ममं अणिमिसाए दिट्ठीए देहमाणी देहमाणी चिट्ठ। [४६२] तए णं समणे भगवं महावीरे उसभदत्तस्स माहणस्स देवाणंदाए य माहणीए तीसे य महतिमहालियाए इसिपरिसाए जाव परिसा पडिगया। तए णं से उसभदत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हठ्ठतुढे उट्ठाए उठेइ, उट्ठाए उठेत्ता समणं भगवं महावीरं तिक्खुत्तो आया. जाव नमंसित्ता एवं वयासी- 'एवमेयं भंते! तहमेयं भंते!' जहा खंदओ जाव से जहेयं तुब्भे वदह' ति का उत्तरपुरत्थिमं दिसीभागं अवक्कमइ, उत्तरपुरत्थिमं दिसीभागं अवक्कमित्ता सयमेव आभरण-मल्लालंकारं ओमुयइ, सयमेव आभरण-मल्लालंकारं ओमुइत्ता सयमेव पंचमुठ्ठियं लोयं करेति, सयमेव पंचमुट्ठियं लोयं करित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी-आलिते णं भंते! लोए, पलिते णं भंते! लोए, आलितपत्तिलेणं भंते! जराए मरणेण [दीपरत्नसागर संशोधितः] [203] [५-भगवई Page #205 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ य, एवं एएणं इमं एवं जहा खंदओ तहेव पव्वइओ जाव सामाइय- माइयाइं इक्कारस अंगाइ अहिज्जइ जाव बहुहिं चउत्थ-छट्ठ-5ट्ठम-दसम जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाई सामण्णपरियायं पाउणइ, पाउणिता मासियाए संलेहणाए अत्ताणं झूसेति, मासियाए संलेहणाए अत्ताणं झूसित्ता सळिं भत्ताई अणसणाए छेदेति, सठिं भत्ताइं अणसणाए छेदेता जस्सट्ठाए कीरति नग्गभावो जाव तमलैं आराहेइ, २ जाव सव्वक्खप्पहीणे। तए णं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठा. समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं जाव नमंसित्ता एवं वयासि-एवमेयं भंते!, तहमेयं भंते!, एवं जहा उसभदत्तो तहेव जाव धम्ममाइक्खियं। तए णं समणे भगवं महावीरे देवाणंदं माहणिं सयमेव पव्वावेति, सयमेव मुंडावेति, सयमेव अज्जचंदणाए अज्जाए सीसिणित्ताए दलयइ। तए णं सा अज्जचंदणा अज्जा देवाणंदं माहणिं सयमेव पव्वावेति, सयमेव मुंडावेति, सयमेव सेहावेति, एवं जहेव उसभदत्तो तहेव अज्जचंदणाए अज्जाए इमं एयारूवं धम्मियं उवदेसं सम्म संपडिवज्जइ-तमाणाए तहा गच्छइ जाव संजमेणं संजमति। तए णं सा देवाणंदा अज्जा अज्जचंदणाए अज्जाए अंतियं सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ। सेसं तं चेव जाव सव्वदुक्खप्पहीणा। [४६३] तस्स णं माहणकुंडग्गामस्स नगरस्स पच्चत्थिमेणं, एत्थ णं खत्तियकुंडग्गामे नामं नगरे होत्था। वण्णओ। तत्थ णं खत्तियकुंडग्गामे नयरे जमाली नाम खत्तियकुमारे परिवसति, अड्ढे दिते जाव अपरिभूए उप्पिं पासायवरगए फुटामाणेहिं मुइंगमत्थएहिं बत्तीसतिबद्धेहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवनच्चिज्जमाणे उवनच्चिज्जमाणे उवगिज्जमाणे उवगिज्जमाणे उवलालिज्जमाणे उवलालिज्जमाणे पाउस-वासारत-सरद-हेमंत-वसंत-गिम्हपज्जंते छप्पि उऊ जहाविभवेणं माणेमाणे माणेमाणे कालं गालेमाणे इठे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोगे पच्चणुभवमाणे विहरइ। तए णं खत्तियकुंडग्गोम नगरे सिंघाडग-तिय-चठक्क-चच्चर जाव बहुजणसद्दे इ वा जहा उववाइए जाव एवं पण्णवेइ, एवं परूवेइ-एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइगरे जाव सव्वण्णू सव्वदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालए चेइए अहापडिरूवं जाव विहरइ। तं महप्फलं खलु देवाणुप्पिया! तहारूवाणं अरहंताणं भगवंताणं जहा उववाइए जाव एगाभिमुहे खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छंति, निग्गच्छिता जेणेव माहणकुंडग्गामे नगरे जेणेव बहसालए चेइए एवं जहा उववाइए जाव तिविहाए पज्जुवासणाए पज्जुवासंति। तए णं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसदं वा जाव जणसन्निवायं वा सुणमाणस्स वा पासमाणस्स वा अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-किं णं अज्ज खत्तियकुंडग्गामे नगरे इंदमहे इ वा, खंदमहे इ वा, मुगुंदमहे इ वा, नाइमहे इ वा, जक्खमहे इ वा, भूयमहे इ वा, कूवमहे इ वा, तडागमहे इ वा, नइमहे इ वा, दहमहे इ वा, पव्वयमहे इ वा, रुक्खमहे इ वा, चेइयमहे इ वा, थूभमहे इ वा, जं णं एए बहवे उग्गा भोगा राइन्ना इक्खागा णाया कोरव्वा खत्तिया खत्तियपुत्ता जहा उववाइए जाव सत्थवाहप्पभिइओ ण्हाया कयबलिकम्मा जहा उववाइए जाव निग्गच्छंति? एवं संपहेइ, एवं [दीपरत्नसागर संशोधितः] [204] [५-भगवई Page #206 -------------------------------------------------------------------------- ________________ सतं - ९, वग्गो, सत्तंसत्तं-, उद्देसो - ३३ संपेहित्ता कंचुइज्जपुरिसं सद्दावेति, कंचुइज्जपुरिसं सद्दावेत्ता एवं वयासि किं णं देवाणुप्पिया! अज्ज खत्तियकुंडग्गामे नगरे इंदमहे इ वा जाव निग्गच्छंति ? तणं से कंचुइज्जपुरिसे जमालिणा खत्तियकुमारेणं एवं वुत्ते समाणे हट्ठतुट्ठ. समणस्स भगवओ महावीरस्स आगमणगहियविणिच्छए करयल जमालिं खत्तियकुमारं जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी- `णो खलु देवाणुप्पिया! अज्ज खत्तियकुंडग्गामे नयरे इंदमहे इ वा जाव निग्गच्छंति। एवं खलु देवाणुप्पिया ! अज्ज समणे भगवं महावीरे आइगरे जाव सव्वण्णू सव्वदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालए चेइए अहापडिरूवं उग्गहं जाव विहरति, तए णं एए बहवे उग्गा भोगा जाव अप्पेगइया वंदणवत्तियं जाव निग्गच्छंति' । तए णं से जमाली खत्तियकुमारे कंचुइज्जपुरिसस्स अंतिए एयमठ्ठे सोच्चा निसम्म हट्ठतुट्ठ. कोडुंबियपुरिसे सद्दावेइ, कोडुंबियपुरिसे सद्दावइत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! चाउग्घ ं आसरहं जुत्तामेव उवट्ठवेह, उवट्ठवेत्ता मम एयमाणत्तियं पच्चप्पिणह। तए णं ते कोडुंबियपुरिसा जमालिणा खत्तियकुमारेणं एवं वृत्ता समाणा जाव पच्चप्पिणंति। तए णं से जमाली खत्तियकुमारे जेणेव मज्जणघरे तेणेव उवागछच, तेणेव उवागच्छित्ता हाए कयबलिकम्मे जहा उववाइए परिसावण्णओ तहा भाणियव्वं जाव चंदणोक्खित्तगायसरीरे सव्वालंकारविभूसिए मज्जणघराओ पडिनिक्खमइ, मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउघं आसरहे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता चाउघ ं आसरहं द्रुहति, २ सकोरं→मल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडकरपहकरवंदपरिक्खित्ते खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छइ, निग्गच्छिता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता तुरए निगिण्हेइ, तुरए निगिण्हित्ता रहं ठवेइ, रहं ठवित्ता रहाओ पच्चोरुहति, रहाओ पच्चोरुहिता पुप्फ- तंबोलाउहमादीयं पाहणाओ य विसज्जेइ, पा० २ एगसाडियं उत्तरासंगं करेइ, एगसाडियं उत्तरासंगंकरेत्ता आयंते चोक्खे परमसुइब्भूए अंजलिमउलियहत्थे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छिता समणं भगवं महावीरं तिक्खुतो आयाहिणपयाहिणं करेइ, तिक्खुत्तो आयाहिणपयाहिणं करेता जाव तिविहाए पज्जुवासणाए पज्जुवासे । तणं समणे भगवं महावीरे जमालिस्स खत्तियकुमारस्स तीसे य महतिमहालियाए इसि. जाव धम्मका जाव परिसा पडिगया। तए णं से जमाली खत्तियकुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ठ जाव हियए उट्ठाए उट्ठेइ, उट्ठाए उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव मंसि एवं वयासी-सद्दहामि णं भंते! निग्गंथं पावयणं, पत्तियामि णं भंते! निग्गंथं पावयणं, रोएमि णं भंते! निग्गंथं पावयणं, अब्भुट्ठेमि णं भंते! निग्गंथं पावयणं, एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! जाव से जहेवं तुब्भे वदह, जं नवरं देवाणुप्पिया! अम्मा- पियरो आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं । [४६४] तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्ठ. समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता तमेव चाउघां आसरहं दूहइ, दूहिता समस् भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता सकोरं जाव [दीपरत्नसागर संशोधितः ] [205] [५-भगवई] Page #207 -------------------------------------------------------------------------- ________________ सतं - ९, वग्गो, सत्तंसत्तं-, उद्देसो-३३ धरिज्जमाणेणं महया भडचडगर जाव परिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छइ, तेव उवागच्छिता खत्तियकुंडग्गामं नगरं मज्झमज्झेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता तुरए निगिण्हइ, तुरए निगिण्हिता रहं ठवेइ, रहं ठवेत्ता रहाओ पच्चोरुहइ, रहाओ पच्चोरुहित्ता जेणेव अब्भिंतरिया उवट्ठाणसाला, जेणेव अम्मा-पियरो तेणेव उवागच्छइ, तेणेव उवागच्छिता अम्मा-पियरो जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी एवं खलु अम्म ! ताओ! म समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते, से वि य मे धम्मे इच्छिए, पडिच्छिए, अभिरुइए। तणं तं जमालिं खत्तियकुमारं अम्मा-पियरो एवं वयासि धन्ने सि णं तुमं जाया !, कयत्थे सि णं तुमं जाया, कयपुण्णे सि णं तुमं जाया !, कयलक्खणे सि णं तुमं जाया !, जं णं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते, से वि य ते धम्मे इच्छिए पडिच्छिए अभिरुइए । तणं से जमाली खत्तियकुमारे अम्मा-पियरो दोच्चं पि एवं वयासी एवं खलु मए अम्म ! ताओ! समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते जाव अभिरुइए। तए णं अहं अम्म! ताओ! संसारभउव्विग्गे, भीए जम्मण-मरणेणं, तं इच्छामि णं अम्म! ताओ! तुब्भेहिं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए । तए णं सा जमालिस्स खत्तियकुमारस्स माता तं अणिट्ठ अकंतं अप्पियं अमणुण्णं अमणामं असुयपुव्वं गिरं सोच्चा निसम्म सेयागयरोमकूवपगलंतविलीणगत्ता सोगभरपवेवियंगमंगी नित्या दीणविमणवयणा करयलमलिय व्व कमलमाला तक्खणओलुग्गदुब्बलसरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडंतखुण्णियसंचुण्णियधवलवलयपब्भट्ठउत्तरिज्जा मुच्छावसणट्ठचेतगुरुई सुकुमालविकिण्णकेसहत्था परसुणियत्त व्व चंपगलता निव्वत्तमहे व्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्पिमतलंस `धसत्त सव्वंगेहिं सन्निवडिया। तए णं सा जमालिस्स खत्तियकुमारस्स माया ससंभमोयत्तियायं तुरियं कंचणभिंगारमुहविणिग्गय-सीयलविमलजलधारा - पसिच्चमाण-निव्ववियगायलट्ठी उक्खेवग-तालियंवीयणग-जणियवाएणं सफुसिएणं अंतेठपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं वयासी तुमं सि णं जाया! अम्हं एगे पुत्ते इट्ठे कंते पिए मणुण्णे मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणब्भूए जीविऊसविये हिययनंदिजणणे उंबरपुप्फं पिव दुल्लभे सवणया किमंग पुण पासणयाए? तं नो खलु जाया ! अम्हे इच्छामो तुब्भं खणमवि विप्पओगं, तं अच्छाहि ताव जाया! जाव ताव अम्हे जीवामो; तओ पच्छा अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड्ढिय कुलवंसतंतुकज्जम्मि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्तभ अगाराओ अणगारियं पव्वइहिसि । तणं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासी तहा वि णं तं अम्म! ताओ! जं णं तुब्भे ममं एवं वदह `तुमं सि णं जाया! अम्हं एगे पुत्ते इट्ठे कंते तं चेव जाव पव्वइहिसि', एवं खलु अम्म! ताओ! माणुस्सए भवे अणेगजाइ - जरा - मरण-रोग- सारीर-माणसपकामदुक्खवेयण-वसणसतोवद्दवाभिभूए अधुवे अणितिए असासए संझब्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदंसणोव विज्जुलयाचंचले अणिच्चे सडण- पडणविद्धंसणधम्मे पुव्विं वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस णं जाणइ अम्म ! ताओ! के पुव्विं गमणयाए ? के पच्छा गमणयाए ? तं इच्छामि णं अम्म! ताओ! [दीपरत्नसागर संशोधितः ] [206] [५-भगवई] Page #208 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ तुब्भेहिं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए। तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो एवं वयासी-इमं च ते जाया! सरीरगं पविसिट्ठरूवं लक्खण-वंजण-गुणोववेयं उत्तमबल-वीरियसत्तजुतं विण्णाणवियक्खणं ससोहग्गगुणसमुस्सियं अभिजायमहक्खमं विविहवाहिरोगरहियं निरुवहयउदत्तलठ्ठपंचिंदियपहुं, पढमजोव्वणत्थं अणेगउत्तमगुणेहिं जुतं, तं अणुहोहि ताव जाव जाया! नियगसरीररूवसोहग्गजोव्वणगुणे, तओ पच्छा अणुभूयनियगसरीररूवसोभग्गजोव्वणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड्ढिय कुलवंसतंतुकज्जम्मि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणागारियं पव्वइहिसि। तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासी-तहा वि णं तं अम्म! ताओ! जं णं तुब्भे ममं एवं वदह इमं च णं ते जाया! सरीरगं. तं चेव जाव पव्वइहिसि' एवं खलु अम्म! ताओ! माणुस्सगं सरीरं दुक्खाययणं विविहवाहिसयसन्निकेतं अट्ठियकट्ठठ्ठियं छिरा-प्रहारुजालओणद्धसंपिणद्धं मटियभंडं व दुब्बलं असुइसंकिलिट्ठ अणिट्ठवियसव्वकालसंठप्पयं जराकुणिम-जज्जघरं व सडण-पडणविद्धंसणधम्मं पुट्विं वा पच्छा वा अवस्स विप्पजहियव्वं भविस्सइ, से केस णं जाणति अम्म! ताओ! के पुट्विं.? तं चेव जाव पव्वइत्तए। तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो एवं वयासी-इमाओ य ते जाया! विपुलकुलबालियाओ कलाकुसलसव्वकाललालियसुहोचियाओ मद्दवगुणजुत्तनिठणविणओवयारपंडियवियक्खणाओमंजुलमियमहरभणियविहसियविप्पेक्खियगतिविलासविट्ठियविसारदाओ अविकलकुलसीलसालिणीओ वि कुलवंससंताणतंतुवद्धणपगब्भवयभाविणीओ मणाणुकूलहियइच्छियाओ अट्ठ तुज्झ गुणवल्लभाओ उत्तमाओ निच्चं भावाणुरत्तसव्वंगसुंदरीओ भारियाओ, तं भंजाहि ताव जाया! एताहिं सद्धिं विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकोठहल्ले अम्हेहिं कालगएहिं जाव पव्वइहिसि। तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासी-तहा वि णं तं अम्म! ताओ! जं णं तुब्भे ममं एवं वयह इमाओ ते जाया! विपुलकुल. जाव पव्वइहिसि' एवं खलु अम्म! ताओ! माणुस्सगा कामभोगा उच्चार-पासवण-खेल-सिंघाणग-वंत-पित्त-पूय-सुक्क-सोणियसमुब्भवा अमणुण्णदुरूवमुत्त-पूइयपुरीसपुण्णा मयगंधुस्सासअसुभनिस्सास उव्वेयणगा बीभच्छा अप्पकालिया लहसगा कलमलाहिवासदुक्खा वहुजणसाहारणा परिकिलेस-किच्छदुक्खसज्झा अबुहजणसेविया सदा साहुगरहणिज्जा अणंतसंसारवद्धणा कडुयफलविवागा चुडलि व्व अमुच्चमाण दुक्खाणुबंधिणो सिद्धिगमणविग्घा, से केस णं जाणति अम्म! ताओ! के पुव्विं गमणयाए? के पच्छा गमणयाए? तं इच्छामि णं अम्म! ताओ! जाव पव्वइत्तए। तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो एवं वयासी-इमे य ते जाया! अज्जयपज्जय-पिठपज्जयागए सुबहू हिरण्णे य सुवण्णे य कंसे य दूसे य विउलधणकणग. जाव संतसारसावएज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दातुं, पकामं भोत्तुं, पकामं परिभाएउं, तं अणुहोहि ताव जाया! विठले माणुस्सए इड्ढिसक्कारसमुदए, तओ पच्छा अणुहूयकल्लाणे वढिय कुलवंसतंतु जाव पव्वइहिसि। तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासी-तहा वि णं तं अम्म! ताओ! जं णं तुब्भे ममं एवं वदह-इमे य ते जाया! अज्जग-पज्जग. जाव पव्वइहिसि' एवं खलु अम्म! ताओ! हिरण्णे य सुवण्णे य जाव सावएज्जे अग्गिसाहिए चोरसाहिए रायसाहिए मच्चुसाहिए दाइयसाहिए अग्गिसामन्ने जाव दाइयसामन्ने अधुवे अणितिए असासए पुट्विं वा पच्छा वा अवस्सविप्पजहियव्वे [दीपरत्नसागर संशोधितः] [207] [५-भगवई Page #209 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ भविस्सइ,से केस णं जाणइ. तं चेव जाव पव्वइत्तए। तए णं तं जमालिं खत्तियकुमारं अम्म-ताओ जाहे नो संचाएंति विसयाणुलोमाहिं बहहिं आघवणाहि य पण्णवणाहि य सन्नवणाहि य विण्णवणाहि य आघवित्तए वा पण्णवित्तए वा सन्नवित्तए वा विण्णवित्तए वा ताहे विसयपडिकूलाहिं संजमभयुव्वेवणकरीहिं पण्णवणाहिं पण्णवेमाणा एवं वयासी-एवं खलु जाया! निग्गंथे पावयणे सच्चे अणुत्तरे केवले जहा आवस्सए जाव सव्वक्खाणमंतं करेंति, अहीव एगंतदिट्ठीए, खुरो इव एगंतधाराए, लोहमया जवा चावेयव्वा,वालुयाकवले इव निरस्साए, गंगा वा महानदी पडिसोयगमणयाए, महासमुद्दे वा भुजाहिं दुतरे, तिक्खं कमियव्वं, गरूयं लंबेयव्वं, असिधारगं वतं चरियव्वं, नो खलु कप्पड़ जाया! समणाणं निग्गंथाणं आहाकम्मिए इवा, उद्देसिए इ वा, मिस्सजाए इवा, अज्झोयरए इ वा, पूइए इ वा, कीए इ वा, पामिच्चे इ वा, अच्छेज्जे इ वा, अणिसट्टे इ वा, अभिहडे इ वा, कंतारभत्ते इ वा, दुब्भिक्खिभते इ वा, गिलाणभत्ते इ वा, वद्दलियाभत्ते इ वा, पाणगभते इ वा, सेज्जायरपिंडे इ वा, रायपिंडे इ वा, मूलभोयणे इ वा, कंदभोयणे इ वा, फलभोयणे इ वा, बीयभोयणे इ वा, हरियभोयणे इ वा, भुत्तए वा पायए वा। तुम सि च णं जाया! सुहसमुयिते णो चेव णं दुहसमुयिते, नालं सीयं, नालं उण्हं, नालं खुहा, नालं पिवासा, नालं चोरा, नालं वाला, नालं दंसा, नालं मसगा, नालं वाइय-पित्तिय-सेंभिय-सन्निवाइए विविहे रोगायंके परीसहोवसग्गे उदिण्णे अहियासेत्तए। तं नो खलु जाया! अम्हे इच्छामो तुज्झं खणमवि विप्पयोगं, तं अच्छाहि ताव जाया! जाव ताव अम्हे जीवामो, तओ पच्छा अम्हेहिं जाव पव्वइहिसि। तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासी-तहा वि णं तं अम्म! ताओ! जं णं तुब्भे ममं एवं वदह-एवं खलु जाया! निग्गंथे पावयणे सच्चे अणुतरे केवले तं चेव जाव पव्वइहिसि। एवं खलु अम्म! ताओ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगपरम्मुहाणं विसयतिसियाणं दुरणुचरे, पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु एत्थं किंचि वि दुक्कर करणयाए, तं इच्छामि णं अम्म! ताओ! तुब्भेहिं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए। तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो जाहे नो संचाएंति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहि य आघवणाहि य पण्णवणाहि य सन्नवणाहि य विण्णवणाहि य आघवेत्तए वा जाव विण्णवेत्तए वा ताहे अकामाई चेव जमालिस्स खत्तियकुमारस्स निक्खमणं अणुमन्नित्था। [४६५] तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! खत्तियकुंडग्गामं नगरं सब्भितरबाहिरियं आसियसम्मज्जिओवलितं जहा उववाइए जाव पच्चप्पिणंति। तए णं से जमालिस्स खत्तियकुमारस्स पिया दोच्चं पि कोइंबियपुरिसे सद्दावेइ, सद्दावेता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स महत्थं महग्घं महरिहं विपुलं निक्खमणाभिसेयं उवट्ठवेह। तए णं ते कोडुंबियपुरिसा तहेव जाव पच्चप्पिणंति। तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो सीहासणवरंसि पुरत्थाभिमुहं निसीयाति, निसीयावेत्ता अट्ठसएणं सोवणियाणं कलसाणं एवं जहा रायप्पसेणइज्जे जाव अट्ठसएणं भोमिज्जाणं कलसाणं सव्विड्ढीए जाव रवेणं महया महया निक्खमणाभिसेगेणं अभिसिंचइ, निक्खमणाभिसेगेणं [दीपरत्नसागर संशोधितः] [208] [५-भगवई Page #210 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ अभिसिंचिता करयल जाव जएणं विजएणं वद्धावेंति, जएणं विजएणं वद्धावेत्ता एवं वयासीभण जाया! किं देमो? किं पयच्छामो? किणा वा ते अट्ठो? तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयास- इच्छामि णं अम्म! ताओ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणिउँ कासवगं च सद्दाविठं। तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, सद्दावेता एवं वयासीखिप्पामेव भो देवाणुप्पिया! सिरिघराओ तिण्णि सयसहस्साई गहाय सयसहस्सेणं सयसहस्सेणं कुत्तियावणाओ रयहरणं च पडिग्गहं च आणेह, सयसहस्सेणं च कासवगं सद्दावेह। तए णं ते कोडुबियपुरिसा जमालिस्स खत्तियकुमारस्स पिठणा एवं वुत्ता समाणा हट्ठतुट्ठा करयल जाव पडिसुणित्ता खिप्पामेव सिरिघराओ तिण्णि सयसहस्साइं तहेव जाव कासवगं सद्दावेति। तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिठणो कोडुबियपुरिसेहिं सद्दाविते समाणे हट्ठतुट्ठ० बहाए कयबलिकम्मे जाव सरीरे जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ, तेणेव उवागच्छिता करयल. जमालिस्स खत्तियकुमारस्स पियरं जएणं विजएणं वद्धावेइ, जएणं विजएणं वद्धावित्ता एवं वयासी-संदिसंतु णं देवाणप्पिया! जं मए करणिज्जं। तए णं से जमलिस्स खत्तियकुमारस्स पिया तं कासवगं एवं वयासी-तुमं णं देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चरिंगुलवज्जे निक्खमणपाठग्गे अग्गकेसे कप्पेहि। तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिठणा एवं वुत्ते समाणे हट्ठतुढे करयल जाव एवं सामी! तहत्ताणाए विणएणं वयणं पडिसुणेइ, पडिसुणिता सुरभिणा गंघोदएणं हत्थ-पादे पक्खालेइ, सुरभिणा गंधोदएणं हत्थ-पादे पक्कालित्ता सुद्धाए अट्ठपडलाए पोतीए मुहं बंधइ, मुहं बंधिता जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेड़। तए णं सा जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाइएणं अग्गकेसे पडिच्छइ, अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ, सुरभिणा गंधोदएणं पक्खालेता अग्गेहिं वरेहिं गंधेहिं मल्लेहिं अच्चेति, अच्चित्ता सुद्धवत्थेणं बंधेइ, सुद्धवत्थेणं बंधित्ता रयणकरंडगंसि पक्खिवति, पक्खिवित्ता हारवारिधार-सिंदुवार-छिन्नमुत्तावलिप्पगासाई सुयवियोगदूसहाई अंसूई विणिम्मुयमाणी विणिम्मुयमाणी एवं घयासी-एस णं अम्हं जमालिस्स खत्तियकुमारस्स बहूसु तिहीसु य पव्वणीसु य उस्सवेसु य जण्णेसु य छणेसु य अपच्छिमे दरिसणे भविस्सति इति कटा ऊसीसगमूले ठवेति। तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मा-पियरो दुच्चं पि उत्तरावक्कमणं सीहासणं रया-ति, दोच्चं पि उत्तरावक्कमणं सीहासणं रयाविता जमालिं खत्तियकुमारं सेयापीतएहिं कलसेहिं पहाणेति, से० पम्मलहसुकुमालाए सुरभीगंधकासाइए गायाई लूहेंति, सुरभीए गंधकासाईए गायाइं लूहेंति, सुरभीए गंधकासाइए गायाइं लूहेता सरसेणं गोसीसचंदणेणं गायाइं अणुलिपति, गायाई अणुलिंपित्ता नासानिस्सासवायवोज्झं चक्खुहरं वण्णफरिसजुतं हयलालापेलवातिरेगं धवलं कणगखचियंतकम्मं महरिहं हंसलक्खणं पडसाडगं परिहिंति, परिहित्ता हारं पिणटुंति, २ अद्धहारं पिणखेति, अ. पिणद्धित्ता एवं जहा सूरियाभस्स अलंकारो तहेव जाव चित्तं रयणसंकडुक्कडं मउडं पिणद्धति, किं बणा? गंथिम-वेढिमपूरिमसंघातिमेणं चठविहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेंति। तए णं से जमालिस्स खत्तियकुमारस्स पिया कोइंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासि [दीपरत्नसागर संशोधितः] [209] [५-भगवई] Page #211 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ जाव मणिरयणघंगियाजालपरिखितं पुरिससहस्सवाहणीयं सीयं उवट्ठवेह, उवट्ठवेत्ता मम एयमाणत्तियं पच्चप्पिणह।तए णं ते कोइंबियपुरिसा जाव पच्चप्पिणंति। तए णं से जमाली खत्तियकुमारे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारेणं चठविहेणं अलंकारेणं अलंकरिए समाणे पडिपुण्णालंकारे सीहसणाओ अब्भुढेति, सीहासणाओ अब्भुठेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुहिता सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे। तए णं तस्स जमालिस्स खत्तियकुमारस्स माया बहाया कयबलिकम्मा जाव सरीरा हंसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुहइ सी0 २ जमालिस्स खत्तियकुमारस्स दाहिणे पासे भद्दासणवरंसि सन्निसण्णा। तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मधाई ण्हाया जाव सरीरा रयहरणं च पडिग्गहं च गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरूहइ, सी० २ जमालिस्स खत्तियकुमारस्स वामे पासे भद्दासणवरंसि सन्निसण्णा। तए णं तस्स जमालिस्स खत्तियकुमारस्स पिट्ठओ एगा वरतरूणी सिंगारागारचारुवेसा संगय-गय जाव रूवजोव्वणविलासकलिया सुंदरथण. हिम-रयत-कुमुद-कुंदेंदुप्पगासं सकोरेंमल्लदामं धवलं आयवत्तं गहाय सलीलं उवरिं धरमाणी चिट्ठति। तए णं तस्स जमालिस्स उभयोपासिं वे वरतरुणीओ सिंगारागारचारु जाव कलियाओ नाणामणि-कणग-रयण-विमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लियाओ संखंक-कुंदेंद्-दगरयअमय महिय फेणपुंजसन्निकासाओ धवलाओ चामराओ गहाय सलील वीयमाणीओ वीयमाणीओ चिट्ठति। तए णं तस्स जमालिस्स खत्तियकुमारस्स उत्तरपुरत्थिमेणं एगा वरतरुणी सिंगारागार जाव कलिया सेयं रयतामयं विमलसलिलपुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठ।। तए णं तस्स जमालिस्स खत्तियकुमारस्स दाहिणपुरत्थिमेणं एगा वरतरुणी सिंगारागार जाव कलिया चित्तं कणगदंडं तालयं गहाय चिट्ठति। तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, कोडुंबियपुरिसे सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सरिसयं सरित्तयं सरिव्वयं सरिसलावण्ण-रूवजोव्वणगुणोववेयं एगाभरणवसणगहियनिज्जोयं कोडुबियवरतरुणसहस्सं सद्दावेह। तए णं ते कोकुंबियपुरिसा जाव पडिसुणेता खिप्पामेव सरिसयं सरितयं जाव सद्दावेंति। तए णं ते कोइंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिठणो कोइंबियपुरिसेहिं सद्दाविया समाणा हट्ठतुट्ठ. बहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता एगाभरण-वसणगहिय- निज्जोया जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छंति, तेणेव उवागच्छिता करयल जाव वद्धावेत्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया! जं अम्हेहिं करणिज्ज। तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कोडुबियवरतरुणसहस्सं एवं वदासी-तुब्भे गं देवाणुप्पिया! बहाया कयबलिकम्मा जाव गहियनिज्जोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहह। तए णं ते कोइंबियपुरिसा जमालिस्स खत्तियकुमारस्स जाव पडिसुणेत्ता प्रहाया जाव गहियनिज्जोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहति। [दीपरत्नसागर संशोधितः] [210] [५-भगवई Page #212 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरिससहस्सवाहिणिं सीयं द्रुढस्स समाणस्स तप्पढमयाए इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिया, तं.-सोत्थिय सिरिवच्छ जाव दप्पणा। तदणंतरं च णं पुण्णकलसभिंगारं जहा उववाइए जाव गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपट्ठिया। एवं जहा उववाइए तहेव भाणियव्वं जाव आलोयं च करेमाणा 'जय जय' सदं च पठंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिया। तदणंतरं च णं बहवे उग्गा भोगा जहा उववाइए जाव महापुरिसवग्गुरापरिक्खिता जमालिस्स खत्तियकुमारस्स पुरओ य मग्गओ य पासओ य अहाणुपुव्वीए संपट्ठिया। तए णं से जमालिस्स खत्तियकुमारस्स पिया पहाए कतबलिकम्मे जाव विभूसिए हत्थिखंधवरगए सकोरेंमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं उद्ध्वमाणीहिं हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवडे महया भड-चडगर जाव प जमालिस्स खत्तियकुमारं पिट्ठओ पिट्ठओ अणुगच्छड़। तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महंआसा आसवरा, उभओ पासिं णागा णागवरा, पिट्ठओ रहा रहसंगेल्ली। तए णं से जमाली खत्तियकुमारे अब्भुग्गयभिंगारे पग्गहियतालियो ऊसवियसेतछत्ते पवीइतसेतचामरवालवीयणीए सव्विड्ढीए जाव णादितरवेणं खत्तियकुंडग्गामं नगरं मज्झमज्झेणं जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। तए णं तस्स जमालिस्स खत्तियकुमारस्स खत्तियकुंडग्गामं नगरं मज्झमज्झेणं निग्गच्छमाणस्स सिंघाडग-तिग-चठक्क जाव पहेसु बहवे अत्थत्थिया जहा उववाइए जाव अभिनंदंता य अभित्थुणंता य एवं वयासी- जय जय गंदा! धम्मेणं, जय जय गंदा! तवेणं, जय जयणंदा ! भदं ते, अभग्गेहिं णाण-दंसण-चरित्तमुत्तमेहिं अजियाइं जिणाहि इंदियाइं, जियं च पालेहि समणधम्मं, जियविग्यो वि य वसाह तं देव! सिद्धिमज्झे, णिहणाहि य राग-दोसमल्ले तवेणं धिति-धणिय-बद्धकच्छे, मद्दाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहण-पडागं च धीर! तिलोक्क-रंगमज्झे, पाव य वितिमिरमणुत्तरं केवलं णाणं, गच्छ य मोक्खं परं पदं जिणवरोवदिठेणं सिद्धि-मग्गेणं अकुडिलेणं, हंता परीसह-चमुं, अभिभविय गाम-कंकोवसग्गा णं, धम्मे ते अविग्घमत्थु ।....... ......ति का अभिनंदंति य अभिथुणंति य। तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे एवं जहा उववाइए कूणिओ जाव णिग्गच्छति, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहसालए चेइए तेणेव उवागच्छइ, तेणेव उवागच्छिता छत्तादीए तित्थगरातिसए पासइ, पासित्ता परिससहस्सवाहिणिं सीयं ठवेइ, ठवित्ता परिससहस्सवाहिणीओ सीयाओ पच्चोरुहइ। तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति; तेणेव उवागच्छित्ता, समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एव वदासी-एवं खलु भंते! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इट्टे कंते जाव किमंग पुण पासणयाए? से जहानामए उप्पले इ वा पठमे इ वा जाव सहस्सपत्ते इ वा पंके जाए जले संवुड्ढे णोवलिप्पति पंकरएणं णोवलिप्पड़ जलरएणं एवामेव जमाली वि ख्ततियकुमारे कामेहिं जाए भोगेहिं संवुड्ढे णोवलिप्पड़ कामरएणं णोवलिप्पड़ भोगरएणं णोवलिप्पइ मित्त-णाइ-नियग-सयण-संबंधि-परिजणेणं, एस णं देवाणप्पिया! संसारभउव्विग्गे, भीए [दीपरत्नसागर संशोधितः] [211] [५-भगवई] Page #213 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ जम्मण-मरणेणं देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वयइ, तं एयं णं देवाणुप्पियाणं अम्हे सीसभिक्खं दलयामो, पडिच्छंति णं देवाणप्पिया सीसभिक्खं। तए णं समणे भगवं महावीरे तं जमालिं खत्तियकुमारं एवं वयासी अहासुहं देवाणुप्पिया! मा पडिबंधं। तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्ठ0 समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमइ, अवक्कमित्ता सयमेव आभरण-मल्लालंकारं ओमुयइ। तते णं सा जमालिस्स खतियकुमारस्स माया हंसलक्खणेणं पडसाइएणं आभरणमल्लालंकारं पडिच्छति, पडिच्छित्ता हार-वारि जाव विणिम्मुयमाणी विणिम्मुयमाणी जमालिं खत्तियकुमारं एवं वयासी-घडियव्वं जाया!, जइयव्वं जाया!, परक्कमियव्वं जाय!, अस्सिं च णं अट्ठे णो पमायेतव्वं'ति का जमालिस्स खत्तियकुमारस्स अम्मा-पियरो समणं भगवं महावीरं वंदंति णमंसंति, वंदित्ता णमंसित्ता, जामेव दिसं पाउब्भूया तामेव दिसं पडिगया। तए णं से जमाली खत्तियकुमारे सयमेव पंचमुट्ठियं लोयं करेति, करित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़, तेणेव उवागच्छित्ता एवं जहा उसभदत्तो तहेव पव्वइओ, नवरं पंचहिं पुरिससएहिं सद्धिं तहेव सव्वं जाव सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, सामाइयमाइयाइं एक्कारस अंगाई अहिज्जेत्ता बहूहिं चउत्थ-छट्ठ-ऽट्ठम जाव मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ। [४६६] तए णं से जमाली अणगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसिता एवं वयासी-इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए। तए णं से समणे भगवं महावीरे जमालिस्स अणगारस्स एयमलै णो आढाइ, णो परिजाणाइ, तुसिणीए संचिठ्ठड्। तए णं से जमाली अणगारे समणं भगवं महावीरं दोच्चं पि तच्चं पि एवं वयासी-इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे पंचहिं अणगारसएहिं सद्धिं जाव विहरितए। तए णं समणे भगवं महावीरे जमालिस्स अणगारस्स दोच्चं पि तच्चं पि एयमळं णो आढाइ जाव तुसिणीए संचिठ्ठड्। तए णं से जमाली अणगारे समणं भगवं महावीरं वंदइ णमंसइ, वंदिता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहसालाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरइ। तेणं कालेणं तेणं समएणं सावत्थी नाम णयरी होत्था। वण्णओ। कोट्ठए चेइए। वण्णओ। जाव वणसंडस्स। तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था। वण्णओ। पुण्णभद्दे चेइए। वण्णओ। जाव पुढविसिलावटाओ। तए णं से जमाली अणगारे अन्नया कयाइ पंचहिं अणगारसएहिं सद्धिं संपरिडे [दीपरत्नसागर संशोधितः] [212] [५-भगवई Page #214 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सावत्थी नयरी जेणेव कोट्ठए चेइए तेणेव उवागच्छइ, तेणेव उवागच्छिता अहापडिरूवं ओग्गहं ओग्गिण्हति, अहापडिरूवं ओग्गहं ओग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तए णं समणे भगवं महावीरे अन्नया कयाइ पुव्वाणुपुट्विं चरमाणे जाव सुहंसुहेणं विहरमाणे जेणेव चंपा नगरी जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छद; तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्हति, अहापडिरूवं उग्गहं उग्गिण्हति, अहापडिरूवं उग्गहं उग्गिण्हिता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तए णं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि य विरसेहि य अंतेहि य पंतेहि य लूहेहि य तुच्छेहि य कालाइक्कंतेहि य पमाणाइक्कंतेहि य सीतएहि य पाण-भोयणेहिं अन्नया कयाइ सरीरगंसि विउले रोगातंके पाउब्भूए उज्जले तिठले पगाढे कक्कसे कइए चंडे दुक्खे दुग्गे तिव्वे दरहियासे पित्तज्जरपरिगतसरीरे दाहवक्कंतिए यावि विहरइ। तए णं से जमाली अणगारे वेयणाए अभिभूए समाणे समणे णिग्गंथे सद्दावेइ, सद्दावेत्ता एवं वयासी-तुब्भे णं देवाणुप्पिया! मम सेज्जासंथारगं संथरेह। तए णं ते समणा णिग्गंथा जमालिस्स अणगारस्स एयमठें विणएणं पडिसुणेति, पडिसुणेत्ता जमालिस्स अणगारस्स सेज्जासंथारगं संथरेंति। तए णं से जमाली अणगारे बलियतरं वेदणाए अभिभूए समाणे दोच्चं पि समणे निग्गंथे सद्दावेइ, सद्दाविता दोच्चं पि एवं वयासी-ममं णं देवाणुप्पिया! सेज्जासंथारए किं कडे? कज्जइ? तए णं ते समणा निग्गंथा जमालिं अणगारं एवं वयासी-णो खलु देवाणुप्पियाणं सेज्जासंथारए कडे, कज्जति। तए णं तस्स जमालिस्स अणगारस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जं णं समणे भगवं महावीरे एवं आइक्खड़ जाव एवं परूवेइ एवं खलु चलमाणे चलिए, उदीरिज्जमाणे उदीरिए जाव निज्जरिज्जमाणे णिज्जिण्णे' तं णं मिच्छा, इमं च णं पच्चक्खमेव दीसइ सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए, जम्हा णं सेज्जासंथारए कज्जमाणे अकडे संथरिज्जमाणे असंथरिए तम्हा चलमाणे वि अचलिए जाव निज्जरिज्जमाणे वि अणिज्जिण्णे। एवं संपेहेइ; एवं संपेहेत्ता समणे निग्गंथे सद्दावेइ; समणे निग्गंथे सद्दावेत्ता एवं वयासी-जं णं देवाणुप्पिया! समणे भगवं महावीरे एवं आइक्खड़ जाव परूवेइ-एवं खलु चलमाणे चलिए तं चेव सव्वं जाव णिज्जरिज्जमाणे अणिज्जिण्णे। तए णं तस्स जमालिस्स अणगारस्स एवं आइक्खमाणस्स जाव परूवेमाणस्स अत्थेगइया समणा निग्गंथा एयमढं सद्दहति पत्तियंति रोयंति। अत्थेगइया समणा निग्गंथा एयमलै णो सद्दहति णो पत्तियंति णो रोयंति। तत्थ णं जे ते समणा निग्गंथा जमालिस्स अणगारस्स एयम→ सद्दहति पत्तियंति रोयंति ते णं जमालिं चेव अणगारं उवसंपज्जिताणं विहरंति। तत्थ णं जे ते समणा निग्गंथा जमालिस्स अणगारस्स एयमलै णो सद्दहति णो पत्तियंति णो रोयंति ते णं जमालिस्स अणगारस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिनिक्खमंति, पडिनिक्खमित्ता पुव्वाणुपुव्विं चरमाणा गामाणुगामं दूइज्जमाणा जेणेव चंपानयरी जेणेव पुण्णभद्दे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेंति, करिता वंदंति णमंसंति, २ समणं भगवं महावीर उवसंपज्जिताणं विहरंति। [दीपरत्नसागर संशोधितः] [213] [५-भगवई Page #215 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ [४६७] तए णं से जमाली अणगारे अन्नया कयाइ ताओ रोगायंकाओ विप्पमुक्के हठे जाए अरोए बलियसरीरे सावत्थीओ नयरीओ कोट्ठयाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी जेणेव पुण्णभद्दे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी-जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा निग्गंथा छउमत्था भवेत्ता छठमत्थावक्कमणेणं अवक्कंता, णो खलु अहं तहा छउमत्थे भवित्ता छठमत्थावक्कमणेणं अवक्कंते, अहं णं उप्पन्नणाण-दंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवक्कंते। तए णं भगवं गोयमे जमालिं अणगारं एवं वयासि-णो खलु जमाली! केवलिस्स णाणे वा दंसणे वा सेलंसि वा थंभंसि वा थूभंसि वा आवरिज्जइ वा णिवारिज्जइ वा। जइ णं तुमं जमाली! उप्पन्नणाण-दंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवक्कंते तो णं इमाई दो वागरणाई वागरेहिं, 'सासए लोए जमाली! असासए लोए जमाली!? सासए जीवे जमाली! असासए जीवे जमाली!?' तए णं से जमाली अणगारे भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव कलुससमावन्ने जाए यावि होत्था, णो संचाएति भगवओ गोयमस्स किंचि वि पमोक्खमाइक्खित्तए, तुसिणीए संचिट्ठ।। जमाली ति समणे भगवं महावीरे जमालिं अणगारं एवं वयासी-अत्थि णं जमाली! ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जे णं पभू एयं वागरणं वागरित्तए जहा णं अहं, नो चेव णं एयप्पगारं भासं भासित्तए जहा णं तुमं। सासए लोए जमाली! जं नं कयावि णासि, ण कयावि ण भवति, न कदा भविस्सइ; भुविं च, भवइ य, भविस्सइ य, धुवे णितिए सासए अक्खए अव्वए अवट्ठिए णिच्चे। असासए लोए जमाली! जओ ओसप्पिणी भवित्ता उस्सप्पिणी भवइ, उस्सप्पिणी भविता ओसप्पिणी भवइ। सासए जीवे जमाली! जं णं न कयाइ णासि जाव णिच्चे। असासए जीवे जमाली! जं णं नेरइए भवित्ता तिरिक्खजोणिए भवइ, तिरिक्खजोणिए भवित्ता मणुस्से भवइ, मणुस्से भविता देवे भवइ। तए णं से जमाली अणगारे समणस्स भगवओ महावीरस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमढं णो सद्दहइ णो पत्तियइ णो रोएइ, एयमठें असद्दहमाणे अपत्तियमाणे अरोएमाणे दोच्चं पि समणस्स भगवओ महावीरस्स अंतियाओ आयाए अवक्कमइ, दोच्चं पि आयाए अवक्कमित्ता बहुहिं असब्भावुब्भावणाहिं य मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तद्भयं च बुग्गाहेमाणे वुप्पाएमाणे बहूई वासाइं सामण्णपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेइ, अ. झूसेत्ता तीसं भत्ताई अणसणाए छेदेति, छेदेत्ता तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठितीएसु देवकिब्बिसिएसु देवेसु देवकिब्बिसियत्ताए उववन्ने। [४६८] तए णं से भगवं गोयमे जमालिं अणगारं कालगयं जाणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदति नमंसति, वंदिता नमंसित्ता एवं वयासीएवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से जमाली णामं अणगारे, से णं भंते! जमाली अणगारे कालमासे कालं किच्चा कहिं गए? कहिं उववन्ने? गोयमा! दि समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा! ममं अंतेवासी कुसिस्से जमाली नामं अणगारे से णं तदा मम एवं [दीपरत्नसागर संशोधितः]] [214] [५-भगवई Page #216 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ आइक्खमाणस्स ४ एयमह्र णो सद्दहइ णो पत्तियइ णो रोएइ, एयमठें असद्दहमाणे अपत्तियमाणे अरोएमाणे दोच्चं पि ममं अंतियाओ आयाए अवक्कमइ, अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं तं चेव जाव देवकिब्बिसियत्ताए उववन्ने। [४६९] कतिविहा णं भंते! देवकिब्बिसिया पण्णता? गोयमा! तिविहा देवकिब्बिसिया पण्णत्ता,तं जहा-तिपलिओवमट्टिईया, तिसागरोवमट्ठिईया, तेरससागरोवमट्टिईया। कहि णं भंते! तिपलिओवमट्ठितीया देवकिब्बिसिया परिवसंति? गोयमा! उप्पिं जोइसियाणं, हिळिं सोहम्मीसाणेसु कप्पेसु, एत्थ णं तिपलिओवमट्ठिईया देवकिब्बिसिया परिवसंति। कहि णं भंते! तिसागरोवमट्ठिईया देवकिब्बिसिया परिवसंति? गोयमा! उप्पिं सोहम्मईसाणाणं कप्पाणं, हिळिं सणंकुमार-माहिंदेसु कप्पेस, एत्थ णं तिसागरोवमट्ठिईया देवकिब्बिसिया परिवति। कहि णं भंते! तेरससागरोवमठिईया देवकिब्बिसिया देवा परिवसंति? गोयमा! उप्पिं बंभलोगस्स कप्पस्स, हिळिं लंतए कप्पे, एत्थ णं तेरससागरोवमट्टिईया देवकिब्बिसाया देवा परिवति। देवकिब्बिसिया णं भंते! केसु कम्मादाणेसु देवकिब्बिसियत्ताए उववत्तारो भवंति? गोयमा! जे इमे जीवा आयरियपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया, संघपडिणीया, आयरियउवज्झायाणं अयसकरा अवण्णकरा अकित्तिकरा बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च त उभयं च बुग्गाहेमाणा वुप्पाएमाणा बहूई वासाइं सामण्णपरियागं पाउणंति, पाउणिता तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा अन्नयरेसु देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति; तं जहा- तिपलिओवम-द्रुितीएसु वा तिसागरोवम-द्रुितीएसु वा तेरससागरोवम-ठितीएस वा। देवकिब्बिसिया णं भंते! ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइता कहिं गच्छंति? कहिं उववज्जति? गोयमा! जाव चत्तारि पंच नेरइय-तिरिक्खजोणिय-मणुस्सदेवभवग्गहणाइं संसारं अणुपरियटि ता तओ पच्छा सिज्झंति बुज्झंति जाव अंतं करेंति। अत्थेगइया अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियांति। जमाली णं भंते! अणगारे अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी? हंता, गोयमा! जमाली णं अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी। जति णं भंते! जमाली अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी कम्हा णं भंते! जमाली अणगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्टितीएसु देवकिब्बिसिएसु देवेसु देवकिब्बिसियत्ताए उववन्ने? गोयमा! जमाली णं अणगारे आयरियपडिणीए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए अवण्णकारए जाव वुग्गाहेमाणे वुप्पाएमाणे बहूई वासाइं सामण्णपरियागं पाउणिता अद्धमासियाए संलेहणाए तीसं भत्ताइं अणसणाए छेदेति, तीसं भत्ताई अणसणाए छेदेता तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे जाव उववन्ने। [४७०] जमाली णं भंते! देवे ताओ देवलोयाओ आउक्खएणं भवक्खएणं जाव कहिं गए? उववहिकहिं? गोयमा! जाव पंच तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई संसारं अणुपरियटिता ततो पच्छा [दीपरत्नसागर संशोधितः] [215] [५-भगवई Page #217 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ सिज्झिहिति जाव अंतं काहिति। सेवं भंते! सेवं भंते! ति.।। *नवमे सए तेतीसइमो उद्देसो समतो. 0 चउत्तीसइमो उद्देसो 0 [४७१] तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वदासी पुरिसे णं भंते! पुरिसं हणमाणे किं पुरिसं हणति, नोपुरिसं हणति? गोयमा! पुरिसं पि हणति, नोपुरिसे वि हणति। से केणठेणं भंते! एवं बच्चइ परिसं पि हणइ, नोपुरिसे वि हणइ'? गोतमा! तस्स णं एवं भवइ-एवं खलु अहं एग परिसं हणामि' से णं एग परिसं हणमाणे अणेगे जीवे हणइ। से गोयमा! एवं वुच्चइ पुरिसं पि हणइ नोपुरिसे वि हणति'। पुरिसे णं भंते! आसं हणमाणे किं आसं हणइ, नोआसे वि हणइ? गोयमा! आसं पि हणइ, नोआसे वि हणइ। से केणढेणं? अट्ठो तहेव। एवं हत्थिं सीहं वग्घं जाव चिल्ललगं। पुरिसे णं भंते! अन्नयरं तसपाणं हणमाणे किं अन्नयरं तसपाणं हणइ, नोअन्नयरे तसे पाणे हणइ? गोयमा! अन्नयरं पि तसपाणं हणइ, नोअन्नयरे वि तसे पाणे हणइ। से केणढेणं भंते! एवं वुच्चड़ 'अन्नयरं पि तसपाणं [हणति] नोअन्नयरे वि तसे पाणे हणइ'? गोयमा! तस्स णं एवं भवइ-एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि, से णं एगं अन्नयरं तसं पाणं हणमाणे अणेगे जीवे हणइ। से तेणढेणं गोयमा! तं चेव। एए सव्वे वि एक्कगमा। पुरिसे णं भंते! इसिं हणमाणे किं इसिं हणइ, नोइसिं हणइ? गोयमा! इसिं पि हणइ नोइसिं पि हणइ। से केणठेणं भंते! एवं वुच्चइ जाव नोइसि पि हणइ? गोयमा! तस्स णं एवं भवइ-एवं खलु अहं एग इसिं हणामि, से णं एग इसिं हणमाणे अणंते जीवे हणइ से तेणठेणं निक्खेवओ। पुरिसे णं भंते! पुरिसं हणमाणे किं पुरिसवेरेणं पुढे, नोपुरिसवेरेणं पुढें? गोयमा! नियमा ताव पुरिसवेरेणं पुळे, अहवा पुरिसवेरेण य णोपरिसवेरेण य पुळे, अहवा पुरिसवेरेण य नोपुरिसवेरेहि य पुढे। एवं आसं, एवं जाव चिल्ललगं जाव अहवा चिल्ललगवेरेण य णोचिल्ललगवेरेहि य पुढें। पुरिसे णं भंते! इसिं हणमाणे किं इसिवेरेणं पुढें, नोइसिवेरेणं पुढे? गोयमा! नियमा ताव इसिवेरेणं पुढें, अहवा इसिवेरेण य णोइसिवेरेण य पुढे, अहवा इसिवेरेण य नोइसिवेरेहि य पुढें। [४७२] पुढविकाइये णं भंते! पुढविकायं चेव आणमति वा पाणमति वा ऊससति वा नीससति वा? हंता, गोयमा! पुढविक्काइए पुढविक्काइयं चेव आणमति वा जाव नीससति वा। पुढविक्काइए णं भंते! आउक्काइयं आणमति वा जाव नीससति वा? हंता, गोयमा! पुढविक्काइए आउक्काइयं आणमति वा जाव नीससति वा। [दीपरत्नसागर संशोधितः] [216] [५-भगवई Page #218 -------------------------------------------------------------------------- ________________ सतं-९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३३ एवं तेउक्काइयं वाउक्काइयं। एवं वणस्सइकाइयं। आउक्काइए णं भंते! पुढविक्काइयं आणमति वा पाणमति वा.? एवं चेव। आउक्काइए णं भंते! आउक्काइयं चेव आणमति वा.? एवं चेव। एवं तेउ-वाउ-वणस्सइकाइयं। तेउक्काइए णं भंते! पुढविक्काइयं आणमति वा? एवं जाव वणस्सइकाइए णं भंते! वणस्सइकाइयं चेव आणमति वा.? तहेव। पुढविक्काइए णं भंते! पुढविकाइयं चेव आणममाणे वा पाणममाणे वा ऊससमाणे वा नीससमाणे वा कइकिरिए? गोयमा! सिय तिकिरिए, सिय चकिरिए, सिय पंचकिरिए। पुढविक्काइए णं भंते! आउक्काइयं आणममाणे वा.? एवं चेव। एवं जाव वणस्सइकाइयं। एवं आउकाइएण वि सव्वे वि भाणियव्वा। एवं तेठक्काइएण वि। एवं वाउक्काइएण वि। वणस्सइकाइए णं भंते! वणस्सइकाइयं चेव आणममाणे वा.? पुच्छा। गोयमा! सिय तिकिरिए, सिय चकिरिए, सिय पंचकिरिए। [४७३] वाठक्काइए णं भंते! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए? गोयमा! सिय तिकिरिए, सिय चकिरिए, सिय पंचकिरिए। एवं कंदं। एवं जाव बीयं पचालेमाणे वा. पुच्छा। गोयमा! सिय तिकिरिए, सिय चकिरिए, सिय पंचकिरिए। सेवं भंते! सेवं भंते ति.। **नवमे सए चठत्तीसइमो उद्देसो समत्तो ___०-नवमं सतं समत्तं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमं सतं समतं . [] दसमं सयं[] [४७४] दिस संवुडअणगारे आइड्ढी सामहत्थि देवि सभा । उत्तर अंतरदीवा दसमम्मि सयम्मि चोत्तीसा ।। 0 पढमो उद्देसो 0 [४७५] रायगिहे जाव एवं वदासी-- किमियं भंते! पाईणा ति पवुच्चति? गोयमा! जीवा चेव अजीवा चेव। किमियं भंते! पडीणा ति पवच्चति? गोयमा! एवं चेव। एवं दाहिणा, एवं उदीणा, एवं उड़ढा, एवं अहा वि। कति णं भंते! दिसाओ पण्णताओ? गोयमा! दस दिसाओ पण्णताओ, तं जहा-पुरत्थिमा, [दीपरत्नसागर संशोधितः] [217] [५-भगवई Page #219 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ पुरत्थिमदाहिणा, दाहिणा, दाहिणपच्चत्थिमा, पच्चत्थिमा, पच्चत्थिमुत्तरा, उत्तरा, उत्तरपुरत्थिमा, उड्ढा, अहा। एयासि णं भंते! दसण्हं दिसाणं कति णामधेज्जा पण्णता? गोयमा! दस नामधेज्जा पण्णता,तं जहा इंदऽग्गेयी जम्मा य नेरती वारुणी य वायव्वा । सोमा ईसाणी या विमला य तमा य बोधव्वा ।। इंदा णं भंते! दिसा किं जीवा, जीवदेसा, जीवपदेसा, अजीवा, अजीवदेसा, अजीवपएसा? गोयमा! जीवा वि, तं चेव जाव अजीवपएसा वि। जे जीवा ते नियमं एगिंदिया, बेइंदिया जाव पंचिंदिया, अणिंदिया। जे जीवदेसा ते नियमं एगिंदियदेसा जाव अणिंदियदेसा। जे जीवपएसा ते नियमं एगिंदियपएसा जाव अणिंदियपएसा। जे अजीवा, ते दुविहा पण्णता, तं जहा-रूविअजीवा य, अरूविअजीवा य। जे रूविअजीवा ते चठव्विहा पण्णत्ता, तं जहा-खंधा, खंधदेसा, खंधपएसा, परमाणुपोग्गला। जे अरूविअजीवा ते सत्तविहा पण्णता, तं जहा-नो धम्मत्थिकाये, धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पदेसा; नो अधम्मत्थिकाये, अधम्मत्थिकायस्स देसे, अधम्मत्थिकायस्स पदेसा; नो आगासत्थिकाये, आगासत्थिकायस्स देसे, आगासत्थिकायस्स पदेसा, अद्धासमये। अग्गेयी णं भंते! दिसा किं जीवा, जीवदेसा, जीवपदेसा० पुच्छा। गोयमा! णो जीवा, जीवदेसा वि, जीवपदेसा वि, अजीवा वि, अजीवदेसा वि, अजीवपदेसा वि। जे जीवदेसा ते नियम एगिंदियदेसा। अहवा एगिंदियदेसा य बेइंदियस्स देसे, अहवा एगिंदियदेसा य बेइंदियस्स देसा, अहवा एगिंदियदेसा य बेइंदियाण य देसा। अहवा एगिंदियदेसा य तेइंदियस्स देसे, एवं चेव तियभंगो भाणियव्वो। एवं जाव अणिंदियाणं तियभंगो। जे जीवपदेसा ते नियमा एगिदियपदेसा। अहवा एगिंदियपदेसा य बेइंदियस्स पदेसा, अहवा एगिदियपदेसा य बेइंदियाण य पएसा। एवं आदिल्लविरहिओ जाव अणिंदियाणं। जे अजीवा ते दुविहा पण्णता, तं जहा-रूविअजीवा य अरूविअजीवा य। जे रूविअजीवा ते चठव्विहा पण्णता, तं जहा-खंधा जाव परमाणुपोग्गला। जे अरूविअजीवा ते सत्तविधा पण्णता, तं जहा--नो धम्मत्थिकाये, धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पदेसा; एवं अधम्मत्थिकायस्स वि; एवं आगासत्थिकायस्स वि जाव आगासत्थिकायस्स पदेसा; अद्धासमये। जम्मा णं भंते! दिसा किं जीवा0? जहा इंदा तहेव निरवसेसं। नेरई जहा अग्गेयी। वारुणी जहा इंदा। वायव्वा जहा अग्गेयी। सोमा जहा इंदा। ईसाणी जहा अग्गेयी। विमलाए जीवा जहा अग्गेईए, अजीवा जहा इंदाए। एवं तमाए वि, नवरं अरूवी छव्विहा। अद्धासमयो न भण्णति। [४७६] कति णं भंते! सरीरा पण्णता? गोयमा! पंच सरीरा पण्णत्ता,तं जहा-ओरालिए जाव कम्मए। [दीपरत्नसागर संशोधितः]] [218] [५-भगवई Page #220 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ ओरालियसरीरे णं भंते! कतिविहे पण्णते? एवं ओगाहणसंठाणपदं निरवसेसं भाणियव्वं जाव अप्पाबगं ति। सेवं भंते! सेवं भंते तिला *दसमे सए पढमो उद्देसो समतो 0 बीओ उद्देसो 0 [४७७] रायगिहे जाव एवं वयासी संवुडस्स णं भंते! अणगारस्स वीयी पंथे विच्चा पुरओ रूवाई निज्झायमाणस्स, मग्गतो रूवाई अवयक्खमाणस्स, पासतो रूवाइं अवलोएमाणस्स, उड्ढं रूवाइं ओलोएमाणस्स, अहे रूवाई आलोएमाणस्स तस्स णं भंते! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ? गोयमा! संवुडस्स णं अणगारस्स वीयी पंथे ठिच्चा जाव तस्स णं णो इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ। से केणट्टेणं भंते ! एवं वुच्चइ-संवुड० जाव संपराइया किरिया कज्जइ? गोयमा! जस्स णं कोह-माण-माया-लोभा एवं जहा सत्तमसए पढमोद्देसए जाव से णं उस्सुत्तमेव रीयति, सेतेणठेणं जाव संपराइया किरिया कज्जति। संवुडस्स णं भंते! अणगारस्स अवीयी पंथे ठिच्चा पुरतो रूवाइं निज्झायमाणस्स जाव तस्स णं भंते! किं इरियावहिया किरिया कज्जइ०? पुच्छा। गोयमा! संवुड० जाव तस्स णं इरियावहिया किरिया कज्जइ, नो संपराइया किरिया कज्जइ। से केणढेणं भंते! एवं वुच्चइ? जहा सत्तमसए सत्तमुद्देसए जाव से णं अहासुत्तमेव रीयति, सेतेणठेणं जाव नो संपराइया किरिया कज्जड़। [४७८] कतिविधा णं भंते! जोणी पण्णता? गोयमा! तिविहा जोणी पण्णता, तं-सीया उसिणा सीतोसिणा। एवं जोणीपयं निरवसेसं भाणियव्वं। [४७९] कतिविधा णं भंते! वेदणा पण्णता? गोयमा! तिविहा वेदणा पण्णता,तं जहा सीता उसिणा सीतोसिणा। एवं वेदणापदं भाणितव्वं जाव नेरइया णं भंते! किं दुक्खं वेदणं वेदेति, सुहं वेदणं वेदेति, अक्ख मसुहं वेदणं वेदेति? गोयमा! दुक्खं पि वेदणं वेदेति, सुहं पि वेदणं वेदेति, अदुक्खमसुहं पि वेदणं वेदेति। [४८०] मासियं णं भंते! भिक्खुपडिमं पडिवन्नस्स अणगारस्स निच्चं वोसळे काये चियत्ते देहे, एवं मासिया भिक्खुपडिमा निरवसेसा भाणियव्वा जहा दसाहिं जाव आराहिया भवति। [४८१] भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, से णं तस्स ठाणस्स अणालोइय अपडिक्कंते कालं करेति नत्थि तस्स आराहणा। से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स आराहणा। भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, तस्स णं एवं भवति पच्छा वि णं अहं चरिमकालसमयंसि एयस्स ठाणस्स आलोएस्सामि जाव पडिवज्जिस्सामि, से णं तस्स ठाणस्स अणालोइयऽपडिक्कंते जाव नत्थि तस्स आराहणा। [दीपरत्नसागर संशोधितः] [219] [५-भगवई Page #221 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्थि तस्स आराहणा। भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, तस्स णंएवं भवति - जइ ताव समणोवासगा वि कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति किमंग पुण अहं अणपन्नियदेवत्तणं पि नो लभिस्सामि?'ति कटा से णं तस्स ठाणस्स अणालोइयऽपडिक्कंते कालं करेति नत्थि तस्स आराहणा। से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स आराहणा। सेवं भंते! सेवं भंते! ति० *दसमे सए बीइओ उहेसो समतो. 0 तइओ उद्देसओ 0 [४८२] रायगिहे जाव एवं वदासि-- आइड्ढीए णं भंते! देवे जाव चत्तारि पंच देवावासंतराइं वीतिक्कंते तेण परं परिड्ढीए? हंता, गोयमा! आइड्ढीए णं०, तं चेव। एवं असुरकुमारे वि। नवरं असुरकुमारावासंतराइं, सेसं तं चेव। एवं एएणं कमेणं जाव थणियकुमारे। एवं वाणमंतरे जोतिसिए वेमाणिए जाव तेण परं परिड्ढीए। अप्पिड्ढीए णं भंते! देवे महिड्ढीयस्स देवस्स मज्झंमज्झेणं वीतीवइज्जा? णो इणढे समठे। समिड्ढीए णं भंते! देवे समिड्ढीयस्स देवस्स मज्झंमज्झेणं वीतीवएज्जा? णो इणढे समठे। पमत्तं पुण वीतीवएज्जा। से णं भंते! किं विमोहिता पभू, अविमोहिता पभू? गोयमा! विमोहेता पभू, नो अविमोहेता पभू। से भंते! किं पुट्विं विमोहेता पच्छा वीतीवएज्जा? पुट्विं वीतीवएता पच्छा विमोहेज्जा? गोयमा! पुट्विं विमोहेत्ता पच्छा वीतीवएज्जा, णो पुट्विं वीतीवइत्ता पच्छा विमोहेज्जा। महिड्ढीए णं भंते! देवे अप्पिड्ढीयस्स देवस्स मज्झंमज्झेणं वीतीवएज्जा? हंता, वीतीवएज्जा। से भंते! किं विमोहिता पभू, अविमोहिता पभू? गोयमा! विमोहिता वि पभू, अविमोहिता वि पभू। से भंते! किं पुट्विं विमोहेता पच्छा वीतीवइज्जा? पुट्विं वीतीवइता पच्छा विमोहेज्जा? गोयमा! पुट्विं वा विमोहित्ता पच्छा वीतीवएज्जा, पव्विं वा वीतीवइत्ता पच्छा विमोहेज्जा। अप्पिड्ढीए णं भंते! असुरकुमारे महिड्ढीयस्स असुरकुमारस्स मज्झंमज्झेणं वीतीवएज्जा? णो इणठे समठे। एवं असुरकुमारेण वि तिण्णि आलावगा भाणियव्वा जहा ओहिएणं देवेणं भणिता। एवं जाव थणियकुमारेणं। [दीपरत्नसागर संशोधितः] [220] [५-भगवई Page #222 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो - ,सत्तंसतं- , उद्देसो-३ वाणमंतर-जोतिसिय-वेमाणिएणं एवं चेव। अप्पिड़ढीए णं भंते! देवे महिड्ढीयाए देवीए मज्झंमज्झेणं वीतीवएज्जा? णो इणठे समठे। समिडढीए णं भंते! देवे समिड़ढीयाए देवीए मज्झंमज्झेणं०? एवं तहेव देवेण य देवीए य दंडओ भाणियव्वो जाव वेमाणियाए। अप्पिड्ढिया णं भंते! देवी महिड्ढीयस्स देवस्स मज्झमज्झेणं०? एवं एसो वि तइओ दंडओ भाणियव्वो जाव महिड्ढिया वेमाणिणी अप्पिड्ढियस्स वेमाणियस्स मज्झंमज्झेणं वीतीवएज्जा? हंता, वीतीवएज्जा। अप्पिड्ढीया णं भंते! देवी महिड्ढियाए देवीए मज्झंमज्झेणं वीतीवएज्जा? णो इणठे समठे। एवं समिड्ढिया देवी समिडिढयाए देवीए तहेव। महिड्ढिया देवी अप्पिड्ढियाए देवीए तहेव। एवं एक्केक्के तिण्णि तिण्णि आलावगा भाणियव्वा जाव महिड्ढीया णं भंते ! वेमाणिणी अप्पिड्ढीयाए वेमाणिणीए मज्झंमज्झेणं वीतीवएज्जा ? हंता, वीतीवएज्जा। सा भंते! किं विमोहित्ता पभू ? तहेव जाव पुट्विं वा वीइवइत्ता पच्छा विमोहेज्जा। एए चत्तारि दंडगा। [४८३]आसस्स णं भंते! धावमाणस्स किं खु खु'त्ति करेइ? गोयमा! आसस्स णं धावमाणस्स हिययस्स य जगयस्स य अंतरा एत्थ णं कक्कडए नामं वाए समुठ्ठड्, जे णं आसस्स धावमाणस्स 'खु खु'त्ति करेति। [४८४] अह भंते! आसइस्सामो सइस्सामो चिट्ठिस्सामो निसिइस्सामो तुयटिस्सामो, पण्णवणी णं एस भासा न एसा भासा मोस, हंता गोयमा आसइस्साणो सइस्सामो चिट्ठिस्सामो निसिइस्सामो तुयंटिस्सामो-पण्णवणी णं एसा भासा न एसा भासा मोसा सेवं भंते सेवं भंते ति । [४८५] आमंतणि आणमणी जायणि तह पुच्छणी य पण्णवणी। पच्चक्खाणी भासा भासा इच्छाणुलोमा य ।। [४८६] अणभिग्गहिया भासा भासा य अभिग्गहम्मि बोधव्वा। संसयकरणी भासा वोयड मव्वोयडा चेव ।। पण्णवणी णं एसा भासा, न एसा भासा मोसा? हंता, गोयमा! आसइस्सामो० तं चेव जाव न एसा भासा मोसा। सेवं भंते! सेवं भंते! ति। *दसमे सए तइओ उद्देसो समतो 0 चउत्थो उद्देसो0 [४८७] तेणं कालेणं तेणं समएणं वाणियगामे नामं नगरे होत्था। वण्णओ। दूतिपलासए चेतिए। सामी समोसढे जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेठे अंतेवासी इंदभूती नामं [दीपरत्नसागर संशोधितः] [221] [५-भगवई Page #223 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो-,सत्तंसत्तं-, उद्देसो-४ अणगारे जाव उड्ढजाणू जाव विहर | तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी सामहत्थी नामं अणगारे पगतिभद्दए जहा रोहे जाव उड्ढजाणू जाव विहरति । तए णं से सामहत्थी अणगारे जायसड्ढे जाव उठाए उठेति, 30 २ जेणेव भगवं गोयमे तेणेव उवाच्छति, ते0 50२ भगवं गोयमं तिक्खुत्तो जाव पज्जुवासमाणे एवं वदासी -- अत्थि णं भंते! चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगा देवा ? हंता, अत्थि । से केणट्ठेणं भंते! एवं वुच्चति चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा? एवं खलु सामहत्थी ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे कायंदी नामं नगरी होत्था । वण्णओ । तत्थ णं कायंदीए नयरीए तावत्तीसं सहाया गाहावती समणोवासगा परिवसंति अड्ढा जाव अपरिभूया अभिगयजीवाऽजीवा उवलद्धपुण्ण-पावा जाव विहरंति । तए णं ते तावत्तसं सहाया गाहावती समणोवासया पुव्विं उग्गा उग्गविहारी संविग्गा संविग्गविहारी भवित्ता तओ पच्छा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी अहाछंदा अहाछंदविहारी बहूइं वासाइं समणोवासगपरियागं पाठणंति, पा०२ अद्धमासियाए संलेहणाए अत्ताणं झूसेंति, झू० २ तीसं भत्ताइं अणसणा छेदेंति, छे० २ तस्स ठाणस्स अणालोइयऽपडिक्कंता कालमासे कालं किच्चा चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगदेवत्ताए उववन्ना । जप्पभिति च णं भंते! ते कायंदगा तावत्तीसं सहाया गाहावती समणोवासगा चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसदेवत्ताए उववन्ना तप्पभितिं च णं भंते एवं वुच्चति चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा' ? | तए णं भगवं गोयमे सामहत्थिणा अणगारेणं एवं वुत्ते समाणे संकिते कंखिए वितिगिंछिए उट्ठाए उट्ठेइ, उ० २ सामहत्थिणा अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, ते०3०२ समणं भगवं महावीरं वंदड् नमंसइ, एवं वदासी अत्थि णं भंते! चमरस्स असुरिंदस्स असुररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा? हंता, अत्थि । से केणट्ठेणं भंते! एवं वुच्चइ, एवं तं चैव सव्वं भाणियव्वं जाव तप्पभितिं च णं एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा ? णो इणट्ठे समट्ठे, गोयमा ! चमरस्स णं असुरिंदस्स असुरकुमाररण्णो तावत्तीसगाणं देवाणं सासए नामधेज्जे पण्णत्ते, जं न नासी, न कदायि न भवति, जाव निच्चे अव्वोच्छित्तिनयट्ठताए । अन्ने चयंति, अन्ने उववज्जंति। अत्थि णं भंते! बलिस्स वइरोयणिंदस्स वइरोयणरण्णो तावत्तीसगा देवा, तावत्तीसगा देवा ? हंता, अत्थि । से केणट्ठेणं भंते! एवं वुच्चति - बलिस्स वइरोयणिंदस्स जाव तावत्तीसगा देवा, तावत्तीसगा देवा? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे विब्भेले णामं सन्निवेसे होत्था । वण्णओ । तत्थ णं वेभेले सन्निवेसे जहा चमरस्स जाव उववन्ना । जप्पभितिं च णं भंते! ते विब्भेलगा तावत्तीसं सहाया गाहावती समणोवासगा बलिस्स वइरोयणिंदस्स वड़ोयणरण्णो सेसं तं चेव जाव निच्चे अव्वोच्छित्तिनयट्ठयाए । अन्ने उववज्जंति। [दीपरत्नसागर संशोधितः ] [222] [५-भगवई] Page #224 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो - ,सत्तंसतं- , उद्देसो-४ अत्थि णं भंते धरणस्स नागकुमारिंदस्स नागकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा? हंता, अत्थि। से केणढेणं जाव तावत्तीसगा देवा, तावत्तीसगा देवा? गोयमा! धरणस्स नागकुमारिंदस्स नागकुमाररण्णो तावत्तीसगाणं देवाणं सासए नामधेज्जे पण्णते, जं न कदायि नासी, जाव अन्ने चयंति, अन्ने उववज्जंति। एवं भूयाणंदस्स वि। एवं जाव महाघोसस्स। अत्थि णं भंते! सक्कस्स देविंदस्स देवरण्णो0 पुच्छा। हंता, अत्थि। से केणठेणं जाव तावत्तीसगा देवा, तावत्तीसगा देवा? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे वालाए नामं सन्निवेसे होत्था। वण्णओ। तत्थ णं वालाए सन्निवेसे तावत्तीसं सहाया गाहावती समणोवासगा जहा चमरस्स जाव विहरंति। तए णं ते तावत्तीसं सहाया गाहावती समणोवासगा पुव्विं पि पच्छा वि उग्गा उग्गविहारी संविग्गा संविग्गविहारी बहूई वासाई समणोवासगपरियागं पाउणिता मासियाए संलेहणाए अत्ताणं झूसेंति, झू०२ सट्ठं भत्ताई अणसणाए छेदेंति, छे०२ आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा जाव उववन्ना। जप्पभितिं च णं भंते! ते वालागा तावत्तीसं सहाया गाहावती समणोवासगा सेसं जहा चमरस्स जाव अन्ने उववज्जति। अत्थि णं भंते! ईसाणस्स०। एवं जहा सक्कस्स, नवरं चंपाए नगरीए जाव उववन्ना। जप्पभितिं च णं भंते! चंपिच्चा तावत्तीसं सहाया० सेसं तं चेव जाव अन्ने उववज्जंति। अत्थि णं भंते! सणंकुमारस्स देविंदस्स देवरण्णो0 पुच्छा। हंता, अत्थि। से केणठेणं0? जहा धरणस्स तहेव। सेवं भंते! सेवं भंते! ति। दसमे सए चउत्थो उडेसो समतो. 0 पंचमो उद्देसो 0 [४८८] तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिलए चेइए जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्ठमे सए सत्तमुद्देसए जाव विहरंति। तए णं ते थेरा भगवंतो जायसड्ढा जायसंसया जहा गोयमसामी जाव पज्जुवासमाणा एवं वदासी-- चमरस्स णं भंते! असुरिंदस्स असुरकुमाररण्णो कति अग्गमहिसीओ पन्नताओ? अज्जो! पंच अग्गमहिसीओ पन्नताओ, तं जहा--काली रायी रयणी विज्जू मेहा। तत्थ णं एगमेगाए देवीए अट्ठट्ठ देवीसहस्सा परिवारो पन्नत्तो। पभू णं ताओ एगमेगा देवी अन्नाइं अट्ठडट्ठ देवीसहस्साई परियारं विउव्वित्तए। एवामेव सपुव्वावरेणं चत्तालीसं देवीसहस्सा, से तं तुडिए। पभू णं भंते! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्तए? णो इणठे समठे। [दीपरत्नसागर संशोधितः] [223] [५-भगवई Page #225 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ से केणढेणं भंते! एवं वुच्चइ-नो पभू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्तए? "अज्जो! चमरस्स णं असुरिंदस्स असुरकुमाररण्णो चमरचंचाए रायहाणीए सभाए सुहम्माए माणवए चेइयखंभे वइरामएसु गोलवटासमुग्गएसु बहूओ जिणसकहाओ सन्निक्खित्ताओ चिट्ठति, जाओ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो अन्नेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अच्चणिज्जाओ वंदणिज्जाओ नमंसणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ भवंति, तेसिं पणिहाए नो पभू; सेतेणठेणं अज्जो! एवं वुच्चइ-नो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरित्तए। पभू णं अज्जो! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहिं तावत्तीसाए जाव अन्नेहि य बहूहिं असुरकुमारेहिं देवेहि य देवीहि य सद्धिं संपरिडे महयाऽहय जाव भुजमाणे विहरितए, केवलं परियारिद्धीए; नो चेव णं मेणवत्तियं"। [४८९] चमरस्स णं भंते! असुरिंदस्स असुरकुमाररण्णो सोमस्स महारण्णो कति अग्गमहिसीओ पन्नताओ? अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा-कणगा कणगलया चित्तगुता वसुंधरा। तत्थ णं एगमेगाए देवीए एगमेगं देविसहस्सं परियारो पन्नत्तो। पभू णं ताओ एगमेगा देवी अन्नं एगमेगं देविसहस्सं परिवारं विउव्वित्तए। एवामेव चत्तारि देविसहस्सा, से तं तुडिए। पभू णं भंते! चमरस्स असुरिंदस्स असुरकुमाररण्णो सोमे महाराया सोमाए रायहाणीए सभाए सुहम्माए सोमंसि सीहासणंसि तुडिएणं०? अवसेसं जहा चमरस्स, नवरं परियारो जहा सूरियाभस्स, सेसं तं चेव जाव णो चेव णं मेहणवत्तियं। चमरस्स णं भंते! जाव रणो जमस्स महारण्णो कति अग्गमहिसीओ0? एवं चेव, नवरं जमाए रायहाणीए सेसं जहा सोमस्स। एवं वरुणस्स वि, नवरं वरुणाए रायहाणीए। एवं वेसमणस्स वि, नवरं वेसमणाए रायहाणीए। सेसं तं चेव जाव णो चेव णं मेहणवत्तियं। बलिस्स णं भंते! वइरोयणिंदस्स० पुच्छा। अज्जो! पंच अग्गमहिसीओ पन्नत्ताओ, तं जहासुंभा निसुंभा रंभा निरंभा मयणा। तत्थ णं एगमेगाए देवीए अट्ठट्ठ० सेसं जहा चमरस्स, नवरं बलिचंचाए रायहाणीए परियारो जहा मोउद्देसए सेसं तं चेव, जाव मेहणवत्तियं। बलिस्स णं भंते! वइरोयणिंदस्स वइरोयणरण्णो सोमस्स महारण्णो कति अग्गमहिसीओ पन्नताओ? अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा-मीणगा सुभद्दा विजया असणी। तत्थ णं एगमेगाए देवीए० सेसं जहा चमरसोमस्स, एवं जाव वेसमणस्स। धरणस्स णं भंते! नागकुमारिंदस्स नागकुमाररण्णो कति अग्गमहिसीओ पन्नताओ? अज्जो! छ अग्गमहिसीओ पन्नत्ताओ, तं जहा-अलामक्का सतेरा सोयामणी इंदा घणविज्जुया। तत्थ णं एगमेगाए देवीए छ च्छ देविसहस्सा परियारो पन्नत्तो। पभू णं ताओ एगमेगा देवी अन्नाई छ च्छ देविसहस्साई परियारं विउवित्तए। एवामेव सपुव्वावरेणं छत्तीसं देविसहस्सा, से तं तुडिए। पभू णं भंते! धरणे०? सेसं तं चेव, नवरं धरणाए रायहाणीए धरणंसि सीहासणंसि सओ परियारो, सेसं तं चेव। [दीपरत्नसागर संशोधितः] [224] [५-भगवई Page #226 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो - ,सत्तंसतं- , उद्देसो-५ धरणस्स णं भंते! नागकुमारिंदस्स कालवालस्स लोगपालस्स महारण्णो कति अग्गमहिसीओ पन्नताओ? अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ; तं जहा--असोगा विमला सुप्पभा सुदंसणा। तत्थ णं एगमेगाए० अवसेसं जहा चमरलोगपालाणं। एवं सेसाणं तिण्ह वि लोगपालाणं। भूयाणंदस्स णं भंते!० पुच्छा। अज्जो! छ अग्गमहिसीओ पन्नताओ, तं जहा--रूया रूयंसा सुरूया रुयगावती रूयकता रूयप्पभा। तत्थ णं एगमेगाए देवीए० अवसेसं जहा धरणस्स।भूयाणंदस्स णं भंते! नागवित्तस्स०पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--सुणंदा सुभद्दा सुजाया सुमणा। तत्थ णं एगमेगाए देवीए0 अवसेसं जहा चमरलोगपालाणं। एवं सेसाणं तिण्ह वि लोगपालाणं। जे दाहिणिल्ला इंदा तेसिं जहा धरणस्स। लोगपालाणं पि तेसिं जहा धरणलोगपालाणं। उत्तरिल्लाणं इंदाणं जहा भूयाणंदस्स। लोगपालाण वि तेसिं जहा भूयाणंदस्स लोगपालाणं। नवरं इंदाणं सव्वेसिं रायहाणीओ, सीहासणाणि य सरिसणामगाणि, परियारो जहा मोउद्देसए। लोगपालाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसनामगाणि, परियारो जहा चमरलोगपालाणं। कालस्स णं भंते! पिसायिंदस्स पिसायरण्णो कति अग्गमहिसीओ पन्नताओ? अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--कमला कमलप्पभा उप्पला सुदंसणा। तत्थ णं एगमेगाए देवीए एगमेगं देविसहस्सं, सेसं जहा चमरलोगपालाणं। परियारो तहेव, नवरं कालाए रायहाणीए कालंसि सीहासणंसि, सेसं तं चेव। एवं महाकालस्स वि। सुरुवस्स णं भंते! भूइंदस्स भूयरन्नो० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--रूववती बहुरूवा सुरूवा सुभगा। तत्थ णं एगमेगाए० सेसं जहा कालस्स। एवं पडिरूवगस्स वि। पुण्णभद्दस्स णं भंते! जक्खिंदस्स० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--पुण्णा बहुपुत्तिया उत्तमा तारया। तत्थ णं एगमेगाए० सेसं जहा कालस्स०| एवं माणिभद्दस्स वि। भीमस्स णं भंते! रक्खसिंदस्स० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहापठमा पठमावती कणगा रयणप्पभा। तत्थ णं एगमेगा० सेसं जहा कालस्स। एवं महाभीमस्स वि। किन्नरस्स णं भंते!० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--वडेंसा केतुमती रतिसेणा रतिप्पिया। तत्थ णं० सेसं तं चेव। एवं किंपुरिसस्स वि। सप्पुरिसस्स णं० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--रोहिणी नवमिया हिरी पुप्फवती। तत्थ णं एगमेगा०, सेसं तं चेव। एवं महापुरिसस्स वि। अतिकायस्स णं भंते!० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--भुयगा भुयगवती महाकच्छा फुडा। तत्थ णं०, सेसं तं चेव। एवं महाकायस्स वि। [दीपरत्नसागर संशोधितः] [225] [५-भगवई Page #227 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो - ,सत्तंसतं- , उद्देसो-५ गीतरतिस्स णं भंते!० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--सुघोसा विमला सुस्सरा सरस्सती। तत्थ णं०, सेसं तं चेव। एवं गीयजसस्स वि। सव्वेसिं एतेसिं जहा कालस्स, नवरं सरिसनामियाओ राय हाणीओ सीहासणाणि य। सेसं तं चेव। चंदस्स णं भंते! जोतिसिंदस्स जोतिसरण्णो० पुच्छा। अज्जो! चत्तारि, अग्गमहिसीओ पन्नताओ, तं जहा--चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा। एवं जहा जीवाभिगमे जोतिसियउद्देसए तहेव। सूरस्स वि सूरप्पभा आयवाभा अच्चिमाली पभंकरा। सेसं तं चेव जाव नो चेव णं मेणवत्तियं। इंगालस्स णं भंते! महग्गहस्स कति अग्ग0 पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--विजया वेजयंती जयंती अपराजिया। तत्थ णं एगमेगाए देवीए0, सेसं जहा चंदस्स। नवरं इंगालवडेंसए विमाणे इंगालगंसि सीहासणंसि। सेसं तं चेव। एवं वियालगस्स वि। एवं अट्ठासीतीए वि महागहाणं भाणियव्वं जाव भावकेउस्स। नवरं वडेंसगा सीहासणाणि य सरिनामगाणि। सेसं तं चेव। सक्कस्स णं भंते! देविंदस्स देवरणो० पुच्छा। अज्जो! अट्ठ अग्गमहिसीओ पन्नत्ताओ, तं जहा--पठमा सिवा सुयी अंजू अमला अच्छरा नवमिया रोहिणी। तत्थ णं एगमेगाए देवीए सोलस सोलस देविसहस्सा परियारो पन्नत्तो। पभू णं ताओ एगमेगा देवी अन्नाई सोलस सोलस देविसहस्सा परियारं विठवित्तए। एवामेव सपुव्वावरेणं अट्ठावीसुतत्रं देविसयसहस्सं, से तं तुडिए। पभू णं भंते! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सभाए सुहम्माए सक्कंसि सीहासणंसि तुडिएणं सद्धिं सेसं जहा चमरस्स | नवरं परियारो जहा मोउद्देसए। सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो कति अग्गमहिसीओ० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा--रोहिणी मदणा चित्ता सोमा। तत्थ णं एगमेगा०, सेसं जहा चमरलोगपालाणं। नवरं सयंपभे विमाणे सभाए सुहम्माए सोमंसि सीहासणंसि, सेसं तं चेव। एवं जाव वेसमणस्स, नवरं विमाणाई जहा ततियसए। ईसाणस्स णं भंते!० पुच्छा। अज्जो! अट्ठ अग्गमहिसीओ पन्नताओ, तं जहा-कण्हा कण्हराई रामा रामरक्खिया वसू वसुगुत्ता वसुमित्ता वसुंधरा। तत्थ णं एगमेगाए०, सेसं जहा सक्कस्स। ईसाणस्स णं भंते! देविंदस्स सोमस्स महारण्णो कति० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नताओ, तं जहा-पुढवी राती रयणी विज्जू। तत्थ णं०, सेसं जहा सक्कस्स लोगपालाणं। एवं जाव वरुणस्स, नवरं विमाणा जहा चउत्थसए । सेसं तं चेव जाव नो चेव णं मेहुणवत्तियं। सेवं भंते! सेवं भंते! ति जाव विहरइ। *दसमे सए पंचमो उद्देसो समत्तो* 0 छट्ठो उद्देसो0 [४९०] कहि णं भंते! सक्कस्स देविंदस्स देवरण्णो सभा सुहम्मा पन्नता? गोयमा! जंबुद्दीवे [दीपरत्नसागर संशोधितः] [226] [५-भगवई Page #228 -------------------------------------------------------------------------- ________________ सतं-१०, वग्गो-,सत्तंसत्तं-, उद्देसो-६ दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए एवं जहा रायप्पसेणइज्जे जाव पंच वडेंसगा पन्नत्ता, तं जहा - असोगवडेंसए जाव मज्झे सोहम्मवडेंसए । से णं सोहम्मवडेंसए महाविमाणे जोयणसयसहस्साइं आयाम - विक्खंभेणं, ..... अद्धतेरस [४९१] एवं जह सूरियाभे तहेव माणं तहेव उववातो। सक्कस्स य अभिसेओ तहेव जह सूरियाभस्स || [४९२] अलंकार अच्चणिया तहेव जाव आयरक्ख त्ति, दो सागरोवमाई ठिती। सक्के णं भंते! देविंदे देवराया केमहिड्ढीए जाव केमहासोक्खे ? गोयमा ! महिड्ढीए जाव महासोक्खे, से णं तत्थ बत्तीसार विमाणावाससयसहस्साणं जाव विहरति, एमहिड्ढीए जाव एमहासोक्खे सक्के देविंदे देवराया । सेवं भंते! सेवं भंते! ति० । *दसमे सए छठो उद्देसो समत्तो* ० उद्देसगा : / ७-३४:- 0 [४९३] कहिं णं भंते! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पन्नत्ते ? एवं जहा जीवाभिगमे तहेव निरवसेसं जाव सुद्धदंतदीवो त्ति । एए अट्ठावीसं उद्देसगा भाणियव्वा । सेवं भंते! सेवं भंते! त्ति जाव विहरति । *दसमे सए - ७-३४- उहेसो समत्तो ० दसमं सयं समतं- ० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च दसमं सतं समत्तं • [] एक्कारसं सयं [] [४९४] उप्पल सालु पलासे कुंभी नालीय पउम कण्णीय । नलिण सिव लोग कालाssलभिय दस दो य एक्कारे ॥ o पढमो उद्देसओ 0 परिमाणं अवहारुच्चत्त उदए उदीरणाए लेसा दिट्ठी [४९६] जोगुवओगे वण्ण-रसमाइ ऊसासगे विरई किरिया बंधे सण्ण कसायित्थि [४९७] सण्णिंदिय अणुबंधे संवेहाssहार ठिइ [४९५] उववाओ समुग्धाए । चयणं मूलादीसु य उववाओ सव्वजीवाणं || [४९८] तेणं कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वदासी -- उप्पले णं भंते! एगपत्तए किं एगजीवे अणेगजीवे ? गोयमा ! एगजीवे, नो अणेगजीवे । तेण परं जे अन्ने जीवा उववज्जंति ते णं णो एगजीवा, अणेगजीवा । ते णं भंते! जीवा कतोहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति, तिरिक्खजोणिएहिंतो उववज्जंति, मणुस्सेहिंतो उववज्जंति, देवेहिंतो उववज्जंति ? गोयमा ! नो नेरतिएहिंतो उववज्जंति, तिरिक्ख[दीपरत्नसागर संशोधितः] [227] [५-भगवई] बंध वेदे य। य नाणे य ।। य आहारे । बंधे य || Page #229 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-१ जोणिएहिंतो वि उववज्जंति, मणुस्सेहिंतो वि उववज्जंति, देवेहिंतो वि उववज्जंति । एवं उववाओ भाणिव्व जहा वक्कंती वणस्सतिकाइयाणं जाव ईसाणो ति । ते णं भंते! जीवा एगसमएणं केवतिया उववज्जंति? गोयमा ! जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जंति । ते णं भंते! जीवा समए समए अवहीरमाणा अवहीरमाणा केवतिकालेणं अवहीरंति ? गोयमा ! ते णं असंखेज्जा समए समए अवहीरमाणा अवहीरमाणा असंखेज्जाहिं ओसप्पिणि उस्सप्पिणीहिं अवहीरंति, नो चेव णं अवहिया सिया । तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं । ते णं भंते! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा, अबंधगा? गोयमा ! नो अबंधगा, बंध वा बंधगा वा । एवं जाव अंतराइयस्स । नवरं आठयस्स पुच्छा, गोयमा ! बंधवा, अबंध वा, बंधगा वा, अबंधगा वा अहवा बंधए य अबंधए य, अहवा बंधए य अबंधगा य, अहवा बंधगा य अबंधगे य, अहवा बंधगा य अबंधगा य, एते अट्ठ भंगा। ते णं भंते! जीवा णाणावरणिज्जस्स कम्मस्स किं वेदगा, अवेदगा? गोयमा ! नो अवेदगा, वेदए वा वेदगा वा । एवं जाव अंतराइयस्स । ते णं भंते! जीवा किं सातावेदगा, असातावेदगा? गोयमा ! सातावेदए वा, असातावेयए वा, अट्ठ भंगा। ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं उदई, अणुदई ? गोयमा ! नो अणुदई, उदई वा उदइणो वा । एवं जाव अंतराइयस्स । णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं उदीरगा, अणुदीरगा? गोयमा ! नो अणुदीरगा, उदीरए वा उदीरगा वा । एवं जाव अंतराइयस्स । नवरं वेदणिज्जाउएसु अट्ठ भंगा। ते णं भंते! जीवा किं कण्हलेस्सा नीललेस्सा काउलेस्सा तेउलेस्सा? गोयमा ! कण्हलेस्से वा जाव तेउलेस्से वा, कण्हलेस्सा वा नीललेस्सा वा काउलेस्सा वा तेउलेस्सा वा अहवा कण्हलेस्से य नीललेस्से य, एवं एए दुयासंजोग - तियासंजोग - चउक्कसंजोगेण य असीतिं भंगा भवंति। ते णं भंते! जीवा किं सम्मद्दिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी ? गोयमा ! नो सम्मद्दिट्ठी, नो सम्मामिच्छद्दिट्ठी, मिच्छादिट्ठी वा मिच्छादिट्ठिणो वा । ते णं भंते! जीवा किं नाणी, अन्नाणी? गोयमा? नो नाणी, अन्नाणी वा अन्नाणिणो वा । ते णं भंते! जीवा किं मणजोगी, वइजोगी, कायजोगी? गोयमा! नो मणजोगी, णो वइजोगी, कायजोगी वा कायजोगिणो वा । ते णं भंते! जीवा किं सागारोवउत्ता, अणागारोवउत्ता ? गोयमा ! सागारोवउत्ते वा अणागारोवउत्ते वा, अट्ठ भंगा। तेसि णं भंते! जीवाणं सरीरगा कतिवण्णा कतिरसा कतिगंधा कतिफासा पन्नत्ता ? गोयमा ! पंचवण्णा, पंचरसा, दुगंधा, अट्ठफासा पन्नत्ता । ते पुण अप्पणा अवण्णा अगंधा अरसा अफासा पन्नत्ता | ते णं भंते! जीवा किं उस्सासा, निस्सासा, नोउस्सासनिस्सासा? गोयमा ! उस्सासए वा, [दीपरत्नसागर संशोधितः ] [228] [५-भगवई] Page #230 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ निस्सासए वा, नोउस्सासनिस्सासए वा, उस्सासगा वा, निस्सासगा वा, नोउस्सासनिस्सासगा वा, अहवा उस्सासए य निस्सासए य ४ , अहवा उस्सासए य नोउस्सासनिस्सासए य ४, अहवा निस्सासए य नोउस्सासनीसासए य ४, अहवा उस्सासए य नीसासए य नोउस्सासनिस्सासए य-अट्ठ भंगा, एए छव्वीसं भंगा भवंति। ते णं भंते! जीवा किं आहारगा, अणाहारगा? गोयमा! आहारए वा अणाहारए वा, एवं अट्ठ भंगा। ते णं भंते! जीवा किं विरया, अविरया, विरयाविरया? गोयमा! नो विरया, नो विरयाविरया, अविरए वा अविरता वा| ते णं भंते! जीवा किं सकिरिया, अकिरिया? गोयमा! नो अकिरिया, सकिरिए वा सकिरिया वा। ते णं भंते जीवा किं सत्तविहबंधगा, अट्ठविहबंधगा? गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा, अट्ठ भंगा। ते णं भंते! जीवा किं आहारसण्णोवउत्ता, भयसण्णोवउत्ता, मेहणसन्नोवउत्ता, परिग्गहसन्नोवउत्ता? गोयमा! आहारसण्णोवठत्ता वा, असीती भंगा। ते णं भंते! जीवा किं कोहकसायी, माणकसायी, मायाकसायी, लोभकसायी? असीती भंगा। ते णं भंते! जीवा किं इत्थिवेदगा, पुरिसवेदगा, नपुंसगवेदगा? गोयमा! नो इत्थिवेदगा, नो पुरिसवेदगा, नपुंसगवेदए वा नपुंसगवेदगा वा। ते णं भंते! जीवा किं इत्थिवेदबंधगा, पुरिसवेदबंधगा, नपुंसगवेदबंधगा? गोयमा! इत्थिवेदबंधए वा पुरिसवेदबंधए वा नपुंसगवेदबंधए वा, छव्वीसं भंगा। ते णं भंते! जीवा किं सण्णी, असण्णी? गोयमा! नो सण्णी, असण्णी वा असण्णिणो वा। ते णं भंते! जीवा किं सइंदिया, अणिंदिया? गोयमा! नो अणिंदिया, सइंदिए वा सइंदिया वा। से णं भंते! 'उप्पलजीवे'त्ति कालओ केवचिरं होति? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेणं असंखेज्जं कालं। से णं भंते! उप्पलजीवे पुढविजीवे' पुणरवि उप्पलजीवे'त्ति केवतियं कालं से हवेज्जा? केवतियं कालं गतिरागतिं करेज्जा? गोयमा! भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं असंखेज्जाई भवग्गहणाइं। कालादेसेणं जहन्नेणं दो अंतोमुहता, उक्कोसेणं असंखेज्जं कालं। एवतियं कालं से हवेज्जा, एवतियं कालं गतिरागतिं करेज्जा। से णं भंते! उप्पलजीवे आउजीवे0 एवं चेव। एवं जहा पुढविजीवे भणिए तहा जाव वाउजीवे भाणियव्ये। से णं भंते! उप्पलजीवे से वणस्सइजीवे, से वणस्सइजीवे पुणरवि उप्पलजीवे ति केवतियं कालं से हवेज्जा, केवतियं कालं गतिरागतिं करेज्जा? गोयमा! भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अणंताई भवग्गहणाई। कालाएसेणं जहन्नेणं दो अंतोमुहत्ता, उक्कोसेणं अणंतं कालं-तरुकालो, एवतियं कालं से हवेज्जा, एवइयं कालं गइरागई करेज्जा। से णं भंते! उप्पलजीवे बेइंदियजीवे, बेइंदियजीवे पुणरवि उप्पलजीवे ति केवतियं कालं से [दीपरत्नसागर संशोधितः] [229] [५-भगवई Page #231 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ हवेज्जा? केवतियं कालं गतिरागतिं करेज्जा? गोयमा! भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं संखेज्जाइं भवग्गहणाई। कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं संखेज्जं कालं। एवतियं कालं से हवेज्जा, एवतियं कालं गतिरागतिं करेज्जा। __ एवं तेइंदियजीवे, एवं चरिंदियजीवे वि। से णं भंते! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे, पंचिंदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवे ति० पुच्छा। गोयमा! भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं दो अंतोमुहत्ता, उक्कोसेणं पुव्वकोडिपुहत्तं। एवतियं कालं से हवेज्जा, एवतियं कालं गतिरागतिं करेज्जा। एवं मणुस्सेण वि समं जाव एवतियं कालं गतिरागतिं करेज्जा। ते णं भंते! जीवा किमाहारमाहारेंति? गोयमा! दव्वओ अणंतपदेसियाई दव्वाइं०, एवं जहा आहारुद्देसए वणस्सतिकाइयाणं आहारो तहेव जाव सव्वप्पणयाए आहारमाहारेंति, नवरं नियम छद्दिसिं, सेसं तं चेव। तेसि णं भंते! जीवाणं केवतियं कालं ठिती पन्नत्ता? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेणं दस वाससहस्साइं। तेसि णं भंते! जीवाणं कति समुग्घाता पन्नता? गोयमा! तओ समुग्घाया पन्नत्ता, तं जहावेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए। ते णं भंते! जीवा मारणंतियसमुग्घाएणं किं समोहया मरंति, असमोहया मरंति? गोयमा! समोहया वि मरंति, असमोहया वि मरंति। ते णं भंते! जीवा अणंतरं उव्वटित्ता कहिं गच्छंति ?, कहिं उववज्जंति?, किं नेरइएस् उववज्जंति, तिरिक्खजोणिएस् उववज्जति?0 एवं जहा वक्कंतीए उव्वाणाए वणस्सइकाइयाणं तहा भाणियव्वं। अह भंते! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता उप्पलमूलत्ताए उप्पलकंदत्ताए उप्पलनालताए उप्पलपत्तताए उप्पलकेसरत्ताए उप्पलकण्णियत्ताए उप्पलथिभगत्ताए उववन्नपुव्वा? हंता, गोयमा! असतिं अदुवा अणंतखुतो। सेवं भंते! सेवं भंते! ति०। *एक्कारसमे सए पढमो उद्देसो समत्तो ____0बीओ उद्देसो 0 [४९९] सालुए णं भंते! एगपत्तए किं एगजीवे, अणेगजीवे? गोयमा! एगजीवे, एवं उप्पलुद्देसगवत्तव्वया अपरिसेसा भाणियव्वा जाव अणंतखुत्तो। नवरं सरीरोगाहणा जहन्नेणं अंगु लस्स असंखेज्जइभागं, उक्कोसेणं धणुपुहत्तं। सेसं तं चेव। सेवं भंते! सेवं भंते! ति०। एक्कारसमे सए बीइओ उद्देसो समतो. 0 तइओ उद्देसो 0 [५००] पलासे णं भंते! एगपत्तए किं एगजीवे, अणेगजीवे? एवं उप्पलुद्देसगवत्तव्वया [दीपरत्नसागर संशोधितः]] [230] [५-भगवई Page #232 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-, सत्तंसत्तं-, उद्देसो-३ अपरिसेसा भाणितव्वा। नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं गाउयपुहत्तं । देवा एएसु न उववज्जंति । लेसासु--ते णं भंते! जीवा किं कण्हलेस्सा नीललेस्सा काउलेस्सा? गोयमा ! कण्हलेस्सा वा, नीललेस्सा वा, काउलेस्सा वा, छव्वीसं भंगा। सेसं तं चेव । सेवं भंते! सेवं भंते! ति० । ** एक्कारसमे सए तइओ उद्देसो समतो* ० चउत्थो उद्देसो 0 [५०१] कुंभिए णं भंते! एगपत्तए किं एगजीवे, अणेगजीवे? एवं जहा पलासुद्देसए तहा भाणियव्वे, नवरं ठिती जहन्नेणं अंतोमुहुतं, उक्कोसेणं वासपुहतं । सेसं तं चेव । सेवं भंते! सेवं भंते! ति० । * एक्कारसमे सए चरत्थो उहेसो समतो* ० पंचमो उद्देसो ० [५०२] नालिए णं भंते! एगपत्तए किं एगजीवे, अणेगजीवे? एवं कुंभिउद्देसगवत्तव्वया निरवसेसा भाणियव्वा । सेवं भंते! सेवं भंते! ति०। अत * एक्कारसमे सए पंचमो उद्देसो समत्तो* ० छट्ठो उद्देसो ० [५०३] पठमे णं भंते ! एगपत्तए किं एगजीवे, अणेगजीवे ? एवं उप्पलुद्देसग-वत्तव्वया निरवसेसा भाणियव्वा । सेवं भंते! सेवं भंते! ति० । *एक्कारसमे सए छट्ठो उद्देसो समत्तो* ० सत्तमो उद्देसो ० [५०४] कण्णिए णं भंते! एगपत्तए किं एगजीवे, अणेगजीवे? एवं चेव निरवसेसं भाणियव्वं । सेवं भंते! सेवं भंते! ति० । * एक्कारसमे सए सत्तमो उसो समत्तो* ० अट्ठमो उद्देसो 0 [ ५०५ ] नलिणे णं भंते! एगपत्तए किं एगजीवे, अणेगजीवे? एवं चेव निरवसेसं जाव सेवं भंते! सेवं भंते! ति०। *एक्कारसमे सए अट्ठमो उद्देसो समत्तो* 0 नवमो उद्देसो ० [५०६]तेणं कालेणं तेणं समएणं हत्थिणापुरे नामं नगरे होत्था । वण्णओ। तस्स णं हत्थिणापुरस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे एत्थ णं सहसंबवणे नामं उज्जाणे होत्था। सव्वोउयपुप्फफलसमिद्धे रम्मे णंदणवणसन्निगासे सुहसीयलच्छाए मणोरमे सादुफले [दीपरत्नसागर संशोधितः ] [५-भगवई] [231] Page #233 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-९ अकं पासादीए जाव पडिरुवे । तत्थ णं हत्थिणापुरे नगरे सिवे नामं राया होत्था, महताहिमवंत ० । वण्णओ। तस्स णं सिवस्स रण्णो धारिणी नामं देवी होत्था, सुकुमालपाणिपाया० । वण्णओ। तस्स णं सिवस्स रण्णो पुत्ते धारिणीए अत्तए सिवभद्दए नामं कुमारे होत्था, सुकुमाल० जहा सूरियकंते जाव पच्चुवेक्खमाणे पच्चुवेक्खमाणे विहरति । तए णं तस्स सिवस्स रण्णो अन्नया कदायि पुव्वरत्तावरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था "अत्थि ता मे पुरा पोराणाणं जहा तामलिस् जाव पुत्तेहिं वड्ढामि, पसूहिं वड्ढामि, रज्जेणं वड्ढामि, एवं रट्ठेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेठरेणं वड्ढामि, विपुलधण - कणग- रयण० जाव संतसारसावदेज्जेणं अतीव अतीव अभिवड्ढा, किं णं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उवेहमाणे विहरामि ? तं जाव ताव अहं हिरण्णेणं वड्ढामि तं चेव जाव अभिवड्ढामि, जावं च मे सामंतरायाणो वि वसे वट्ांति, तावता मे सेयं कल्लं पाउप्पभायाए जाव जलंते सुबहुं लोहीलोहकडाहकडुच्छ्रयं तंबियं तावसभंडयं घडावेत्ता, सिवभद्दं कुमारं रज्जे ठावित्ता, तं सुबहु लोहीलोहकडाहकडुच्छ्रयं तंबियं तावसभंडयं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति, तं जहा-होत्तिया पोत्तिया जहा उववातिए जाव कट्ठसोल्लियं पिव अप्पाणं करेमाणा विहरंति । तत्थ णं जे ते दिसापोक्खिय तावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खिततावसत्ताए पव्वइत्तए । पव्वइते वि य णं समाणे अयमेयारूवं अभिग्गहं अभिगिहिस्सामि - कप्पति मे जावज्जीवाए छट्ठछट्ठेणं अणिक्खित्तेणं दिसाचक्कवालएणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय पगिज्झिय जाव विहरित्तए" त्ति कट्प; एवं संपेहेइ, संपेहेत्ता कल्लं जाव जलते सुबहुं लोहीलोह जाव घडावित्ता कोडुंबियपुरिसे सद्दावेइ, को० स०२ एवं वदासी -- खिप्पामेव भो देवाणुप्पिया ! हत्थिणापुरं नगरं सब्भिंतरबाहिरियं आसिय जाव तमाणत्तियं पच्चप्पिणंति। तणं से सिवे राया दोच्चं पि कोडुंबियपुरिसे सद्दावेति, स० २ एवं वदासी - खिप्पामेव भो देवाणुप्पिया! सिवभद्दस्स कुमारस्स महत्थं महग्घं महरिहं विठलं रायाभिसेयं उवट्ठवेह । तए णं ते कोडुंबियपुरिसा तहेव उवट्ठवेंति। तणं से सिवे राया अणेगगणनायग- दंडनायग जाव संधिपाल सद्धिं संपरिवुडे सिवभद्दं कुमारं सीहासणवरंसि पुरत्थाभिमुहं निसीयावेति, नि०२ अट्ठसतेणं सोवण्णियाणं कलसाणं जाव अट्ठसणं भोमेज्जाणं कलसाणं सव्विड्ढीए जाव रवेणं महया महया रायाभिसेएणं अभिसिंचति, म० अ० २ पम्हलसुकुमालाए सुरभीए गंधकासाईए गाताइं लूहेति, पम्ह० लू०२ सरसेणं गोसीसेणं एवं जहेव जमालिस्स अलंकारो तहेव जाव कप्परुक्खगं पिव अलंकियविभूसियं करेति, क० २ करयल जाव कट्पु सिवभद्दं कुमारं जएणं विजएणं वद्धावेति, जए० व० २ ताहिं इट्ठाहिं कंताहिं पियाहिं जहा उववातिए कोणियस्स जाव परमायुं पालयाहि इट्ठजणसंपरिवुडे हत्थिणापुरस्स नगरस्स अन्नेसिं च बहूणं गामागर - नगर जाव विहराहि, त्ति कट्पु जयजयसद्दं परंजति । तए णं से सिवभद्दे कुमारे राया जाते महया हिमवंत० वण्णओ जाव विहरति । तए णं से सिवे राया अन्नया कयाइ सोभणंसि तिहि करण - णक्खत्त दिवस - मुहुत्तंसि विपुलं असण-पाण- खाइम साइमं उवक्खडावेति वि० उ० २ मित्त-णाति-नियग जाव परिजणं रायाणो य खत्तिया आमंतेति, आ० २ ततो पच्छा पहाते जाव सरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगए तेणं मित्तनाति[दीपरत्नसागर संशोधितः ] [232] [५-भगवई] Page #234 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-९ नियग-सयण जाव परिजणेणं राईहि य खत्तिएहि य सद्धिं विपुलं असण- पाण- खाइम साइमं एवं जहा ताली जाव सक्कारेति सम्माणेति, सक्कारे० स० २ तं मित्त-नाति जाव परिजणं रायाणो य खत्तिए य सिवभद्दं च रायाणं आपुच्छति, आपुच्छिता सुबहुं लोहीलोहकडाहकडुच्छु जाव भंडगं गहाय जे इमे गंगाकूलगा वाणपत्था तावसा भवंति तं चेव जाव तेसिं अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वइए। पव्वइए वि य णं समाणे अयमेयारूवं अभिग्गहं अभिगिण्हति - कप्पति मे जावज्जीवाए छट्ठ० तं चेव जाव अभिग्गहं अभिगिण्हइ, अय० अभि०२ पढमं छट्ठक्खमणं उवसंपज्जित्ताणं विहरइ । तए णं से सिवे रायरिसी पढमछट्ठक्खमणपारणगंसि आयावणभूमीओ पच्चोरुहति, आया० प०२ वागलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छति, ते० उ०२ किढिणसंकाइयगं गिण्हइ, कि० गि० २ पुरत्थिमं दिसं पोक्खे । पुरत्थिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खठ सिवं रायरिसिं, अभिरक्खठ सिवं रायरिसिं, जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि य ताणि अणुजाणतु'त्ति कट्पु पुरत्थिमं दिसं पासति पा० २ जाणि य तत्थ कंदाणि य जाव हरियाणि य ताइं गेण्हति, गे०२ किढिणसंकाइयगं भरेति, किढि० भ०२ दब्भे य कुसे य समिहाओ य पत्तामोडं च गेण्हइ, गे०२ जेणेव सए उडए तेणेव उवागच्छइ, ते० उवा० २ किढिणसंकाइयगं ठवेइ, किढि० ठवेत्ता वेदिं वड्ढेति वेदिं व०२ उवलेवणसम्मज्जणं करेति, उ० क०२ दब्भ-कलसाहत्थगए जेणेव गंगा महानदी तेणेव उवागच्छइ, उवा०२ गंगामहानदिं ओगाहइ, गंगा० ओ०२ जलमज्जणं करेति, जल० क०२ जलकीडं करेति, जल० क० २ जलाभिसेयं करेति ज० क० २ आयंते चोक्खे परमसूइभूते देवतपितिकयकज्जे दब्भसगब्भकलसाहत्थगते गंगाओ महानदीओ पच्चुत्तरति, गंगा० प० २ जेणेव सए उडए तेणेव उवागच्छति, उवा० २ दब्भेहि य कुसेहि य वालुयाए य वेदिं रएति वेदिं र० २ सरएणं अरणिं महेति, स० म० २ अग्गिं पाडेति, अग्गिं पा० २ अग्गिं संधुक्केति, अ० सं० २ समिहाकट्ठाई पक्खिव, स० प०२ अग्गिं उज्जालेति, अग्गिस्स दाहिणे पासे, सत्तंगाई समादहे । तं जहा [५०७] सकहं वक्कलं ठाणं सेज्जाभंडं कमंडलुं । दंडदारुं तहऽप्पाणं अहेताई समादहे ।। महुणा य घएण य तंदुलेहि य अग्गिं हुणइ, अ० हु० २ चरुं साहेइ, चरुं सा०२ बलिवइस्सदेवं करेइ, बलि० क०२ अतिहिपूयं करेति, अ० क०२ ततो पच्छा अप्पणा आहारमाहारेति । [५०८ ] तए णं से सिवे रायरिसी दोच्चं छट्ठक्खमणं उवसंपज्जित्ताणं विहरइ । तए णं से सिवे रायरिसी दोच्चे छट्ठक्खमणपारणगंसि आयावणभूमीतो पच्चोरुहइ, आ० प० २ वागल० एवं जहापढमपारणगं, नवरं दाहिणं दिसं पोक्खेति । दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं०, सेसं तं चेव जाव आहारमाहारे । तणं से सिवे रायरिसी तच्चं छट्ठक्खमणं उवसंपज्जित्ताणं विहरति । तए णं से सिवे रायरिसी० सेसं तं चेव, नवरं पच्चत्थिमं दिसं पोक्खेति । पच्चत्थिमाए दिसाए वरुणे महाराया पत्थाणे पत्थियं अभिरक्खतु सिवं० सेसं तं चेव जाव ततो पच्छा अप्पणा आहारमाहारे । तणं से सिवे रायरिसी चउत्थं छट्ठक्खमणं उवसंपज्जित्ताणं विहरइ । तए णं से सिवे रायरिसी चउत्थं छट्ठक्खमणं० एवं तं चेव, नवरं उत्तरं दिसं पोक्खेड़। उत्तराए दिसाए वेसमणे महाराया पत्थाणे पत्थियं अभिरक्खठ सिवं०, सेसं तं चेव जाव ततो पच्छा अप्पणा आहारमाहारेति। [दीपरत्नसागर संशोधितः ] [233] [५-भगवई] Page #235 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-९ तए णं तस्स सिवस्स रायरिसिस्स छट्ठछट्ठेणं अनिक्खित्तेणं दिसाचक्कवालेणं जाव आयावेमाणस्स पगतीभद्दयाए जाव विणीययाए अन्नया कदायि तयावरणिज्जाणं कम्माणं खयोवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पन्ने। से णं तेणं विब्भंगनाणेणं समुप्पन्नेणं पासति अस्सिं लोए सत्त दीवे सत्त समुद्दे । तेण परं न जाणति न पासति । तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था--अत्थि णं ममं अतिसेसे नाण- दंसणे समुप्पन्ने, एवं खलु अस्सिं लोए सत्त दीवा, सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य समुद्दा य। एवं संपेहेइ, एवं सं० २ आयावणभूमीओ पच्चोरुभति, आ० प० २ वागवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छति, ते० उ० २ सुबहु लोहीलोहकडाहकडुच्छ्रयं जाव भंडगं किढिणसंकाइयं च गेण्हति, गे० २ जेणेव हत्थिणापुरे नगरे जेणेव तावसावसहे तेणेव उवागच्छति, ते० उ० २ भंडनिक्खेवं करे, भंड० क० २ हत्थिणापुरे नगरे सिंघाडग- तिग जाव पहेसु बहुजणस्स एवमाइक्खति जाव एवं परूवेइ-अत्थि णं देवाणुप्पिया! ममं अतिसेसे नाण- दंसणे समुप्पन्ने, एवं खलु अस्सिं लोए जाव दीवाय समुद्दा य तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमट्ठे सोच्चा निसम्म हत्थिणापुरे नगरे सिंघाडग-तिग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेइ -- एवं खलु देवाणुप्पिया! सिवे रायरिसी एवं आइक्खड़ जाव परूवेइ अत्थि णं देवाणुप्पिया! ममं अतिसेसे नाण- दंसणे जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य' । से कहमेयं मन्ने एवं ? तेणं कालेणं तेणं समएणं सामी समोसढे । परिसा जाव पडिगया। तेणं काणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी जहा बितियसए नियंठुद्देसए जाव अडमाणे बहुजणसद्दं निसामेति - - बहुजणो अन्नमन्नस्स एवं आइक्खति जाव एवं परूवेड् `एवं खलु देवाणुप्पिया ! सिवे रायरिसी एवं आइक्खड़ जाव परूवेइ - अत्थि णं देवाणुप्पिया ! तं चेव जाव वोच्छिन्ना दीवा य समुद्दा य से कहमेयं मन्ने एवं ? ' तणं भगवं गोयमे बहुजणस्स अंतियं एयमट्ठे सोच्चा निसम्म जायसड्ढे जहा नियंठुद्देसए जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य। से कहमेयं भंते! एवं? 'गोयमा !' दी समणे भगवं महावीरे भगवं गोयमं एवं वदासी - जं णं गोयमा ! से बहुजणे अन्नमन्नस्स एवमाइक्खति तं चैव सव्वं भाणियव्वं जाव भंडनिक्खेवं करेति, हत्थिणापुरे नगरे सिंघाडग० तं चेव जाव वोच्छिन्ना दीवा य समुद्दा य। तए णं तस्स सिवस्स रायरिसिस्स अंतिए एयमट्ठे सोच्चा निसम्म तं चेव जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य। तं णं मिच्छा । अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि - एवं खलु जंबुद्दीवादीया दीवा लवणादीया समुद्दा संठाणओ एगविहिविहाणा, वित्थारओ अणेगविहिविहाणा एवं जहा जीवाभिगमे जाव सयंभुरमणपज्जवसाणा अस्सिं तिरियलोए असंखेज्जा दीवसमुद्दा पण्णत्ता समणाउसो!। अत्थि णं भंते! जंबुद्दीवे दीवे दव्वाइं सवण्णाई पि अवण्णाई पि, सगंधाई पि अगंधाई, पि सरसाइं पि अरसाइं पि, सफासाई पि अफासाई पि, अन्नमन्नबद्धाई अन्नमन्नपुट्ठाई जाव घडता चिट्ठति? हंता, अत्थि। अत्थि णं भंते! लवणसमुद्दे दव्वाइं सवण्णाई पि अवण्णाई पि, सगंधाई पि अगंधाई पि, सरसाइं पि अरसाइं पि, सफासाइं पि अफासाई पि, अन्नमन्नबद्धाई अन्नमन्नपुट्ठाई जाव घडत्ताए [दीपरत्नसागर संशोधितः ] [234] [५-भगवई] Page #236 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-९ चिट्ठति? हंता, अत्थि। अत्थि णं भंते! धातइसंडे दीवे दव्वाइं सवन्नाई पि0 एवं चेव । एवं जाव सयंभुरमणसमुद्दे जाव हंता, अत्थि। तणं सा महतिमहालिया महच्चपरिसा समणस्स भगवओ महावीरस्स अंतियं एयमट्ठ सोच्चा निसम्म हट्ठतुट्ठ० समणं भगवं महावीरं वंदति नम॑सति, वं० २ जामेव दिसं पाउब्भूता तामेव दिसं पडिगया। तणं हत्थिणापुरे नगरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव परूवेइ-"जं णं देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खड़ जाव परूवेइ - अत्थि णं देवाणुप्पिया ! ममं अतिसेसे नाण जाव समुद्दा य, तं नो इणट्ठे समट्ठे। समणे भगवं महावीरे एवमाइक्खड़ जाव परूवेइ एवं खलु एयस्स सिवस्स रायरिसिस्स छट्ठछट्ठेणं तं चेव जाव भंडनिक्खेवं करेति, भंड० क० २ हत्थिणापुरे नगरे सिंघाडग जाव समुद्दा य । तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमट्ठे सोच्चा निसम्म जाव समुद्दा य, तं णं मिच्छा'। समणे भगवं महावीरे एवमाइक्खति--एवं खलु जंबुद्दीवाईया दीवा लवणाईया समुद्दा तं चेव जाव असंखेज्जा दीव-समुद्दा पण्णत्ता समणाउसो ! " । तए णं से सिवे रायरिसी बहुजणस्स अंतियं एयमट्ठे सोच्चा निसम्म संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने जाए यावि होत्था । तए णं तस्स सिवस्स रायरिसिस्स संकियस्स कंखियस्स जाव कलुससमावन्नस्स से विभंगे अन्नाणे खिप्पामेव परिवडिए । तणं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था -- `एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव सहसंबवणे उज्जाणे अहापडिरूवं जाव विहरति । तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं नाम - गोयस्स जहा उववातिए जाव गहणयाए, तं गच्छामि णं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि । एयं णे इहभवे य परभवे य जाव भविस्सति'त्ति कट्पु एवं संपेहेति, एवं सं० २ जेणेव तावसावसहे तेणेव उवागच्छइ, ते० उ० २ तावसावसहं अणुप्पविसति, ता० अ०२ सुबहु लोहीलोहका व किढिणसंकातियगं च गेण्हति, गे० २ तावसावसहातो पडिनिक्खमति, ता० प०२ परिवडियविब्भंगे हत्थिणापुरं नगरं मज्झंमज्झेणं निग्गच्छति, नि० २ जेणेव सहसंबवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवा०२ समणं भगवं महावीरं तिक्खुतो आयाहिणपयाहिणं करेति, क०२ वंदति नम॑सति, वं०२ नच्चासन्ने नाइदूरे जाव पंजलिकडे पज्जुवासति । तए णं समणे भगवं महावीरे सिवस्स रायरिसिस्स तीसे य महतिमहालियाए जाव आणाए आराहए भवति । तए णं से सिवे रायरिसी समणस्स भगवतो महावीरस्स अंतियं धम्मं सोच्चा निसम्म जहा खंदओ जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमइ, उ० अ० २ सुबहुं लोहीलोहकडाह जाव किढिणसंकातियगं एगंते एडेड़, ए० २ सयमेव पंचमुट्ठियं लोयं करेति, स० क० २ समणं भगवं महावीरं एवं जहेव उसभदत्ते तहेव पव्वइओ, तहेव एक्कारस अंगाई अहिज्जइ, तहेव सव्वं जाव सव्वदुक्खप्पहीणे। [दीपरत्नसागर संशोधितः ] [235] [५-भगवई] Page #237 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-९ [५०९] भंते! ति भगवं गोयमे समणं भगवं महावीरं वंदति, नम॑सति, वं० २ एवं वयासीजीवा णं भंते! सिज्झमाणा कयरम्मि संघयणे सिज्झंति ? गोयमा ! वइरोसभणारायसंघयणे सिज्झंति एवं जहेव उववातिए तहेव `संघयणं संठाणं उच्चत्तं आउयं च परिवसणा' एवं सिद्धिगंडिया निरवसेसा भाणियव्वा जाव 'अव्वाबाहं सोक्खं अणुहुंती सासयं सिद्धा' ।! सेवं भंते! सेवं भंते! ति०। * एक्कारसमे सए नवमो उद्देसो समतो* ० दसमो उद्देसओ ० [५१०] रायगिहे जाव एवं वदासी -- कतिविधे णं भंते! लोए पन्नत्ते? गोयमा ! चउव्विहे लोए पन्नत्ते, तं जहा - दव्वलोए खेत्तलोए काललोए भावलोए । खेत्तलोए णं भंते! कतिविहे पन्नत्ते? गोयमा ! तिविहे पन्नत्ते, तं जहा - अहेलोयखेत्तलोए, तिरियलोयखेत्तलोए, उड्ढलोयखेत्तलोए । अहेलोयखेत्तलोए णं भंते! कतिविधे पन्नत्ते? गोयमा ! सत्तविधे पन्नत्ते, तं जहारयणप्पभापुढविअहेलोयखेत्तलोए जाव अहेसत्तमपुढविअहेलोयखेत्तलोए। तिरियलोयखेत्तलोए णं भंते! कतिविधे पन्नत्ते? गोयमा ! असंखेज्जतिविधे पन्नत्ते, तं जहा-जंबुद्दीवतिरियलोयखेत्तलोए जाव सयंभुरमणसमुद्दतिरियलोयखेत्तलोए। उड्ढलोगखेत्तलोए णं भंते! कतिविधे पन्नत्ते? गोयमा! पण्णरसविधे पन्नत्ते, तं जहा-सोहम्मकप्पउड्ढलोगखेत्तलोए जाव अच्चुयउड्ढलोग गेवेज्जविमाणउड्ढलोग0 अणुत्रविमा इसिपब्भारपुढविउड्ढलोगखेत्तलोए। अहेलोगखेत्तलोए णं भंते! किंसंठिते पन्नत्ते? गोयमा! तप्पागारसंठिए पन्नत्ते । तिरियलोगखेत्तलोए णं भंते! किंसंठिए पन्नत्ते ? गोयमा ! झल्लरिसंठिए पन्नत्ते । लोए णं भंते! किंसंठिए पन्नत्ते ? गोयमा ! सुपइट्ठगसंठिए लोए पन्नत्ते, तं जहा - हेट्ठा वित्थिण्णे, मज्झे संखित्ते जहा सत्तमसए पढमे उद्देसए जाव अंतं करेति । अलोए णं भंते! किंसंठिए पन्नत्ते ? गोयमा ! झुसिरगोलसंठिए पन्नत्ते । अहेलोगखेत्तलोए णं भंते! किं जीवा, जीवदेसा, जीवपदेसा0? एवं जहा इंदा दिसा तहेव निरवसेसं भाणियव्वं जाव अद्धासमए । तिरियलोगखेत्तलोए णं भंते! किं जीवा ? एवं चेव । अणंतभागूणे। [दीपरत्नसागर संशोधितः ] एवं उड्ढलोगखेत्तलोए वि । नवरं अरूवी छव्विहा, अद्धासमओ नत्थि । लोए णं भंते! किं जीवा ? जहा बितियसए अत्थिउद्देसए लोयागासे नवरं अरूवी सत्तविहा जाव अधम्मत्थिकायस्स पदेसा, नो आगासत्थिकाए, आगासत्थिकायस्स देसे आगासत्थिकायस्स पएसा, अद्धासमए । सेसं तं चेव । अलोए णं भंते! किं जीवा ०? एवं जहा अत्थिकायउद्देसए अलोगागासे तहेव निरवसेसं जाव [236] [५-भगवई] Page #238 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो - ,सत्तंसत्तं- , उद्देसो-१० अहेलोगखेत्तलोगस्स णं भंते! एगम्मि आगासपएसे किं जीवा, जीवदेसा जीवपदेसा, अजीवा, अजीवदेसा, अजीवपएसा? गोयमा! नो जीवा, जीवदेसा वि जीवपदेसा वि अजीवा वि अजीवदेसा वि अजीवपदेसा वि। जे जीवदेसा ते नियमं एगिंदियदेसा; अहवा एगिंदयदेसा य बेइंदियस्स देसे, अधवा एगिंदियदेसा य बेइंदियाण य देसा; एवं मज्झिल्लविरहिओ जाव अणिदिएसु जाव अहवा एगिदियदेसा य अणिंदियाण देसा। जे जीवपदेसा ते नियमं एगिंदियपएसा, अहवा एगिदियपएसा य बेइंदियस्स पएसा, अहवा एगिदियपएसा य बेइंदियाण य पएसा, एवं आदिल्लविरहिओ जाव पंचिंदिएसु, अणिदिएसु तिय भंगो। जे अजीवा ते दुविहा पन्नता, तं जहा-रूवी अजीवा य, अरूवी अजीवा य। रुवी तहेव। जे अरूवी अजीवा ते पंचविहा पन्नता, तं जहा-नो धम्मत्थिकाए, धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पदेसे, एवं अधम्मत्थिकायस्स वि, अद्धासमए । तिरियलोगखेत्तलोगस्स णं भंते! एगम्मि आगासपदेसे किं जीवा? एवं जहा अहेलोगखेत्तलोगस्स तहेव। एवं उड्ढलोगखेत्तलोगस्स वि, नवरं अद्धासमओ नत्थि, अरूवी चठव्विहा। लोगस्स जहा अहेलोगखेत्तलोगस्स एगम्मि आगासपदेसे। लोगस्स णं भंते! एगम्मि आगासपएसे0 पुच्छा। गोयमा! नो जीवा, नो जीवदेसा, तं चेव जाव अणंतेहिं अगरुयलह्यगुणेहिं संजुत्ते सव्वागासस्स अणंतभागूणे। दव्वओ णं अहेलोगखेत्तलोए अणंता जीवदव्वा, अणंता अजीवदव्वा, अणंता जीवाजीवदव्वा। एवं तिरियलोयखेत्तलोए वि। एवं उड्ढलोयखेत्तलोए वि। दव्वओ णं अलोए णेवत्थि जीवदव्वा, नेवत्थि अजीवदव्वा, नेवत्थि जीवाजीवदव्वा, एगे अजीवदव्वस्स देसे जाव सव्वागासअणंतभागूणे। कालओ णं अहेलोयखेतलोए न कदायि नासि जाव निच्चे। एवं जाव अलोगे। भावओ णं अहेलोगखेतलोए अणंता वण्णपज्जवा जहा खंदए (स0 २ 30 १ सु० २४ [१]) जाव अणंता अगरुयलयपज्जवा। एवं जाव लोए। अजीवदव्वदेसे जाव अणंतभागूणे। [५११] लोए णं भंते! केमहालए पण्णते? गोयमा! अयं णं जंबुद्दीवे दीवे सव्वदीव0 जाव परिक्खेवेणं। तेणं कालेणं तेणं समएणं छ देवा महिड्ढीया जाव महेसक्खा जंबुद्दीवे दीवे मंदरे पव्वए मंदरचूलियं सव्वओ समंता संपरिक्खिताणं चिट्ठज्जा। अहे णं चत्तारि दिसाकुमारिमहत्तरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स दीवस्स चठसु वि दिसासु बहियाभिमुहीओ ठिच्चा ते चत्तारि बलिपिंडे जमगसमगं बहियाभिमुहे पक्खिवेज्जा। पभू णं गोयमा! तओ एगमेगे देवे ते चत्तारि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए। ते णं गोयमा! देवा ताए उक्किट्ठाए जाव देवगतीए एगे देवे पुरत्थाभिमुहे पयाते, एवं दाहिणाभिमुहे, एवं पच्चत्थाभिमुहे, एवं उत्तराभिमुहे, एवं उड्ढाभिमुहे, एगे देवे [दीपरत्नसागर संशोधितः] [237] [५-भगवई Page #239 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो- १० अहोभिमुहे पयाते। तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाए । तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति णो चेव णं ते देवा लोगंतं संपाठणंति । तए णं तस्स दारगस्स आउए पहीणे भवति, णो चेव णं जाव संपाठणंति । तए णं तस्स दारगस्स अट्ठिमिंजा पहीणा भवंति, णो चेव णं ते देवा लोगंतं संपाठणंति। तए णं तस्स दारगस्स आसत्तमे वि कुलवंसे पहीणे भवति, नो चेव णं ते देवा लोगंतं संपाठणंति। तए णं तस्स दारगस्स नाम गोते वि पहीणे भवति, नो चेव णं ते देवा लोगंत संपाठणंति । `तेसि णं भंते! देवाणं किं गए बहुए, अगए बहुए?' 'गोयमा ! गए बहुए, नो अगए बहुए, गयाओ से अगए असं-खेज्जइभागे, अगयाओ से गए असंखेज्जगुणे । लोए णं गोतमा ! एमहालए पन्नत्ते।' अलोए णं भंते! केमहालए पन्नत्ते ? गोयमा ! अयं णं समयखेत्ते पणयालीसं जोयणसयसहस्साइं आयामविक्खंभेणं जहा खंदए जाव परिक्खेवेणं । तेणं कालेणं तेणं समएणं दस देवा महिड्ढीया तहेव जाव संपरिक्खित्ताणं चिट्ठेज्जा, अहे णं अट्ठ दिसाकुमारिमहत्तरियाओ अट्ठ बलिपिंडे गहाय माणुसुत्तरपव्वयस्स चउसु वि दिसासु चसु वि विदिसासु बहियाभिमुहीओ ठिच्चा अट्ठ बलिपिंडे जमगसमगं बहियाभिमुहीओ पक्खिवेज्जा । पभू णं गोयमा! तओ एगमेगे देवे ते अट्ठ बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए । ते णं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगईए लोगंते ठिच्चा असब्भावपट्ठवणाए एगे देवे पुरत्थाभिमुहे पयाए, एगे देवे दाहिणपुरत्थाभिमुहे पयाते, एवं जाव उत्तरपुरत्थाभिमुहे, एगे देवे उड्ढाभिमुहे एगे देवे अहोभिमुहे पयाए। तेणं कालेणं तेणं समएणं वाससयसहस्साउए दारए पयाए । तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति, नो चेव णं ते देवा अलोयंतं संपाठणंति । तं चेव जाव तेसि णं देवाणं किं गए बहुए, अगए बहुए?' 'गोयमा ! नो गते बहुए, अगते बहुए, गयाओ से अगए अनंतगुणे, अगयाओ से गए अनंतभागे। अलोए णं गोयमा ! एमहालए पन्नत्ते । ' [५१२] लोगस्स णं भंते! एगम्मि आगासपएसे जे एगिंदियपएसा जाव पंचिंदियपदेसा अनिंदियपएसा अन्नमन्नबद्धा जाव अन्नमन्नघडत्ताए चिट्ठति, अत्थि णं भंते! अन्नमन्नस्स किंचि आबाहं वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेंति ? णो इणट्ठे समट्ठे । से केणट्ठेणं भंते! एवं वुच्चइ लोगस्स णं एगम्मि आगासपएसे जे एगिंदियपएसा जाव चिट्ठति नत्थि णं ते अन्नमन्नस्स किंचि आबाहं वा जाव करेंति ? गोयमा ! से जहानामए नट्या सिया सिंगारागारचारुवेसा जाव कलिया रंगट्ठाणंसि जणसयाउलंसि जणसयसहस्साउलंसि बत्तीसतिविधस्स नट्स्स अन्नयरं नट् विहिं उवदंसेज्जा से नूणं गोयमा ! ते पेच्छगा तं नट्यिं अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोएंति ? 'हंता, समभिलोएंति' । ताओ णं गोयमा ! दिट्ठीओ तंसि नट्यिंसि सव्वओ समंता सन्निवडियाओ? 'हंता, सन्निवडियाओ।' अत्थि णं गोयमा ! ताओ दिट्ठीओ तीसे नट्या किंचि आबाहं वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेंति? `णो इणट्ठे समट्ठे ।' सा वा नट्या तासिं दिट्ठीगं किंचि आबाहं वा वाबाहं वा उप्पाएति, छविच्छेदं वा करे ? णो इणट्ठे समट्ठे ।' ताओ वा दिट्ठीओ अन्नमन्नाए दिट्ठीए किंचि आबाहं वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेंति? `णो इणट्ठे समट्ठे ।' सेतेणट्ठेणं गोयमा ! एवं वुच्चति तं चेव जाव छविच्छेदं वा न करेंति। [५१३] लोगस्स णं भंते! एगम्मि आगासपएसे जहन्नपदे जीवपदेसाणं, उक्कोसपदे जीवपदेसाणं, सव्वजीवाण य कतरे कतरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा लोगस्स एगम्मि [दीपरत्नसागर संशोधितः ] [238] [५-भगवई] Page #240 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो- ११ आगासपदेसे जहन्नपदे जीवपदेसा, सव्वजीवा असंखेज्जगुणा, उक्कोसपदे जीवपदेसा विसेसाहिया । सेवं भंते! सेवं भंते ति० । * एक्कारसमे सए दसमो उद्देसो समतो* ० एक्कारसो उद्देसो ० [५१४] तेणं कालेणं तेणं समएणं वाणियग्गामे नामं नगरे होत्था, वण्णओ। दूतिपला चेतिए, वण्णओ जाव पुढविसिलावट् ओ। तत्थ णं वाणियग्गामे नगरे सुदंसणे नामं सेट्ठी परिवसति अड्ढे जाव अपरिभूते समणोवासए अभिगयजीवाजीवे जाव विहरइ | सामी समोसढे जाव परिसा पज्जुवासति । तए णं से सुदंसणे सेट्ठी इमीसे कहाए लद्धट्ठे समाणे हट्ठतुट्ठे पहाते कय जाव पायच्छिते सव्वालंकारविभूसिए सातो गिहाओ पडिनिक्खमति, सातो गिहाओ प० २ सकोरें मल्लदामेणं छत्तेणं धरिज्जमाणेणं पायविहारचारेणं महया पुरिसवग्गुरापरिक्खित्ते वाणियग्गामं नगरं मज्झंमज्झेणं निग्गच्छति, निग्गच्छित्ता जेणेव दूतिपलासए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, ते0 30 २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा- सचित्ताणं दव्वाणं जहा उसभदत्तो जाव तिविहाए पज्जुवासणाए पज्जुवासति । तणं समणे भगवं महावीरे सुदंसणस्स सेट्ठिस्स तीसे य महतिमहालियाए जाव आह भवति । तए णं से सुदंसणे सेट्ठी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्ठ0 उट्ठाए उट्ठेति, उ0२ समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी कतिविधे णं भंते! काले पन्नत्ते ? सुदंसणा ! चव्विहे काले पन्नत्ते, तं जहा--पमाणकाले, अहाउनिव्वत्तिकाले, मरणकाले, अद्धाकाले । से किं तं पमाणकाले ? पमाणकाले दुविहे पन्नत्ते, तं जहा -- दिवसप्पमाणकाले य, रतिप्पमाणकाले य चउपोरिसिए दिवसे, चउपोरिसिया राती भवति । [५१५] उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति। जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति । जदा णं भंते! उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं कति भागमुहुत्तभागेणं परिहायमाणी परिहायमाणी जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति? जदा णं जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिवड्ढमाणी परिवड्ढमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवइ ? सुदंसणा ! जदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं बावीससयभागमुहुत्तभागेणं परिहायमाणी परिहायमाणी जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति । जदा वा जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भव णं बावीससयभागमुहुत्तभागेणं परिवड्ढमाणी परिवड्ढमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा [५-भगवई] [दीपरत्नसागर संशोधितः ] [239] Page #241 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-११ पोरिसी भवति । कदा णं भंते! उक्कोसिआ अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भव? जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति ? सुदंसणा ! जदा णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति तदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स पोरसी भवति, जहन्निया तिमुहुत्ता रातीए पोरिसी भवति । जदा वा उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहत्ते दिवसे भवति तदा णं उक्कोसिया अद्धपंचममुहुत्ता रातीए पोरिसी भवइ, जहनिया तिमुहुत्ता दिवसस्स पोरिसी भवइ । कदा णं भंते! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति ? कदा वा उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवइ ? सुदंसणा ! सुदंसणा ! आसाढपुण्णिमाए उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवइ; पोसपुण्णिमाए णं उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति । अत्थि णं भंते! दिवसा य रातीओ य समा चेव भवंति ? हंता, अत्थि । कदा णं भंते! दिवसा य रातीओ य समा चेव भवंति ? सुदंसणा ! चेत्तासोयपुण्णिमासु णं, एत्थ णं दिवसा य रातीओ य समा चेव भवंति; पन्नरसमुहुत्ते दिवसे, पन्नरसमुहुत्ता राती भवति; चभागमुहुत्तभागूणा चठमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवइ । से तं पमाणकाले । [५१६] से किं तं अहाउनिव्वत्तिकाले ? अहाउनिव्वत्तिकाले, जं णं जेणं नेरइएण वा तिरिक्खजोणिएण वा मणुस्सेण वा देवेण वा अहाउयं निव्वत्तियं से त्तं अहाउनिव्वत्तिकाले । से किं तं मरणकाले? मरणकाले, जीवो वा सरीराओ, सरीरं वा जीवाओ से तं मरणकाले । से किं तं अद्धाकाले ? अद्धाकाले अणेगविहे पन्नत्ते से णं समयट्ठयाए आवलियट्ठयाए जाव उस्सप्पिणिअट्ठयाए । एस णं सुदंसणा! अद्धा दोहारच्छेदेणं छिज्जमाणी जाहे विभागं नो हव्वमागच्छति से त्तं समए समयट्ठताए । असंखेज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा 'आवलिय'त्ति पवुच्चइ । संखेज्जाओ आवलियाओ जहा सालिउद्देसए जाव तं सागरोवमस्स उ एगस्स भवे परीमाणं । वा? एएहि णं भंते! पलिओवम-सागरोवमेहिं किं पयोयणं? सुदंसणा ! एएहि णं पलिओवमसागरोवमेहिं नेरतिय-तिरिक्खजोणिय मणुस्स - देवाणं आठयाइं मविज्जति। [५१७] नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता? एवं ठितिपदं निरवसेसं भाणियव्वं जाव अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता । [५१८] अत्थि णं भंते! एतेसिं पलिओवम-सागरोवमाणं खए ति वा अवचए ति वा? हंता, अत्थि। से केणट्ठेणं भंते! एवं वुच्चति अत्थि णं एएसिं पलिओवमसागरोवमाणं जाव अवचये ति एवं खलु सुदंसणा! तेणं कालेणं तेणं समएणं हत्थिणापुरे नामं नगरे होत्था, वण्णओ। सहसंबवणे उज्जाणे, वण्णओ। [दीपरत्नसागर संशोधितः] [240] [५-भगवई] Page #242 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो- ११ तत्थ णं हत्थिणापुरे नगरे बले नामं राया होत्था, वण्णओ । तस्स णं बलस्स रण्णो पभावती नामं देवी होत्था, सुकुमाल० वण्णओ जाव विहरति । तए णं सा पभावती देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि अब्भिंतरओ सचित्तकम्मे बाहिरतो दूमियघट्ठमट्ठे विचित्तउल्लोगचिल्लियतले मणिरतणपणासियंधकारे बहुसमसुविभत्त देसभा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागरु-पवरकुंदुरुक्क-तुरुक्क धूवमघमघेंत गंधुद्धताभिरामे सुगंधवरगंधिए गंधवट्भूिते तंसि तारिसगंसि सयणिज्जंसि सालिंगणवपीए उभओ बिब्बोयणे दुहओ उन्नए मज्झे णय-गंभीरे गंगापुलिणवालुयउद्दालसालिसए ओयवियखोमियदुगुल्लपट् पलिच्छायणे सुविरइयरयत्ताणे रत्तंसुयसंवुए.. . सुरम्मे आइणग- रूय- बूर-नवणीय- तूलफासे सुगंधवरकुसुमचुण्णसयणोवयाकलि अद्धरत्त-काल समयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मंगल्लं सस्सिरीयं महासुविणं सुविणे पासित्ताणं पडिबुद्धा हार रयय - खीर-सागर - ससंककिरण दगरय-रययमहासेलपंडुरतरोरु-रमणिज्ज-पेच्छणिज्जं-थिर- लट्ठपउट्ठ-वट् पीवर सुसिलिट्ठ- विसिट्ठ-तिक्खदाढा - विडंबितमुहंपरिकम्मिय जच्चकमलकोमलमाइयसोभंतलट्ठउट्ठे रत्तुप्पलपत्तमउयसुकुमालतालुजीहं मूसागयपवरकणगतावितआवत्तायंतवट्तडिविमलसरिसनयणं विसालपीवरोरुपडिपुण्णविमलखंधं मिठविसदसुहुमलक्खणपसत्थ वित्थिण्णकेसरसडोवसोभियं ऊसियसुनिमितसुजातअप्फोडितणंगूलं सोमं सोमाकारं लीलायंतं जंभायंतं नहयलातो ओवयमाणं निययवदणकमलसरमतिवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा । तए णं सा पभावती देवी अयमेयारूवं ओरालं जाव सस्सिरीयं महासुविणं सुविणे पासित्ताणं पडिबुद्धा समाणी हट्ठतुट्ठ जाव हिदया धाराहयकलंबगं पिव समूसवियरोमकूवा तं सुविणं ओगिण्हति, ओगिण्हित्ता सयणिज्जाओ अब्भुट्ठेति, अतुरियमचवलमसंभंताए अविलंबिताए रायहंससरिसीए गतीए जेणेव बलस्स रण्णो सयणिज्जे तेणेव उवागच्छति, ते० बलं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेति, पडि० २ बलेणं रण्णा अब्भणुण्णाया समाणी नाणामणि- रयणभत्तिचित्तंसि भद्दासणंसि णिसीयति, णिसीयित्ता आसत्था वीसत्था सुहासणवरगया बलं रायं ताहिं इट्ठाहिं कंताहिं जाव संलवमाणी संलवमाणी एवं वयासी -- एवं खलु अहं देवाणुप्पिया ! अज्ज तंसि तार सयणिज्जंसि सालिंगण० तं चेव जाव नियगवयणमतिवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा । तं णं देवाप्पिया ! एतस्स ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति? तणं से बले राया पभावतीए देवीए अंतियं एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ जाव हयहियये धाराहतणीमसुरभिकुसुमं व चंचुमालइयतणू ऊसवियरोमकूवे तं सुविणं ओगिण्हइ, ओ० २ ह पविसति, ईहं प0 २ अप्पणो साभाविएणं मतिपुव्वएणं बुद्धिविण्णाणेणं तस्स सुविणस्स अत्थोग्गहणं करेति, तस्स0 क० २ पभावतिं देविं ताहिं इट्ठाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहिं संलवमाणे संलवमाणे एवं वयासी "ओराले णं तुमे देवी! सुविणे दिट्ठे, कल्लाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सुवि दिट्ठे, आरोग्गतुट्ठि-दीहाउ-कल्लाण- मंगलकारए णं तुमे देवी! सुविणे दिट्ठे, अत्थलाभो देवाणुप्पिए !, भोगलाभो देवाणुप्पिए !, पुत्तलाभो देवाणुप्पिए !, रज्जलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए! णवण्हं [दीपरत्नसागर संशोधितः] [241] [५-भगवई] Page #243 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो- ११ मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य राइंदियाणं वीतिक्कंताणं अम्हं कुलकेठं कुलदीवं कुलपव्वयं कुलवडेंसगं कुलतिलगं कुलकित्तिक कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवड्ढणकरंसुकुमालपाणिपायं अहीणपुण्णपंचिंदियसरीरं जाव ससिसोमागारं कंतं पियदंसणं सुरूवं देवकुमारसप्पभं दारगं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विण्णयपरिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कंते वित्थिण्णविपुलबलवाहणे रज्जवती राया भविस्सति । तं ओराले णं तुमे देवी! सुमिणे दिट्ठे जाव आरोग्ग-तुट्ठि० जाव मंगल्लकारए णं तुमे देवी! सुविणे दिट्ठे" त्ति कट्ट्टु पभावतं देविं ताहिं इट्ठाहिं जाव वग्गूहिं दोच्चं पि तच्चं पि अणुवूहति। तए णं सा पभावती देवी बलस्स रण्णो अंतियं एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ0 करयल जाव एवं वयासी - एवमेतं देवाणुप्पिया !, तहमेयं देवाणुप्पिया!, अवितहमेयं देवाणुप्पिया!, असंदिद्धमेयं देवाणुप्पिया! इच्छियमेयं देवाणुप्पिया!, पडिच्छियमेतं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया से जहेयं तुब्भे वदहत्ति कट्पु तं सुविणं सम्मं पडिच्छइ, तं० पडि०२ बलेण रण्णा अब्भणुण्णाया समाणी णाणामणि- रयणभत्तिचित्तातो भद्दासणाओ अब्भुट्ठइ, अ०२ अतुरियमचवल व गतीए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, ते० उ० २ सयणिज्जंसि निसीयति, नि० २ एवं वदासी -'मा मे से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुविणेहिं पडिहम्मिस्सइति कट्ट्टु देव गुरुजण-संबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी पडिजागरमाणी विहरति । तए णं से बले राया कोडुंबियपुरिसे सद्दावेति, को० स० २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया! अज्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तसुइयसम्मज्जियोवलित्तं सुगंधवरपंचवण्णपुप्फोवयारकलियं कालागरुपवरकुंदुरुक्क० जाव गंधवट्पिभूयं करेह य कारवेह य, करे० २ सीहासणं रएह, सीहा० २०२ ममेतं जाव पच्चप्पिण | तए णं ते कोडुंबिय0 जाव पडिसुणेत्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं जाव पच्चप्पिणंति । तए णं से बले राया पच्चूसकालसमयंसि सयणिज्जाओ समुट्ठेति, स० स० २ पायवीढातो पच्चोरुभति, प0 २ जेणेव अट्पणसाला तेणेव उवागच्छति, ते0 30 २ अट्पणसालं अणुपविसइ जहा उववातिए तहेव अट्पणसाला तहेव मज्जणघरे जाव ससि व्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमति, म० प० २ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, ते० उ० २ सीहासणवरंसि पुरत्थाभिमुहे निसीयति, नि० २ अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपच्चत्थुयाइं सिद्धत्थगकयमंगलोवयाराई रयावेइ, रया० २ अप्पणो अदूरसामंते णाणामणिरयणमंडियं अहियपेच्छणिज्जं महग्घवरपट्णुग्गयं सहपट्भत्तिसयचित्तताणं ईहामियउसभ जाव भत्तिचित्तं अब्भिंतरियं जवणियं अंछावेति, अं० २ नाणामणि- रयणभत्तिचितं अत्थरयमउयमसूरगोत्थगं सेयवत्थपच्चत्थुतं अंगसुहफासयं सुमउयं पभावतीए देवीए भद्दासणं रयावेइ, र० २ कोडुंबियपुरिसे सद्दावेइ, को० स० २ एवं वदासि - खिप्पा भो देवाणुप्पिया! अट्ठगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्यावेह । तणं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता बलस्स रण्णो अंतियाओ पडिनिक्खमंति, पडि० २ सिग्घं तुरियं चवलं चंडं वेइयं हत्थिणापुरं नगरं मज्झमज्झेणं जेणेव तेसिं सुविणलक्खणपाढगाणं गिहाई तेणेव उवागच्छंति, ते0 30२ ते सुविणलक्खणपाढए सद्दावेंति । [दीपरत्नसागर संशोधितः ] [242] [५-भगवई] Page #244 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-११ तणं ते सुविणलक्खणपाढगा बलस्स रण्णो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठतुट्ठ0 ण्हाया कय० जाव सरीरा सिद्धत्थग-हरियालियकयमंगलमुद्धाणा सएहिं सएहिं गिहेहिंतो निग्गच्छंति, स० नि० २ हत्थिणापुरं नगरं मज्झमज्झेणं जेणेव बलस्स रण्णो भवणवरवडेंसए तेणेव उवागच्छंति, तेणेव 30 २ भवणवरवडेंसगपडिदुवारंसि एगतो मिलंति, ए० मि० २ जेणेव बाहिरिया उवट्ठाणसाला, जेणेव बले राया तेणेव उवागच्छंति, ते0 30 २ करयल० बलं रायं जएणं विजएणं वद्धावेंति । तए णं ते सुविणलक्खणपाढगा बलेणं रण्णा वंदियपूइयसक्कारियसम्माणिया समाणा पत्तेयं पत्तेयं पुव्वनत्थेसु भद्दासणेसु निसीयंति। तणं से बले राया पभावतिं देवि जवणियंतरियं ठावेइ, ठा० २ पुप्फ-फलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी -- एवं खलु देवाणुप्पिया! पभावती देवी अज्ज सि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्ताणं पडिबुद्धा, तं णं देवाणुप्पिया! एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति? तणं ते सुविणलक्खणपाढगा बलस्स रण्णो अंतियं एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ0 तं सुविणं ओगिण्हंति, तं० ओ० २ ईहं पविसंति, ईहं पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेंति, त० क० २ अन्नमन्नेणं सद्धिं संचालेंति, अ० सं० २ तस्स सुविणस्स लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रण्णो पुरओ सुविणसत्थाई उच्चारेमाणा एवं वयासी -- एवं खलु देवाणुप्पिया! अम्हं सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावत्तरिं सव्वसुविणा दिट्ठा। तत्थ णं देवाणुप्पिया! तित्थयरमायरो वा चक्कवट् िमायरो वा तित्थगरंसि वा चक्कवट्İिसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिबुज्झंति, तं जहा [५१९] गय वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभं । पठमसर सागर विमाणभवण रयणुच्चय सिहिं च ।। [५२०] वासुदेवमायरो णं वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुज्झति । बलदेवमायरो बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडिबुज्झति । मंडलियमायरो मंडलियंसि गब्भं वक्कममाणंसि एतेसिं चोद्दसण्हं महासुविणाणं अन्नयरं एगं महासुविणं पासित्ताणं पडिबुज्झंति। इमे य णं देवाणुप्पिया! पभावतीए देवीए एगे महासुविणे दिट्ठे, तं ओराले णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिट्ठे जाव आरोग्ग-तुट्ठि जाव मंगल्लकारए णं देवाणुप्पिया! पभावती देवी सुविणे दिट्ठे। अत्थलाभो देवाणुप्पिया! भोगलाभो० पुत्तलाभो० रज्जलाभो देवाणुप्पिया!। एवं खलु देवाणुप्पिया! पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव वीतिक्कंताणं तुम्हं कुलकेठं जाव पयाहिति । से वि य णं दारए उम्मुक्कबालभावे जाव रज्जवती राया भविस्सति, अणगारे वा भावियप्पा । तं ओराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिट्ठे जाव आरोग्ग-तुट्ठिदीहाउ-कल्लाण जाव दिट्ठे । " तए णं से बले राया सुविणलक्खणपाढगाणं अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठकरयल जाव कट्पु ते सुविणलक्खणपाढगे एवं वयासी- एवमेयं देवाणुप्पिया! जाव से जहेयं [दीपरत्नसागर संशोधितः ] [243] [५-भगवई] Page #245 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो- ,सत्तंसतं- , उद्देसो-११ तुब्भे वदह', त्ति का तं सुविणं सम्म पडिच्छति, तं0 प० २ ते सुविणलक्खणपाढए विठलेणं असण-पाणखाइम-साइम-पुप्फ-वत्थ-गंधमल्लालंकारेणं सक्कारेति सम्माणेति, स0 २ विठलं जीवियारिहं पीतिदाणं दलयति, वि० द० २. पडिविसज्जेति, पडि0 २ सीहासणाओ अब्भुठेति, सी0 अ0२ जेणेव पभावती देवी तेणेव उवागच्छति, ते0 30 २ पभावतिं देविं ताहिं इट्ठाहिं जाव संलवमाणे संलवमाणे एवं वयासी--"एवं खलु देवाणुप्पिए! सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावत्तरिं सव्वसुविणा दिट्ठा। तत्थ णं देवाणुप्पिए! तित्थगरमायरो वा चक्कवटि मायरो वा, तं चेव जाव अन्नयरं एगं महासुविणं पासित्ताणं पडिबुज्झंति। इमे य णं तुमे देवाणुप्पिए! एगे महासुविणे दिठे। तं ओराले णं तुमे देवी! सुविणे दिढे जाव रज्जवती राया भविस्सति अणगारे वा भावियप्पा, तं ओराले णं तुमे देवी! सुविणे दिढे" ति कट्पु पभावतिं देविं ताहिं इट्ठाहिं जाव दोच्चं पि तच्चं पि अण्वूहइ। तए णं सा पभावती देवी बलस्स रण्णो अंतियं एयमलैं सोच्चा निसम्म हट्ठतुट्ठ0 करयल जाव एवं वदासी--एवमेयं देवाणुप्पिया! जाव तं सुविणं सम्म पडिच्छति, तं0 पडि० २ बलेणं रण्णा अब्भणुण्णाता समाणी नाणामणि-रयणभत्ति जाव अब्भुढेति, अ0 २ अतुरितमचवल जाव गतीए जेणेव सए भवणे तेणेव उवागच्छति, ते0 30 २ सयं भवणमणुपविट्ठा। तए णं सा पभावती देवी बहाया कयबलिकम्मा जाव सव्वालंकारविभूसिया तं गब्भं णातिसीतेहिं नातिउण्हेहिं नातितितेहिं नातिकइएहिं नातिकसाएहिं नातिअंबिलेहिं नातिमहरेहिं उडुभयमाणसुहेहिं भोयण-ऽच्छायण-गंध-मल्लेहिं जं तस्स गब्भस्स हियं मितं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमठएहिं सयणासणेहिं पतिरिक्कसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुण्णदोहला सम्माणियदोहला अविमाणियदोहला वोच्छिन्नदोहला विणीयदोहला ववगयरोगसोग-मोह-भय-परित्तासा तं गब्भं सुहंसुहेणं परिवहइ। तए णं सा पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीतिक्कंताणं सुकुमालपाणि-पायं अहीणपुण्णपंचिंदियसरीरं लक्खण-वंजण-गुणोववेयं जाव ससिसोमागारं कंतं पियदंसणं सुरूवं दारयं पयाता। तए णं तीसे पभावतीए देवीए अंगपडियारियाओ पभावतिं देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छंति, उवा० २ करयल जाव बलं रायं जएणं विजएणं वद्धावेंति, ज० व०२ एवं वदासि-- एवं खलु देवाणुप्पिया! पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव दारयं पयाता, तं एयं णं देवाणुप्पियाणं पियट्ठताए पियं निवेदेमो, पियं ते भवठ। तए णं से बले राया अंगपडियारियाणं अंतियं एयमढं सोच्चा निसम्म हट्ठतुट्ठ जाव धाराहयणीव जाव रोमकूवे तासिं अंगपडियारियाणं मउडवज्जं जहामालियं ओमोयं दलयति, ओ0 द०२ सेतं रययमयं विमलसलिलपुण्णं भिंगारं पगिण्हति, भिं० प०२ मत्थए धोवति, म0 धो० २ विठलं जीवियारिहं पीतिदाणं दलयति, वि0 द0२ सक्कारेइ सम्माणेइ, स0 २ पडिविसज्जेति। [५२१] तए णं से बले राया कोडुबियपुरिसे सद्दावेति, को0 स0 एवं वदासी--खिप्पामेव भो देवाणुप्पिया! हत्थिणापुरे नगरे चारगसोहणं करेह, चा0 क0 २ माणुम्माणवड्ढणं करेह, मा० क० २ हत्थिणापुर नगरं सब्भिंतरबाहिरियं आसियसम्मज्जियोवलितं जाव करेह य कारवेह य, करेत्ता य कारवेत्ता य, जूवसहस्सं वा, चक्कसहस्सं वा, पूयामहामहिमसक्कारं वा ऊसवेह, 30 २ ममेतमाणत्तियं पच्चप्पिणह। [दीपरत्नसागर संशोधितः] [244] [५-भगवई] Page #246 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो- ,सत्तंसत्तं- , उद्देसो-११ तए णं ते कोडुबियपुरिसा बलेणं रण्णा एवं वुत्ता जाव पच्चप्पिणंति। तए णं से बले राया जेणेव अटाणसाला तेणेव उवागच्छति, ते0 30 २ तं चेव जाव मज्जणघराओ पडिनिक्खमति, प0 २ उस्सुकं उक्करं उक्किळं अदेज्जं अमेज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालाचराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदाम पमुइयपक्कीलियं सपुरजणजाणवयं दसदिवसे ठितिवडियं करेति। तए णं से बले राया दसाहियाए ठितिवडियाए वा माणीए सतिए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य सतिए य साहस्सिए य सयसाहस्सिए य लाभे पडिच्छेमाणे य पडिच्छावेमाणे य एवं विहरति। तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेंति, ततिए दिवसे चंदसूरदंसावणियं करेंति, छठे दिवसे जागरियं करेंति। एक्कारसमे दिवसे वीतिक्कंते, निव्वत्ते असुइजायकम्मकरणे, संपत्ते बारसाहदिवसे विठलं असण-पाण-खाइम-साइमं उवक्खडावेंति, 30 २ जहा सिवो जाव खत्तिए य आमंति, आ० २ ततो पच्छा पहाता कत० तं चेव जाव सक्कारेंति सम्माणेति, स० २ तस्सेव मित्त-णाति जाव राईण य खत्तियाण य पुरतो अज्जयपज्जयपिउपज्जयागयं बहुपिरिसपरंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवद्धणकरं अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेंति--जम्हा णं अम्हं इमे दारए बलस्स रण्णो पुत्ते पभावतीए देवीए अत्तए तं होठ णं अम्हं इमस्स दारयस्स नामधेज्जं महब्बले। तए णं तस्स दारगस्स अम्माषियरो नामधेज्जं करेंति 'महब्बले'ति। तए णं से महब्बले दारए पंचधातीपरिग्गहिते, तं जहा--खीरधातीए एवं जहा दढप्पतिण्णे जाव निवातनिव्वाघातंसि सुहंसुहेणं परिवड्ढइ। तए णं तस्स महब्बलस्स दारगस्स अम्मा-पियरो अणुपुट्वेणं ठितिवडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमावणं वा जेमावणं वा पिंडवद्धणं वा पजंपामणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं वा उवणयणं वा अन्नाणि य बहुणि गब्भाधाणजम्मणमादियाई कोतुयाई करेंति। [५२२] तए णं तं महब्बलं कुमारं अम्मा-पियरो सातिरेगऽट्ठवासगं जाणिता सोभणंसि तिहि-करण-मुहत्तंसि एवं जहा दढप्पतिण्णो जाव अलंभोगसमत्थे जाए यावि होत्था। तए णं तं महब्बलं कुमारं उम्मुक्कबालभावं जाव अलंभोगसमत्थं विजाणिता अम्मा-पियरो अट्ठ पासायवडेंसए कारेंति। अब्भुग्गयमूसिय पहसिते इव वण्णओ जहा रायप्पसेणइज्जे जाव पडिरूवे। तेसि णं पासायवडेंसगाणं बह्मज्झदेसभाए एत्थ णं महेगं भवणं कारेंति अणेगखंभसयसन्निविठं, वण्णओ जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसि जाव पडिरूवं। तए णं तं महब्बलं कुमारं अम्मा-पियरो अन्नया कयाइ सोभणंसि तिहि-करण-दिवसनक्खत्त-मुहत्तंसि पहायं कयबलिकम्मं कयकोठय-मंगल-पायच्छित्तं सव्वालंकारविभूसियं पमक्खणग-ण्हाणगीय-वाइय-पसाहणलैंग-तिलग-कंकण-अविहववठवणीयं मंगल-सुजंपितेहि य वरकोऽय-मंगलोवयार कयसंतिकम्म सरिसियाणं सरित्तयाणं सरिव्वयाणं सरिसलायण्ण-रूव-जोव्वण-गुणोववेयाणं विणीयाणं कयकोठय-मंगलोवयारकतसंतिकम्माणं सरिसरहिं रायकुलेहिंतो आणितेल्लियाणं अठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिण्हाविंसु। [दीपरत्नसागर संशोधितः] [245] [५-भगवई Page #247 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो- ,सत्तंसत्तं- , उद्देसो-११ तए णं तस्स महब्बलस्स कुमारस्स अम्मा-पियरो अयमेयारूवं पीतिदाणं दलयंति, तं जहाअट्ठ हिरण्णकोडीओ, अट्ठ सुवण्णकोडीओ, अट्ठ मउडे मउडप्पवरे, अट्ठकुंडलजोए कुंडलजोयप्पवरे, अट्ठ हारे हारप्पवरे, अट्ठ अद्धहारे अद्धहारप्पवरे, अट्ठ एगावलीओ एगावलिप्पवराओ, एवं मुत्तावलीओ, एवं कणगावलीओ, एवं रयणावलीओ, अट्ठ कडगजोए कडगजोयप्पवरे, एवं तुडियजोए, अट्ठ खोमजुयलाई खोमजुयलप्पवराई, एवं वडगजुयलाइं, एवं पटाजुयलाई, एवं दुगुल्लजुयलाई, अट्ठ सिरीओ, अट्ठ हिरीओ; एवं धितीओ, कित्तीओ, बुद्धीओ, लच्छीओ; अट्ठ नंदाई, अट्ठ भद्दाइं, अट्ठ तले तलप्पवरे सव्वरयणामए णियगवरभवणकेऊ, अट्ठ झए झयप्पवरे, अट्ठ वए वयप्पवरे दसगोसाहस्सिएणं वएणं, अट्ठ नाडगाई नाडगप्पवराई बत्तीसइबद्धेणं नाइएणं, अट्ठ आसे आसप्पवरे सव्वरयणामए सिरिघरपडिरूवए, अठ्ठ हत्थी हत्थिप्पवरे सव्वरयणामए सिरिघरपडिरूवए, अट्ठ जाणाई जाणप्पवराई, अट्ठ जुंगाई जुंगप्पवराई, एवं सिबियाओ, एवं संदमाणियाओ, एवं गिल्लीओ, थिल्लीओ, अट्ठ वियडजाणाई वियडजाणप्पवराई, अट्ठ रहे पारिजाणिए, अट्ठ रहे संगामिए, अट्ठ आसे आसप्पवरे, अठ्ठ हत्थी हत्थिप्पवरे, अट्ठ गामे गामप्पवरे दसकुलसाहस्सिएणं गामेणं, अट्ठ दासे दासप्पवरे, एवं दासीओ, एवं किंकरे, एवं कंचुइज्जे, एवं वरिसधरे, एवं महत्तरए, अट्ठ सोवण्णिए ओलंबणदीवे, अट्ठ रुप्पामए ओलंबणदीवे, अट्ठ सुवण्णरुप्पामए ओलंबणदीवे, अट्ठ सोवण्णिए उक्कंपणदीवे, एवं चेव तिण्णि वि; अट्ठ सोवण्णिए पंजरदीवे, एवं चेव तिण्णि वि; अट्ठ सोवण्णिए थाले, अट्ठ रुप्पामए थाले, अट्ठ सुवण्ण-रुप्पामए थाले, अट्ठ सोवण्णियाओ पत्तीओ, अट्ठ रुप्पामयाओ पत्तीओ, अट्ठ सुवण्ण-रुप्पामयाओ पत्तीओ; अट्ठ सोवण्णियाइं थासगाई ३, अट्ठ सोवण्णियाई मल्लगाई ३, अट्ठ सोवण्णियाओ तलियाओ ३, अट्ठ सोवण्णियाओ कविचिआओ ३, अट्ठ सोवण्णिए अवएडए ३, अट्ठ सोवण्णियाओ अवयक्काओ ३, अट्ठ सोवण्णिए पायपीढए ३, अट्ठ सोवण्णियाओ भिसियाओ ३, अट्ठ सोवण्णियाओ करोडियाओ ३, अट्ठ सोवण्णिए पल्लंके ३, अट्ठ सोवण्णियाओ पडिसेज्जाओ ३, अट्ठ0 हंसासणाई ३, अट्ठ0 कोंचासणाई ३, एवं गरुलासणाई उन्नतासणाई पणतासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई, अट्ठ0 पठमासणाई, अट्ठ0 उसभासणाई, अट्ठ0 दिसासोवत्थियासणाई, अट्ठ0 तेल्लसमुग्गे, जहा रायप्पसेणइज्जे जाव अट्ठ0 सरिसवसमुग्गे, अट्ठ खुज्जाओ जहा उववातिए जाव अट्ठ पारसीओ, अट्ठ छत्ते, अट्ठ छत्तधारीओ चेडीओ, अट्ठ चामराओ, अट्ठ चामरधारीओ चेडीओ, अट्ठ तालियो, अट्ठ तालियाधारीओ चेडीओ, अट्ठ करोडियाओ, अट्ठ करोडियाधारीओ चेडीओ, अट्ठ खीरधातीओ, जाव अट्ठ अंकधातीओ, अट्ठ अंगमद्दियाओ, अट्ठ उम्मद्दियाओ, अट्ठ पहावियाओ, अट्ठ पसाधियाओ, अट्ठ वण्णगपेसीओ, अट्ठ चुण्णगपेसीओ, अट्ठ कोडा (ड्डा)कारीओ, अट्ठ दवकारीओ, अट्ठ उवत्थाणियाओ, अट्ठ नाडइज्जाओ, अट्ठ कोडुबिणीओ, अट्ठ महाणसिणीओ, अट्ठ भंडागारिणीओ, अट्ठ अब्भाधारिणीओ, अट्ठ पुप्फवरिणीओ, अट्ठ पाणिधरिणीओ, अट्ठ बलिकारियाओ, अट्ठ सेज्जाकारीओ, अट्ठ अभिंतरियाओ पडिहारीओ, अट्ठ बाहिरियाओ पडिहारीओ, अट्ठ मालाकारीओ, अट्ठ पेसणकारीओ, अन्नं वा सुबहु हिरण्णं वा, सुवण्णं वा, कंसं वा, दूसं वा, विठलधणकणग जाव संतसावदेज्जं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं परिभोत्तुं पकामं परियाभाएगें। तए णं से महब्बले कुमारे एगमेगाए भज्जाए एगमेगं हिरण्णकोडिं दलयति, एगमेगं सुवण्णकोडिं दलयति, एगमेगं मठडं मउडप्पवरं दलयति, एवं तं चेव सव्वं जाव एगमेगं पेसणकारिं दलयति, [दीपरत्नसागर संशोधितः] [246] [५-भगवई Page #248 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो - ,सत्तंसतं- , उद्देसो-११ अन्नं वा सुबहं हिरण्णं वा जाव परियाभाएगें। तए णं से महब्बले कुमारे उप्पिं पासायवरगए जहा जमाली) जाव विहरति। [५२३] तेणं कालेणं तेणं समएणं विमलस्स अरहओ पओप्पए धम्मघोसे नामं अणगारे जातिसंपन्ने वण्णओ जहा केसिसामिस्स जाव पंचहिं अणगारसएहिं सद्धिं संपरिबुडे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूतिज्जमाणे जेणेव हत्थिणापुरे नगरे जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छति, उवा० २ अहापडिरूवं उग्गहं ओगिण्हति, ओ०२ संजमेणं तवसा अप्पाणं भावेमाणे विहरति। तए णं हत्थिणापुरे नगरे सिंघाडग-तिय जाव परिसा पज्जुवासति। तए णं तस्स महब्बलस्स कुमारस्स तं महया जणसदं वा जणवूहं वा एवं जहा जमाली तहेव चिंता, तहेव कंचुइज्जपुरिसं सद्दावेइ, कंचुइज्जपुरिसे वि तहेव अक्खाति, नवरं धम्मघोसस्स अणगारस्स आगमणगहियविणिच्छए करयल जाव निग्गच्छति। एवं खलु देवाणुप्पिया! विमलस्स अरहतो पठप्पए धम्मघोसे नामं अणगारे सेसं तं चेव जाव सो वि तहेव रहवरेणं निग्गच्छति। धम्मकहा जहा केसिसामिस्स। सो वि तहेव अम्मापियरं आपुच्छति, नवरं धम्मघोसस्स अणगारस्स अंतियं मुंडे भवित्ता अगारातो अणगारियं पव्वइत्तए तहेव वृत्तपडिवुत्तिया नवरं इमाओ य ते जाया! विठलरायकुलबालियाओ कला0 सेसं तं चेव जाव ताहे अकामाई चेव महब्बलकुमारं एवं वदासी-तं इच्छामो ते जाया! एगदिवसमवि रज्जसिरिं पासित्तए। तए णं से महब्बले कुमारे अम्मा-पिउवयणमण्यत्तमाणे तुसिणीए संचिठ्ठड़। तए णं से बले राया कोडुंबियपुरिसे सद्दावेइ, एवं जहा सिवभद्दस्स तहेव रायाभिसेओ भाणितव्वो जाव अभिसिंचंति, अभिसिंचिता करतलपरि० महब्बलं कुमारं जएणं विजएणं वद्धावेंति, जएणं विजएणं वद्धाविता एवं वयासी-भण जाया! किं देमो? किं पयच्छामो? सेसं जहा जमालिस्स तहेव, जाव तए णं से महब्बले अणगारे धम्मघोसस्स अणगारस्स अंतियं सामाइयमाइयाई चोद्दस पुव्वाइं अहिज्जति, अहिज्जित्ता बहूहिं चउत्थ जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहपडिपुण्णाई दुवालस वासाइं सामण्णपरियागं पाउणति, बहु0 पा0 २ मासियाए संलेहणाए सहिँ भत्ताई अणसणाए। आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्ढं चंदिमसूरिय जहा अम्मडो जाव बंभलोए कप्पे देवत्ताए उववन्ने। तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाई ठिती पण्णता। तत्थ णं महब्बलस्स वि देवस्स दस सागरोवमाई ठिती पन्नता। [५२४] से णं तुमं सुदंसणा! बंभलोए कप्पे दस सागरोवमाइं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्ता तओ चेव देवलोगाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अणंतरं चयं चइता इहेव वाणियग्गामे नगरे सेठ्ठिकुलंसि पुमत्ताए पच्चायाए। तए णं तुमे सुदंसणा! उम्मुक्कबालभावेणं विण्णयपरिणयमेतेणं जोव्वणगमणुप्पत्तेणं तहारूवाणं थेराणं अंतियं केवलिपण्णत्ते धम्मे निसंते, से वि य धम्मे इच्छिए पडिच्छिए अभिरुइते, तं सुठु णं तुमं सुदंसणा! इदाणिं पि करेसि। सेतेणठेणं सुदंसणा! एवं वुच्चति अत्थि णं एतेसिं पलिओवमसागरोवमाणं खए ति वा, अवचए ति वा'। तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतियं एयमठे सोच्चा निसम्म सुभेणं अज्झवसाणेणं, सोहणेणं परिणामेणं, लेसाहिं विसुज्झमाणीहिं, तदावरणिज्जाणं कम्माणं खओवसमेणं ईहापोह-मग्गण-गवेसणं करेमाणस्स सण्णीपुव्वजातीसरणे समुप्पन्ने, एतमलै सम्म [दीपरत्नसागर संशोधितः] [247] [५-भगवई] Page #249 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो- ११ अभिसमेति । तणं से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुव्वभवे दुगुणाणी य सड्ढसंवेगे आणंदंसुपुण्णनयणे समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेति, आ० क० २ वंदति नम॑सति, वं० २ एवं वयासी--एवमेयं भंते! जाव से जहेयं तुब्भे वदह, त्ति कट्पु उत्तरपुरत्थिमं दिसीभागं अवक्कमति सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे, नवरं चोद्दस पुव्वाइं अहिज्जति, बहुपडिपुण्णाई दुवालस वासाई सामण्णपरियागं पाउणति । सेसं तं चेव । सेवं भंते! सेवं भंते! त्ति । * एक्कारसमे सए एकारसमो उहेसो समतो* 0 बारसमो उद्देसओ 0 [५२५] तेणं कालेणं तेणं समएणं आलभिया नामं नगरी होत्था । वण्णओ। संखवणे चेतिए । वण्णओ। तत्थ णं आलभियाए नगरीए बहवे इसिभद्दपुत्तपामोक्खा समणोवासया परिवसंति अड्ढा जाव अपरिभूता अभिगयजीवाजीवा जाव विहरंति । तए णं तेसिं समणोवासयाणं अन्नया कयाइ एगयओ समुवागयाणं सहियाणं समुपविट्ठाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्थादेवलोगेसु णं अज्जो ! देवाणं केवतियं कालं ठिती पण्णत्ता? तणं से इसिभद्दपुत्ते समणोवासए देवट्ठितीगहियट्ठे ते समणोवासए एवं वयासीदेवलोगेसु णं अज्जो! देवाणं जहन्नेणं दस वाससहस्साइं ठिती पण्णत्ता, तेणं परं समयाहिया दुसमयाहिया तिसमयाहिया जाव दससमयाहिया संखेज्जसमयाहिया असंखेज्जसमयाहिया; उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता । तेण परं वोच्छिन्ना देवा य देवलोगा य । तए णं ते समणोवासगा इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमट्ठे नो सद्दहंति नो पत्तियंति नो रोएंति एयमट्ठे असद्दहमाणा अपत्तियमाणा अरोएमाणा जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । [५२६] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासति । तए णं ते समणोवासगा इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा एवं जहा तुंगिउद्देस जाव पज्जुवासंति। तणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति० धम्मकहा जाव आणाए आराहए भवति । तणं ते समणोवासया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्ठ0 उट्ठाए उट्ठेति, 30 २ समणं भगवं महावीरं वंदंति नमंसंति, वं० २ एवं वदासी एवं खलु भंते! इसिभद्दपुत्ते समणोवासए अम्हं एवं आइक्खति जाव परूवेति-- देवलोएसु णं अज्जो ! देवाणं जहन्नेणं दसवाससहस्साइं ठिती पन्नत्ता, तेण परं समयाहिया जाव तेण परं वोच्छिन्ना देवा य देवलोगा य। से [दीपरत्नसागर संशोधितः] [५-भगवई] [248] Page #250 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो - ,सत्तंसत्तं- , उद्देसो-१२ कहमेतं भंते! एवं? अज्जो!'त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी-जं णं अज्जो! इसिभद्दपुत्ते समणोवासए तुब्भं एवं आइक्खड़ जाव परूवेइ-देवलोगेसु णं अज्जो! देवाणं जहन्नेणं दस वाससहस्साई ठिई पण्णता तेण परं समयाहिया जाव तेण परं वोच्छिन्ना देवा य देवलोगा य, सच्चे णं एसमठे। अहं पि णं अज्जो! एवमाइक्खामि जाव परूवेमि--देवलोगेसु णं अज्जो! देवाणं जहन्नेणं दस वाससहस्साइं0 तं चेव जाव वोच्छिन्ना देवा य देवलोगा य। सच्चे णं एसे अठे। तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमठे सोच्चा निसम्म समणं भगवं महावीरं वंदंति नमसंति, वं० २ जेणेव इसिभद्दपुत्ते समणोवासए तेणेव उवागच्छंति, उवा० २ इसिभद्दपुत्तं समणोवासगं वंदंति नमसंति, वं0 २ एयम→ सम्मं विणएणं भुज्जो भुज्जो खामेंति। तए णं ते समणोवासया पसिणाई पुच्छंति, प० पु० २ अट्ठाई परियादियंति, अ0 प० २ समणं भगवं महावीरं वंदंति नमसंति, वं0 २ जामेव दिसं पाउब्भूता तामेव दिसं पडिगया। [५२७] भंते!' ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति, वं०२ एवं वयासी-पभू णं भंते! इसिभद्दपुत्ते समणोवासए देवाणुप्पियाणं अंतियं मुंडे भविता अगारातो अणगारियं पव्वइत्तए? णो इणढे समठे, गोयमा! इसिभद्दपुत्ते णं समणोवासए बहूहिं सीलव्वत-गुणव्वत-वेरमण-पच्चक्खाणपोसहोववासेहिं अहापरिग्गहितेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुई वासाइं समणोवासगपरियागं पाउणिहिति, ब0 पा0 २ मासियाए संलेहणाए अत्ताणं झूसेहिति, मा0 झू0 २ सळिं भताई अणसणाए छेदेहिति, स0 छे0 २ आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववज्जिहिति। तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाइं ठिती पण्णत्ता। तत्थ णं इसिभद्दपुत्तस्स वि देवस्स चत्तारि पलिओवमाई ठिती भविस्सति। से णं भंते! इसिभद्दपुत्ते देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव कहिं उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। सेवं भंते! सेवं भंते! ति भगवं गोयमे जाव अप्पाणं भावेमाणे विहरति। [५२८] तए णं समणे भगवं महावीरे अन्नया कयाइ आलभियाओ नगरीओ संखवणाओ चेतियाओ पडिनिक्खमति, प०२ बहिया जणवयविहारं विहरति। तेणं कालेणं तेणं समएणं आलभिया नाम नगरी होत्था। वण्णओ। तत्थ णं संखवणे णाम चेइए होत्था। वण्णओ। तस्स णं संखवणस्स चेतियस्स अदूरसामंते मोग्गले नाम परिव्वायए परिवसति रिजुव्वेद-यजुव्वेद जाव नयेसु सुपरिनिट्ठिए छठेंछठेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढे बाहाओ जाव आयावेमाणे विहरति। तए णं तस्स मोग्गलस्स परिव्वायगस्स छळंछठेणं जाव आयावेमाणस्स पगतिभद्दयाए जहा सिवस्स जाव विभंगे नामं णाणे समुप्पन्ने। से णं तेणं विभंगेणं नाणेणं समुप्पन्नेणं बंभलोए कप्पे देवाणं ठितिं जाणति पासति। तए णं तस्स मोग्गलस्स परिव्वायगस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था'अत्थि णं ममं अतिसेसे नाण-दंसणे समुप्पन्ने, देवलोएसु णं देवाणं जहन्नेणं दसवाससहस्साई ठिती पन्नता, तेण परं समयाहिया समयाहिया जाव असंखेज्जसमयाहिया; उक्कोसेणं दससागरोवमाई ठिती [दीपरत्नसागर संशोधितः] [249] [५-भगवई] Page #251 -------------------------------------------------------------------------- ________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-१२ पन्नत्ता, तेण परं समयाहिया दुसमयाहिया जाव असंखेज्जसमयाहिया; उक्कोसेणं दससागरोवमाइं ठि पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य । एवं संपेहेति, एवं सं० २ आयावणभूमीओ पच्चोरुभति, आ० प० २ तिदंड-कुंडिय जाव धाउरत्ताओ य गेण्हति, गे० २ जेणेव आलभिया णगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छति, ते0 30 २ भंडनिक्खेवं करेति, भं० क० २ आलभियाए नगरीए सिंघाडग जाव पसु अन्नमन्नस्स एवमाइक्खति जाव परूवेति--अत्थि णं देवाणुप्पिया! ममं अतिसेसे नाण-दंसणे समुप्पन्ने, देवलोएस णं देवाणं जहन्नेणं दसवाससहस्साइं० तं चेव जाव वोच्छिन्ना देवा य देवलोगा य । तए णं आलभियाए नगरीए एवं एएणं अभिलावेणं जहा सिवस्स जाव से कहमेयं मन्ने एवं? सामी समोसढे जाव परिसा पडिगया। भगवं गोयमे तहेव भिक्खायरियाए तहेव बहुजणसद्दं निसामेति, तहेव सव्वं भाणियव्वं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूवेमिदेवलोएसु णं देवाणं जहन्नेणं दसवाससहस्साइं ठिती पन्नत्ता, तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता; तेणं परं वुच्छिन्ना देवा य देवलोगा य। अत्थि णं भंते! सोहम्मे कप्पे दव्वाइं सवण्णाई पि अवण्णाई पि तहेव जाव हंता, अत्थि । एवं ईसाणे वि। एवं जाव अच्चुए। एवं गेविज्जविमाणेसु, अणुत्तरविमाणेसु वि, ईसिपब्भाराए वि जाव हंता, अत्थि। तणं सा महतिमहालिया जाव पडिगया । तणं आलभिया नगरीए सिंघाडग-तिय० अवसेसं जहा सिवस्स जाव सव्वदुक्खप्पहीणे, नवरं तिदंड-कुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविब्भंगे आलभियं नगरिं मज्झंमज्झेणं निग्गच्छति जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमति, उत्तर० अ० २ तिदंड-कुंडियं च जहा खंदओ जाव पव्वइओ । सेसं जहा सिवस्स जाव अव्वाबाहं सोक्खं अणुहुते (ती) सासतं सिद्धा । सेवं भंते! सेवं भंते! त्ति । वण्णओ। o मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एककारसमं सतं समत्तं • [] बारसमं सयं [] संखे जयंति पुढवी पोग्गल अइवाय हाहु लोग य । नागे य देव आया १ बारसमसए दसुद्देसा ।। ० पढमो उद्देसो ० [ ५३०] तेणं कालेणं तेणं समएणं सावत्थी नामं नगरी होत्था। वण्णओ। कोट्ठए चेतिए । [५२९] * एक्कारसमे सए बारसमो उहेसो समतो* ० - एक्कारसमं सयं समत्तं - ० तत्थ णं सावत्थीए नगरीए बहवे संखपामोक्खा समणोवासगा परिवसंति अड्ढा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति। तस्स णं संखस्स समणोवासगस्स उप्पला नामं भारिया होत्था, सुकुमाल जाव सुरूवा [250] [५-भगवई] [दीपरत्नसागर संशोधितः ] Page #252 -------------------------------------------------------------------------- ________________ सतं - १२, वग्गो, सत्तंसतं, उद्देसो-१ समणोवासिया अभिगयजीवाजीवा जाव विरहति । विहरति । तत्थ णं सावत्थीए नगरीए पोक्खली नामं समणोवासए परिवसति अड्ढे अभिगय जाव ते काणं तेणं समएणं सामी समोसढे । परिसा निग्गया जाव पज्जुवासइ । तणं ते समणोवासगा इमीसे जहा आलभियाए जाव पज्जुवासंति । तणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महतिमहालियाए० धम्मकहा जाव परिसा पडिगया । तणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्ठ0 समणं भगवं महावीरं वंदंति नमंसंति, वं० २ पसिणाई पच्छंति, प० पु० २ अट्ठाई परियादियंति, अ० प० २ उठाए उट्ठेति, 30 २ समणस्स भगवओ महावीरस्स अंतियाओ कोट्ठगाओ चेतियाओ पडिनिक्खमंति, प0 २ जेणेव सावत्थी नगरी तेणेव पाहारेत्थ गमणाए । [५३१] तए णं से संखे समणोवासए ते समणोवासए एवं वदासी - तुब्भे णं देवाणुप्पिया! विपुलं असण- पाण- खाइम - साइमं उवक्खडावेह । तए णं अम्हे तं विपुलं असण- पाण- खाइम-साइ आसाएमाणा विस्साएमाणा परिभाएमाणा परिभुंजेमाणा पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो । तए णं ते समणोवासगा संखस्स समणोवासगस्स एयमट्ठ विणएणं पडिसुणति । तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था -- `नो खलु मे सेयं तं विठलं असणं जाव साइमं आसाएमाणस्स विस्सादेमाणस्स परिभाएमाणस्स परिभुंजेमाणस्स पक्खियं पोसहं पडिजागरमाणस्स विहरत्तए । सेयं खलु मे पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणि- सुवण्णस्स ववगयमाला - वण्णग- विलेवणस्स निक्खित्तसत्थ-मुसलस्स एगस्स अब्बिइयस्स दब्भसंथारोवगयस्स पक्खियं पोसहं पडिजागरमाणस्स विहएरित्तए 'त्ति कट्ट्टु एवं संपेहेति, ० सं० २ जेणेव सावत्थी नगरी जेणेव सए गिहे जेणेव उप्पला समणोवासिया तेणेव उवागच्छति, उवा० २ उप्पलं समणोवासियं आपुच्छति, उ० आ० २ जेणेव पोसहसाला तेणेव उवागच्छति, उवा० २ उप्पलं समणोवासियं आपुच्छति, उ0 आ० २ जेणेव पोसहसाला तेणेव उवागच्छति, उवा० २ पोसहसालं अणुपविसति, पो० अ० २ पोसहसालं पमज्जति, पो० प० २ उच्चारपासवणभूमिं पडिलेहेति, उ0 प० २ दब्भसंथारगं संथरति, द० सं० २ दब्भसंथारगं द्रुहइ, द्रु० २ पोसहसालाए पोसहिए बंभचारी जाव पक्खियं पोसहं पडिजागरमाणे विहरति । तए णं ते समणोवासगा जेणेव सावत्थी नगरी जेणेव साइं साइं गिहाई तेणेव उवागच्छंति, ते0 30 २ विपुलं असण- पाण- खाइम साइमं उवक्खडावेंति, 30 २ अन्नमन्ने सद्दावेंति, अन्न० स० २ एवं वयासी--`एवं खलु देवाणुप्पिया! अम्हेहिं से विठले असण- पाण- खाइम - साइमे उवक्खडाविते, संखे य णं समणोवासए नो हव्वमागच्छइ । तं सेयं खलु देवाणुप्पिया ! अम्हं संखं समणोवासगं सद्यावेत्तए । ' तए णं से पोक्खली समणोवासए ते समणोवासए एवं वयासी -अच्छह णं तुब्भे देवाणुप्पिया! सुनिव्वुया वीसत्था, अहं णं संखं समणोवासगं सद्दावेमि त्ति कट्पु तेसिं समणोवासगाणं अंतियाओ पडिनिक्खमति, प० २ सावत्थीनगरीमज्झंमज्झेणं जेणेव संखस्स समणोवासयस्स गिहे तेणेव उवागच्छति, ते0 30 २ संखस्स समणोवासगस्स गिहं अणुपविट्ठे । [दीपरत्नसागर संशोधितः ] [251] [५-भगवई] Page #253 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एज्जमाणं पासति, पा0 २ हठ्ठतुट्ठ0 आसणातो अब्भुढेति, आ० अ० २ सत्तट्ठ पदाइं अणुगच्छति, स० अ० २ पोक्खलिं समणोवासगं वंदति नमंसति, वं० २ आसणेणं उवनिमंतेति, आ0 30 २ एवं वयासी--संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं? तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी--कहिं णं देवाणुप्पिए! संखे समणोवासए? तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एवं वयासी-एवं खलु देवाणुप्पिया! संखे समाणोवासए पोसहसालाए पोसहिए बंभयारी जाव विहरति। तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छति, उवा० २ गमणागमणाए पडिक्कमति, ग0 प०२ संखं समणोवासगं वंदति नमंसति, वं० २ एवं वयासी--एवं खलु देवाणुप्पिया! अम्हेहिं से विठले असण जाव साइमे उवक्खडाविते, तं गच्छामो णं देवाणुप्पिया! तं विउलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो। तए णं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी--'णो खलु कप्पति देवाणुप्पिया! तं विठलं असणं पाणं खाइमं साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरित्तए। कप्पति मे पोसहसालाए पोसहियस्स जाव विहरित्तए। तं छंदेणं देवाणुप्पिया! तुब्भे तं विठलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह'। तए णं से पोक्खली समणोवासगे संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमति, पडि0 २ सावत्थिं नगरिं मज्झंमज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छति, ते0 30 २ ते समणोवासए एवं वयासी--एवं खलु देवाणुप्पिया! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरति। तं छंदेणं देवाणुप्पिया! तुब्भे विठलं असण-पाण-खाइम-साइमं जाव विहरह। संखे णं समणोवासए नो हव्वमागच्छति। तए णं ते समणोवासगा तं विठलं असण-पाण-खाइम-साइमं आसाएमाणा जाव विहरंति। तए णं तस्स संखस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पज्जित्था--'सेयं खलु मे कल्लं पादु0 जाव जलंते समणं भगवं महावीरं वंदित्ता नमंसित्ता जाव पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित्तए'त्ति का एवं संपेहेति, एवं सं० २ कल्लं जाव जलंते पोसहसालाओ पडिनिक्खमति, पो0 प० २ सुद्धप्पावेसाई मंगल्लाई वत्थाई पवर परिहिते सयातो गिहातो पडिनिक्खमति, स0 प० २ पायविहारचारेणं सावत्थिं णगरिं मज्झमज्झेणं जाव पज्जुवासति। अभिगमो नत्थि। तए णं ते समणोवासगा कल्लं पाद जाव जलंते ण्हाया कयबलिकम्मा जाव सरीरा सएहिं सरहिं गिहेहिंतो पडिनिक्खमंति, स0 प० २ एगयओ मिलायंति, एगयओ मिलाइत्ता सेसं जहा पढमं जाव पज्जुवासंति। तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य० धम्मकहा जाव आणाए आराहए भवति। तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठ0 उट्ठाए उठेंति, 30 २ समणं भगवं महावीरं वंदंति नमसंति, वं० २ जेणेव संखे समणोवासए तेणेव उवागच्छंति, उवा० २ संखं समणोवासयं एवं वयासी--"तुमं णं देवाणुप्पिया! हिज्जो अम्हे अप्पणा [दीपरत्नसागर संशोधितः] [252] [५-भगवई] Page #254 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो-,सत्तंसत्तं-, उद्देसो-१ चेव एवं वदासी `तुब्भे णं देवाणुप्पिया ! विठलं असणं जाव विहरिस्सामो । तए णं तुमं पोसहसालाए जाव विहरिए तं सुट्ठ णं तुमं देवाणुप्पिया! अम्हं हीलसि । " अज्जो!' त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी- मा णं अज्जो! तुब्भे संखं समणोवासगं हीलह, निंदह, खिंसह, गरहह, अवमन्नह । संखे णं समणोवासए पियधम्मे चेव, सुदक्खुजागरियं जागरिते । [५३२] भंते!' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वं० २ एवं वयासीकइविधा णं भंते! जागरिया पन्नत्ता ? गोयमा ! तिविहा जागरिया पन्नत्ता, तं जहा बुद्धजागरिया, अबुद्धजागरिया, सुदक्खुजागरिया | से केणट्ठेणं भंते! एवं वुच्चति `तिविहा जागरिया पन्नत्ता, तं जहा - बुद्धजागरिया, अबुद्धजागरिया, सुदक्खुजागरिया ? गोयमा ! जे इमे अरहंता भगवंतो उप्पन्ननाण- दंसणधरा जहा खंदए जाव सव्वण्णू सव्वदरिसी, एए णं बुद्धा बुद्धजागरियं जागरंति । जे इमे अणगारा भगवंतो इरियासमिता भासासमिता जाव गुत्तबंभचारी, एए णं अबुद्धा अबुद्धजागरियं जागरंति । जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरंति एते णं सुदक्खुजागरियं जागरति । सेतेणट्ठेणं गोयमा ! एवं वच्च `तिविहा जागरिया जाव सुदक्खुजागरिया' । [५३३] तए णं से संखे समणोवासए समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता २ एवं वयासी--कोहवसे णं भंते! जीवे किं बंधति? किं पकरेति ? किं चिणाति? किं उवचिणाति? संखा ! कोहवसे णं जीवे आठयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ एवं जहा पढमसते असंवुडस्स अणगारस्स जाव अणुपरियट् इ । माणवस णं भंते! जीवे ? एवं चेव । एवं मायावस वि । एवं लोभवस वि जाव अणुपरियट् इ । तणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमट्ठे सोच्चा निसम्म भीता तत्था तसिया संसारभउव्विग्गा समणं भगवं महावीरं वंदंति, नमंसंति, वं० २ जेणेव संखे समणोवासए तेणेव उवागच्छंति, उवा० २ संखं समणोवासगं वंदंति नमंसंति, वं० २ एयमट्ठे सम्मं विणएणं भुज्जो भुज्जो खामेति । तणं ते समणोवासगा सेसं जहा आलभियाए जाव पडिगता । भंते!'त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसित्ता एवं वयासी-पभू णं भंते! संखे समणोवास देवाणुप्पियाणं अंतियं सेसं जहा इसिभद्दपुत्तस्स जाव अंतं काहिति। सेवं भंते! सेवं भंते! त्ति जाव विहरति । *बारसमे सए पढमो उहेसो समतो * वण्णओ। 0 बीओ उद्देसो ० [ ५३४] तेणं कालेणं तेणं समएणं कोसंबी नामं नगरी होत्था । वण्णओ। चंदोवतरणे चेतिए । तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो पोत्ते, सयाणीयस्स रण्णो पुत्ते, चेडगस्स [253] [५-भगवई] [दीपरत्नसागर संशोधितः] Page #255 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ रण्णो नत्तुए, मिगावतीए देवीए अत्तए, जयंतीए समणोवासियाए भत्तिज्जए उदयणे नामं राया होत्था। वण्णओ। तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो सुण्हा, सयाणीयस्स रण्णो भज्जा, चेडगस्स रण्णो धूया, उदयणस्स रण्णो माया, जयंतीए समणोवासियाए भाउज्जा मिगावती नामं देवी होत्था। सुकुमाल0 जाव सुरूवा समणोवासिया जाव विहरड़। तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो धूता, सताणीयस्स रण्णो भगिणी, उदयणस्स रण्णो पितुच्छा, मिगावतीए देवीए नणंदा, वेसालीसावगाणं अरहंताणं पुव्वसेज्जायरी जयंती नाम समणोवासिया होत्था। सुकुमाल0 जाव सुरूवा अभिगत जाव विहरइ। [५३५] तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जुवासति। तए णं से उदयणे राया इमीसे कहाए लद्धठे समाणे हट्ठतुळे कोडुबियपुरिसे सद्दावेति, को0 स0 २ एवं वयासी खिप्पामेव भो देवाणुप्पिया! कोसंबि नगरिं सब्भिंतरबाहिरियं एवं जहा कूणिओ तहेव सव्वं जाव पज्जुवासइ। तए णं सा जयंती समणोवासिया इमीसे कहाए लद्धट्ठा समाणी हट्टतुट्ठा जेणेव मियावती देवी तेणेव उवागच्छति, उवा० २ मियावतिं देवि एवं वयासी--एवं जहा नवमसए उसभदत्तो जाव भविस्सति। तए णं सा मियावती देवी जयंतीए समणोवासियाए जहा देवाणंदा जाव पडिसुणेति। तए णं सा मियावती देवी कोडंबियपुरिसे सद्दावेति, को० स०२ एवं वयासी खिप्पामेव भो देवाणुप्पिया! लहकरणजुतजोइय० जाव धम्मियं जाणप्पवरं जुतामेव उवट्ठवेह जाव उवट्ठवेंति जाव पच्चप्पिणंति। तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं ण्हाया कयबलिकम्मा जाव सरीरा बहहिं खुज्जाहिं जाव अंतेउराओ निग्गच्छति, अं0 नि० २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छति, ते0 30२ जाव रूढा। तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं रूढा समाणी णियगपरियाल0 जहा उसभदत्तो जाव धम्मियाओ जाणप्पवराओ पच्चोरुहति। तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं बहुहिं खुज्जाहिं जहा देवाणंदा जाव वंदति नमंसति, वं0 २ उदयणं रायं पुरओ कटा ठिया चेव जाव पज्जुवासइ। तए णं समणे भगवं महावीरे उदयणस्स रण्णो मियावतीए देवीए जयंतीए समणोवासियाए तीसे य महतिमहा0 जाव धम्म परिकहेति जाव परिसा पडिगता, उदयणे पडिगए, मियावती वि पडिगया। [५३६] तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठा समणं भगवं महावीरं वंदइ नमसइ, वं०२ एवं वयासी -कहं णं भंते! जीवा गरुयत्तं हव्वमागच्छंति? जयंती! पाणातिवातेणं जाव मिच्छादसणसल्लेणं, एवं खलु जीवा गरुयत्तं हव्वमागच्छंति। एवं जहा पढमसते जाव वीतीवयंति। भवसिद्धियत्तणं भंते! जीवाणं किं सभावओ, परिणामओ? जयंती! सभावओ, नो परिणामओ। [दीपरत्नसागर संशोधितः] [254] [५-भगवई Page #256 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ सव्वे वि णं भंते! भवसिद्धीया जीवा सिज्झिस्संति? हंता, जयंती! सव्वे वि णं भवसिद्धीया जीवा सिज्झिस्संति। जइ णं भंते! सव्वे भवसिद्धीया जीवा सिज्झिस्संति तम्हा णं भवसिद्धीयविरहिए लोए भविस्सइ? णो इणढे समठे। से केणं खाइ णं अट्टेणं भंते! एवं वुच्चइ--सव्वे वि णं भवसिद्धीया जीवा सिज्झिस्संति, नो चेव णं भवसिद्धीयविरहिते लोए भविस्सति? जयंती! से जहानामए सव्वागाससेढी सिया अणादीया अणवदग्गा परित्ता परिवुडा, सा णं परमाणुपोग्गलमेतेहिं खंडेहिं समए समए अवहीरमाणी अवहीरमाणी अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंती नो चेव णं अवहिया सिया, सेतेणढेणं जयंती! एवं वुच्चड़ सव्वे वि णं जाव भविस्सति। सुत्ततं भंते! साहू, जागरियत्तं साहू? जयंती! अत्थेगतियाणं जीवाणं सुत्तत्तं साहू, अत्थेगतियाणं जीवाणं जागरियत्तं साहू। से केणठेणं भंते! एवं वुच्चइ 'अत्थेगतियाणं जाव साह'? जयंती! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलज्जणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसि णं जीवाणं सुत्तत्तं साहू। एए णं जीवा सुत्ता समाणा नो बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए वांति। एए णं जीवा सुत्ता समाणा अप्पाणे वा परं वा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोयणाहिं संजोएतारो भवंति। एएसिं णं जीवाणं सुत्तत्तं साहू। जयंती! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसि णं जीवाणं जागरियत्तं साह। एए णं जीवा जागरा समाणा बहणं पाणाणं जाव सत्ताणं अदक्खप अपरियावणयाए वांति। एते णं जीवा जागरमाणा अप्पाणं वा परं वा तद्भयं वा बहहिं धम्मियाहिं संजोयणाहिं संजोएतारो भवंति। एए णं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति। एएसि णं जीवाणं जागरियत्तं साहू। सेतेणठेणं जयंती! एवं वुच्चइ--'अत्थेगतियाणं जीवाणं सुतत्तं साहू, अत्थेगतियाणं जीवाणं जागरियतं साह। बलियत्तं भंते! साहू, दुब्बलियत्तं साह? जयंती! अत्थेगतियाणं जीवाणं बलियत्तं साहू, अत्थेगतियाणं जीवाणं दुब्बलियत्तं साहू। से केणठेणं भंते! एवं वुच्चइ जाव साह'? जयंती! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं दुब्बलियत्तं साहू। एए णं जीवा0 एवं जहा सुत्तस्स तहा दुब्बलियस्स वत्तव्वया भाणियव्वा। बलियस्स जहा जागरस्स तहा भाणियव्वं जाव संजोएतारो भवंति, एएसि णं जीवाणं बलियतं साहू। सेतेणढेणं जयंती! एवं वुच्चइ तं चेव जाव साहू। दक्खत्तं भंते! साहू, आलसियत्तं साहू? जयंती! अत्थेगतियाणं जीवाणं दक्खत्तं साहू, अत्थेगतियाणं जीवाणं आलसियत्तं साहू। से केणढेणं भंते! एवं वुच्चति तं चेव जाव साहू? जयंती! जे इमे जीवा अहम्मिया जाव विहरंति, एएसि णं जीवाणं आलसियत्तं साह, एए णं जीवा अलसा समाणा नो बहूणं जहा सुता तहा अलसा भाणियव्वा। जहा जागरा तहा दक्खा भाणियव्वा जाव संजोएतारो भवंति। एए णं जीवा दक्खा समाणा बहहिं आयरियवेयावच्चेहिं, उवज्झायवेयावच्चेहिं, थेरवेयावच्चेहिं, तवस्सिवेयावच्चेहिं, गिलाणवेयावच्चेहिं, [दीपरत्नसागर संशोधितः] [255] [५-भगवई Page #257 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ सेहवेयावच्चेहिं, कुलवेयावच्चेहिं, गणवेयावच्चेहिं, संघवेयावच्चेहिं, साहम्मियवेयावच्चेहिं अत्ताणं संजोएतारो भवंति। एतेसि णं जीवाणं दक्खतं साह। सेतेणठेणं तं चेव जाव साह। सोइंदियवसो णं भंते! जीवे किं बंधति? एवं जहा कोहवसो तहेव जाव अणुपरियटाइ। एवं चक्खिंदियवस। वि। एवं जाव फासिंदियवसो जाव अणुपरियटाइ। तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमढं सोच्चा निसम्म हट्ठतुट्ठा सेसं जहा देवाणंदाए तहेव पव्वइया जाव सव्वक्खप्पहीणा। सेवं भंते! सेवं भंते! तिला *बारसमे सए बीइओ उहेसो समतो * 0 तइओ उद्देसो0 [५३७] रायगिहे जाव एवं वयासी-- कति णं भंते पुढवीओ पन्नत्ताओ? गोयमा! सत्त पुढवीओ पन्नत्ताओ, तं जहा-पढमा दोच्चा जाव सत्तमा। पढमा णं भंते! पुढवी किंनामा? किंगोत्ता पन्नता? गोयमा! घम्मा नामेणं, रयणप्पभा गोत्तेणं, एवं जहा जीवाभिगमे पढमो नेरइयउद्देसओ सो निरवसेसो भाणियव्वो जाव अप्पाबगं ति। सेवं भंते! सेवं भंते तिला *बारसमे सए तइओ उहेसो समत्तो * 0 चउत्थो उद्देसो0 [५३८] रायगिहे जाव एवं वयासी-- 0 दो भंते! परमाणुपोग्गला एगयओ साहण्णंति, एगयओ साहण्णित्ता किं भवति? गोयमा! दुपदेसिए खंधे भवति। से भिज्जमाणे दहा कज्जति। एगयओ परमाणुपोग्गले, एगयओ परमाणुपोग्गले भवति। 0 तिन्नि भंते! परमाणुपोग्गला एगयओ साहण्णंति, एगयओ साहण्णिता किं भवति? गोयमा! तिपदेसिए खंधे भवति। से भिज्जमाणे दहा वि, तिहा वि कज्जति। दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ दुपदेसिए खंधे भवति। तिहा कज्जमाणे तिन्नि परमाणुपोग्गला भवंति। 0 चत्तारि भंते! परमाणुपोग्गला एगयओ साहण्णंति पुच्छा। गोयमा! चठप्पएसिए खंधे भवति। से भिज्जमाणे दुहा वि, तिहा वि, तळहा वि कज्जइ। दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ तिपदेसिए खंधे भवति; अहवा दो दुपदेसिया खंधा भवंति। तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ दुपदेसिए खंधे भवति। चठहा कज्जमाणे चत्तारि परमाणुपोग्गला भवंति। 0 पंच भंते! परमाणुपोग्गला0 पुच्छा। गोयमा! पंचपदेसिए खंधे भवति। से भिज्जमाणे हा वि, तिहा वि, चहा वि, पंचहा वि कज्जइ। दुहा कंज्जमाणे एगयओ परमाणुपोग्गले, एगयओ चउपदेसिए खंधे भवति; अहवा एगयओ दुपदेसिए खंधे, एगयओ तिपदेसिए खंधे भवति। तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ तिपदेसिए खंधे भवति; अहवा एगयओ परमाणुपोग्गले, एगयओ दो दुपएसिया खंधा भवंति। चहा कज्जमाणे एगयओ तिण्णि परमाणुपोग्गला, एगयओ दुपएसिए खंधे भवति। पंचहा कज्जमाणे पंच परमाणुपोग्गला भवंति। [दीपरत्नसागर संशोधितः] [256] [५-भगवई Page #258 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ 0 छब्भंते! परमाणुपोग्गला0 पुच्छा। गोयमा! छप्पदेसिए खंधे भवइ। से भिज्जमाणे दुहा वि, तिहा वि, जाव छहा वि कज्जइ। दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ दुपएसिए खंधे, एगयओ चउपदेसिए खंधे भवति; अहवा दो तिपदेसिया खंधा भवंति। तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ चठपएसिए खंधे भवति; अहवा एगयओ परमाणुपोग्गले, एगयओ दुपएसिए खंधे, एगयओ तिपदेसिए खंधे भवति; अहवा तिणि दुपदेसिया खंधा भवंति। चव्हा कज्जमाणे एगयओ तिन्नि परमाणुपोग्गला, एगयओ तिपदेसिए खंधे भवति; अहवा एगयओ दो परमाणुपोग्गला, एगयओ दो दुपदेसिया खंधा भवंति। पंचहा कज्जमाणे एगयओ चतारि परमाणुपोग्गला, एगयओ दुपएसिए खंधे भवति। छहा कज्जमाणे छ परमाणुपोग्गला भवंति।। 0 सत्त भंते! परमाणुपोग्गला0 पुच्छा। गोयमा! सत्तपदेसिए खंधे भवति। से भिज्जमाणे दुहा वि जाव सत्तहा वि कज्जइ। दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ छप्पएसिए खंधे भवति; अहवा एगयओ दुप्पएसिए खंधे, एगयओ पंचपदेसिए खंधे भवति; अहवा एगयओ तिप्पएसिए, एगयओ चठपएसिए खंधे भवति। तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ परमाणुपोग्गले, एगयओ दुपएसिए खंधे, एगयओ चउपएसिए खंधे भवति; अहवा एगयओ परमाणु), एगयओ दो तिपएसिया खंधा भवंति; अहवा एगयओ दो दुपएसिया खंधा, एगयओ तिपएसिए खंधे भवति; चहा कज्जमाणे एगयओ तिन्नि परमाणुपोग्गला, एगयओ चउप्पएसिए खंधे भवति; अहवा एगयओ दो परमाणुपोग्गला, एगयओ दुपएसिए खंधे, एगयओ तिपएसिए खंधे भवति; अहवा एगयओ परमाणुपो0, एगयओ तिन्नि दुपएसिया खंधा भवंति। पंचहा कज्जमाणे एगयओ चत्तारि परमाणुपोग्गला, एगयओ तिपएसिए खंधे भवति; अहवा एगयओ तिन्नि परमाणुपो0, एगयओ दो दुपएसिया खंधा भवंति। छहा कज्जमाणे एगयओ पंच परमाणुपोग्गला, एगयओ दुपदेसिए खंधे भवति। सत्तहा कज्जमाणे सत्त परमाणुपोग्गला भवंति। 0 अट्ठ भंते! परमाणुपोग्गला0 पुच्छा। गोयमा! अट्ठपएसिए खंधे भवइ, जाव दुहा कज्जमाणे एगयओ परमाणु0, एगयओ सत्तपएसिए खंधे भवइ; अहवा एगयओ दुपदेसिए खंधे, एगयओ छप्पदेसिए खंधे भवइ; अहवा एगयओ तिपएसिए0, एगयओ पंचपदेसिए खंधे भवइ; अहवा दो चठप्पदेसिया खंधा भवंति। तिहा कज्जमाणे एगयओ दो परमाणु, एगयओ छप्पएसिए खंधे भवइ; अहवा एगयओ परमाणु, एगयओ दुपएसिए खंधे, एगयओ पंचप्पएसिए खंधे भवति; अहवा एगयओ परमाणु, एगयओ तिपएसिए खंधे, एगयओ चउपएसिए खंधे भवति; अहवा एगयओ दो दुपएसिया खंधा, एगयओ चप्पएसिए खंधे भवति; अहवा एगयओ दुपएसिए खंधे, एगयओ दो तिपएसिया खंधा भवंति। चहा कज्जमाणे एगयओ तिन्नि परमाणुपोग्गला, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ दोण्णि परमाणुपोग्गला, एगयओ दुपएसिए खंधे, एगयओ चठप्पएसिए खंधे भवति; अहवा एगयओ दो परमाणुपो0, एगयओ दो तिपएसिया खंधा भवंति; अहवा एगयओ परमाणुपो0, एगयओ दो दुपएसिया खंधा, एगयओ तिपएसिए खंधे भवति; अहवा चत्तारि दुपएसिया खंधा भवंति। पंचहा कज्जमाणे एगयओ चत्तारि परमाणुपोग्गला, एगयओ चठप्पएसिए खंधे भवति; अहवा एगयओ तिन्नि परमाणुपो0, एगयओ दुपएसिए0, एगयओ तिपएसिए खंधे भवति; अहवा एगयओ दो परमाणुपो0, एगयओ तिन्नि दुपएसिया खंधा भवंति। छहा कज्जमाणे एगयओ पंच परमाणुपो0, एगयओ तिपएसिए खंधे भवति; अहवा एगयओ चत्तारि परमाणुपो0, एगयओ दो दुपएसिया [दीपरत्नसागर संशोधितः] [257] [५-भगवई Page #259 -------------------------------------------------------------------------- ________________ सतं - १२, वग्गो, सत्तंसत्तं, उद्देसो ४ खंधा भवंति। सत्तहा कज्जमाणे एगयओ छ परमाणुपोग्गला, एगयओ दुपएसिए खंधे भवति । अट्ठहा कज्जमाणे अट्ठ परमाणुपोग्गला भवंति। ० नव भंते! परमाणुपोग्गला० पुच्छा । गोयमा ! जाव नवविहा कज्जति । दुहा कज्जमाणे एगयओ परमाणुपो0, एगयओ अट्ठपएसिए खंधे भवति; एवं एक्केक्कं संचारेंतेहिं जाव अहवा एगयओ चउप्पएसिए खंधे, एगयओ पंचपएसिए खंधे भवति । तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ सत्तपएसिए खंधे भवति; अहवा एगयओ परमाणुपो०, एगयओ दुपएसिए०, एगयओ छप्पएसिए खंधे भवति; अहवा एगयओ परमाणुपो०, एगयओ तिपएसिए खंधे, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ परमाणुपो0, एगयओ दो चउप्पएसिया खंधा भवंति; अहवा एगयओ दुपदेसिए खंधे, एगयओ तिपएसिए खंधे, एगयओ चउप्पएसिए खंधे भवति; अहवा तिण्णि तिपएसिया खंधा भवंति । चउहा भिज्जमाणे एगयओ तिन्नि परमाणुपो0, एगयओ छप्परसिए खंधे भवति; अहवा एगयओ दो परमाणुपो०, एगयओ दुपसि खंधे, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ दो परमाणुपो०, एगयओ तिपएसिए खंधे, एगयओ चउप्पएसिए खंधे भवति; अहवा एगयओ परमाणुपो०, एगयओ दो दुपएसिया खंधा, एगयओ चउप्पएसिए खंधे भवति; अहवा एगयओ परमाणुपो०, एगयओ दुपदेसिए खंधे, एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ तिन्नि दुप्पएसिया खंधा, एगयओ तिपएसिए खंधे भवति। पंचहा कज्जमाणे एगयओ चत्तारि परमाणुपो0, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ तिन्नि परमाणु०, एगयओ दुपएसिए खंधे, एगयओ चउपसिए खंधे भवति; अहवा एगयओ तिण्णि परमाणुपो०, एगयओ दो तिपएसिया खंधा भवंति; अहवा एगयओ दो परमाणुपोग्गला, एगयओ दो दुपएसिया खंधा, एगयओ तिपएसिए खंधे भवइ; अहवा एगयओ परमाणुपो0, एगयओ चत्तारि दुपएसिया खंधा भवंति। छहा कज्जमाणे एगयओ पंच परमाणुपोग्गला, एगयओ चठप्पएसिए खंधे भवति; अहवा एगयओ चत्तारि परमाणुपो०, एगयओ दुप्पएसि खंधे, एगयओ तिपएसिए खंधे भवति; अहवा एगयओ तिन्नि परमाणुपो०, एगयओ तिन्नि दुप्पएसिया खंधा भवंति। सत्तहा कज्जमाणे एगयओ छ परमाणुपो०, एगयओ तिपएसिए खंधे भवति; अहवा एगयओ पंच परमाणुपो0 एगयओ दो दुपएसिया खंधा भवंति। अट्ठहा कज्जमाणे एगयओ सत्त परमाणुपो०, गयओ दुपएसिए खंधे भवति। नवहा कज्जमाणे नव परमाणुपोग्गला भवंति। ० दस भंते! परमाणुपोग्गला जाव दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ नवपएसिए खंधे भवति; अहवा एगयओ दुपएसिए खंधे, एगयओ अट्ठपएसिए खंधे भवति; एवं एक्केक्कं संचारेंतेण जाव अहवा दो पंचपएसिया खंधा भवंति । तिहा कज्जमाणे एगयओ दो परमाणुपो०, एगयओ अट्ठपएसिए खंधे भवति; अहवा एगयओ परमाणुपो०, एगयओ दुपएसिए०, एगयओ सत्तपएसिए खंधे भवति; अहवा एगयओ परमाणुपो०, एगयओ तिपएसिए खंधे, एगयओ छप्पएसिए खंधे भवति; अहवा एगयओ परमाणुपो०, एगयओ चउप्पएसिए०, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ दो दुपएसिया खंधा, एगयओ छप्पएसिए खंधे भवति; अहवा एगयओ दो दुपएसिया खंधा, एगयओ छप्पएसिए खंधे भवति; अहवा एगयओ दुपएसिए०, एगयओ तिपएसिए०, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ दुपसिए खंधे, एगयओ दो चउप्पएसिया खंधा भवंति अहवा एगयओ दो तिपएसिया खंधा, एगयओ चउप्पएसिए खंधे भवइ। चउहा कज्जमाणे एगयओ तिन्नि परमाणुपो०, एगयओ सत्तपएसिए खंधे भवति; अहवा एगयओ दो [दीपरत्नसागर संशोधितः ] [258] [५-भगवई] Page #260 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ परमाणुपो0, एगयओ दुपएसिए0, एगयओ छप्पएसिए खंधे भवति; अहवा एगयओ दो परमाणुपो0, एगयओ तिपएसिए खंधे, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ दो परमाणुपो0, एगयओ दो चठप्पएसिया खंधा भवंति; अहवा एगयओ परमाणुपो0, एगयओ दुपदेसिए0, एगयओ तिपएसिए0, एगयओ चठप्पएसिए खंधे भवति; अहवा एगयओ परमाणुपो0, एगयओ तिन्नि तिपएसिया खंधा भवंति; अहवा एगयओ तिन्नि दुपएसिया खंधा, एगयओ चउपएसिए खंधे भवति; अहवा एगयओ दो दुपएसिया खंधा एगयओ दो तिपएसिया खंधा भवंति। पंचहा कज्जमाणे एगयओ चत्तारि परमाणुपोग्गला, एगयओ छप्पएसिए खंधे भवति; अहवा एगयओ तिन्नि परमाणुपो०, एगयओ दुपएसिए खंधे, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ तिन्नि परमाणुपो0, एगयओ तिपएसिए खंधे भवति, एगयओ चउपएसिए खंधे भवति; अहवा एगयओ दो परमाणुपो0, एगयओ दो दुपएसिया खंधा, एगयओ चठप्पएसिए खंधे भवति; अहवा एगयओ दो परमाणुपो0, एगयओ दुपएसिए खंधे, एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ परमाणुपो०, एगयओ तिन्नि दुपएसिया0, एगयओ तिपएसिए खंधे भवति; अहवा पंच दुपएसिया खंधा भवंति। छहा कज्जमाणे एगयओ पंच परमाणुपो0, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ चत्तारि परमाणुपो0, एगयओ दुपएसिए0, एगयओ चठप्पएसिए खंधे भवति; अहवा एगयओ चत्तारि परमाणुपो0, एगयओ दो तिपएसिया खंधा भवंति; अहवा एगयओ तिन्नि परमाणुपो0, एगयओ दो दुपदेसिया खंधा, एगयओ तिपएसिए खंधे भवति; अहवा एगयओ दो परमाणुपो0, एगयओ चत्तारि दुपएसिया खंधा भवंति। सत्तहा कज्जमाणे एगयओ छ परमाणुपो0, एगयओ चठप्पदेसिए खंधे भवति; अहवा एगयओ पंच परमाणुपो0, एगयओ दुपएसिए0, एगयओ तिपएसिए खंधे भवति; अहवा एगयओ चत्तारि परमाणुपो0, एगयओ तिन्नि दुपएसिया खंधा भवंति। अट्टहा कज्जमाणे एगयओ सत्त परमाणुपो0, एगयओ तिपएसिए खंधे भवति; अहवा एगयओ छप्परमाणुपो0, एगयओ दो दुपएसिया खंधा भवंति। नवहा कज्जमाणे एगयओ अट्ठ परमाणुपो0, एगयओ दुपएसिए खंधे भवति। दसहा कज्जमाणे दस परमाणुपोग्गला भवंति। संखेज्जा भंते! परमाणुपोग्गला एगयओ साहण्णंति, एगयओ साहण्णिता किं भवति? गोयमा! संखेज्जपएसिए संधे भवति। से भिज्जमाणे दुहा वि जाव दसहा वि संखेज्जहा वि कज्जति। दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ संखेज्जपएसिए खंधे भवति; अहवा एगयओ दुपएसिए खंधे, एगयओ संखेज्जपएसिए खंधे भवति; अहवा एगयओ तिपएसिए0, एगयओ संखेज्जपएसिए खंधे भवति; एवं जाव अहवा एगयतो दसपएसिए खंधे, एगयओ संखेज्जपएसिए खंधे भवति; अहवा दो संखेज्जपएसिया खंधा भवंति। तिहा कज्जमाणे एगयतो दो परमाणुपो0, एगयतो संखेज्जपएसिए खंधे भवति; अहवा एगयतो परमाणुपो०, एगयतो दुपएसिए खंधे, एगयओ संखेज्जपएसिए खंधे भवति; अहवा एगयतो परमाणुपो०, एगयतो तिपएसिए खंधे0, एगयतो संखेज्जपएसिए खंधे भवति; एवं जाव अहवा एगयतो परमाणुपो0, एगयतो दसपएसिए खंधे, एगयतो संखेज्जपएसिए खंधे भवति; अहवा एगयतो परमाणुपो0, एगयतो दो संखेज्जपएसिया खंधा भवंति; अहवा एगयतो दुपएसिए खंधे, एगयतो दो संखेज्जपदेसिया खंधा भवंति; एवं जाव अहवा एगयओ दसपएसिए खंधे, एगयतो दो संखेज्जपएसिया खंधा भवंति; अहवा तिण्णि संखेज्जपएसिया खंधा भवंति। चठहा कज्जमाणे एगयतो तिन्नि परमाणुपो0, एगयतो संखेज्जपएसिए खंधे भवति; अहवा एगयतो दो परमाणुपो0, एगयतो तिपएसिए0, एगयतो संखेज्जपएसिए खंधे भवति; एवं जाव अहवा एगयओ दो परमाणुपो0, एगयतो दसपएसिए0, एगयतो संखेज्जपएसिए0 भवति; अहवा एगयतो दो [दीपरत्नसागर संशोधितः] [259] [५-भगवई Page #261 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ परमाणुपो0, एगयओ दो संखेज्जपएसिया खंधा भवंति; अहवा एगयतो परमाणुपो0, एगयओ दुपएसिए खंधे, एगयओ दो संखेज्जपदेसिया खंधा भवंति; जाव अहवा एगयतो परमाणुपो0; एगयतो दसपएसिए0, एगयतो दो संखेज्जपएसिया खंधा भवंति; अहवा एगयतो परमाणुपो0, एगयतो तिन्नि संखेज्जपएसिया खंधा भवंति; अहवा एगयओ दुपएसिए0, एगयतो तिन्नि संखेज्जपएसिया० भवंति; जाव अहवा एगयओ दसपएसिए0, एगयओ तिन्नि संखेज्जपदेसिया0 भवंति; अहवा चत्तारि संखेज्जपएसिया0 भवंति। एवं एएणं कमेणं पंचगसंजोगो वि भाणियव्वो जाव नवसंजोगो। 0 दसहा कज्जमाणे एगयतो नव परमाणुपोग्गला, एगयतो संखेज्जपएसिए0 भवति; अहवा एगयओ अट्ठ परमाणुपो0, एगयओ दुपएसिए0, एगयओ संखेज्जपएसिए खंधे भवति; एवं एएणं कमेणं एक्केक्को पूरेयव्वो जाव अहवा एगयओ दसपएसिए0, एगयओ नव संखेज्जपएसिया० भवंति; अहवा दस संखेज्जपएसिया खंधा भवंति। संखेज्जहा कज्जमाणे संखेज्जा परमाणुपोग्गला भवंति। 0 असंखेज्जा भंते! परमाणुपोग्गला एगयओ साहण्णंति एगयओ साहण्णिता किं भवति? गोयमा! असंखेज्जपएसिए खंधे भवति। से भिज्जमाणे दहा वि, जाव दसहा वि, संखेज्जहा वि, असंखेज्जहा वि कज्जति। दुहा कज्जमाणे एगयओ परमाणुपो0, एगयओ असंखेज्जपएसिए खंधे भवति; जाव अहवा एगयओ दसपदेसिए0, एगयओ असंखिज्जपएसिए0 भवति; अहवा एगयओ संखेज्जपएसिए खंधे, एगयओ असंखेज्जपएसिए खंधे भवति; अहवा दो असंखेज्जपएसिया खंधा भवंति। तिहा कज्जमाणे एगयओ दो परमाणुपो0, एगयओ असंखेज्जपएसिए0 भवति; अहवा एगयओ परमाणुपो०, एगयओ दुपएसिए0, एगयओ असंखिज्जपएसिए0 भवति; जाव अहवा एगयओ परमाणुपो0, एगयओ दसपदेसिए0, एगयओ असंखेज्जपएसिए0 भवति; अहवा एगयओ परमाणुपो0, एगयओ संखेज्जपएसिए0, एगयओ असंखेज्जपएसिए0 भवति; अहवा एगयओ परमाणुपो0, एगयओ दो असंखेज्जपएसिया खंधा भवंति; अहवा एगयओ दुपएसिए0, एगयओ दो असंखेज्जपएसिया खंधा भवंति; एवं जाव अहवा एगयओ संखेज्जपएसिए0, एगयओ दो असंखेज्जपएसिया खंधा भवंति; अहवा तिन्नि असंखेज्जपएसिया0 भवंति। चहा कज्जमाणे एगयओ तिन्नि परमाणुपो0, एगयओ असंखेज्जपएसिए0 भवति। एवं चठक्कगसंजोगो जाव दसगसंजोगो। एए जहेव संखेज्जपएसियस्स, नवरं असंखेज्जगं एग अहिगं भाणियव्वं जाव अहवा दस असंखेज्जपदेसिया खंधा भवंति। संखेज्जहा कज्जमाणे एगयओ संखेज्जा परमाणुपोग्गला, एगयओ असंखेज्जपएसिए खंधे भवति; अहवा एगयओ संखेज्जा दुपएसिया खंधा, एगयओ असंखेज्जपएसिए खंधे भवति; एवं जाव अहवा एगयओ संखेज्जा दसपएसिया खंधा, एगयओ असंखेज्जपएसिए खंधे भवति; अहवा एगयओ संखेज्जा संखेज्जपएसिया खंधा, एगयओ असंखेज्जपएसिए खंधे भवति; अहवा संखेज्जा असंखेज्जपएसिया खंधा भवंति। असंखेज्जहा कज्जमाणे असंखेज्जा परमाणपोग्गला भवंति। अणंता णं भंते! परमाणपोग्गला जाव किं भवति? गोयमा! अणंतपएसिए खंधे भवति। से भिज्जमाणे दहा वि, तिहा वि जाव दसहा वि, संखिज्ज-असंखिज्ज-अणंतहा वि कज्जइ। [दीपरत्नसागर संशोधितः] [260] [५-भगवई Page #262 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ अणंतपएसिए खंधे; जाव अहवा दो अणंतपएसिया खंधा भवंति। तिहा कज्जमाणे एगयतो दो परमाणुपो0, एगयतो अणंतपएसिए0 भवति; अहवा एगयओ परमाणुपो०, एगयओ दुपएसिए0, एगयओ अणंतपएसिए0 भवति; जाव अहवा एगयओ परमाणुपो0, एगयओ असंखेज्जपएसिए0, एगयओ अणंतपदेसिए खंधे भवति; अहवा एगयओ परमाणुपो0, एगयओ दो अणंतपएसिया0 भवंति; अहवा एगयओ दुपएसिए0, एगयओ दो अणंतपएसिया0 भवंति; एवं जाव अहवा एगयतो दसपएसिए एगयतो दो अणंतपएसिया खंधा भवंति; अहवा एगयओ संखेज्जपएसिए खंधे, एगयओ दो अणंतपदेसिया खंधा भवंति; अहवा एगयओ असंखेज्जपएसिए खंधे, एगयओ दो अणंतपएसिया खंधा भवंति; अहवा तिन्नि अणंतपएसिया खंधा भवंति। चठहा कज्जमाणे एगयओ तिन्नि परमाणुपो0, एगयतो अणंतपएसिए0 भवति; एवं चठक्कसंजोगो जाव असंखेज्जगसंजोगो। एए सव्वे जहेव असंखेज्जाणं भणिया तहेव अणंताण वि भाणियव्वा, नवरं एक्कं अणंतगं अब्भहियं भाणियव्वं जाव अहवा एगयतो संखेज्जा संखिज्जपएसिया खंधा, एगयओ अणंतपएसिए0 भवति; अहवा एगयओ संखेज्जा असंखेज्जपदेसिया खंधा, एगयओ अणंतपएसिए खंधे भवति; अहवा संखिज्जा अणंतपएसिया खंधा भवंति। असंखेज्जहा कज्जमाणे एगयतो असंखेज्जा परमाणुपोग्गला, एगयओ अणंतपएसिए खंधे भवति; अहवा एगयतो असंखिज्जा दुपएसिया खंधा, एगयओ अणंतपएसिए0 भवति; जाव अहवा एगयओ असंखेज्जा संखिज्जपएसिया0, एगयओ अणंतपएसिए0 भवति; अहवा एगयओ असंखेज्जा असंखेज्जपएसिया खंधा, एगयओ अणंतपएसिए0 भवति; अहवा असंखेज्जा अणंतपएसिया खंधा भवंति। अणंतहा कज्जमाणे अणंता परमाणुपोग्गला भवंति। [५३९] एएसि णं भंते! परमाणुपोग्गलाणं साहणणाभेदाणुवाएणं अणंताणता पोग्गलपरिया समणुगंतव्वा भवंतीति मक्खाया? हंता, गोयमा! एतेसि णं परमाणुपोग्गलाणं साहणणा जाव मक्खाया। कतिविधे णं भंते! पोग्गलपरियो पन्नते? गोयमा! सत्तविहे पोग्गलपरियो पन्नते, तं जहा--ओरालियपोग्गलपरियो वेठव्वियपोग्गलपरियो तेयापोग्गलपरियो कम्मापोग्गलपरियो मणपोग्गलपरियो वइपोग्गलपरियो आणपाणुपोग्गलपरियो। नेरइयाणं भंते! कतिविधे पोग्गलपरियो पन्नते? गोयमा! सत्तविधे पोग्गलपरियो पन्नते, तं जहा-ओरालियपोग्गलपरियो वेठब्वियपोग्गलपरियो जाव आणपाणुपोग्गलपरियो। एवं जाव वेमाणियाणं। एगमेगस्स णं भंते! जीवस्स केवतिया ओरालियपोग्गलपरियट्या अतीता? अणंता। केवइया पुरेक्खडा? कस्सति अत्थि, कस्सति पत्थि। जस्सऽत्थि जहण्णेणं एगो वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा। एवं सत्त दंडगा जाव आणपाणु ति। एगमेगस्स णं भंते! नेरइयस्स केवतिया ओरालियपोग्गलपरिया अतीया? अणंता। केवतिया पुरेक्खडा? कस्सइ अत्थि, कस्सइ नत्थि। जस्सऽत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा। [दीपरत्नसागर संशोधितः] [261] [५-भगवई Page #263 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ एगमेगस्स णं भंते! असुरकुमारस्स केवतिया ओरालियपोग्गलपरिय10? एवं चेव। एवं जाव वेमाणियस्स। एगमेगस्स णं भंते! नेरइयस्स केवतिया वेठव्वियपुग्गलपरिया अतीया? अणंता। एवं जहेव ओरालियपोग्गलपरियट्या तहेव वेठव्वियपोग्गलपरिया वि भाणियव्वा। एवं जाव वेमाणियस्स आणापाणुपोग्गलपरिया । एए एगत्तिया सत्त दंडगा भवंति। नेरइयाणं भंते! केवतिया ओरालियपोग्गलपरिया अतीता? अणंता। केवतिया पुरेक्खडा? अणंता। एवं जाव वेमाणियाणं। एवं वेठव्वियपोग्गलपरियट्या वि। एवं जाव आणापाणुपोग्गलपरियट वेमाणियाणं| एवं एए पोहत्तिया सत्त चठवीसतिदंडगा। एगमेगस्स णं भंते! नेरइयस्स नेरइयत्ते केवतिया ओरालियपोग्गलपरिया अतीया? नत्थि एक्को वि। केवतिया पुरेक्खडा? नत्थि एक्को वि। एगमेगस्स णं भंते! नेरइयस्स असुरकुमारते केवतिया ओरालियपोग्गलपरियटा0? एवं चेव। एवं जाव थणियकुमारते। एगमेगस्स णं भंते! नेरइयस्स पढविकाइयत्ते केवतिया ओरालियपोग्गलपरियटा अतीया? अणंता। केवतिया पुरेक्खडा? कस्सइ अत्थि, कस्सइ नत्थि। जस्सऽत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा। एवं जाव मणुस्सत्ते। वाणमंतर-जोतिसिय-वेमाणियत्ते जहा असुरकुमारत्ते। एगमेगस्स णं भंते! असुरकुमारस्स नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्या अतीया? एवं जहा नेरइयस्स वत्तव्वया भणिया तहा असुरकुमारस्स वि भाणितव्वा जाव वेमाणियत्ते। एवं जाव थणियकुमारस्स। एवं पुढविकाइयस्स वि। एवं जाव वेमाणियस्स। सव्वेसिं एक्को गमो। एगमेगस्स णं भंते! नेरइयस्स नेरइयत्ते केवतिया वेठव्वियपोग्गलपरियट अतीया? अणंता। केवतिया पुरेक्खडा? एक्कुत्तरिया जाव अणंता वा। एवं जाव थणियकुमारते। पुढविकाइयत्ते पुच्छा। नत्थि एक्को वि। केवतिया पुरेक्खडा? नत्थि एक्को वि। एवं जत्थ वेठब्वियसरीरं तत्थ एगुत्तरिओ, जत्थ नत्थि तत्थ जहा पुढविकाइयत्ते तहा भाणियव्वं जाव वेमाणियस्स वेमाणियत्ते। तेयापोग्गलपरियटा कम्मापोग्गलपरिया य सव्वत्थ एक्कुत्तरिया भाणितव्वा। मणपोग्गलपरियट्या सव्वेसु पंचेंदिएसु एगुतरिया। विगलिदिएसु नत्थि। वइपोग्गलपरिया एवं चेव, नवरं [दीपरत्नसागर संशोधितः] [262] [५-भगवई Page #264 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ एगिदिएसु नत्थि' भाणियव्वा। आणापाणुपोग्गलपरियटा सव्वत्थ एकुत्तरिया जाव वेमाणियस्स वेमाणियत्ते। नेरइयाणं भंते! नेरइयत्ते केवतिया ओरालियपोग्गलपरिया अतीया? नत्थेक्को वि। केवइया पुरेक्खडा? नत्थेक्को वि। एवं जाव थणियकुमारते। पुढविकाइयत्ते पुच्छा। अणंता। केवतिया पुरेक्खडा? अणंता। एवं जाव मणुस्सत्ते। वाणमंतर-जोतिसिय-वेमाणियत्ते जहा नेरइयत्ते। एवं जाव वेमाणियस्स वेमाणियत्ते।। एवं सत्त वि पोग्गलपरिया भाणियव्वा। जत्थ अत्थि तत्थ अतीता वि, पुरेक्खडा वि अणंता भाणियव्वा। जत्थ नत्थि तत्थ दो वि 'नत्थि' भाणियव्वा जाव वेमाणियाणं वेमाणियत्ते केवतिया आणापाणुपोग्गलपरियट्या अतीया? अणंता। केवतिया पुरेक्खडा? अणंता। [५४०] से केणढेणं भंते! एवं वुच्चइ ओरालियपोग्गलपरियो, ओरालियपोग्गलपरियो'? गोयमा! जं णं जीवेणं ओरालियसरीरे वामाणेणं ओरालियसरीरपायोग्गाई दव्वाइं ओरालियसरीरत्ताए गहियाई बद्धाइं पुट्ठाई कडाई पट्ठवियाई निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाइं परियाइयाई परिणामियाई निज्जिण्णाई निसिरियाई निसिट्ठाई भवंति, सेतेणठेणं गोयमा! एवं वुच्चड़ 'ओरालियपोग्गलपरियटो, ओरालियपोग्गलपरियो'। एवं वेठव्वियपोग्गलपरियटो वि, नवरं वेठव्वियसरीरे वटामाणेणं वेठव्वियसरीरपायोग्गाई दव्वाई वेठव्वियसरीरत्ताए। सेसं तं चेव सव्वं। एवं जाव आणापाणुपोग्गलपरियो, नवरं आणापाणुपायोग्गाई सव्वदव्वाइं आणापाणुताए। सेसं तं चेव। ओरालियपोग्गलपरियो णं भंते! केवतिकालस्स निव्वत्तिज्जति? गोयमा! अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं, एवतिकालस्स निव्वत्तिज्जइ। एवं वेठव्वियपोग्गलपरियो वि। एवं जाव आणापाणपोग्गलपरियो। एतस्स णं भंते! ओरालिय-पोग्गल-परिया-निव्वतणाकालस्स, वेठव्विय-पोग्गल-परियट - निव्वत्तणाकालस्स जाव आणापाणुपोग्गलपरिया निव्वत्तणाकालस्स य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवे कम्मगपोग्गलपरिया निव्वत्तणाकाले, तेयापोग्गलपरिया निव्वत्तणाकाले अणंतगुणे, ओरालियपोग्गलपरिया निव्वत्तणाकाले अणंतगुणे, आणापाणुपोग्गलपरिया निव्वत्तणाकाले अणंतगुणे, मणपोग्गलपरिया निव्वत्तणाकाले अणंतगुणे, वइपोग्गलपरिया निव्वत्तणाकाले अणंतगुणे, वेठव्वियपोग्गल परिया निव्वत्तणाकाले अणंतगुणे।। [५४१] एएसि णं भंते! ओरालियपोग्गलपरियाणं जाव आणापाणुपोग्गलपरियाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा वेठव्वियपोग्गलपरियटा, वइपोग्गलपरिया [दीपरत्नसागर संशोधितः] [263] [५-भगवई Page #265 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ अणंतगुणा, मणपोग्गलपरियट्गा अणंतगुणा, आणापाणुपोग्गलपरिया अणंतगुणा, ओरालियपोग्गल परियटा अणंतगुणा, तेयापोग्गलपरियट्या अणंतगुणा, कम्मगपोग्गलपरियट्या अणंतगुणा। सेवं भंते! सेवं भंते! ति भगवं जाव विहरइ। *बारसमे सए चश्त्थो उद्देसो समतो * 0 पंचमो उद्देसो 0 [५४२] रायगिहे जाव एवं वयासी अह भंते! पाणातिवाए मुसावाए अदिन्नादाणे मेहणे परिग्गहे, एस णं कतिवण्णे कतिगंधे कतिरसे कतिफासे पन्नते? गोयमा! पंचवण्णे दुगंधे पंचरसे चउफासे पन्नते। अह भंते! कोहे कोवे रोसे दोसे अखमा संजलणे कलहे चंडिक्के भंडणे विवादे, एस णं कतिवण्णे जाव कतिफासे पन्नते? गोयमा! पंचवण्णे पंचरसे दुगंधे चठफासे पन्नते। अह भंते! माणे मदे दप्पे थंभे गव्वे अत्तुक्कोसे परपरिवाए उक्कासे अवक्कासे उन्नए उन्नामे दुन्नामे, एस णं कतिवण्णे कतिगंधे कतिरसे कतिफासे पन्नते? गोयमा! पंचवण्णे जहा कोहे तहेव। अह भंते! माया उवही नियडी वलये गहणे णूमे कक्के कुरूए जिम्हे किब्बिसे आयरणता गृहणया वंचणया पलिउंचणया सातिजोगे, एस णं कतिवण्णे कतिगंधे कतिरसे कतिफासे पन्नते? गोयमा! पंचवण्णे जहेव कोहे। अह भंते! लोभे इच्छा मुच्छा कंखा गेही तण्हा भिज्झा अभिज्झा आसासणता पत्थणता लालप्पणता कामासा भोगासा जीवियासा मरणासा नंदिरागे, एस णं कतिवण्णे? जहेव कोहे। अह भंते! पेज्जे दोसे कलहे जाव मिच्छादसणसल्ले, एस णं कतिवण्णे0? जहेव कोहे तहेव जाव चळफासे। [५४३] अह भंते! पाणातिवायवेरमणे जाव परिग्गहवेरमणे, कोहविवेगे जाव मिच्छादंसणसल्लविवेगे, एस णं कतिवण्णे जाव कतिफासे पन्नते? गोयमा! अवण्णे अगंधे अरसे अफासे पन्नते। अह भंते! उप्पत्तिया वेणइया कम्मया पारिणामिया, एस णं कतिवण्णाo? तं चेव जाव अफासा पन्नता। अह भंते! उग्गहे ईहा अवाये धारणा, एस णं कतिवण्णा0? एवं चेव जाव अफासा पन्नत्ता। अह भंते! उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे, एस णं कतिवण्णे0? तं चेव जाव अफासे पन्नते। सत्तमे णं भंते! ओवासंतरे कतिवण्णे0? एवं चेव जाव अफासे पन्नते। सत्तमे णं भंते! तणुवाए कतिवण्णे? जहा पाणातिवाए नवरं अट्ठफासे पन्नते। एवं जहा सत्तमे तणुवाए तहा सत्तमे घणवाए घणोदधी पुढवी। छठे ओवासंतरे अवण्णे। तणुवाए जाव छट्ठा पुढवी, एयाइं अट्ठफासाई। एवं जहा सत्तमाए पुढवीए वत्तव्वया भणिया तहा जाव पढमाए पुढवीए भाणियव्वं। जंबुद्दीवे जाव सयंभुरमणे समुद्दे, सोहम्मे कप्पे जाव ईसिपब्भारा पुढवी, नेरइयावासा जाव [दीपरत्नसागर संशोधितः] [264] [५-भगवई Page #266 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-५ वेमाणियावासा, एयाणि सव्वाणि अट्ठफासाणि। नेरइया णं भंते! कतिवण्णा जाव कतिफासा पन्नता? गोयमा! वेठव्विय-तेयाई पडुच्च पंचवण्णा पंचरसा दुगंधा अट्ठफासा पन्नता। कम्मगं पङ्च्च पंचवण्णा पंचरसा दुगंधा चळफासा पन्नता। जीवं पइच्च अवण्णा जाव अफासा पन्नता। एवं जाव थणियकुमारा। पुढविकाइया णं0 पुच्छा। गोयमा! ओरालिय-तेयगाई पइच्च पंचवण्णा जाव अट्ठफासा पन्नत्ता, कम्मगं पडुच्च जहा नेरइयाणं, जीवं पइच्च तहेव। एवं जाव चरिंदिया, नवरं वाउकाइया ओरालिय-वेठव्वियतेयगाइं पइच्च पंचवण्णा जाव अट्ठफासा पन्नता। सेसं जहा नेरइयाणं। पंचेंदियतिरिक्खजोणिया जहा वाउकाइया। मणुस्सा णं0 पुच्छा। ओरालिय-वेठब्विय-आहारग-तेयगाई पडुच्च पंचवण्णा जाव अट्ठफासा पन्नता। कम्मगं जीवं च पडुच्च जहा नेरइयाणं। वाणमंतर-जोतिसिय-वेमाणिया जहा नेरइया। धम्मत्थिकाए जाव पोग्गलत्थिकाए, एए सव्वे अवण्णा; नवरं पोग्गलत्थिकाए पंचवण्णे पंचरसे दुगंधे अट्ठफासे पन्नते। नाणावरणिज्जे जाव अंतराइए,एयाणि चउफासाणि। कण्हलेसा णं भंते! कइवण्णा0 पुच्छा। दव्वलेसं पडुच्च पंचवण्णा जाव अट्ठफासा पन्नता। भावलेसं पडुच्च अवण्णा अरसा अगंधा अफासा। एवं जाव सुक्कलेस्सा। सम्मद्दिट्ठि-मिच्छादिट्ठि-सम्मामिच्छादिट्ठी, चक्खुदंसणे अचक्खुदंसणे ओहिदंसणे केवलदसणे, आभिनिबोहियनाणे जाव विभंगनाणे, आहारसन्ना जाव परिग्गहसण्णा, एयाणि अवण्णाणि अरसाणि अगंधाणि अफासाणि। ओरालियसरीरे जाव तेयगसरीरे, एयाणि अठ्ठफासाणि। कम्मगसरीरे चठफासे। मणजोगे वइजोगे य चळफासे। कायजोगे अट्ठफासे। सागारोवयोगे य अणागारोवयोगे य अवण्णा0। सव्वदव्वा णं भंते! कतिवण्णा0 पुच्छा। गोयमा! अत्थेगतिया सव्वदव्वा पंचवण्णा जाव अट्ठफासा पन्नता। अत्थेगतिया सव्वदव्वा पंचवण्णा जाव चळफासा पन्नता। अत्थेगतिया सव्वदव्वा एगवण्णा एगगंधा एगरसा दुफासा पन्नता। अत्थेगतिया सव्वदव्वा अवण्णा जाव अफासा पन्नत्ता। एवं सव्वपएसा वि, सव्वपज्जवा वि। तीयद्धा अवण्णा जाव अफासा पन्नत्ता। एवं अणागयता वि| एवं सव्वद्धा वि। [५४४] जीवे णं भंते! गब्भं वक्कममाणे कतिवण्णं कतिगंध कतिरसं कतिफासं परिणाम परिणमति? गोयमा! पंचवण्णं दुगंधं पंचरसं अट्ठफासं परिणामं परिणमति। [५४५] कम्मतो णं भंते! जीवे, नो अकम्मओ विभत्तिभावं परिणमइ, कम्मतो णं जए, नो अकम्मतो विभत्तिभावं परिणमइ? हंता, गोयमा! कम्मतो णं0 तं चेव जाव परिणमइ, नो अकम्मतो [दीपरत्नसागर संशोधितः] [265] [५-भगवई Page #267 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-५ विभत्तिभावं परिणमइ। सेवं भंते! सेवं भंते! तिला *बारसमे सए पंचमो उद्देसो समतो * 0 छट्ठो उद्देसो ० [५४६] रायगिहे जाव एवं वदासी-- बहुजणे णं भंते! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेइ एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ' से कहमेयं भंते! एवं? गोयमा! जं णं से बहुजणे अन्नमन्नस्स जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव एवं परूवेमि--"एवं खलु राह देवे महिड्ढीए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंधधरे वराभरणधारी। "राहुस्स णं देवस्स नव नामधेज्जा पन्नत्ता, तं जहा–सिंघाडए, जडिलए, खतए, खरए, दुद्दरे, मगरे, मच्छे, कच्छभे, कण्हसप्पे। "राहस्स णं देवस्स विमाणा पंचवण्णा पण्णता, तं जहा--किण्हा नीला लोहिया हालिद्दा सुक्किला। अत्थि कालए राहविमाणे खंजणवण्णाभे, अत्थि नीलए राहविमाणे लाउयवण्णाभे, अत्थि लोहिए राहुविमाणे मंजिट्ठवण्णाभे, अत्थि पीतए राहुविमाणे हालिद्दवण्णाभे पण्णते, अत्थि सुक्किलए राहुविमाणे भासरासिवण्णाभे पण्णते। "जदा णं राह आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदलेसं पुरत्थिमेणं आवरेत्ताणं पच्चत्थिमेणं वीतीवयति तदा णं पुरत्थिमेणं चंदे उवदंसेति, पच्चत्थिमेणं राहू। जदा णं राह आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदस्स लेसं पच्चत्थिमेणं आवरेत्ताणं पुरत्थिमेणं वीतीवयति तदा णं पच्चत्थिमेणं चंदे उवदंसेति, पुरत्थिमेणं राहू। एवं जहा पुरत्थिमेणं पच्चत्थिमेण य दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आलावगा भाणियव्वा। एवं उत्तरपुत्थिमेणं दाहिणपच्चत्थिमेण य दो आलावगा भाणियव्वा, दाहिणपुरत्थिमेणं उत्तरपच्चत्थिमेण य दो आलावगा भाणियव्वा। एवं चेव जाव तदा णं उत्तरपच्चत्थिमेणं चंदे उवदंसेति, दाहिणपुरत्थिमेणं राहू। "जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे आवरेमाणे चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति--एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ। "जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पासेणं वीईवयइ तदा णं मणुस्सलोए मणुस्सा वदंति--एवं खलु चंदेणं राहस्स कुच्छी भिन्ना, एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना। ___ "जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विठव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेताणं पच्चोसक्कइ तदा णं मणस्सलोए मणस्सा वदंति--एवं खलु राणा चंदे वंते, एवं खलु राणा चंदे वंते। "जया णं राहू आगच्छमाणे वा ४ चंदलेस्सं आवरेत्ताणं मज्झंमज्झेणं वीतीवयति तदा णं मणुस्सा वदंति--राहुणा चंदे वतिचरिए, राहुणा चंदे वतिचरिए। दीपरत्नसागर संशोधितः] [266] [५-भगवई Page #268 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ "जदा णं राहू आगच्छमाणे वा जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खिं सपडिदिसिं आवरेत्ताणं चिटठति तदा णं मणस्सलोए मणुस्सा वदंति--एवं खलु राहणा चदे घर घत्थे।" कतिविधे णं भंते! राहू पन्नते? गोयमा! दुविहे राहू पन्नते, तं जहा--धुवराहू य पव्वराहू य। तत्थ णं जे से धुवराहू से गं बलपक्खस्स पाडिवए पन्नरसतिभागेणं पन्नरसतिभागं चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिट्ठति, तं जहा--पढमाए पढमं भागं, बितियाए बितियं भागं जाव पन्नरसेस पन्नरसमं भाग। चरिमसमये चंदे रते भवति, अवसेसे समये चंदे रते वा विरते वा भवति। तमेव सुक्कपक्खस्स उवदंसेमाणे चिट्ठइ-पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसमं भागं चरिमसमये चंदे विरते भवइ, अवसेसे समये चंदे रते य विरते य भवइ। तत्थ णं जे से पव्वराहू से जहन्नेणं छण्हं मासाणं; उक्कोसेणं बायालीसाए मासाणं चंदस्स, अडयालीसाए संवच्छराणं सूरस्स। [५४७] से केणठेणं भंते! एवं वुच्चइ 'चंदे ससी, चंदे ससी'? गोयमा! चंदस्स णं जोतिसिंदस्स जोतिसरण्णो मियंके विमाणे, कंता देवा, कंताओ देवीओ, कंताई आसण-सयण-खंभभंडमत्तोवगरणाई, अप्पणा वि य णं चंदे जोतिसिंदे जोतिसराया सोमे कंते सुभए पियदंसणे सुरूवे, सेतेणढेणं जाव ससी। [५४८] से केणढेणं भंते! एवं वुच्चइ सूरे अदिच्चे, सूरे आदिच्चे'? गोयमा! सूरादीया णं समया इ वा आवलिया इ वा जाव ओसप्पिणी इ वा, उस्सप्पिणी इ वा। सेतेणढेणं जाव आदिच्चे। [५४९] चंदस्स णं भंते! जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पन्नताओ? जहा दसमसए जाव णो चेव णं मेणवत्तियं। सूरस्स वि तहेव। चंदिम-सूरिया णं भंते! जोतिसिंदा जोतिसरायाणो केरिसए कामभोगे पच्चणुभवमाणा विहरंति? गोयमा! से जहानामए केइ पुरिसे पढमजोव्वणुट्ठाणबलत्थे पढमजोव्वणुट्ठाणबलत्थाए भारियाए सद्धिं अचिरवत्तविवाहकज्जे अत्थगवेसणाए सोलसवासविप्पवासिए, से णं तओ लद्धढे कयकज्जे अणहसमग्गे पुणरवि नियगं गिहं हव्वमागते पहाते कयबलिकम्मे कयकोठयमंगलपायच्छित्ते सव्वालंकारविभूसिए मणुण्णं थालिपागसुद्धं अट्ठारसवंजणाकुलं भोयणं भुते समाणे तंसि तारिसगंसि वासघरंसि; वण्णओ0 महब्बले जाव सयणोवयारकलिए ताए तारिसियाए भारियाए सिंगारागारचारुवेसाए जाव कलियाए अणुरत्ताए अविरत्ताए मणाणुकूलाए सद्धिं इठे सद्दे फरिसे जाव पंचविहे माणुस्सए कामभोगे पच्चणुभवमाणे विहरेज्जा, से णं गोयमा! पुरिसे विओसमणकालसमयंसि केरिसयं सातासोक्खं पच्चणुभवमाणे विहरति? 'ओरालं समणाउसो!' तस्स णं गोयमा! पुरिसस्स कामभोएहिंतो वाणमंतराणं देवाणं एतो अणंतगुणविसिट्ठतरा चेव कामभोगा। वाणमंतराणं देवाणं कामभोगेहिंतो असुरिंदवज्जियाणं भवणवासीणं देवाणं एतो अणंतगुणविसिट्ठतरा चेव कामभोगा। असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेहिंतो असुरकुमाराणं [इंदभूयाणं] देवाणं एत्तो अणंतगुणविसिट्ठतरा चेव कामभोगा। असुरकुमाराणं0 देवाणं कामभोगेहिंतो गहगणनक्खत्त-तारारूवाणं जोतिसियाणं देवाणं एतो अणंतगुणविसिट्ठतरा चेव कामभोगा। गहगण-नक्खत्त जाव कामभोगेहिंतो चंदिम-सूरियाणं जोतिसियाणं जोतिसराईणं एतो अणंतगुणविसिट्ठतरा चेव कामभोगा। चंदिम-सूरिया णं गोतमा! जोतिसिंदा जोतिसरायाणो एरिसे [दीपरत्नसागर संशोधितः] [267] [५-भगवई] Page #269 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ कामभोगे पच्चणुभवमाणा विहरंति। सेवं भंते! सेवं भंते! ति भगवं गोयमे समणं भगवं महावीरं जाव विहरति। *बारसमे सए छट्ठो उद्देसो समत्तो * 0 सत्तमो उद्देसो 0 [५५०] तेणं कालेणं तेणं समएणं जाव एवं वयासी केमहालए णं भंते ! लोए पन्नते ? गोयमा! महतिमहालए लोए पन्नत्ते; पुरत्थिमेणं असंखेज्जाओ जोयणकोडाकोडीओ, दाहिणेणं असंखिज्जाओ एवं चेव, एवं पच्चत्थिमेण वि, एवं उत्तरेण वि, एवं उड्ढं पि, अहे असंखेज्जाओ जोयणकोडाकोडीओ आयाम-विक्खंभेणं। एयंसि णं भंते! एमहालयंसि लोगंसि अत्थि केइ परमाणुपोग्गलमेते वि पएसे जत्थ णं अयं जीवे न जाए वा, न मए वा वि? गोयमा! नो इणढे समठे। से केणठेणं भंते! एवं बच्चइ एयंसि णं एमहालयंसि लोगंसि नत्थि केयी परमाणुपोग्गलमेते वि पएसे जत्थ णं अयं जीवे ण जाए वा न मए वावि'? गोयमा! से जहानामए केयि पुरिसे अयासयस्स एणं महं अयावयं करेज्जा; से णं तत्थ जहन्नेणं एक्कं वा दो वा तिण्णि वा, उक्कोसेणं अयासहस्सं पक्खिवेज्जा; ताओ णं तत्थ पठरगोयराओ पठरपाणियाओ जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं छम्मासे परिवसेज्जा, अत्थि णं गोयमा! तस्स अयावयस्स केयि परमाणुपोग्गलमेते वि पएसे जे णं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पितेण वा पूएण वा सुक्केण वा सोणिएण वा चम्मेहि वा रोमेहि वा सिंगेहि वा खुरेहिं वा नहेहिं वा अणोक्कंतपुव्वे भवति? णो इणठे समठे'। होज्जा वि णं गोयमा! तस्स अयावयस्स केयि परमाणुपोग्गलमेते वि पएसे जे णं तासिं अयाणं उच्चारेण वा जाव नहेहिं वा अणोक्कंतपव्वे नो चेव णं एयंसि एमहालयंसि लोगंसि लोगस्स य सासयभावं, संसारस्स य अणादिभावं, जीवस्स य निच्चभावं कम्मबह्तं जम्मण-मरणबाहुल्लं च पडुच्च नत्थि केयि परमाणपोग्गलमेते वि पएसे जत्थ णं अयं जीवे न जाए वा, न मए वा वि। सेतेणढेणं तं चेव जाव न मए वा वि। [५५१] कति णं भंते! पुढवीओ पन्नताओ? गोयमा! सत्त पुढवीओ पन्नताओ, जहा पढमसए पंचमउद्देसए तहेव आवासा ठावेयव्वा जाव अणुत्तरविमाणे ति जाव अपराजिए सव्वट्ठसिद्धे। अयं णं भंते! जीवे इमीसे रतणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए नरगत्ताए नेरइयत्ताए उववन्नपुवे? हंता, गोतमा! असतिं अदुवा अणंतखुतो। सव्वजीवा वि णं भंते! इमीसे रयणप्पभाए पुढवीए तीसाए निरया० तं चेव जाव अणंतखुत्तो। अयं णं भंते! जीवे सक्करप्पभाए पुढवीए पणवीसाए0 एवं जहा रयणप्पभाए तहेव दो आलावगा भाणियव्वा। एवं जाव धूमप्पभाए। अयं णं भंते! जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगंसि0 सेसं तं चेव। अयं णं भंते! जीवे अहेसत्तमाए पुढवीए पंचसु अणुतरेसु महतिमहालएसु महानिरएसु [दीपरत्नसागर संशोधितः] [268] [५-भगवई Page #270 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ एगमेगंसि निरयावसंसि0 सेसं जहा रयणप्पभाए। अयं णं भंते! जीवे चोयट्ठीए असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि पुढविकाइयत्ताए जाव वणस्सतिकाइयत्ताए देवत्ताए देवित्ताए आसण-सयण-भंडमत्तोवगरणत्ताए उववन्नपुव्वे? हंता, गोयमा! जाव अणंतख्तो। सव्वजीवा वि णं भंते!0 एवं चेव। एवं जाव थणियकुमारेसु नाणतं आवासेस, आवासा पुव्वभणिया। अयं णं भंते! जीवे असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु एगमेगसि पुढविकाइयावासंसि पुढविकाइयत्ताए जाव वणस्सतिकाइयत्ताए उववन्नपुव्वे? हंता, गोयमा! जाव अणंतखुत्तो। एवं सव्वजीवा वि। एवं जाव वणस्सतिकाइए। अयं णं भंते! जीवे असंखेज्जेसु बेंदियावाससयसहस्सेसु एगमेगसि बेंदियावासंसि पुढविकाइयत्ताए जाव वणस्सतिकाइयत्ताए बेंदियत्ताए उववन्नपुव्वे? हंता, गोयमा! जाव खुतो। सव्वजीवा वि णं0 एवं चेव। एवं जाव मणुस्सेसु। नवरं तेंदिएसु जाव वणस्सतिकाइयत्ताए तेंदियत्ताए, चरिंदिएसु चठरिंदियत्ताए, पंचिंदियतिरिक्खजोणिएसु पंचिंदियतिरिक्खजोणियत्ताए, मणुस्सेसु मणुस्सत्ताए0 सेसं जहा बेंदियाणं। वाणमंतर-जोतिसिय-सोहम्मीसाणे[?सु] य जहा असुर-कुमाराणं। अयं णं भंते! जीवे सणंकुमारे कप्पे बारससु विमाणावाससयसहस्सेसु एगमेगंसि वेमाणिय आवासंसि पुढविकाइयत्ताए0 सेसं जहा असुरकुमाराणं जाव अणंतखुत्तो। नो चेव णं देवित्ताए। एवं सव्वजीवा वि। एवं जाव आणय-पाणएसु। एवं आरणच्चुएसु वि। अयं णं भंते! जीवे तिसु वि अट्ठारसुत्तरेसु गेवेज्जविमाणावाससएसु० एवं चेव। अयं णं भंते! जीवे पंचसु अणुत्तरविमाणेसु एगमेगंसि अणुतरविमाणंसि पुढवि० तहेव जाव अणंतखुतो, नो चेव णं देवत्ताए वा, देवित्ताए वा। एवं सव्वजीवा वि। अयं णं भंते! जीवे सव्वजीवाणं माइताए पितिताए भाइत्ताए भगिणिताए भज्जत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए उववन्नपुव्वे? हंता, गोयमा! असई अदुवा अणंतखुतो। सव्वजीवा णं भंते! इमस्स जीवस्स माइताए जाव उववन्नपुव्वा? हंता, गोयमा! जाव अणंतखुतो। अयं णं भंते! जीवे सव्वजीवाणं अरित्ताए वेरियत्ताए घायत्ताए वहताए पडिणीयत्ताए पच्चामित्तताए उववन्नपुव्वे? हंता, गोयमा! जाव अणंतख्तो। सव्वजीवा वि णं भंते!0 एवं चेव। अयं णं भंते! जीवे सव्वजीवाणं रायत्ताए जुगरायत्ताए जाव सत्थवाहत्ताए उववन्नपुव्वे? हंता, गोयमा! असई जाव अणंतखुत्तो। [दीपरत्नसागर संशोधितः] [269] [५-भगवई Page #271 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ सव्वजीवा णं0 एवं चेव। अयं णं भंते! जीवे सव्वजीवाणं दासत्ताए पेसत्ताए, भयगत्ताए भाइल्लत्ताए भोगपुरिसत्ताए सीसत्ताए वेसत्ताए उववन्नपुव्वे? हंता, गोयमा! जाव अणंतखुत्तो। एवं सव्वजीवा वि अणंतखुतो। सेवं भंते! सेवं भंते! ति जाव विहरति। *बारसमे सए सत्तमो उहेसो समतो. 0 अट्ठमो उद्देसो 0 [५५२] तेणं कालेणं तेणं समएणं जाव एवं वयासी देवे णं भंते! महड्ढीए जाव महेसक्खे अणंतरं चयं चइत्ता बिसरीरेसु नागेसु उववज्जेज्जा? हंता, उववज्जेज्जा। से णं तत्थ अच्चियवंदियपूइयसक्कारियसम्माणिए दिव्वे सच्चे सच्चोवाए सन्निहियपाडिहेरे यावि भवेज्जा? हंता, भवेज्जा। से णं भंते! तओ हिंतो अणंतरं उव्वटिता सिज्झेज्जा बुज्झेज्जा जाव अंतं करेज्जा? हंता, सिज्झेज्जा जाव अंतं करेज्जा। देवे णं भंते! महड्ढीए एवं चेव जाव बिसरीरेसु मणीसु उववज्जेज्जा? एवं चेव जहा नागाणं। देवे णं भंते! महड्ढीए जाव बिसरीरेसु रुक्खेसु उववज्जेजा? हंता, उववज्जेज्जा। एवं चेव। नवरं इमं नाणतं- जाव सन्निहियपाडिहेरे लाउल्लोइयमहिते यावि भवेज्जा? हंता, भवेज्जा। सेसं तं चेव जाव अंतं करेज्जा। [५५३] अह भंते! गोलंगूलवसभे कुक्कुडवसभे मंडुक्कवसभे, एए णं निस्सीला निव्वया निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमठितीयंसि नरगंसि नेरतियत्ताए उववज्जेज्जा? समणे भगवं महावीरे वागरेति-- 'उववज्जमाणे उववन्ने'त्ति वत्तव्वं सिया। अह भंते! सीहे वग्घे जहा ओसप्पिणिउद्देसए जाव परस्सरे, एए णं निस्सीला0 एवं चेव जाव वत्तव्वं सिया। अह भंते! ढंके कंके विलए मदुए सिखी, एते णं निस्सीला0 सेसं तं चेव जाव वत्तव्वं सिया। सेवं भंते! सेवं भंते! ति जाव विहरइ। *बारसमे सए अठमो उहेसो समतो* 0 नवमो उद्देसो 0 [५५४] कतिविहा णं भंते! देवा पन्नता? गोयमा! पंचविहा देवा पन्नता, तं जहाभवियदव्वदेवा, नरदेवा, धम्मदेवा, देवातिदेवा, भावदेवा। से केणठेणं भंते! एवं वुच्चति 'भवियदव्वदेवा, भवियदव्वदेवा' ? गोयमा! जे भविए पंचेंदियतिरिक्खजोणिए वा मणुस्से वा देवेसु उववज्जितए, सेतेणढेणं गोयमा! एवं वुच्चइ भवियदव्वदेवा, [दीपरत्नसागर संशोधितः] [270] [५-भगवई] Page #272 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-९ भवियदव्वदेवा'। से केणठेणं भंते! एवं वुच्चइ नरदेवा, नरदेवा'? गोयमा! जे इमे रायाणो चाउरंतचक्कवती उप्पन्नसमत्तचक्करयणप्पहाणा नवनिहिपतिणो समिद्धकोसा बत्तीसरायवरसहस्साणुयातमग्गा सागरवरमेहलाहिपतिणो मणुस्सिंदा, से तेणठेणं जाव 'नरदेवा, नरदेवा'। से केणठेणं भंते! एवं वुच्चइ धम्मदेवा, धम्मदेवा'? गोयमा! जे इमे अणगारा भगवंतो रियासमिया जाव गुत्तबंभचारी, सेतेणट्टेणं जाव 'धम्मदेवा, धम्मदेवा'। से केणढेणं भंते! एवं वुच्चइ 'देवातिदेवा, देवातिदेवा'? गोयमा! जे इमे अरहंता भगवंता उप्पन्ननाण-दंसणधरा जाव सव्वदरिसी, सेतेणढेणं जाव देवातिदेवा, देवातिदेवा'। से केणठेणं भंते! एवं वुच्चइ 'भावदेवा, भावदेवा'? गोयमा! जे इमे भवणवति-वाणमंतरजोतिस-वेमाणिया देवा देवगतिनाम-गोयाई कम्माई वेदेति, से तेणठेणं जाव 'भावदेवा, भावदेवा'। [५५५] भवियदव्वदेवा णं भंते! कओहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति, तिरिक्ख-मणुस्स-देवेहिंतो उववज्जति? गोयमा! नेरइएहिंतो उववज्जति, तिरि-मणु-देवेहिंतो वि उववज्जति। भेदो जहा वक्कंतीए। सव्वेसु उववातेयव्वा जाव अणुत्तरोववातिय ति। नवरं असंखेज्जवासाठयअकम्मभूमग-अंतरदीवग-सव्वट्ठसिद्धवज्जं जाव अपराजियदेवेहिंतो वि उववज्जंति, णो सव्वट्ठसिद्धदेवेहितो उववज्जति। नरदेवा णं भंते! कओहिंतो उववज्जंति? किं नेरतिय0 पुच्छा। गोयमा! नेरतिएहितो उववज्जंति, नो तिरि०, नो मणु, देवेहिंतो वि उववज्जंति। जदि नेरतिएहिंतो उववज्जंति किं रयणप्पभापुढविनेरतिएहिंतो उववज्जंति जाव अहेसत्तमापुढविनेरतिएहिंतो उववज्जति? गोयमा! रयणप्पभापुढविनेरतिएहिंतो उववज्जंति, नो सक्कर0 जाव नो अहेसत्तमपुढविनेरतिएहिंतो उववज्जंति। जड़ देवेहिंतो उववज्जति किं भवणवासिदेवेहिंतो उववज्जंति, वाणमंतर-जोतिसियवेमाणियदेवेहिंतो उववज्जंति? गोयमा! भवणवासिदेवेहिंतो वि उववज्जंति, वाणमंतर0, एवं सव्वदेवेस उववाएयव्वा वक्कंतीभेदेणं जाव सव्वट्ठसिद्ध ति। धम्मदेवा णं भंते! कओहिंतो उववज्जति किं नेरतिएहिंतो?0 एवं वक्कंतीभेदेणं सव्वेस् उववाएयव्वा जाव सव्वट्ठसिद्ध ति। नवरं तमा-अहेसत्तमा-तेउ-वाउ-असंखेज्जवासाठय-अकम्मभूमगअंतरदीवगवज्जेसु। देवातिदेवा णं भंते! कतोहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति?0 पुच्छा। गोयमा! नेरइएहिंतो उववज्जति, नो तिरि०, नो मण, देवहिंतो वि उववज्जंति। जति नेरतिएहिंतो एवं तिसु पुढवीस उववज्जंति, सेसाओ खोडेयव्वाओ। जदि देवेहिंतो0, वेमाणिएसु सव्वेसु उववज्जति जाव सव्वट्ठसिद्ध ति। सेसा खोडेयव्वा। भावदेवा णं भंते! कओहिंतो उववज्जंति?0 एवं जहा वक्कंतीए भवणवासीणं उववातो तहा भाणियव्वो। [५५६] भवियदव्वदेवाणं भंते! केवतियं कोलं ठिती पन्नता? गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिण्णि पलिओवमाई। [दीपरत्नसागर संशोधितः] [271] [५-भगवई] Page #273 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-९ नरदेवाणं0 पुच्छा। गोयमा! जहन्नेणं सत्त वाससयाई, उक्कोसेणं चउरासीतिं पुव्वसयसहस्साइं। धम्मदेवाणं भंते!0 पुच्छा। गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेणं देसूणा पुव्वकोडी। देवातिदेवाणं0 पुच्छा। गोयमा! जहन्नेणं बावत्तरि वासाइं, उक्कोसेणं चउरासीइं पुव्वसयसहस्साइं। भावदेवाणं0 पुच्छा। गोयमा! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं तेतीसं सागरोवमाई। [५५७] भवियदव्वदेवा णं भंते! किं एगतं पभू विठवित्तए, पुहत्तं पि पभू विउवित्तए? गोयमा! एगत्तं पि पभू विउवित्तए, पुहत्तं पि पभू विठवित्तए। एगत्तं विठव्वमाणे एगिदियरूवं वा जाव पंचिंदियरूवं वा, पुहत्तं विठव्वमाणे एगिंदियरूवाणि वा जाव पंचिंदियरूवाणि वा। ताई संखेज्जाणि वा असंखेज्जाणि वा, संबद्धाणि वा असंबद्धाणि वा, सरिसाणि वा असरिसाणि वा विठव्वंति, विठविता तओ पच्छा जहिच्छियाई कज्जाइं करेंति। एवं नरदेवा वि, धम्मदेवा वि। देवातिदेवा णं0 पुच्छा। गोयमा! एगत्तं पि पभू विउव्वित्तए, पुहतं पि पभू विठवित्तए, नो चेव णं संपत्तीए विठव्विंसु वा, विठव्वंति वा, विठव्विस्संति वा। भावदेवा जहा भवियदव्वदेवा। [५५८] भवियदव्वदेवा णं भंते! अणंतरं उव्वािता कहिं गच्छंति? कहिं उववज्जंति? किं नेरइएसु उववज्जति, जाव देवेसु उववज्जंति? गोयमा! नो नेरइएसु उववज्जंति, नो तिरि0, नो मणु, देवेसु उववज्जंति। जइ देवेसु उववज्जति? सव्वदेवेसु उववज्जंति जाव सव्वट्ठसिद्ध ति। नरदेवा णं भंते! अणंतरं उव्वटिाता0 पुच्छा। गोयमा! नेरइएसु उववज्जति, नो तिरि०, नो मणु0, नो देवेसु उववज्जति। जइ नेरइएसु उववज्जंति, सत्तसु वि पुढवीसु उववज्जंति। धम्मदेवा गं भंते! अणंतरं0 पुच्छा। गोयमा! नो नेरइएसु उववज्जंति, नो तिरि0, नो मणु0, देवेसु उववज्जंति। जइ देवेसु उववज्जंति किं भवणवासि0 पुच्छा। गोयमा! नो भवणवासिदेवेसु उववज्जंति, नो वाणमंतर0, नो जोतिसिय0, वेमाणियदेवेसु उववज्जंति-सव्वेसु वेमाणिएसु उववज्जंति जाव सव्वट्ठसिद्धअणु0 जाव उववज्जति। अत्थेगइया सिझंति जाव अंतं करेंति। देवातिदेवा अणंतरं उव्वटि ता कहिं गच्छंति? कहिं उववज्जंति? गोयमा! सिज्झंति जाव अंतं करेंति। भावदेवा णं भंते! अणंतरं उव्वटि ता0 पुच्छा। जहा वक्कंतीए असुरकुमाराणं उव्वटाणा तहा भाणियव्वा। भवियदव्वदेवे णं भंते! 'भवियदव्वदेवेत्ति कालओ केवचिरं होइ? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेणं तिण्णि पलिओवमाइं। एवं जच्चेव ठिई सच्चेव संचिट्ठणा वि जाव भावदेवस्स। नवरं धम्मदेवस्स जहन्नेणं एक्कं समयं, उक्कोसेणं देसूणा पुव्वकोडी। [दीपरत्नसागर संशोधितः] [272] [५-भगवई] Page #274 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो-,सत्तंसत्तं-, उद्देसो-९ भवियदव्वदेवस्स णं भंते! केवतियं कालं अंतरं होति ! गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अनंतं कालं वणस्सतिकालो। नरदेवाणं पुच्छा। गोयमा ! जहन्नेणं सातिरेगं सागरोवमं, उक्कोसेणं अनंतं कालं अवड्ढ पोग्गलपरियां देसूणं । धम्मदेवस्स णं० पुच्छा। गोयमा ! जहन्नेणं सातिरेगं सागरोवमं, उक्कोसेणं अणंतं कालं अवड्ढं पोग्गलपरियां देसूणं । देवातिदेवा पुच्छा! गोयमा ! नत्थि अंतरं । भावदेवस्स णं॰पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अनंतं कालं-वनस्सतिकालो| एएसि णं भंते! भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा नरदेवा, देवातिदेवा संखेज्जगुणा, धम्मदेवा संखेज्जगुणा, भवियदव्वदेवा असंखेज्जगुणा, भावदेवा असंखेज्जगुणा । [५५९] एएसि णं भंते! भावदेवाणं भवणवासीणं वाणमंतराणं जोतिसियाणं, वेमाणियाणंसोहम्मगाणं जाव अच्चुतगाणं, गेवेज्जगाणं अणुत्तरोववाइयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा अणुत्तरोववातिया भावदेवा, उवरिमगेवेज्जा भावदेवा संखेज्जगुणा, मज्झिमगेवेज्जा संखेज्जगुणा, हेट्ठिमगेवेज्जा संखेज्जगुणा, अच्चुए कप्पे देवा संखेज्जगुणा, जाव आणते कप्पे देवा संखेज्जगुणा एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पाबहुयं जाव जोतिसिया भावदेवा असंखेज्जगुणा । सेवं भंते! सेवं भंते! ति० । *बारसमे सए नवमो उद्देसो समत्तो * ० दसमो उद्देसो 0 [ ५६० ] कतिविधा णं भंते! आता पन्नन्ना? गोयमा ! अट्ठविहा आता पन्नत्ता, तं जहा-दवियाया कसायाया जोगाया उपयोगाता णाणाया दंसणाया चरिताया वीरियाया । जस्स णं भंते! दवियाया तस्स कसायाया, जस्स कसायाया तस्स दवियाया? गोयमा ! जस्स दवियाया तस्स कसायाता सिय अत्थि सिय नत्थि, जस्स पुण कसायाया तस्स दवियाया नियमं अत्थि । जस्स णं भंते! दवियाता तस्स जोगाया ? एवं जहा दवियाया य कसायाता य भणिया तहा दवियाया य जोगाया य भाणियव्वा । जस्स णं भंते! दवियाया तस्स उवयोगाया ? एवं सव्वत्थ पुच्छा भाणियव्वा । जस्स दवियाया तस्स उवयोगाया नियमं अत्थि, जस्स वि उवयोगाया तस्स वि दवियाया नियमं अत्थि । जस्स दवियाया तस्स नाणाया भयणाए, जस्स पुण नाणाया तस्स दवियाता नियमं अत्थि । जस्स दवियाया तस्स दंसणाया नियमं अत्थि, जस्स वि दंसणाया तस्स दवियाया नियमं अत्थि । जस्स दवियाया तस्स चरित्ताया भयणाए, जस्स पुण चरिताया तस्स दवियाया नियमं अत्थि । एवं वीरियायाए वि समं । जस्स णं भंते! कसायाया तस्स जोगाया० पुच्छा। गोयमा ! जस्स कसायाता तस्स जोगाया नियमं अत्थि, जस्स पुण जोगाया तस्स कसायाया सिय अत्थि सिय नत्थि । एवं उवयोगायाए वि समं कसायाता नेयव्वा । [दीपरत्नसागर संशोधितः ] [273] [५-भगवई Page #275 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-१० कसायाया य नाणाया य परोप्परं दो वि भइयव्वाओ। जहा कसायाया य उवयोगाया य तहा कसायाया य दंसणाया य। कसायाया य चरित्ताया य दो वि परोप्परं भइयव्वाओ। जहा कसायाया य जोगाया य तहा कसायाया य वीरियाया य भाणियव्वाओ। एवं जहा कसायाताए वत्तव्वया भणिया तहा जोगायाए वि उवरिमाहिं समं भाणियव्वा। जहा दवियायाए वत्तव्वया भणिया तहा उवयोगायाए वि उवरिल्लाहिं समं भणियव्वा। जस्स नाणाया तस्स दंसणाया नियमं अत्थि, जस्स पुण दंसणाया तस्स णाणाया भयणाए। जस्स नाणाया तस्स चरित्ताया सिय अत्थि सिय नत्थि, जस्स पुण चरित्ताया तस्स नाणाया नियमं अत्थि। णाणाया य वीरियाया य दो वि परोप्परं भयणाए। जस्स दंसणाया तस्स उवरिमाओ दो वि भयणाए, जस्स पुण ताओ तस्स दंसणाया नियम अत्थि । जस्स चरित्ताया तस्स वीरियाया नियम अत्थि, जस्स पुण वीरियाया तस्स चरिताया सिय अत्थि सिय नत्थि। एयासि णं भंते! दवियायाणं कसायायाणं जाव वीरियायाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवाओ चरितायाओ, नाणायाओ अणंतगुणाओ, कसायायाओ अणंतगुणाओ, जोगायाओ विसेसाहियाओ, वीरियायाओ विसेसाहियाओ, उवयोग-दविय-दसणायाओ तिण्णि वि तुल्लाओ विसेसाहियाओ। [५६१] आया भंते! नाणे, अन्ने नाणे? गोयमा! आया सिय नाणे, सिय अन्नाणे, णाणे पुण नियमं आया। __ आया भंते! नेरइयाणं नाणे, अन्ने नेरइयाणं नाणे? गोयमा! आया नेरइयाणं सिय नाणे सिय अन्नाणे, नाणे पुण से नियमं आया। एवं जाव थणियकुमाराणं। आया भंते! पुढविकाइयाणं अन्नाणे, अन्ने पुढविकाइयाणं अन्नाणे? गोयमा! आया पुढविकाइयाणं नियमं अन्नाणे, अण्णाणे वि नियमं आया। एवं जाव वणस्सतिकाइयाणं। बेइंदिय-तेइंदिया जाव वेमाणियाणं जहा नेरइयाणं। आया भंते! दंसणे, अन्ने दंसणे? गोयमा! आया नियमं दंसणे, दंसणे वि नियमं आया। आया भंते! नेरइयाणं दंसणे, अन्ने नेरइयाणं दंसणे? गोयमा! आया नेरइयाणं नियमं दंसणे, दंसणे वि से नियमं आया। एवं जाव वेमाणियाणं निरंतरं दंडओ। [५६२] आया भंते! रयणप्पभा पुढवी, अन्ना रयणप्पभा पुढवी? गोयमा! रयणप्पभा पुढवी सिय आया, सिय नोआया, सिय अवत्तव्वं--आया ति य, नोआता ति य। से केणठेणं भंते! एवं वुच्चति रयणप्पभा पुढवी सिय आता, सिय नोआया, सिय अवत्तव्वं [दीपरत्नसागर संशोधितः] [274] [५-भगवई Page #276 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-१० आता ति य, नोआया ति य? गोयमा! अप्पणो आदिठे आया, परस्स आदिढे नोआता, तद्भयस्स आदिठे अवत्तव्वं-रयणप्पभा पुढवी आया ति य, नोआया ति य। सेतेणठेणं तं चेव जाव नोआया ति य। आया भंते! सक्करप्पभा पुढवी?0 जहा रयणप्पभा पुढवी तहा सक्करप्पभा वि। एवं जाव अहेसत्तमा। आया भंते! सोहम्मे कप्पे?0 पुच्छा। गोयमा! सोहम्मे कप्पे सिय आया, सिय नोआया, जाव नोआया ति य। से केणठेणं भंते! जाव नोआया ति य? गोयमा! अप्पणो आदिठे आया, परस्स आदिठे नोआया, तदुभयस्स आदिठे अवत्तव्वं-आता ति य, नोआया ति य। सेतेणठेणं तं चेव जाव नोआया ति य। एवं जाव अच्चुए कप्पे। आया भंते! गेवेज्जविमाणे, अन्ने गेविज्जविमाणे? एवं जहा रयणप्पभा तहेव। एवं अणुत्तरविमाणा वि। एवं ईसिपब्भारा वि। आया भंते! परमाणुपोग्गले, अन्ने परमाणुपोग्गले? एवं जहा सोहम्मे तहा परमाणुपोग्गले वि भाणियव्वे। आया भंते! दुपदेसिए खंधे, अन्ने दुपएसिए खंधे? गोयमा! दुपएसिए खंधे सिय आया, सिय नोआया, सिय अवत्तव्वं-आया ति य नोआया ति य, सिय आया य नोआया य, सिय आया य अवत्तव्वंआया ति य नोआया ति य, सिय नोआया य अवत्तव्वं-आया ति य नोआया ति य। से केणठेणं भंते! एवं तं चेव जाव नो आया य, अवत्तव्वं-आया ति य नोआया ति य? गोयमा! अप्पणो आदिढे आया; परस्स आदिढे नोआया; तदुभयस्स आदिठे अवत्तव्वं-दुपएसिए खंधे आया ति य, नोआया ति य; देसे आदिढे सब्भावपज्जवे, देसे आदिठे असब्भावपज्जवे दुपदेसिए खंधे आया य नोआया य; देसे आदिठे सब्भावपज्जवे, देसे आदिठे तदुभयपज्जवे दुपएसिए खंधे आया य, अवत्तव्वंआया ति य नोआया ति य; देसे आदिढे असब्भावपज्जवे, देसे आदिढे तदुभयपज्जवे दुपएसिए खंधे नोआया य, अवत्तव्वं-आता ति य नोआया ति य । सेतेणठेणं तं चेव जाव नोआया ति य। आया भंते! तिपएसिए खंधे, अन्ने तिपएसिए खंधे? गोयमा! तिपएसिए खंधे सिय आया, सिय नो आया, सिय अवत्तव्वं-आता ति य नोआता ति य, सिय आया य नोआया य, सिय आया य नोआयाओ य, सिय आयाओ य नोआया य, सिय आया य अवत्तव्वं-आया ति य नोआया ति य, सिय आया य अवत्तव्वाइं-आयाओ य नोआयाओ य, सिय आयाओ य अवत्तव्वं-आया ति य नोआया ति य, सिय नोआया य अवत्तव्वं-आया ति य नोआया ति य , सिय नोआया य अवत्तव्वाइं-आयाओ य नोआयाओ य , सिय नोआयाओ य अवत्तव्वं-आयाओ य अवतव्वं-आया ति य नोआया ति य , सिय आया य नोआया य अवतव्वं-आया ति य नोआता ति य । से केणठेणं भंते! एवं वुच्चति 'तिपएसिए खंधे सिय आया य0 एवं चेव उच्चारेयव्वं जाव सिय आया य नोआया य अवत्तव्वं-आया ति य नोआया ति य? गोयमा! अप्पणो आदिठे आया; परस्स आइढे नोआया; तद्भयस्स आइठे अवतव्वं-आया ति य नोआया ति य; देसे आदिळें सब्भावपज्जवे, देसे [दीपरत्नसागर संशोधितः] [275] [५-भगवई Page #277 -------------------------------------------------------------------------- ________________ सतं - १२, वग्गो, सत्तंसत्तं-, उद्देसो- १० आदिट्ठे असब्भावपज्जवे तिपदेसिए खंधे आया य नो आया य; देसे आदिट्ठे सब्भावपज्जवे, देसा आइट्ठा असब्भावपज्जवा तिपएसिए खंधे आया य नोआयाओ य; देसा आदिट्ठा सब्भावपज्जवा, देसे आदिट्ठे असब्भावपज्जवे तिपएसिए खंधे आयाओ य नोआया य; देसे आदिट्ठे सब्भावपज्जवे, देसे आदिट्ठे तदुभयपज्जवे तिपएसिए खंधे आया य अवत्तव्वं आया इ य नोआया ति य; देसे आदिट्ठे सब्भावपज्जवे, देसा आदिट्ठा तदुभयपज्जवा तिपएसिए खंधे आया य अवत्तव्वाइं आयाओ य नोआयाओ य; देसा आदिट्ठा सब्भावपज्जवा, देसे आदिट्ठे तदुभयपज्जवे तिपएसिए खंधे आयाओ य अवत्तव्वं आयात नोआया ति य; एए तिणि भंगा। देसे आदिट्ठे असब्भावपज्जवे, देसे आदिट्ठे तदुभयपज्जवे तिपएसिए खंधे नोआया य अवत्तव्वं आया ति य नोआया ति य; देसे आदिट्ठे असब्भावपज्जवे, देसा आदिट्ठा तदुभयपज्जवा तिपएसिए खंधे नोआया य अवत्तव्वाइं- आयाओ य नो आयाओ य; देसा आदिट्ठा असब्भावपज्जवा, देसे आदिट्ठे तदुभयपज्जवे तिपएसिए खंधे नोआयाओ य अवत्तव्यं आया ति य नोआया ति य; से आदिट्ठे सब्भावपज्जवे, देसे आदिट्ठे असब्भावपज्जवे, देसे आदिट्ठे तदुभयपज्जवे तिपएसिए खंधे आया य नोआया य अवत्तव्वं आया ति य नोआया ति य। सेतेणट्ठेणं गोयमा ! एवं वुच्चइ तिपएसिए खंधे सिय आया० तं चेव जाव नोआया ति य। आया भंते! चउप्पएसिए खंधे, अन्ने० पुच्छा। गोयमा ! चउप्पएसिए खंधे सिय आया, सिय नोआया, सिय अवत्तव्यं आया ति य नोआया ति य, सिय आया य नोआया य, सिय आया य अवत्तव्वं, सिय नोआया य अवत्तव्वं, सिय आया य नोआया य अवत्तव्यं आया ति य नोआया ति य, सिय आया य नोआया य अवत्तव्वाइं आयाओ य नोआयाओ य, सिय आया य नोआयाओ य अवत्तव्यं आया ति य नोआया ति य, सिय आयाओ य नोआया य अवत्तव्वं आया ति य नोआया ति य । से केणट्ठेणं भंते! एवं वुच्चइ - चउप्पएसिए खंधे सिय आया य, नोआया य, अवत्तव्वं० तं चेव अठ्ठे पडिउच्चारेयव्वं । गोयमा ! अप्पणो आदिट्ठे आया, परस्स आदिट्ठे नोआया, तदुभयस्स आदिट्ठे अवत्तव्वं0, देसे आदिट्ठे सब्भावपज्जवे, देसे आदिट्ठे असब्भावपज्जवे चठभंगो, सत्भावेणं तदुभयेण य चठभंगो, असब्भावेणं तदुभयेण य चठभंगो; देसे आदिट्ठे सब्भावपज्जवे, देसे आदिट्ठे असब्भावपज्जवे, देसे आदिट्ठे तदुभयपज्जवे चउप्पएसिए खंधे आया य, नोआया य, अवत्तव्यं आया ति य नोआया ति य; देसे आदिट्ठे सब्भावपज्जवे, देसे आदिट्ठे असब्भावपज्जवे, देसा आदिट्ठा तदुभयपज्जवा चउप्पएसिए खंधे आया य, नोआया य, अवत्तव्वाइं आयाओ य नोआयाओ य, देसे आदिट्ठे सब्भावपज्जवे, देसा आदिट्ठा असब्भावपज्जवा, देसे आदिट्ठे तदुभयपज्जवे चउप्पए सिए खंधे आया य, नोआयाओ य, अवत्तव्वं आया ति य नोआया ति य, देसा आदिट्ठा सब्भावपज्जवा, देसे आदिट्ठे असब्भावपज्जवे, देसे आदिट्ठे तदुभयपज्जवे चठप्पएसिए खंधे आताओ य, नो आया य, अवत्तव्वं आया ति य नोआया ति य। सेतेणट्ठेणं गोयमा! एवं वुच्चइ चउप्पएसिए खंधे सिय आया, सिय नोआया, सिय अवत्तव्वं । निक्खेवे ते चेव भंगा उच्चारेयव्वा जाव नोआया ति य । आया भंते! पंचपएसिए खंधे, अन्ने पंचपएसिए खंधे? गोयमा ! पंचपएसिए खंधे सिय आया, सिय नोआया, सिय अवत्तव्वं आया ति य नोआया ति य, सिय आया य नोआया य, सिय आया य अवत्तव्वं, नोआया अवत्तव्वेण य, तियगसंजोगे एक्को ण पडइ । से केणट्ठेणं भंते!0 तं चेव पडिउच्चारेयव्वं । गोयमा ! अप्पणो आदिट्ठे आया, परस्स [दीपरत्नसागर संशोधितः ] [276] [५-भगवई] Page #278 -------------------------------------------------------------------------- ________________ सतं-१२, वग्गो- ,सत्तंसत्तं- , उद्देसो-१० आदिढे नोआया, तद्भयस्स आदिढे अवत्तव्वं0, देसे आदिढे सब्भावपज्जवे, देसे आदिठे असब्भावपज्जवे, एवं द्यगसंजोगे सव्वे पडंति। तियगसंजोगे एक्को ण पडइ। छप्पएसियस्स सव्वे पडंति। जहा छप्पएसिए एवं जाव अणंतपएसिए। सेवं भंते! सेवं भंते! ति जाव विहरति। *बारसमे सए पंचमो उहेसो समत्तो * ०-बारसमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बारसमं सतं समत्तं . [] तेरसमं सयं [] [५६३] पुढवी देव मणंतर पुढवी आहारमेव उववाए। भासा कम अनगारे केयाघडिया समुग्घाए || 0 पढमो उद्देसो [५६४] रायगिहे जाव एवं वयासी-- कति णं भंते! पुढवीओ पन्नताओ? गोयमा! सत्त पुढवीओ पन्नताओ, तं जहा-रयणप्पभा जाव अहेसत्तमा। इमीसे णं भंते! रयणप्पभाए पुढवीए केवतिया निरयावाससयसहस्सा पन्नत्ता? गोयमा! तीसं निरयावाससयसहस्सा पन्नता। ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा? गोयमा! संखेज्जवित्थडा वि, असंखेज्जवित्थडा वि। इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेस् संखेज्जवित्थडेसु नरएसु एगसमएणं केवतिया नेरइया उववज्जति?, केवतिया काउलेस्सा उववज्जति?, केवतिया कण्हपक्खिया उववज्जति?, केवतिया सुक्कपक्खिया उववज्जति?, केवतिया सन्नी उववज्जंति?, केवतिया असन्नी उववज्जति?, केवतिया भवसिद्धिया उववज्जति?, केवतिया अभवसिद्धिया उववज्जंति?, केवतिया आभिणिबोहियनाणी उववज्जंति?, केवतिया सुयनाणी उववज्जंति?, केवतिया ओहिनाणी उववज्जति?, केवतिया मतिअन्नाणी उववज्जति?, केवतिया सुयअन्नाणी उववज्जंति?, केवतिया विभंगनाणी उववज्जति?, केवतिया चक्खुदंसणी उववज्जंति?, केवतिया अचक्खुदंसणी उववज्जति?, केवतिया ओहिदंसणी उववज्जंति?, केवतिया आहारसण्णोवठत्ता उववज्जंति?, केवइया भयसण्णोवत्ता उववज्जति?, केवतिया मेहणसण्णोवत्ता उववज्जति?, केवतिया परिग्गहसण्णोवत्ता उववज्जंति?, केवतिया इत्थिवेदगा उववज्जंति?, केवतिया पुरिसवेदगा उववज्जति?, केवतिया नपुंसगवेदगा उववज्जति?, केवतिया कोहकसाई उववज्जंति?, जाव केवतिया लोभकसायी उववज्जंति?, केवतिया सोतिंदियोवउत्ता उववज्जंति?, जाव केवतिया फासिंदियोवठत्ता उववज्जति?, केवतिया नोइंदियोवत्ता उववज्जंति?, केवतिया मणजोगी उववज्जति?, केवतिया वइजोगी उववज्जंति?, केवतिया कायजोगी उववज्जति?, केवतिया सागारोवठत्ता उववज्जति?, केवतिया अणागारोवत्ता उववज्जंति? [दीपरत्नसागर संशोधितः] [277] [५-भगवई Page #279 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो-,सत्तंसत्तं-, उद्देसो-१ गोयमा! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु एगसमणं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नेरइया उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा काउलेस्सा उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कण्हपक्खिया उववज्जंति । एवं सुक्कपक्खिया वि । एवं सन्नी । एवं असण्णी। एवं भवसिद्धिया । एवं अभवसिद्धिया, आभिणिबोहियनाणी, सुयनाणी, ओहिनाणी, मतिअन्नाणी, सुयअन्नाणी, विभंगनाणी । चक्खुदंसणी न उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अचक्खुदंसणी उववज्जंति । एवं ओहिदंसणी वि, आहारसण्णोवउत्ता वि, जाव परिग्गहसण्णोवउत्ता वि इत्थिवेदगा न उववज्जंति । पुरिसवेदगा वि न उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नपुंसगवेदगा उववज्जति । एवं कोहकसायी जाव लोभकसायी । सोतिंदियोवता न उववज्जति । एवं जाव फासिंदियोवउत्ता न उववज्जंति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नोइंदियोवउत्ता उववज्जंति । मणजोगी ण उववज्जंति । एवं वइजोगी वि। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कायजोगी उववज्जंति । एवं सागारोवउत्ता वि । एवं अणागारोवउत्ता वि । इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु एगसमएणं केवतिया नेरइया उव्वट्ांति ?, केवतिया काउलेस्सा उव्वट्İति?, जाव केवतिया अणागारोवउत्ता उव्वट्ांति ? । गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु एगसमयेणं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नेरइया उव्वट्İति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा काउलेस्सा उव्वट्ांति। एवं जाव सण्णी । असण्णी ण उव्वट्ांति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा भवसिद्धीया उव्वट्İति। एवं जाव सुयअन्नाणी । विभंगनाणी न उव्वट्ांति । चक्खुदंसणी ण उव्वट्ांति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अचक्खुदंसणी उव्वट्ांति। एवं जाव लोभकसायी । सोतिंदियोवउत्ता ण उव्वति । एवं जाव फासिंदियोवउत्ता न उव्वट्ांति। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नोइंदियोवउत्ता उव्वति । मणजोगी न उव्वट्ांति । एवं वइजोगी वि। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कायजोगी उव्वट्ांति । एवं सागारोवउत्ता, अणागारोवउत्ता । इमीसे णं भंते! रयणप्पभा पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएस केवतिया नेरइया पण्णत्ता?, केवइया काउलेस्सा जाव केवतिया अणागारोवउत्ता पण्णत्ता?, केवतिया अणंतरोववन्नगा पन्नत्ता?, केवतिया परंपरोववन्नगा पन्नत्ता?, केवतिया अणंतरोगाढा पन्नत्ता?, केवतिया परंपरोगाढा पन्नत्ता?, केवतिया अणंतराहारा पन्नत्ता?, केवतिया परंपराहारा पन्नत्ता?, केवतिया अणंतरपज्जत्ता पन्नत्ता? केवतिया परंपरपज्जत्ता पन्नत्ता? केवतिया चरिमा पन्नत्ता?, केवतिया अचरिमा पन्नत्ता ? गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु संखेज्जा नेरड्या पन्नत्ता । संखेज्जा काउलेस्सा पन्नत्ता । एवं जाव संखेज्जा सन्नी पन्नत्ता । असण्णी सिय अत्थि सिय नत्थि; जदि जत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा पन्नत्ता । संखेज्जा भवसिद्धीया पन्नत्ता एवं जाव संखेज्जा परिग्गहसन्नोवउत्ता पन्नत्ता । इत्थिवेदगा नत्थि । पुरिसवेदगा नत्थि । संखेज्जा नपुंसगवेदगा पण्णत्ता । एवं कोहकसायी वि। माणकसाई जहा असण्णी । एवं जाव लोभकसायी । संखेज्जा सोतिंदियोवउत्ता पन्नत्ता । एवं जाव फासिंदियोवउत्ता । [दीपरत्नसागर संशोधितः ] [५-भगवई] [278] Page #280 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ नोइंदियोवउत्ता जहा असण्णी। संखेज्जा मणजोगी पन्नत्ता। एवं जाव अणागारोवउत्ता। अणंतरोववन्नगा सिय अत्थि सिय नत्थि; जदि अत्थि जहा असण्णी। संखेज्जा परंपरोववन्नगा। एवं जहा अणंतरोववन्नगा तहा अणंतरोगाढगा, अणंतराहारगा, अणंतरपज्जतगा। परंपरोगाढगा जाव अचरिमा जहा परंपरोववन्नगा । इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेस् असंखेज्जवित्थडेस् नरएसु एगसमएणं केवतिया नेरतिया उववज्जति?, जाव केवतिया अणागारोवठत्ता उववज्जंति?| गोयमा! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु असंखेज्जवित्थडेसु नरएसु एगसमएणं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं असंखेज्जा नेरइया उववज्जति। एवं जहेव संखेज्जवित्थडेसु तिण्णि गमगा तहा असंखेज्जवित्थडेसु वि तिण्णि गमगा भाणियव्वा। नवरं असंखेज्जा भाणियव्वा, सेसं तं चेव जाव असंखेज्जा अचरिमा पन्नत्ता ४९। "नाणतं लेस्सासु", लेसाओ जहा पढमसए। नवरं संखेज्जवित्थडेसु वि असंखेज्जवित्थडेसु वि ओहिनाणी ओहिदंसणी य संखेज्जा उव्वळावेयव्वा, सेसं तं चेव।। सक्करप्पभाए णं भंते! पुढवीए केवतिया निरयावास0 पुच्छा। गोयमा! पणुवीस निरयावाससयसहस्सा पन्नता। ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा? एवं जहा रयणप्पभाए तहा सक्करप्पभाए वि। नवरं असण्णी तिसु वि गमएसु न भण्णति, सेसं तं चेव। वालुयप्पभाए णं0 पुच्छा। गोयमा! पन्नरस निरयावाससयसहस्सा पन्नता। सेसं जहा सक्करप्पभाए। "णाणतं लेसासु", लेसाओ जहा पढमसए (स0 १ 30 ५ सु० २८)। पंकप्पभाए0 पुच्छा। गोयमा! दस निरयावाससतसहस्सा0। एवं जहा सक्करप्पभाए। नवरं ओहिनाणी ओहिदंसणी य न उव्वटांति, सेसं तं चेव। धूमप्पभाए णं0 पुच्छा। गोयमा! तिण्णि निरयावाससयसहस्सा0 एवं जहा पंकप्पभाए। तमाए णं भंते! पुढवीए केवतिया निरयावास0 पुच्छा। गोयमा! एगे पंचूणे निरयावाससयसहस्से पन्नते। सेसं जहा पंकप्पभाए। अहेसत्तमाए णं भंते! पुढवीए कति अणुतरा महतिमहालया निरया पन्नत्ता? गोयमा! पंच अणुत्तरा जाव अप्पतिट्ठाणे।। ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा? गोयमा! संखेज्जवित्थडे य असंखेज्जवित्थडा य। अहेसत्तमाए णं भंते! पुढवीए पंचसु अणुत्तरेसु महतिमहा0 जाव महानिरएसु संखेज्जवित्थडे नरए एगसमएणं केवति एवं जहा पंकप्पभाए। नवरं तिस् नाणेसु न उववज्जति न उव्वटांति। पन्नत्तएस् तहेव अत्थि। एवं असंखेज्जवित्थडेस वि। नवरं असंखेज्जा भाणियव्वा। [५६५] इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससतसहस्सेसु संखेज्जवित्थडेसु नरएसु किं सम्मद्दिट्ठी नेरतिया उववज्जंति, मिच्छद्दिट्ठी नेरइया उववज्जंति, सम्मामिच्छद्दिट्ठी नेरतिया उववज्जंति? गोयमा! सम्मदिट्ठी वि नेरतिया उववज्जति, मिच्छद्दिट्ठी वि नेरतिया उववज्जंति, नो सम्मामिच्छद्दिट्ठी नेरतिया उववज्जंति। इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु [दीपरत्नसागर संशोधितः] [279] [५-भगवई Page #281 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो-,सत्तंसत्तं-, उद्देसो-१ नरएस किं सम्मदिट्ठी नेरतिया उव्वट्ांति ?0, एवं चेव । इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडा नरगा किं सम्मद्दिट्ठीहिं नेरइएहिं अविरहिया, मिच्छादिट्ठीहिं नेरइएहिं अविरहिया, सम्मामिच्छादिट्ठीहिं नेरइएहिं अविरहिया? गोयमा! सम्मद्दिट्ठीहि वि नेरइएहिं अविरहिया, मिच्छादिट्ठीहि वि नेरइएहिं अविरहिता, सम्मामिच्छादिट्ठीहिं नेरइएहिं अविरहिया विरहिया वा । एवं असंखेज्जवित्थडेसु वि तिण्णि गमगा भाणिव्वा एवं सक्करप्पभाए वि । एवं जाव तमाए । असत्तमाए णं भंते! पुढवीए पंचसु अणुत्तरेसु जाव संखेज्जवित्थडे नरए किं सम्मदिट्ठी नेरइया० पुच्छा। गोयमा! सम्मद्दिट्ठी नेरइया न उववज्जंति, मिच्छद्दिट्ठी नेरइया उववज्जंति, सम्मामिच्छद्दिट्ठी नेरड्या न उववज्जंति । एवं उव्वट्İति वि। अविरहिए जहेव रयणप्पभाए । एवं असंखेज्जवित्थडेसु वि तिण्णि गमगा । [५६६] से नूणं भंते! कण्हलेस्से नीललेस्से जाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु नेरइएस उववज्जंति? हंता, गोयमा ! कण्हलेस्से जाव उववज्जंति । से केणट्ठेणं भंते! एवं वुच्चइ `कण्हलेस्से जाव उववज्जंति ? गोयमा ! लेस्सट्ठाणेसु संकिलिस्समाणेसु संकिलिस्समाणेसु कण्हलेसं परिणमइ कण्हलेसं परिणमित्ता कण्हलेस्सेसु नेरइएसु उववज्जंति, सेतेणट्ठेणं जाव उववज्जंति । से नूणं भंते! कण्हलेस्से जाव सुक्कलेस्से भवित्ता नीललेस्सेसु नेरइएसु उववज्जंति? हंता, गोयमा! जाव उववज्जंति । से केणट्ठेणं जाव उववज्जंति ? गोयमा ! लेस्सट्ठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा नीललेस्सं परिणमति, नीललेसं परिणमित्ता नीललेस्सेसु नेरइएसु उववज्जंति, सेतेणट्ठेणं गोयमा ! जाव उववज्जंति । से नूणं भंते! कण्हलेस्से नील0 जाव भवित्ता काउलेस्सेसु नेरइएसु उववज्जंति ? एवं जहा नीललेस्साए तहा काउलेस्सा वि भाणियव्वा जाव से तेणट्ठेणं जाव उववज्जंति। सेवं भंते! सेवं भंते! ति० । *तेरसमे सए पदमो उद्देसो समतो * ० बीओ उद्देसो ० [५६७ ] कतिविधा णं भंते! देवा पन्नत्ता ? गोयमा ! चउव्विहा देवा पन्नत्ता, तं जहा भवणवासी वाणमंतरा चोतिसिया वेमाणिया । भवणवासी णं भंते! देवा कतिविधा पन्नत्ता? गोयमा ! दसविहा पण्णत्ता, तं जहा-असुरकुमारा० एवं भेदो जहा बितियसए देवुद्देस जाव अपराजिया सव्वट्ठसिद्धगा । केवतिया णं भंते! असुरकुमारावससयसहस्सा पन्नता ? गोयमा ! चोसट्ठिं असुरकुमारावास[दीपरत्नसागर संशोधितः ] [५-भगवई] [280] Page #282 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ सयसहस्सा पन्नत्ता। ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा? गोयमा! संखेज्जवित्थडा वि असंखेज्जवित्थडा वि। चोयट्ठीए णं भंते! असुरकुमारावाससयसहस्सेसु संखेज्जवित्थडेसु असुरकुमारावासेसु एगसमयेणं केवतिया असुरकुमारा उववज्जति? जाव केवतिया तेउलेस्सा उववज्जति? केवतिया कण्हपक्खिया उववज्जति? एवं जहा रयणप्पभाए तहेव पुच्छा, तहेव वागरणं, नवरं दोहिं वि वेदेहिं उववज्जंति, नपुंसगवेयगा न उववज्जंति। सेसं तं चेव। उव्वांतगा वि तहेव, नवरं असण्णी उव्वांति, ओहिनाणी ओहिदंसणी य ण उव्वांति,सेसं तं चेव। पन्नत्तएसु तहेव, नवरं संखेज्जगा इत्थिवेदगा पन्नता। एवं पुरिसवेदगा वि। नपुंसगवेदगा नत्थि। कोहकसायी सिय अत्थि, सिय नत्थि; जइ अत्थि जहन्नेण एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा पन्नता। एवं माण0 माय०। संखेज्जा लोभकसायी पन्नता। सेसं तं चेव तिसु वि गमएसु चत्तारि लेस्साओ भाणियव्वाओ। एवं असंखेज्जवित्थडेसु वि, नवरं तिसु वि गमएसु असंखेज्जा भाणियव्वा जाव असंखेज्जा अचरिमा पन्नत्ता। केवतिया णं भंते! नागकुमारावास0? एवं जाव थणियकुमारा, नवरं जत्थ जत्तिया भवणा। केवतिया णं भंते! वाणमंतरावाससयसहस्सा पन्नत्ता? गोयमा! असंखेज्जा वाणमंतरावाससयसहस्सा पन्नता। ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा? गोयमा! संखेज्जवित्थडा, नो असंखेज्जवित्थडा। संखेज्जेसु णं भंते! वाणमंतरावाससयसहस्सेसु एगसमएणं केवतिया वाणमंतरा उववज्जति? एवं जहा असुरकुमाराणं संखेज्जवित्थडेसु तिण्णि गमा तहेव भाणियव्वा वाणमंतराण वि तिण्णि गमा। केवतिया णं भंते! जोतिसियविमाणावाससयसहस्सा पन्नत्ता? गोयमा! असंखेज्जा जोतिसिया विमाणावाससयसहस्सा पन्नता। ते णं भंते! किं संखेज्जवित्थडा0? एवं जहा वाणमंतराणं तहा जोतिसियाण वि तिन्नि गमा भाणियव्वा, नवरं एगा तेउलेस्सा। उववज्जंतेसु पन्नतेसु य असन्नी नत्थि। सेसं तं चेव। सोहम्मे णं भंते! कप्पे केवतिया विमाणावाससयसहस्सा पन्नता? गोयमा! बत्तीसं विमाणावाससयसहस्सा पन्नता। ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा? गोयमा! संखेज्जवित्थडा वि, असंखेज्जवित्थडा वि। सोहम्मे णं भंते! कप्पे बत्तीसाए विमाणावाससयसहस्सेसु संखेज्जवित्थडेसु विमाणेस् एगसमएणं केवतिया सोहम्मा देवा उववज्जंति? केवतिया तेउलेस्सा उववज्जंति? एवं जहा जोतिसियाणं तिन्नि गमा तहेव भाणियव्वा, नवरं तिसु वि संखेज्जा भाणियव्वा। ओहिनाणी ओहिदंसणी य चयावेयव्वा। सेसं तं चेव। असंखेज्जवित्थडेसु एवं चेव तिन्नि गमा, नवरं तिस वि गमएस असंखेज्जा भाणियव्वा। ओहिनाणी ओहिदंसणी य संखेज्जा चयंति। सेसं तं चेव। [दीपरत्नसागर संशोधितः] [281] [५-भगवई Page #283 -------------------------------------------------------------------------- ________________ सतं - १३, वग्गो, सत्तंसतं, उद्देसो-२ एवं जहा सोहम्मे वत्तव्वया भणिया तहा ईसाणे वि छ गमगा भाणियव्वा । सणकुमारे एवं चेव, नवरं इत्थवेदगा उववज्जंतेसु पन्नत्तेसु य न भण्णंति, असण्णी तुसि वि गमएसु न भण्णंति। सेसं तं चेव । एवं जाव सहस्सारे, नाणत्तं विमाणेसु लेस्सासु य। सेसं तं चेव । आणय- पाणएसु णं भंते! कप्पेसु केवतिया विमाणावाससयसहस्सा पन्नत्ता? गोयमा ! चत्तारि विमाणावाससयसहस्सा पन्नत्ता । णं भंते! किं संखेज्ज० पुच्छा। गोयमा! संखेज्जवित्थडा वि, असंखेज्जवित्थडा वि । एवं संखेज्जवित्थडेसु तिन्नि गमगा जहा सहस्सारे । असंखेज्जवित्थडेसु उववज्जंतेसु य चयंतेसु य एवं चेव संखेज्जा भाणियव्वा । पन्नत्तेसु असंखेज्जा, नवरं नोइंदियोवउत्ता, अणंतरोववन्नगा, अणंतरोगाढगा, अणंतराहारगा, अणंतरपज्जत्तगा य, एएसिं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा पन्नत्ता । सेसा असंखेज्जा भाणियव्वा । वित्थडा य । आरणऽच्चुएसु एवं चेव जहा आणय पाणतेसु, नाणत्तं विमाणेसु । एवं गेवेज्जगा वि । कति णं भंते! अणुत्तरविमाणा पन्नता ? गोयमा ! पंच अणुत्तरविमाणा पन्नत्ता । ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा ? गोयमा ! संखेज्जवित्थडे य असंखेज्ज पंचसु णं भंते! अणुत्तरविमाणेसु संखेज्जवित्थडे विमाणे एगसमएणं केवतिया अणुत्तरोववातिया देवा उववज्जंति ? केवतिया सुक्कलेस्सा उववज्जंति ? ० पुच्छा तहेव । गोयमा ! पंचसु णं अणुत्तरविमाणेसु संखेज्जवित्थडे अणुत्तरविमाणे एगसमएणं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अणुत्तरोववातिया देवा उववज्जंति । एवं जहा गेवेज्जविमाणेसु संखेज्जवित्थडेसु, नवरं कण्हपक्खिया, अभवसिद्धिया, तिसु अन्नाणेसु एए न उववज्जंति, न चयंति, न वि पन्नत्तएसु भाणियव्वा, अचरिमा वि खोडिज्जंति जाव संखेज्जा चरिमा पन्नत्ता । सेसं तं चेव । असंखेज्जवित्थडेसु वि एते न भण्णंति, नवरं अचरिमा अत्थि । सेसं जहा गेवेज्जएसु असंखेज्जवित्थडेसु जाव असंखेज्जा अचरिमा पन्नत्ता । चोयट्ठीए णं भंते! असुरकुमारावाससयसहस्सेसु संखेज्जवित्थडेसु असुरकुमारावासेसु किं सम्मद्दिट्ठी असुरकुमारा उववज्जंति, मिच्छद्दिट्ठी ?0 एवं जहा रयणप्पभाए तिन्नि आलावगा भणिया तहा भाणियव्वा । एवं असंखेज्जवित्थडेसु वि तिन्नि गमा । एवं जाव गेवेज्जविमाणेसु । अणुत्तरविमाणेसु एवं चेव, नवरं तिसु वि आलावएसु मिच्छादिट्ठी सम्मामिच्छद्दिट्ठी य न भति । सेसं तं चेव । से नूणं भंते! कण्हलेस्से नील० जाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु देवेसु उववज्जंति? हंता, गोयमा ! एवं जहेव नेरइएस पढमे उद्देसए तहेव भाणियव्वं । नीलसाए वि जहेव नेरइयाणं जहा नीललेस्साए । एवं जाव पम्हलेस्सेसु । [दीपरत्नसागर संशोधितः ] [282] [५-भगवई Page #284 -------------------------------------------------------------------------- ________________ सतं - १३, वग्गो, सत्तंसतं, उद्देसो-२ सुक्कलेस्सेसु एवं चेव, नवरं लेसाठाणेसु विसुज्झमाणेसु विसुज्झमाणेसु सुक्कलेस्सं परिणमति, सुक्कलेसं परिणमित्ता सुक्कलेस्सेसु देवेसु उववज्जंति, सेतेणट्ठेणं जाव उववज्जंति। सेवं भंते! सेवं भंते! त्ति०। *तेरसमे सए बीइओ उद्देसो समत्तो * ० ततिओ उद्देसो 0 [५६८] नेरतिया णं भंते! अणंतराहारा ततो निव्वत्तणया । एवं परियारणापदं निरवसेसं भा० । सेवं भंते! सेवं भंते! ति० । *तेरसमे सए तइओ उद्देसो समत्तो * ० चत्थो उद्देसो ० [५६९] कति णं भंते ! पुढवीओ पन्नत्ताओ ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तं जहारयणप्पभा जाव अहेसत्तमा । अहेसत्तमाए णं पुढवी पंच अणुत्तरा महतिमहालया जाव अपतिट्ठाणे। ते णं णरगा छट्ठाए तमाए पुढवीए नरएहिंतो महत्तरा चेव, महावित्थिण्णतरा चेव, महोवासतरा चेव, महापतिरिक्कतरा चेव, नो तहा-महापवेसणतरा चेव, आइण्णतरा चेव, आउलतरा चेव, अणोमाणतरा चेव; तेसु णं नरएसु नेरतिया छट्ठाए तमाए पुढवीए नेरइएहिंतो महाकम्मतरा चेव, महाकिरियतरा चेव, महासवतरा चेव, महावेयणतरा चेव, नो तहा- अप्पकम्मतरा चेव, अप्पकिरियतरा चेव अप्पासवतरा चेव, अप्पवेयणतरा चेव । अप्पिड्ढियतरा चेव, अप्पजुतियतरा चेव; नो तहा- महिड्ढियतरा चेव, नो महज्जुतियतरा चेव । छट्ठाए णं तमाए पुढवीए एगे पंचूणे निरयावाससयसहस्से पन्नत्ते । ते णं नरगा अहेसत्तमाए पुढवीए नेरइएहिंतो नो तहा - महत्तरा चेव, महावित्थिण्ण० ४; महप्पवेसणतरा चेव, आइण्ण० ४ । तेसु णं नरएसु नेरइया अहेसत्तमाए पुढवीए नेरइएहिंतो अप्पकम्मतरा चेव, अप्पकिरिय० ४; नो तहामहाकम्मतरा चेव, महाकिरिय० ४; महिड्डियतरा चेव, महज्जुतियतरा चेव; नो तहा- अप्पिड्ढियतरा चेव, अप्पज्जुतियतरा चेव । छट्ठाए णं तमाए पुढवीए नरगा पंचमाए धूमप्पभाए पुढवीए नरएहिंतो महत्तरा चेव० ४; नो तहा महप्पवेसणतरा चेव० ४ । तेसु णं नरएसु नेरइया पंचमाए धूमप्पभाए पुढवीए नेरइएहिंतो महाकम्मतरा चेव० ४; नो तहा अप्पकम्मतरा चेव० ४; अप्पिड्ढियतरा चेव अप्पजुइयतरा चेव; नो तहा महिड्ढियतरा चेव० २ । पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससतसहस्सा पन्नत्ता। एवं जहा छट्ठाए भणिय एवं सत्त वि पुढवीओ परोप्परं भण्णंति जाव रयणप्पभ त्ति। जाव नो तहा महिड्ढियतरा चेव अप्पज्जुतियतरा चेव । [५७०] रयणप्पभपुढविनेरइया णं भंते! केरिसयं पुढविफासं पच्चणुभवमाणा विहरंति? गोयमा ! अणिट्ठे जाव अमणाणं । एवं जाव अहेसत्तमपुढविनेरतिया । एवं जाव वणस्सइफासं । [दीपरत्नसागर संशोधितः ] [283] [५-भगवई Page #285 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ [५७१] इमा णं भंते! रयणप्पभा पुढवी दोच्चं सक्करप्पभं पुढविं पणिहाए सव्वमहंतिया बाहल्लेणं, सव्वखुडिया सव्वंतेसु? एवं जहा जीवाभिगमे बितिए नेरइयउद्देसए। [५७२] इमीसे णं भंते! रयणप्पभाए पुढवीए णिरयपरिसामंतेसु जे पुढविकाइया। एवं जहा नेरइयउद्देसए जाव अहेसत्तमाए। [५७३] कहि णं भंते! लोगस्स आयाममज्झे पन्नते? गोयमा! इमीसे रयणप्पभाए पुढवीए ओवासंतरस्स असंखेज्जतिभागं ओगाहिता, एत्थ णं लोगस्स आयाममज्झे पण्णत्ते। कहि भंते! अहेलोगस्स आयाममज्झे पन्नते? गोयमा! चउत्थीए पंकप्पभाए पुढवीए ओवासंतरस्स सातिरंगं अद्धं ओगाहित्ता, एत्थ णं अहेलोगस्स आयाममज्झे पन्नते। कहि णं भंते! उड्ढलोगस्स आयाममज्झे पन्नते? गोयमा! उप्पिं सणंकुमार-माहिंदाणंकप्पाणं हेळिं बंभलोए कप्पे रिठे विमाणपत्थडे, एत्थ णं उड्ढलोगस्स आयाममज्झे पन्नते। कहि णं भंते! तिरियलोगस्स आयाममज्झे पन्नते? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स बह्मज्झदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्लेसु खुड्ग पयरेसु, एत्थ णं तिरियलोगमज्झे अठ्ठपएसिए रुयए पन्नते, जओ णं इमाओ दस दिसाओ पवहंति, तं जहा-पुरत्थिमा पुरत्थिमदाहिणा एवं जहा दसमसते जाव नामधेज्ज ति। इंदा अग्गेयी जमा य नेरई वारुणी य वायव्वा सोमा ईसाणी या विमला य तमा य बोद्धव्वा [५७४] इंदा णं भंते! दिसा किमादीया किंपवहा कतिपदेसादीया कतिपदेसुत्तरा कतिपदेसिया किंपज्जवसिया किंसंठिया पन्नता? गोयमा! इंदा णं दिसा रूयगादीया रुयगप्पवहा दुपदेसादीया दुपदेसुत्तरा, लोगं पडुच्च असंखेज्जपएसिया, अलोगं पडुच्च अणंतपदेसिया, लोगं पडुच्च सादीया सपज्जवसिया, अलोगं पडुच्च सादीया अपज्जवसिया, लोगं पडुच्च मुरवसंठिया, अलोगं पडुच्च सगडुद्धिसंठिता पन्नता। अग्गेयी णं भंते! दिसा किमादीया किंपवहा कतिपएसादीया कतिपएसवित्थिण्णा कतिपदेसिया किंपज्जवसिया किंसंठिया पन्नता? गोयमा! अग्गेयी णं दिसा रुयगादीया रुयगप्पवहा एगपएसादीया एगपएसवित्थिण्णा अणुतरा, लोगं पडुच्च असंखेज्जपएसिया, अलोगं पडुच्च अणंतपएसिया, लोगं पडुच्च सादीया सपज्जवसिया, अलोगं पडुच्च सादीया अपज्जवसिया, छिन्नमुत्तावलिसंठिया पन्नता। जमा जहा इंदा। नेरती जहा अग्गेयी। एवं जहा इंदा तहा दिसाओ चत्तारि वि। जहा अग्गेयी तहा चत्तारि वि विदिसाओ। विमला णं भंते! दिसा किमादीया, पुच्छा। गोयमा! विमला णं दिसा रुयगादीया रुयगप पवहा चठप्पएसादीया, दुपदेसवित्थिण्णा अणुत्तरा, लोगं पडुच्च0 सेसं जहा अग्गेयीए, नवरं रुयगसंठिया पन्नत्ता। एवं तमा वि। [५७५] किमियं भंते! लोए ति पवुच्चइ? गोयमा! पंचत्थिकाया, एस णं एवतिए लोए ति पवुच्चइ, तं जहा--धम्मऽत्थिकाए, अधम्मऽत्थिकाए, जाव पोग्गलऽत्थिकाए। धम्मऽत्थिकाए णं भंते! जीवाणं किं पवत्तति? गोयमा! धम्मऽत्थिकाए णं जीवाणं आगमण [दीपरत्नसागर संशोधितः] [284] [५-भगवई Page #286 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ गमण-भासुम्मेस-मणजोग-वइजोग-कायजोगा, जे यावन्ने तहप्पगारा चला भावा सव्वे ते धम्मऽत्थिकाए पवतंति। गतिलक्खणे णं धम्मत्थिकाए। अहम्मऽत्थिकाए णं भंते! जीवाणं किं पवत्तति? गोयमा! अहम्मऽत्थिकाए णं जीवाणं ठाणनिसीयण-तुयाण-मणस्स य एगतीभावकरणता, जे यावन्ने तहप्पगारा थिरा भावा सव्वे ते अहम्मऽत्थिकाये पवत्तंति। ठाणलक्खणे णं अहम्मत्थिकाए। आगासऽत्थिकाए णं भंते! जीवाणं किं पवत्तति? गोयमा! आगासऽत्थिकाए णं जीवदव्वाण य अजीवदव्वाण य भायणभूए। [५७६] एगेण वि से पुण्णे, दोहि वि पुण्णे, सयं पि माएज्जा। कोडिसएण वि पुण्णे, कोडिसहस्सं पि माएज्जा ।। [५७७] अवगाहणालक्खणे णं आगासत्थिकाए। जीवऽत्थिकाए णं भंते! जीवाणं किं पवत्तति? गोयमा! जीवऽत्थिकाए णं जीवे अणंताणं आभिणिबोहियनाणपज्जवाणं अणंताणं सुयनाणपज्जवाणं एवं जहा बितियसए अत्थिकायुद्देसए जाव उवयोगं गच्छति। उवयोगलक्खणे णं जीवे। पोग्गलऽत्थिकाए पुच्छा। गोयमा! पोग्गल त्थिकाए णं जीवाणं ओरालिय-वेठव्विय-आहारग तेया-कम्मा-सोतिदिय-चक्खिंदिय-घाणिंदिय-जिभिंदिय-फासिंदिय-मणजोग-वइजोगकायजोग-आणापाणूणं च गहणं पवत्तति। गहणलक्खणे णं पोग्गलत्थिकाए। [५७८] एगे भंते! धम्मऽत्थिकायपएसे केवतिएहिं धम्मऽत्थिकायपएसेहिं पुढे? गोयमा! जहन्नपए तीहिं, उक्कोसपए छहिं। केवतिएहिं अधम्मऽत्थिकायपएसेहिं पुठे? जहन्नपए चउहिं, उक्कोसपदे सत्तहिं। केवतिएहिं आगासऽत्थिकायपदेसेहिं पुढे? सत्तहिं। केवतिएहिं जीवऽत्थिकायपदेसेहिं पुढे? अणंतेहिं। केवतिएहिं पोग्गलऽत्थिकायपएसेहिं पुढे? अणंतेहिं। केवतिएहिं अद्धासमएहिं पुढे? सिय पुढे, सिय नो पुठे। जइ पुढे नियमं अणंतेहिं। एगे भंते! अहम्मऽत्थिकायपएसे केवतिएहिं धम्मऽत्थिकायपएसेहिं पुठे? गोयमा! जहन्नपए चठहिं, उक्कोसपए सत्तहिं। केवतिएहिं अहम्मऽत्थिकायपदेसेहिं पुठे? जहन्नपए तीहिं, उक्कोसपदे छहिं। सेसं जहा धम्मऽत्थिकायस्स। एगे भंते! आगासऽत्थिकायपएसे केवतिएहिं धम्मऽत्थिकायपएसेहिं पुढे? सिय नो पुठे। जति पुठे जहन्नपदे एक्केण वा दोहि वा तीहिं वा चठहिं वा, उक्कोसपदे सत्तहिं। एवं अहम्मऽत्थिकायपएसेहि वि। केवतिएहिं आगासऽत्थिकायपदेसेहिं0? छहिं। केवतिएहिं जीवऽत्थिकायपदेसेहिं पुढे? सिय पुढे, सिय नो पुठे। जइ पुढे नियम अणंतेहिं। एवं पोग्गलऽत्थिकायपएसेहि वि, अद्धासमयेहि वि। [दीपरत्नसागर संशोधितः] [285] [५-भगवई Page #287 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ [५७९] एगे भंते! जीवऽत्थिकायपएसे केवतिएहिं धम्मऽत्थि० पुच्छा। जहन्नपए चठहिं, उक्कोसपए सत्तहिं। एवं अधम्मऽत्थिकायपएसेहि वि। केवतिएहिं आगासऽत्थिO? सत्तहिं। केवतिएहिं जीवत्थिO? सेसं जहा धम्मत्थिकायस्स। एगे भंते! पोग्गलत्थिकायपएसे केवतिएहिं धम्मत्थिकायपदेसेहिं? एवं जहेव जीवत्थिकायस्स। दो भंते! पोग्गलत्थिकायप्पदेसा केवतिएहिं धम्मत्थिकायपएसेहिं पुट्ठा? जहन्नपए छहिं, उक्कोसपदे बारसहिं। एवं अहम्मऽत्थिकायप्पएसेहि वि। केवतिएहिं आगासत्थिकाय? बारसहिं। सेसं जहा धम्मत्थिकायस्स। तिन्नि भंते! पोग्गल त्थिकायपदेसा केवतिएहिं धम्मत्थि० ? जहन्नपदे अट्ठहिं, उक्कोसपदे सत्तरसहिं। एवं अहम्मत्थिकायपदेसेहि वि। केवइएहिं आगासत्थिO? सत्तरसहिं। सेसं जहा धम्मत्थिकायस्स। एवं एएणं गमेणं भाणियव्वा जाव दस, नवरं जहन्नपदे दोन्नि पक्खिवियव्वा, उक्कोसपए पंच-- चत्तारि पोग्गलऽत्थिकाय? जहन्नपदे दसहिं, उक्को० बावीसाए। पंच पोग्गल0? जहं0 बारसहिं, उक्कोस0 सत्तावीसाए। छ पोग्गल? जहं० चोद्दसहिं, उक्को बत्तीसाए। सत्त पो0? जहन्नेणं सोलसहिं, उक्को० सत्ततीसाए। अट्ठ पो0? अट्ठारसहिं, उक्कोसेणं बायालीसाए। नव पो0? जहं0 वीसाए, उक्को० सीयालीसाए। दस? जहं० बावीसाए, उक्को0 बावण्णाए। आगासऽत्थिकायस्स सव्वत्थ उक्कोसगं भाणियव्वं। संखेज्जा भंते! पोग्गलऽत्थिकायपएसा केवतिएहिं धम्मऽत्थिकायपएसेहिं पुट्ठा? जहन्नपदे तेणेव संखेज्जएणं गुणेणं दुरूवाहिएणं, उक्कोसपए तेणेव संखेज्जएणं पंचगुणेणं दुरूवाहिएणं। केवतिएहिं अहम्मऽत्थिकाएहिं0? एवं चेव। केवतिएहिं आगासऽत्थिकाय? तेणेव संखेज्जएणं पंचगुणेणं दुरूवाहिएणं। केवतिएहिं जीवत्थिकाय? अणंतेहिं। केवतिएहिं पोग्गलत्थिकाय? सिय प्ठे, सिय नो पुठे जाव अणंतेहिं। असंखेज्जा भंते! पोग्गलत्थिकायपएसा केवतिएहिं धम्मऽत्थि? जहन्नपदे तेणेव [दीपरत्नसागर संशोधितः]] [286] [५-भगवई Page #288 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ असंखेज्जएणं दगुणेणं दुरूवाहिएणं, उक्को० तेणेव असंखेज्जएणं पंचगुणेणं दुरूवाहिएणं। सेसं जहा संखेज्जाणं जाव नियमं अणंतेहिं। अणंता भंते! पोग्गलऽत्थिकायपएसा केवतिएहिं धम्मऽत्थिकाय? एवं जहा असंखेज्जा तहा अणंता वि निरवसेसं। एगे भंते! अद्धासमए केवतिएहिं धम्मऽत्थिकायपदेसेहिं पठे? सत्तहिं। केवतिएहिं अहम्मऽत्थिO? एवं चेव। एवं आगासऽत्थिकाएहि वि। केवतिएहिं जीव0? अणंतेहिं। एवं जाव अद्धासमएहिं। धम्मऽत्थिकाए णं भंते! केवतिएहिं धम्मऽत्थिकायपएसेहिं पुठे? नत्थि एक्केण वि। केवतिएहिं अधम्मऽत्थिकायप्पएसहिं0? असंखेज्जेहिं। केवतिएहिं आगासऽत्थिकायपO? असंखेज्जेहिं। केवतिएहिं जीवऽत्थिकायपए? अणंतेहिं। केवतिएहिं पोग्गलत्थिकायपएसेहिं०? अणंतेहिं। केवतिएहिं अद्धासमएहिं0? सिय पुढे सिय नो पुढे। जइ पुढे नियमा अणंतेहिं। अधम्मऽत्थिकाए णं भंते! केव० धम्मत्थिकाय? असंखेज्जेहिं। केवतिएहिं अहम्मत्थिO? नत्थि एक्केण वि। सेसं जहा धम्मत्थिकायस्स। एवं एतेणं गमएणं सव्वे वि। सट्ठाणए नत्थेक्केण वि पुट्ठा। परट्ठाणए आदिल्लएहिं तीहिं असंखेज्जेहिं भाणियव्वं, पच्छिल्लएसु तिसु अणंता भाणियव्वा जाव अद्धासमयो त्ति-जाव केवतिएहिं अद्धासमएहिं पुढे? नत्थेक्केण वि। [५८०]जत्थ णं भंते! एगे धम्मऽत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मऽत्थिकायपएसा ओगाढा? नत्थेक्को वि। केवतिया अधम्मऽत्थिकायपएसा ओगाढा? एक्को। केवतिया आगासऽत्थिकाय? एक्को। केवतिया जीवऽत्थि0? अणंता। केवतिया पोग्गल त्थि? अणंता। केवतिया अद्धासमया? सिय ओगाढा, सिय नो ओगाढा। जति ओगाढा अणंता। जत्थ णं भंते! एगे अधम्मऽत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मऽत्थि0? एक्को। केवतिया अहम्मऽत्थिO? नत्थि एक्को वि। सेसं जहा धम्मऽत्थिकायस्स। जत्थ णं भंते! एगे आगासऽत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मऽत्थि काय? सिय ओगाढा, सिय नो ओगाढा। जति ओगाढा एक्को। एवं अहम्मत्थिकायपएसा वि। [दीपरत्नसागर संशोधितः] [287] [५-भगवई Page #289 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ केवतिया आगासऽत्थिकाय? नत्थेक्को वि। केवतिया जीवऽत्थिO? सिय ओगाढा, सिय नो ओगाढा। जति ओगाढा अणंता। एवं जाव अद्धासमया। जत्थ णं भंते! एगे जीवऽत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मऽत्थि? एक्को। एवं अहम्मऽत्थिकायला एवं आगासऽत्थिकायपएसा वि। केवतिया जीवऽत्थिO? अणंता। सेसं जहा धम्मऽत्थिकायस्स। जत्थ णं भंते! एगे पोग्गलऽत्थिकायपदेसे ओगाढे तत्थ केवतिया धम्मऽत्थिकाय? एवं जहा जीवऽत्थिकायपएसे तहेव निरवसेसं। जत्थ णं भंते ! दो पोग्गल त्थिकायपएसा ओगाढा तत्थ केवतिया धम्मऽत्थिकाय? सिय एक्को, सिय दोण्णि। एवं अहम्मऽत्थिकायस्स वि। एवं आगासऽत्थिकायस्स वि। सेसं जहा धम्मऽत्थिकायस्स। जत्थ णं भंते! तिन्नि पोग्गलत्थि० तत्थ केवतिया धम्मऽत्थिकाय? सिय एक्को, सिय दोन्नि, सिय तिन्नि। एवं अहम्मऽत्थिकायस्स वि। एवं आगासऽत्थिकायस्स वि। सेसं जहेव दोण्हं। एवं एक्केक्को वढियव्वो पएसो आदिल्लएहिं तीहिं अत्थिकाएहिं। सेसं जहेव दोण्हं जाव दसण्हं सिय एक्को, सिय दोन्नि, सिय तिन्नि जाव सिय दस। संखेज्जाणं सिय एक्को, सिय दोन्नि, जाव सिय दस, सिय संखेज्जा। असंखेज्जाणं सिय एक्को, जाव सिय संखेज्जा, सिय असंखेज्जा। जहा असंखेज्जा एवं अणंता वि। जत्थ णं भंते! एगे अद्धासमये ओगाढे तत्थ केवतिया धम्मऽत्थिo? एक्को। केवतिया अहम्मऽत्थिO? एक्को। केवतिया आगासऽत्थिO? एक्को। केवइया जीवऽत्थिO? अणंता। एवं जाव अद्धासमया। जत्थ णं भंते! धम्मऽत्थिकाये ओगाढे तत्थ केवतिया धम्मत्थिकायपएसा ओगाढा? नत्थि एक्को वि। केवतिया अहम्मऽत्थिकाय? असंखेज्जा। केवतिया आगास0? असंखेज्जा। केवतिया जीवऽत्थिकाय? अणंता। दीपरत्नसागर संशोधितः] [288] [५-भगवई Page #290 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ एवं जाव अद्धासमया। जत्थ णं भंते! अहम्मऽत्थिकाये ओगाढे तत्थ केवतिया धम्मऽत्थिकाय? असंखेज्जा। केवतिया अहम्मऽत्थि? नत्थि एक्को वि। सेसं जहा धम्मऽत्थिकायस्स। एवं सव्वे। सट्ठाणे नत्थि एक्को वि भाणियव्वं। परट्ठाणे आदिल्लगा तिन्नि असंखेज्जा भाणियव्वा, पच्छिल्लगा तिन्नि अणंता भाणियव्वा जाव अद्धासमओ ति--जाव केवतिया अद्धासमया ओगाढा? नत्थि एक्को वि। जत्थ णं भंते! एगे पुढविकाइए ओगाढे तत्थ केवतिया पुढविकाइया ओगाढा? असंखेज्जा। केवतिया आउक्काइया ओगाढा? असंखेज्जा। केवतिया तेउकाइया ओगाढा? असंखेज्जा। केवतिया वा30 ओगाढा? असंखेज्जा। केवतिया वणस्सतिकाइया ओगाढा? अणंता। जत्थ णं भंते! एगे आउकाइए ओगाढे तत्थ णं केवतिया पुढवि0? असंखेज्जा। केवतिया आ30? असंखेज्जा। एवं जहेव पुढविकाइयाणं वत्तव्वया तहेव सव्वेसिं निरवसेसं भाणियव्वं जाव वणस्सतिकाइयाणं--जाव केवतिया वणस्सतिकाइया ओगाढा? अणंता। [५८१] एयंसि णं भंते! धम्मत्थिकाय अधम्मत्थिकायo आगासत्थिकायंसि चक्किया केइ आसइत्तए वा सइतए वा चिटिठत्तए वा निसीइत्तए वा तयटितए वा? नो इणटठे समटठे, अणंता पण तत्थ जीवा ओगाढा। से केण→णं भंते! एवं वुच्चइ-एयंसि णं धम्मत्थि० जाव आगासत्थिकायंसि नो चक्किया केयि आसइत्तए वा जाव ओगाढा? "गोयमा! से जहानामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तद्वारा जहा रायप्पसेणइज्जे जाव द्वारवयणाई पिहेइ; द्वारवयणाई पिहिता तीसे कूडागारसालाए बह्मज्झदेसभाए जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं पदीवसहस्सं पलिवेज्जा; से नूणं गोयमा! ताओ पदीवलेस्साओ अन्नमन्नसंबद्धाओ अन्नमन्नपुट्ठाओ जाव अन्नमन्नघडताए चिट्ठति?" 'हंता, चिट्ठति।' "चक्किया णं गोयमा! केयि तासु पदीवलेस्सासु आसइत्तए वा जाव तुयटित्तए वा?" 'भगवं! णो इणठे समठे, अणंता पुण तत्थ जीवा ओगाढा।' से तेणठेणं गोयमा! एवं वुच्चइ जाव ओगाढा। [५८२] कहि णं भंते! लोए बहसमे? कहि णं भंते! लोए सव्वविग्गहिए पन्नते? गोयमा! इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्लेसु खुड्डगपयरेसु, एत्थ णं लोए बहसमे, एत्थ णं लोए सव्वविग्गहिए पन्नते। कहि णं भंते! विग्गहविग्गहिए लोए पन्नते? गोयमा! विग्गहकंडए, एत्थ णं विग्गहविग्गहिए लोए पन्नते। ५८३1 किंसंठिए णं भंते! लोए पन्नत्ते? गोयमा! सपतिटठगसंठिए लोए पन्नते, हेटठा वित्थिण्णे, मज्झे जहा सत्तमसए पढमुद्देसे जाव अंतं करेति। एतस्स णं भंते! अहेलोगस्स तिरियलोगस्स उड्ढलोगस्स य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवे तिरियलोए, उड्ढलोए असंखेज्जगुणे, अहेलोए विसेसाहिए। [दीपरत्नसागर संशोधितः] [289] [५-भगवई] Page #291 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ सेवं भंते! सेवं भंते! ति। *तेरसमे सए चकत्थो उद्देसो समतो* 0 पंचमो उद्देसो 0 [५८४]नेरतिया णं भंते! किं सचित्ताहारा, अचित्ताहारा०? पढमो नेरइयउद्देसओ निरवसेसो भाणियव्वो। सेवं भंते! सेवं भंते! तिला तेरसमे सए पंचमो उद्देसो समत्तो * 0 छट्ठो उद्देसो 0 [५८५] रायगिहे जाव एवं वयासी-- संतरं भंते ! नेरतिया उववज्जंति, निरंतरं नेरतिया उववज्जंति ? गोयमा! संतरं पि नेरतिया उववज्जंति, निरंतरं पि नेरतिया उववज्जंति। एवं असुरकुमारा वि। एवं जहा गंगेये तहेव दो दंडगा जाव संतरं पि वेमाणिया चयंति, निरंतरं पि वेमाणिया चयंति। [५८६]कहि णं भंते! चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे नामं आवासे पन्नते? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे एवं जहा बितियसए सभाउद्देसवत्तव्वया सच्चेव अपरिसेसा नेयव्वा, नवरं इमं नाणत्तं जाव तिगिच्छिकूडस्स उप्पायपव्वयस्स चमरचंचाए रायहाणीए चमरचंचस्स आवासपव्वयस्स अन्नेसिं च बहूणं0 सेसं तं चेव जाव तेरसअंगुलाई अद्धंगुलं च किंचिविसेसाहिया परिक्खेवेणं। तीसे णं चमरचंचाए रायहाणीए दाहिणपच्चत्थिमेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साइं पन्नासं च सहस्साइं अरुणोदगसमुदं तिरियं वीतीवइता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे नामं आवासे पण्णत्ते, चउरासीतिं जोयणसहस्साई आयामविक्खंभेणं, दो जोयणसयसहस्सा पन्नळिं च सहस्साई छच्च बत्तीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं। से णं एगेणं पागारेणं सव्वतो समंता संपरिक्खिते। से णं पागारे दिवढं जोयणसयं उड्ढं उच्चत्तेणं, एवं चमरचंचारायहाणीवत्तव्वया भाणियव्वा सभाविहूणा जाव चत्तारि पासायपंतीओ। चमरे णं भंते! असुरिंदे असुरकुमारराया चमरचंचे आवासे वसहिं उवेति? नो इणठे समठे। से केणं खाइ अठेणं भंते! एवं वुच्चइ 'चमरचंचे आवासे, चमरचंचे आवासे'? गोयमा! से जहानामए इहं मणुस्सलोगंसि उवगारियलेणा इ वा, उज्जाणियलेणा इ वा, निज्जाणियलेणा इ वा, धारवारियलेणा इवा, तत्थ णं बहवे मणुस्सा य मणुस्सीओ य आसयंति सयंति जहा रायप्पसेणइज्जे जाव कल्लाणफलवित्तिविसेसं पच्चणुभवमाणा विहरंति, अन्नत्थ पुण वसहिं वेंति, एवामेव गोयमा! चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे आवासे केवलं किड्डातिपत्तियं, अन्नत्थ पुण वसहिं उवेति। सेतेणट्टेणं जाव आवासे। सेवं भंते! सेवं भंते! ति जाव विहरति। [दीपरत्नसागर संशोधितः] [290] [५-भगवई Page #292 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो-,सत्तंसत्तं-, उद्देसो-६ [५८७] तए णं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ जाव विहरति । तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था । वण्णओ। पुण्णभद्दे चेतिए । वण्णओ। तणं समणे भगवं महावीरे अन्नया कदायि पुव्वाणुपुव्विं चरमाणे जाव विहरमाणे जेणेव चंपानगरी, जेणेव पुण्णभद्दे चेतिए तेणेव उवागच्छति, उवागच्छित्ता जाव विहरइ। तेणं कालेणं तेणं समएणं तेणं समएणं सिंधूसोवीरेसु जणवएस वीतीभए नामं नगरे होत्था। वण्णओ। तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसिभाए, एत्थ णं मियवणे नामं उज्जाणे होत्था । सव्वोउय० वण्णओ। तत्थ णं वीतीभए नगरे उद्दायणे नामं राया होत्था, महया० वण्णओ । तस्स णं उद्दायणस्स रन्नो परमावती नामं देवी होत्था, सुकुमाल० वण्णओ। तस्स णं उद्दायणस्स रण्णो पभावती नामं देवी होत्था। वण्णओ, जाव विहरति । तस्स णं उद्दायणस्स रण्णो पुत्ते पभावतीए देवीए अत्तए अभीयी नामं कुमारे होत्था। सुकुमाल० जहा सिवभद्दे जाव पच्चुवेक्खमाणे विहर । तस्स णं उद्दायणस्स रण्णो नियए भाइणेज्जे केसी नामं कुमारे होत्था, सुकुमाल० जाव सुरूवे । से णं उद्दायणे राया सिंधूसोवीरप्पामोक्खाणं सोलसण्हं जणवयाणं, वीतभयप्पामोक्खाणं तिण्हं तेसट्ठीणं नगरागरसयाणं, महसेणप्पामोक्खाणं दसण्हं राईणं बद्धमउडाणं विदिण्णछत-चामरवालवीयणीणं, अन्नेसिं च बहूणं राईसर-तलवर जाव सत्थवाहप्पभितीणं आहेवच्चं पोरेवच्चं जाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरति । तए णं से उद्दायणे राया अन्नदा कदायि जेणेव पोसहसाला तेणेव उवागच्छति, जहा संखे जाव विहरति । तए णं तस्स उद्दायणस्य रण्णो पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - "धन्ना णं ते गामाssगर - नगर - खेड - कब्बड - मडंब - दोणमुहपट्∫णा-ssसम-संवाह-सन्निवेसा जत्थ णं समणे भगवं महावीरं वंदंति नमंसंति जाव पज्जुवासंति। जति णं समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव विहरमाणे इहमागच्छेज्जा, इह समोसरेज्जा, इहेव वीतीभयस्स नगरस्स बहिया मियवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं जाव विहरेज्जा तो णं अहं समणं भगवं महावीरं वंदेज्जा, नमंसेज्जा जाव पज्जुवासेज्जा । " तए णं समणे भगवं महावीरे उद्दायणस्स रण्णो अयमेयारूवं अज्झत्थियं जाव समुप्पन्नं विजाणित्ता चंपाओ नगरीओ पुण्णभद्दाओ चेतियाओ पडिनिक्खमति, प० २त्ता पुव्वाणुपुव्विं चरमाणे गामाणु० जाव विहरमाणे जेणेव सिंधूसोवीरा जणवदा, जेणेव वीतीभये नगरे, जेणेव मियवणे उज्जाणे तेणेव उवागच्छति, उवा० २ जाव विहरति । तणं वीतभये नगरे सिंघाडग जाव परिसा पज्जुवास | तए णं से उद्यायणे राया इमीसे कहाए लद्धट्ठे समाणे हट्ठतुट्ठ० कोडुंबियपुरिसे सद्दावेति, [दीपरत्नसागर संशोधितः ] [291] [५-भगवई] Page #293 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ को० स० २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वीयीभयं नगरं सब्भिंतरबाहिरियं जहा कूणिओ उववातिए जाव पज्जुवासति। पठमावतीपामोक्खाओ देवीओ तहेव जाव पज्जुवासंति। धम्मकहा। तए णं से उद्दायणे राया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हठ्ठतुठे उठाए उटोति, 30 २ ता समणं भगवं महावीरं तिख्तो जाव नमंसिता एवं वयासी-"एवंमेयं भंते! तहमेयं भंते! जाव से जहेयं तुब्भे वदह, ति कटा जं नवरं देवाणुप्पिया! अभीयीकुमारं रज्जे ठावेमि। तए णं अहं देवाणुप्पियाणं अंतिए मुंडे भवित्ता जाव पव्वयामि"। अहासुहं देवाणुप्पिया! मा पडिबंधं। तए णं से उद्दायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नमंसति, वं0 न0 ता तमेव आभिसक्कं हत्थिं दूहति, २ ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उज्जाणाओ पडिनिक्खमति, पडिनिक्खमिता जेणेव वीतीभये नगरे तेणेव पहारेत्था गमणाए। तए णं तस्स उद्दायणस्स रण्णो अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था--"एवं खलु अभीयीकुमारे ममं एगे पुत्ते इठे कंते जाव किमंग पुण पासणयाए?, तं जति णं अहं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भविता जाव पव्वयामि तो णं अभीयीकुमारे रज्जे य रठे य जाव जणवए य माणुस्सएसु य कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियटिस्सइ, तं नो खलु मे सेयं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता जाव पव्वइत्तए। सेयं खलु मे णियगं भाइणेज्जं केसिकुमारं रज्जे ठावेत्ता समणस्स भगवतो जाव पव्वइत्तए"। एवं संपेहेति, एवं सं०२ ता जेणेव वीतीभये नगरे तेणेव उवागच्छति, उवा० २ ता वीतीभयं नगरं मज्झंमज्झेणं0 जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, उवा० २ ता आभिसेक्कं हत्थिं ठवेति, आO ठ०२ आभिसेक्काओ हत्थीओ पच्चोरुभइ, आO प०२ जेणेव सीहासणे तेणेव उवागच्छति, उवा०२ सीहासणवरंसि पुरत्थाभिमुहे निसीयति, नि०२ कोइंबियपुरिसे सद्दावेइ, को० स०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वीतीभयं नगरं सभिंतरबाहिरियं जाव पच्चप्पिणंति। तए णं से उद्दायणे राया दोच्चं पि कोइंबियपुरिसे सद्दावेइ, स०२ एवं वयासी--खिप्पामेव भो देवाणुप्पिया! केसिस्स कुमारस्स महत्थं महग्घं महरिहं एवं रायाभिसेओ जहा सिवभद्दस्स तहेव भाणियव्वो जाव परमायुं पालयाहि इट्ठजणसंपरिबुडे सिंधूसोवीरपामोक्खाणं सोलसण्हं जणवदाणं, वीतीभयपामोक्खाणं० महसेणप्पा०, अन्नेसिं च बहणं राईसरतलवर० जाव कारेमाणे पालेमाणे विहराहि, त्ति का जयजयसई पठंजंति। तए णं से केसी कुमारे राया जाते महया जाव विहरति। तए णं से उद्दायणे राया केसिं रायाणं आपुच्छइ। तए णं से केसी राया कोइंबियपुरिसे सद्दावेइ एवं जहा जमालिस्स तहेव सब्भितरबाहिरियं तहेव जाव निक्खमणाभिसेयं उवट्ठवेति।। तए णं से केसी राया अणेगगणणायग० जाव परिवुड़े उद्दायणं रायं सीहासणवरंसि पुरत्थाभिमुहं निसीयावेति, नि० २ अट्ठसएणं सोवणियाणं एवं जहा जमालिस्स जाव एवं वयासी-भण सामी! किं देमो? किं पयच्छामो? किणा वा ते अठो? तए णं से उद्घायणे राया केसिं रायं एवं वयासी ता . [दीपरत्नसागर संशोधितः] [292] [५-भगवई Page #294 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ इच्छामि णं देवाणुप्पिया! कुत्तियावणाओ एवं जहा जमालिस्स नवरं पठमावती अग्गकेसे पडिच्छइ पियविप्पयोगदूसह। तए णं से केसी राया दोच्चं पि उत्तरावक्कमणं सीहासणं रयावेति, दो० र० २ उद्दायणं रायं सेयापीतएहिं कलसेहिं० सेसं जहा जमालिस्स जाव सन्निसन्ने तहेव अम्मधाती, नवरं पठमावती हंसलक्खणं पडसाडगं गहाय, सेसं तं चेव जाव सीयाओ पच्चोरुभति, सी० प० २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़, उवा० २ समणं भगवं महावीरं तिक्खुतो वंदति नमंसति, वं० २ उत्तरपुरत्थिमं दिसीभागं अवक्कमति, 30 अ0 २ सयमेव आभरणमल्लालंकारं तं चेव, पठमावती पडिच्छड़ जाव घडियव्वं सामी! जाव नो पमादेयव्वं ति कटा, केसी राया पठमावती य समणं भगवं महावीरं वंदंति नमसंति, वं० २ जाव पडिगया। तए णं से उद्दायणे राया सयमेव पंचमुट्ठियं लोयं०, सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे। [५८८] तए णं तस्स अभीयिस्स कुमारस्स अन्नदा कदायि पुव्वरत्तावरत्तकालसमयंसि कुइंबजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था--'एवं खलु अहं उद्दायणस्स पुत्ते पभावतीए देवीए अत्तए, तए णं से उद्दायणे राया ममं अवहाय नियगं भागिणेज्ज केसिकुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पव्वइए'। इमेणं एतारूवेणं महता अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेपुरपरियालसंपरिबुडे सभंडमत्तोवगरणमायाए वीतीभयाओ नगराओ निग्गच्छति, नि० २ पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागच्छइ, तेणेव उवा० २ कूणियं रायं उवसंपज्जित्ताणं विहरइ। इत्थ वि णं से विठलभोगसमितिसमन्नागए यावि होत्था। तए णं से अभीयी कुमारे समणोवासए यावि होत्था, अभिगय० जाव विहरति। उद्दायणम्मि रायरिसिम्मि समणुबद्धवेरे यावि होत्था। तेणं कालेणं तेणं समएणं इमीसे रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोसठिं असुरकुमारावाससयसहस्सा पन्नता। तए णं से अभीयी कुमारे बहूई वासाइं समणोवासगपरियागं पाउणति, पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेदेइ, छे० २ तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोयट्ठीए आतावा जाव सहस्सेसु अण्णतरंसि आतावाअसुरकुमारावासंसि आतावाअसुरकुमारदेवत्ताए उववन्ने। तत्थ णं अत्थेगइयाणं आतावगाणं असुरकुमाराणं देवाणं एगं पलिओवमं ठिती पन्नता। तत्थ णं अभीयिस्स वि देवस्स एग पलिओवमं ठिती पन्नता। से णं भंते! अभीयी देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं उव्वटित्ता कहिं गच्छिहिति? कहिं उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। सेवं भंते! सेवं भंते! ति। *तेरसमे सए छटठो उद्देसो समत्तो * 0 सत्तमो उद्देसो 0 [५८९] रायगिहे जाव एवं वयासी [दीपरत्नसागर संशोधितः] [293] [५-भगवई Page #295 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ आया भंते! भासा, अन्ना भासा? गोयमा! नो आता भासा, अन्ना भासा। रूविं भंते! भासा, अरूवि भासा? गोयमा! रूविं भासा, नो अरूविं भासा। सचित्ता भंते! भासा, अचित्ता भासा? गोयमा! नो सचिता भासा, अचित्ता भासा। जीवा भंते! भासा, अजीवा भासा? गोयमा! नो जीवा भासा, अजीवा भासा। जीवाणं भंते! भासा, अजीवाणं भासा? गोयमा! जीवाणं भासा, नो अजीवाणं भासा। पुव्विं भंते! भासा, भासिज्जमाणी भासा, भासासमयवीतिक्कंता भासा? गोयमा! नो पुव्विं भासा, भासिज्जमाणी भासा, नो भासासमयवीतिक्कंता भासा। पुट्विं भंते ! भासा भिज्जइ, भासिज्जमाणी भासा भिज्जइ, भासा समयवीतिक्कंता भासा भिज्जइ? गोयमा? गोयमा! नो पुट्विं भासा भिज्जइ, भासिज्जमाणी भासा भिज्जइ, नो भासासमयवीतिक्कंता भासा भिज्जइ। कतिविधा णं भंते! भासा पन्नता? गोयमा! चउव्विहा भासा पण्णता, तं जहा--सच्चा मोसा सच्चामोसा असच्चामोसा। [५९०] आता भंते! मणे, अन्ने मणे? गोयमा! नो आया मणे, अन्ने मणे। जहा भासा तहा मणे वि जाव नो अजीवाणं मणे। पुट्विं भंते! मणे, मणिज्जमाणे मणे?0 एवं जहेव भासा। पुव्विं भंते! मणे भिज्जइ, मणिज्जमाणे मणे भिज्जइ, मणसमयवीतिक्कंते मणे भिज्जइ? एवं जहेव भासा। कतिविधे णं भंते! मणे पन्नत्ते? गोयमा! चठविहे मणे पन्नते, तं जहा--सच्चे, जाव असच्चामोसे। [५९१] आया भंते! काये, अन्ने काये? गोयमा! आया वि काये, अन्ने वि काये। रूविं भंते! काये0 पुच्छा। गोयमा! रूवि पि काये, अरूवि पि काये। एवं सचिते वि काए, अचिते वि काए। एवं एक्केक्के पुच्छा। जीवे वि काये, अजीवे वि काए। जीवाण वि काये, अजीवाण वि काए। पुव्विं भंते! काये? पुच्छा। गोयमा! पुव्विं पि काए, कायिज्जमाणे वि काए, कायसमयवीतिक्कंते वि काये। पुट्विं भंते! काये भिज्जइ?0 पुच्छा। गोयमा! पुट्विं पि काए भिज्जइ जाव कायसमयवीतिक्कंते वि काए भिज्जति। कतिविधे णं भंते! काये पन्नते? गोयमा! सत्तविधे काये पन्नते, तं जहा--ओरालिए ओरालियमीसए वेठव्विए वेठव्वियमीसए आहारए आहारयमीसए कम्मए। [५९२] कतिविधे णं भंते! मरणे पन्नते? गोयमा! पंचविधे मरणे पन्नते, तं जहाआवीचियमरणे ओहिमरणे आतियंतियमरणे बालमरणे पंडियमरणे। आवीचियमरणे णं भंते! कतिविधे पण्णते? गोयमा! पंचविहे पन्नते, तं जहा-दव्वावीचियमरणे खेत्तावीचियमरणे कालावीचियमरणे भवावीचियमरणे भावावीचियमरणे। [दीपरत्नसागर संशोधितः] [294] [५-भगवई Page #296 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ दव्वावीचियमरणे णं भंते! कतिविधे पन्नत्ते? गोयमा! चठव्विहे पन्नत्ते, तं जहा-- नेरइयदव्वावीचियमरणे तिरिक्खजोणियदव्वावीचियमरणे मणुस्सदव्वावीचियमरणे देवदव्वावीचियमरणे। से केणढेणं भंते! एवं वुच्चइ 'नेरइयदव्वावीचियमरणे, नेरइयदव्वावीचियमरणे'? गोयमा! जं णं नेरड्या नेरइयदव्वे वा माणा जाइं दव्वाई नेरइयाउयत्ताए गहियाई बद्धाइं पुट्ठाई कडाई पट्ठवियाई निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाइं भवंति ताई दव्वाइं आवीची अणुसमयं निरंतरं मरतीति कटा, सेतेणढेणं गोयमा! एवं वुच्चइ नेरइयदव्वावीचियमरणे, नेरइयदव्वावीचियमरणे'। एवं जाव देवदव्वावीचिययरणे। खेत्तावीचियमरणे णं भंते! कतिविधे पन्नते? गोयमा! चठविहे पन्नते,तं जहा- नेरइयखेत्तावीचियमरणे जाव देवखेतावीचियमरणे। से केणठेणं भंते! एवं वुच्चइ 'नेरइयखेत्तावीचियमरणे, नेरइयखेतावीचियमरणे'? गोयमा! जं णं नेरइया नेरइयखेते व माणा जाइं दव्वाइं नेरइयाउयत्ताए एवं जहेव दवावीचियमरणे तहेव खेतावीचियमरणे वि। एवं जाव भावावीचियमरणे। ओहिमरणे णं भंते! कतिविधे पन्नते? गोयमा! पंचविहे पन्नत्ते, तं जहा--दव्वोहिमरणे खेतोहिमरणे जाव भावोहिमरणे। दव्वोहिमरणे णं भंते! कतिविधे पन्नत्ते? गोयमा! चठविहे पन्नत्ते, तं जहानेरइयदव्वोहिमरणे जाव देवदव्वोहिमरणे। से केणठेणं भंते! एवं वच्चइ 'नेरइयदव्वोहिमरणे, नेरइयदव्वोहिमरणे'? गोयमा! जं णं नेरइया नेरइयदव्वे वटा माणा जाई दव्वाई संपयं मरंति, ते णं नेरइया ताई दव्वाइं अणागते काले पुणो वि मरिस्संति। सेतेणठेणं गोयमा! जाव दव्वोहिमरणे। एवं तिरिक्खजोणिय० मणस्स० देवोहिमरणे वि। एवं एएणं गमएणं खेत्तोहिमरणे वि, कालोहिमरणे वि, भवोहिमरणे वि, भावोहिमरणे वि। आतियंतियमरणे णं भंते!0 पुच्छा। गोयमा! पंचविहे पन्नते, तं जहा--दव्वातियंतियमरणे, खेतातियंतियमरणे, जाव भावातियंतियमरणे। दव्वातियंतियमरणे णं भंते! कतिविधे पन्नत्ते? गोयमा! चठव्विहे पन्नते, तं जहा-- नेरइयदव्वातियंतियमरणे जाव देवदव्वातियंतियमरणे। से केणठेणं भंते! एवं वुच्चति एवं वुच्चति नेरइयदव्वातियंतियमरणे, नेरइयदव्वातियंतियमरणे? गोयमा! जं णं नेरइया नेरइयदव्वे वा माणा जाई दव्वाइं संपतं मरंति, जे णं नेरइया ताई दव्वाइं अणागते काले नो पुणो वि मरिस्संति। सेतेणठेणं जाव मरणे। एवं तिरिक्ख० मणुस्स० देव०। एवं खेतातियंतियमरणे वि, जाव भावातियंतियमरणे वि। बालमरणे णं भंते! कतिविधे पन्नते? गोयमा! द्वालसविहे पन्नते तं जहा--वलयमरणे जहा खंदए गद्धपढ़े। पंडियमरणे णं भंते! कतिविधे पन्नत्ते? गोयमा! दुविहे पन्नत्ते, तं जहा- पाओवगमणे य [दीपरत्नसागर संशोधितः] [295] [५-भगवई Page #297 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो, सत्तंसत्तं, उद्देसो-७ भत्तपच्चक्खाणे य। पाओवगमणे णं भंते! कतिविधे पन्नत्ते? गोयमा ! दुविधे पन्नत्ते, तं जहा --णीहारिमेय अणीहारिमे य, नियमं अपडिकम्मे । भत्तपच्चक्खाणे णं भंते! कतिविधे पन्नत्ते? एवं तं चेव, नवरं नियमं सपडिकम्मे । सेवं भंते! सेवं भंते! ति०। *तेरसमे सए सत्तमो उहेसो समत्तो * ० अट्ठमो उद्देसो ० [५९३] कति णं भंते! कम्मपगडीओ पन्नत्ताओ? गोयमा । अट्ठ कम्मपगडीओ पन्नत्ताओ । एवं बंधट्ठितिउद्देसओ भाणियव्वो निरवसेसो जहा पन्नवणाए। सेवं भंते! सेवं भंते! ति०। *तेरसमे सए अट्ठमो उद्देसो समत्तो * 0 नवमो उद्देसो 0 [५९४] रायगिहे जाव एवं से जहानामए केयि पुरिसे केयाघडियं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा केयाघडियाकिच्चहत्थगतेणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा ? गोयमा! हंता, उप्पएज्जा । अणगारे णं भंते! भावियप्पा केवतियाइं पभू केयाघडियाकिच्चहत्थगयाइं रुवाइं विउव्वित्तए? गोयमा! से जहानामए जुवति जुवाणे हत्थेणं हत्थे एवं जहा ततियसते पंचमुद्देसए जाव नो चेव णं संपत्तीए विउव्विंसु वा विठव्वति वा विउव्विस्सति वा । से जहानामए केयि पुरिसे हिरण्णपेलं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा हिरण्णपेलहत्थकिच्चगतेणं अप्पाणेणं, सेसं तं चेव । एवं सुवण्णपेलं, एवं रयणपेलं, वइरपेलं, वत्थपेलं, आभरणपेलं । एवं अयभारं तंबभारं तयभारं सीसगभारं हिरण्णभारं सुवण्णभारं वइभारं । से जहानामए वग्गुली सिया, दो वि पाए उल्लंबिया उल्लंबिया उड्ढंपादा अहोसिरा चिट्ठेज्जा, एवामेव अणगारे वि भावियप्पा वग्गुलीकिच्चगएणं अप्पाणेणं उड्ढं वेहासं०। एवं जण्णोवइयवत्तव्वया भाणितव्वा जाव विउव्विस्सति वा । से जहानामए जलोया सिया, उदगंसि कायं उव्विहिया उव्विहिया गच्छेज्जा, एवामेव० सेसं वयासी जहा वग्गुलीए । से जहानामए बीयंबीयगसउणे सिया, दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे०, सेसं तं चेव । अणगारे०, सेसं तं चेव । से जहानामए पक्खिबिरालए सिया, रुक्खाओ रुक्खं डेवेमाणे डेवेमाणे गच्छेज्जा, एवामेव से जहानामए जीवंजीवगसउणए सिया, दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे०, सेसं तं चेव । [दीपरत्नसागर संशोधितः] [296] [५-भगवई] Page #298 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-९ से जहाणमए हंसे सिया, तीरातो तीरं अभिरममाणे अभिरममाणे गच्छेज्जा, एवामेव अणगारे हंसकिच्चगतेणं अप्पाणेणं०, तं चेव। से जहानामए समुद्दवायसए सिया, वीयीओ वीयिं डेवेमाणे डेवेमाणे गच्छेज्जा, एवामेव०, तहेव। से जहानामए केयि पुरिसे चक्कं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा चक्कहत्थकिच्चगएणं अप्पाणेणं०, सेसं जहा कियाघडियाए। एवं छत्तं। एवं चम्म। से जहानामए केयि पुरिसे रयणं गहाय गच्छेज्जा, एवं चेव। एवं वइरं, वेरुलियं, जाव रिलैं। एवं उप्पलहत्थगं, एवं पठमहत्थगं, एवं कुमुदहत्थगं, एवं जाव से जहानामए केयि पुरिसे सहस्सपत्तगं गहाय गच्छेज्जा, एवं चेव। से जहानामए केयि पुरिसे भिसं अवदालिय अवदालिय गच्छेज्जा, एवामेव अणगारे वि भिसकिच्चगएणं अप्पाणेणं०, तं चेव। से जहानामए मुणालिया सिया, उदगंसि कायं उम्मज्जिय उम्मज्जिय चिट्ठज्जा, एवामेव०, सेसं जहा वग्गुलीए। से जहानामए वणसंडे सिया किण्हे किण्होभासे जाव निकुळंबभूए पासादीए ४, एवामेव अणगारे वि भावियप्पा वणसंडकिच्चगतेणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा, सेसं तं चेव। से जहानामए पुक्खरणी सिया, चठक्कोणा समतीरा अणुपुव्वसुजाय० जाव सडुन्नइयमहरसरणादिया पासादीया ४, एवामेव अणगारे वि भावियप्पा पोक्खरणीकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा? हंता, उप्पतेज्जा। अणगारे णं भंते! भावियप्पा केवतियाइं पभू पोक्खरणीकिच्चगयाइं रूवाइं विउवित्तए? सेसं तं चेव जाव विठव्विस्सति वा। से भंते! किं मायी विउव्वइ, अमायी विठव्वइ? गोयमा! मायी विठव्वति, नो अमायी विठव्वति। मायी णं तस्स ठाणस्स अणालोइय० एवं जहा ततियसए चउत्थुद्देसए जाव अत्थि तस्स आराहणा। सेवं भंते! सेवं भंते! जाव विहरति। तेरसमे सए नयमो उद्देसो समतो. ० दसमो उद्देसो 0 [५९५]कति णं भंते! छाउमत्थिया समुग्घाया पन्नत्ता? गोयमा! छ छाउमत्थिया समुग्घाया पन्नत्ता, तं जहा-वेदणासमुग्घाते, एवं छाउमत्थिया समुग्धाता नेतव्वा जहा पण्णवणाए जाव आहारगसमुग्घातो ति। [दीपरत्नसागर संशोधितः] [297] [५-भगवई Page #299 -------------------------------------------------------------------------- ________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-१० सेवं भंते! सेवं भंते! ति जाव विहरति। तेरसमे सए दसमो उद्देसो समतो* ०-तेरसमं सयं समत्तं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च तेरसमं सतं समतं . [] चोद्दसमं सयं [] [५९६] चर उम्माद सरीरे पोग्गल अगणी तहा किमाहारे । संसिट्ठमंतरे खलु अणगारे केवली चेव ।। 0 पढमो उद्देसो 0 [५९७] रायगिहे जाव एवं वयासी अणगारे णं भंते! भावियप्पा चरमं देवावासं वीतिक्कते, परमं देवावासं असंपत्ते, एत्थ णं अंतरा कालं करेज्जा, तस्स णं भंते! कहिं गती, कहिं उववाते पन्नते? गोयमा! जे से तत्थ परिपस्सओ तल्लेसा देवावासा तहिं तस्स गती, तहिं तस्स उववाते पन्नते। से य तत्थगए विराहेज्जा कम्मलेस्सामेव पडिपडइ, से य तत्थ गए नो विराहेज्जा तामेव लेस्सं उवसंपज्जिताणं विहरइ। [५९८] अणगारे णं भंते! भावियप्पा चरमं असुरकुमारावासं वीतिक्कंते, परमं असुरकुमारा? एवं चेव। एवं जाव थणियकुमारावासं, जोतिसियावासं। एवं वेमाणियावासं जाव विहरइ। नेरइयाणं भंते! कहं सीहा गती? कहं सीहे गतिविसए पन्नते? गोयमा! से जहानामए केयि पुरिसे तरुणे बलवं जुगवं जाव निठणसिप्पोवगएआउंपियं बाहं पसारेज्जा, पसारियं वा बाहं आठज्जा , विक्खिण्णं वा मुठिं साहरेज्जा, साहरियं वा मुठिं विक्खिरेज्जा, उम्मिसियं वा अच्छिं निमिसेज्जा, निमिसितं वा अच्छिं उम्मिसेज्जा, भवेयारूवे? णो तिणढे समठे। नेरइया णं एगसमएण वा दुसमएण वा तिसमएण वा विग्गहेणं उववज्जंति, नेरइयाणं गोयमा! तहा सीहा गती, तहा सीहे गतिविसए पन्नते।। एवं जाव वेमाणियाणं, नवरं एगिंदियाणं चउसमइए विग्गहे भाणियव्वे। सेसं तं चेव। [५९९] नेरइया णं भंते! किं अणंतरोववन्नगा, परंपरोववन्नगा, अणंतरपरंपरअणुववन्नगा वि? गोयमा! नेरइया अणंतरोववन्नगा वि, परंपरोववन्नगा वि, अणंतरपरंपरअणुववन्नगा वि। से केणठेणं भंते! एवं वुच्चइ जाव अणंतरपरंपरअणुववन्नगा वि? गोयमा! जे णं नेरइया पढमसमयोववन्नगा ते णं नेरइया अणतरोववन्नगा, जे णं नेरइया अपढमसमयोववन्नगा ते णं नेरइया परंपरोववन्नगा, जे णं नेरइया विग्गहगतिसमावन्नगा ते णं नेरइया अणंतरपरंपरअणुववन्नगा। सेतेणठेणं जाव अणुववन्नगा वि। एवं निरंतरं जाव वेमाणिया। अणंतरोववन्नगा णं भंते! नेरइया किं नेरइयाउयं पकरेंति? तिरिक्ख-मणुस्स-देवाउयं पकरेंति? गोयमा! नो नेरइयाउयं पकरेंति, जाव नो देवाउयं पकरेंति। परंपरोववन्नगा णं भंते! नेरइया किं नेरइयाउयं पकरेंति, जाव देवाउयं पकरेंति? गोयमा! नो नेरइयाउयं पकरेंति, तिरिक्खजोणियाऽयं पि पकरेंति, मणुस्साउयं पि पकरेंति, नो [दीपरत्नसागर संशोधितः] [298] [५-भगवई Page #300 -------------------------------------------------------------------------- ________________ सतं - १४, वग्गो, सत्तंसत्तं-, उद्देसो-१ देवालयं पकरेंति । अणंतरपरंपरअणुववन्नगा णं भंते! नेरइया किं नेरइयाउयं प० पुच्छा। गोयमा! नो नेरइयाउयं पकरेंति, जाव नो देवाउयं पकरेंति । एवं जाव वेमाणिया, नवरं पंचिंदियतिरिक्खजोणिया मणुस्सा य परंपरोववन्नगा चत्तारि वि आउयाई पकरेंति । सेसं तं चेव । नेरइया णं भंते! किं अणंतरनिग्गया परंपरनिग्गया अणंतरपरंपरअनिग्गया? गोयमा ! नेरड्या अतरनिग्गया वि जाव अणंतरपरंपरअनिग्गया वि । सेकेणट्ठेणं जाव अणिग्गता वि? गोयमा ! जे णं नेरइया पढमसमयनिग्गया ते णं नेरइया अणंतरनिग्गया, जे णं नेरइया अपढमसमयनिग्गया ते णं नेरइया परंपरनिग्गया, जेणं नेरइया विग्गहगतिसमावन्नगा ते णं नेरइया अणंतरपरंपरअणिग्गया । सेतेणट्ठेणं गोयमा ! जाव अणिग्गता वि। एवं जाव वेमाणिया । अणंतरनिग्गया णं भंते! नेरइया किं नेरइयाउयं पकरेंति, जाव देवाउयं पकरेंति? गोयमा! नो नेरइयायं पकरेंति जाव नो देवाउयं पकरेंति । परंपरनिग्गया णं भंते! नेरइया किं नेरइयाउयं० पुच्छा। गोयमा ! नेरइयाउयं पि पकरेंति, जाव देवालयं पिपकरेंति । अणंतरपरंपरअणिग्गया णं भंते! नेरइया० पुच्छा० । गोयमा ! नो नेरइयाउयं पि पकरेंति, जाव नो देवालयं पि करेंति । निरवसेसं जाव वेमाणिया । नेरइया णं भंते! किं अणंतरखेदोववन्नगा, परंपरखेदोववन्नगा, अणंतरपरंपरखेदाणुववन्नगा ? गोयमा! नेरइया०, एवं एतेणं अभिलावेणं ते चेव चत्तारि दंडगा भाणियव्वा । सेवं भंते! सेवं भंते! त्ति जाव विहरति । * चोइसमे सए पढमो उहेसो समत्तो * 0 बीओ उद्देसो 0 [६००] कतिविधे णं भंते! उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्मादे पण्णत्ते, तं जहा जक्खाएसे य मोहणिज्जस्स य कम्मस्स उदएणं । तत्थ णं जे से जक्खाएसे से णं सुहवेयणतराए चेव, सुहविमोयणतराए चेव। तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयणतराए चेव, दुहविमोयणतराए चेव । नेरइयाणं भंते! कतिविधे उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्मादे पन्नत्ते, तं जहा--जक्खाएसे य, मोहणिज्जस्स य कम्मस्स उदएणं । से केणट्ठेणं भंते! एवं वुच्चइ 'नेरइयाणं दुविहे उम्मादे पन्नत्ते, तं जहा--जक्खाएसे य, मोहणिज्जस्स जाव उदएणं' ? गोयमा ! देवे वा से असुभे पोग्गले पक्खिवेज्जा, से णं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मायं पाठणिज्जा । मोहणिज्जस्स वा कम्मस्स उदएणं मोहणिज्जं [५-भगवई] [दीपरत्नसागर संशोधितः ] [299] Page #301 -------------------------------------------------------------------------- ________________ सतं-१४, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ उम्मायं पाउणेज्जा, सेतेणठेणं जाव उदएणं। असुरकुमाराणं भंते! कतिविधे उम्मादे पन्नते? गोयमा! दुविहे उम्माए पन्नते। एवं जहेव नेरइयाणं, नवरं- देवे वा से महिइढियतराए असुभे पोग्गले पक्खिवेज्जा, से णं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादं पाठणेज्जा, मोहणिज्जस्स वाला सेसं तं चेव। सेतेणटठेणं जाव उदएणं। एवं जाव थणियकुमाराणं। पुढविकाइयाणं जाव मणुस्साणं, एतेसिं जहा नेरइयाणं। वाणमंतर-जोतिसिय-वेमाणियाणं जहा असुरकुमाराणं। [६०१] अत्थि णं भंते! पज्जन्ने कालवासी बुठ्ठिकायं पकरेति? हंता, अत्थि। जाहे णं भंते ! सक्के देविंदे देवराया बुठ्ठिकायं काउकामे भवति से कहमियाणिं पकरेति ? गोयमा! ताहे चेव णं से सक्के देविंदे देवराया अब्भंतरपरिसए देवे सद्दावेति, तए णं ते अब्भंतरपरिसगा देवा सद्दाविया समाणा मज्झिमपरिसए देवे सद्दावेंति, तए णं ते मज्झिमपरिसगा देवा सद्दाविया समाणा बाहिरपरिसए देवे सद्दावेंति, तए णं ते बाहिरपरिसदा देवा सद्दाविया समाणा बाहिरबाहिरगे देवे सद्दावेंति, तए णं ते बाहिरबाहिरगा देवा सद्दाविया समाणा आभियोगिए देवे सद्दावेंति, तए णं ते जाव सद्दाविया समाणा बुट्ठिकाइए देवे सद्दावेंति, तए णं ते वुठ्ठिकाइया देवा सद्दाविया समाणा वुट्ठिकायं पकरेंति। एवं खलु गोयमा! सक्के देविंदे देवराया बुट्ठिकायं पकरेति। अत्थि णं भंते! असुरकुमारा वि देवा बुट्ठिकायं पकरेंति? हंता, अत्थि। किंपत्तियं णं भंते! असुरकुमारा देवा वुट्ठिकायं पकरेंति? गोयमा! जे इमे अरहंता भगवंतो एएसि णं जम्मणमहिमासु वा, निक्खमणमहिमासु वा, नाणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा एवं खलु गोयमा! असुरकुमारा देवा वुट्ठिकायं पकरेंति। एवं नागकुमारा वि। एवं जाव थणियकुमारा। वाणमंतर-जोतिसिय-वेमाणिया एवं चेव। [६०२] जाहे णं भंते! ईसाणे देविंदे देवराया तमुकायं कातुकामे भवति से कहमियाणिं पकरेति? गोयमा! ताहे चेव णं ईसाणे देविंदे देवराया अभिंतरपरिसए देवे सद्दावेति, तए णं ते अभिंतरपरिसगा देवा सद्दाविया समाणा एवं जहेव सक्कस्स जाव तए णं ते आभियोगिया देवा सद्दाविया समाणा तमुकाइए देवे सद्दावेंति, तए णं ते तमुकाइया देवा सद्दाविया समाणा तमुकायं पकरेंति, एवं खलु गोयमा! ईसाणे देविंदे देवराया तम्कायं पकरेति। अत्थि णं भंते! असुरकुमारा वि देवा तमुकायं पकरेंति? हंता, अत्थि। किंपत्तियं णं भंते! असुरकुमारा देवा तमुकायं पकरेंति? गोयमा! किड्डारतिपत्तियं वा, पडिणीयविमोहणट्ठयाए वा, गुत्तिसारक्खणहेउं वा अप्पणो वा सरीरपच्छायणट्ठयाए, एवं खलु गोयमा! असुरकुमारा वि देवा तमुकायं पकरेंति। एवं जाव वेमाणिया। सेवं भंते! सेवं भंते! ति जाव विहरइ। चोहसमे सए बीइओ हेसो समतो [दीपरत्नसागर संशोधितः] [300] [५-भगवई Page #302 -------------------------------------------------------------------------- ________________ सतं-१४, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ 0 तइओ उद्देसो 0 [६०३] देवे णं भंते! महाकाये महासरीरे अणगारस्स भावियप्पणो मज्झंमज्झेणं वीयीवएज्जा? गोयमा! अत्थेगइए वीतीवएज्जा, अत्थेगतिए नो वीतीवएज्जा। से केणठेणं भंते! एवं वुच्चति अत्थेगइए वीतीवएज्जा, अत्थेगतिए नो वीतीवएज्जा'? गोयमा! देवा द्विहा पन्नत्ता, तं जहा--मायीमिच्छादिट्ठीउववन्नगा य, अमायीसम्मद्दिट्ठीउववन्नगा य। तत्थ णं जे से मायीमिच्छद्दिट्ठीउववन्नए देवे से णं अणगारं भावियप्पाणं पासति, पासित्ता नो वंदति, नो नमंसति, नो सक्कारेइ, नो सम्माणेति, नो कल्लाणं मंगलं देवतं जाव पज्जुवासति। से णं अणगारस्स भावियप्पणो मज्झंमज्झेणं वीतीवएज्जा। तत्थ णं जे से अमायीसम्मद्दिठिठववन्नए देवे, से णं अणगारं भावियप्पाणं पासति, पासित्ता वंदति नमंसति जाव पज्जुवासइ, से णं अणगारस्स भावियप्पणो मज्झंमज्झेणं नो वीयीवएज्जा। सेतेणठेणं गोयमा! एवं वुच्चइ जाव नो वीयीवएज्जा। असुरकुमारे णं भंते! महाकाये महासरीरे०, एवं चेव। एवं देवदंडओ भाणियव्वो जाव वेमाणिए। [६०४] अत्थि णं भंते! नेरइयाणं सक्कारे ति वा सम्माणे ति वा किइकम्मे ति वा अब्भुट्ठाणे इ वा अंजलिपग्गहे ति वा आसणाभिग्गहे ति वा आसणाणुप्पदाणे ति वा, एतस्स पच्चुग्गच्छणया, ठियस्स पज्जुवासणया, गच्छंतस्स पडिसंसाहणया? नो तिणठे समठे। अत्थि णं भंते! असुरकुमाराणं सक्कारे ति वा सम्माणे ति वा जाव पडिसंसाहणता? हंता, अत्थि । एवं जाव थणियकुमाराणं। पुढविकाइयाणं जाव चरिंदियाणं, एएसिं जहा नेरइयाणं। अत्थि णं भंते! पंचिंदियतिरिक्खजोणियाणं सक्कारे ति वा जाव पडिसंसाधणया? हंता, अत्थि, नो चेव णं आसणाभिग्गहे ति वा, आसणाणुप्पयाणे ति वा। मणुस्साणं जाव वेमाणियाणं जहा असुरकुमाराणं। [६०५] अप्पिढिए णं भंते! देवे महिड्ढियस्स देवस्स मज्झंमज्झेणं वीतीवएज्जा? नो तिणढे समढे। समिड्ढिए णं भंते! देवे समिड्ढियस्स देवस्स मज्झंमज्झेणं वीतीवएज्जा? णो तिणमठे समठे, पमत्तं पुण वीतीवएज्जा। से णं भंते! किं सत्थेणं अक्कमिता पभू, अणक्कमित्ता पभू? गोयमा! अक्कमिता पभू, नो अणक्कमित्ता पभू। से णं भंते! किं पुट्विं सत्थेणं अक्कमित्ता पच्छा वीतीवएज्जा, पुट्विं वीतीवतित्ता पच्छा सत्थेणं अक्कमेज्जा? एवं एएणं अभिलावेणं जहा दसमसए आतिड्ढीउद्देसए तहेव निरवसेसं चत्तारि दंडगा भाणितव्वा जाव महिड्ढीया माणिणी अप्पिड़िढयाए वेमाणिणीए। [६०६] रतणप्पभपुढविनेरइया णं भंते! केरिसयं पोग्गलपरिणामं पच्चणुभवमाणा विहरंति? [दीपरत्नसागर संशोधितः] [301] [५-भगवई Page #303 -------------------------------------------------------------------------- ________________ सतं-१४, वग्गो - ,सत्तंसत्तं- , उद्देसो-३ गोयमा! अणिठं जाव अमणाम। एवं जाव अहेसत्तमापढविनेरइया। एवं वेदणापरिणाम। एवं जहा जीवाभिगमे बितिए नेरइयउद्देसए, जाव अहेसत्तमापुढविनेरइया णं भंते! केरिसयं परिग्गहसण्णापरिणामं पच्चणुभवमाणा विहरंति? गोयमा! अणिठं जाव अमणाम। सेवं भंते! सेवं भंते! ति। *चोहसमे सए तइओ उद्देसो समतो . 0 चउत्थो उद्देसो 0 [६०७] एस णं भंते! पोग्गले तीतमणंतं सासयं समयं समयं लुक्खी, समयं अलुक्खी, समयं लुक्खी वा अलुक्खी वा, पुट्विं च णं करणेणं अणेगवण्णं अणेगरूवं परिणामं परिणमइ, अह से परिणामे निज्जिण्णे भवति तओ पच्छा एगवण्णे एगरूवे सिया? हंता, गोयमा! एस णं पोग्गले तीत०, तं चेव जाव एगरूवे सिया। एस णं भंते! पोग्गले पइप्पन्नं सासयं समयं0? एवं चेव। एवं अणागयमणंतं पि। एस णं भंते! खंधे तीतमणंतं0? एवं चेव खंधे वि जहा पोग्गले। [६०८] एस णं भंते! जीवे तीतमणंतं सासयं समयं समयं दुक्खी, समयं अदुक्खी, समयं दुक्खी वा अदुक्खी वा? पुट्विं च णं करणेणं अणेगभावं अणेगभूतं परिणामं परिणमइ, अह से वेयणिज्जे निज्जिण्णे भवति ततो पच्छा एगभावे एगभूते सिया? हंता, गोयमा! एस णं जीवे जाव एगभूते सिया। एवं पडुप्पन्नं सासयं समयं। एवं अणागयमणंतं सासयं समयं। [६०९] परमाणुपोग्गले णं भंते! किं सासए, असासए? गोयमा! सिय सासए, सिय असासए। से केणढेणं भंते! एवं वुच्चइ 'सिय सासए, सिय असासए'? गोयमा! दव्वट्ठयाए सासए, वण्णपज्जवेहिं जाव फासपज्जवेहिं असासए। सेतेणढेणं जाव सिय असासए। [८१०] परमाणुपोग्गले णं भंते! किं चरिमे, अचरिमे? गोयमा! दव्वादेसेणं नो चरिमे, अचरिमे; खेतादेसेणं सिय चरिमे, सिय अचरिमे; कालादेसेणं सिय चरिमे, सिय अचरिमे; भावादसेणं सिय चरिमे, सिय अचरिमे। [६११] कतिविधे णं भंते! परिणामे पन्नते? गोयमा! दविहे परिणामे पन्नत्ते, तं जहाजीवपरिणामे य, अजीवपरिणामे य। एवं परिणामपदं निरवसेसं भाणियव्वं। सेवं भंते! सेवं भंते! ति जाव विहरति। चोहसमे सए चरत्थो उहेसो समतो। 0 पंचमो उद्देसो 0 [६१२] नेरइए णं भंते! अगणिकायस्स मज्झंमज्झेणं वीतीवएज्जा? गोयमा! अत्थेगतिए वीतीवएज्जा, अत्थेगतिए नो वीतीवएज्जा। [दीपरत्नसागर संशोधितः] [302] [५-भगवई Page #304 -------------------------------------------------------------------------- ________________ सतं-१४ वग्गो- ,सत्तंसत्तं- , उद्देसो-५ से केणठेणं भंते! एवं वुच्चइ 'अत्थेगतिए वीतीवएज्जा, अत्थेगतिए नो वीतीवएज्जा? गोयमा! नेरइया विहा पन्नत्ता, तं जहा- विग्गहगतिसमावन्नगा य अविग्गहगतिसमावन्नगा य। तत्थ णं जे से विग्गहगतिसमावन्नए नेरतिए से णं अगणिकायस्स मज्झमज्झेणं वीतीवएज्जा। से णं तत्थ झियाएज्जा? णो इणढे समठे, नो खलु तत्थ सत्थं कमति। तत्थ णं जे से अविग्गहगतिसमावन्नए नेरइए से णं अगणिकायस्स मज्झंमज्झेणं णो वीतीवएज्जा। सेतेणढेणं जाव नो वीतीवएज्जा। असुरकुमारे णं भंते! अगणिकायस्स० पुच्छा। गोयमा! अत्थेगतिए वीतीवएज्जा, अत्थगतिए नो वीतीवएज्जा। से केणठेणं जाव नो वीतीवएज्जा? गोयमा! असुरकुमारा दुविहा पन्नता, तं जहा-- विग्गहगतिसमावन्नगा य अविग्गहगतिसमावन्नगा य। तत्थ णं जे से विग्गहगतिसमावन्नए असुरकुमारे से णं एवं जहेव नेरतिए जाव कमति। तत्थ णं जे से अविग्गहगतिसमावन्नए असुरकुमारे से णं अत्थेगतिए अगणिकायस्स मज्झंमज्झेणं वीतीवएज्जा, अत्थेगइए नो वीइवएज्जा। जे णं वीतीवएज्जा से णं तत्थ झियाएज्जा? नो इणठे समठे, नो खलु तत्थ सत्थं कमति। सेतेणठेणं०। एवं जाव थणियकुमारे। एगिंदिया जहा नेरइया। बेइंदिया णं भंते! अगणिकायस्स मज्झंमज्झेणं0? जहा असुरकुमारे तहा बेइंदिए वि। नवरं जे णं वीतीवएज्जा से णं तत्थ झियाएज्जा? हंता, झियाएज्जा। सेसं तं चेव। एवं जाव चरिंदिए। पंचिंदियतिरिक्खजोणिए णं भंते! अगणिकाय0 पुच्छा। गोयमा! अत्थेगतिए वीतीवएज्जा, अत्थेगतिए नो वीइवएज्जा। से केणठेणं०? गोयमा! पंचेंदियतिरिक्खजोणिया दुविहा पण्णता, तं जहा- विग्गहगतिसमावन्नगा य अविग्गहगतिसमावन्नगा य। विग्गहगतिसमावन्नए जहेव नेरइए जाव नो खलु तत्थ सत्थं कमइ।अविग्गहगइसमावन्नगा पंचेंदियतिरिक्खजोणिया दुविहा पन्नता, तं जहा-इड्ढिप्पत्ता य अणिड्ढिप्पत्ता य। तत्थ णं जे से इड्ढिप्पत्ते पंचेंदियतिरिक्खजोणिए से णं अत्थेगतिए अगणिकायस्स मज्झमज्झेणं वीतीवएज्जा, अत्थेगतिए नो वीयीवएज्जा। जे णं वीतीवएज्जा से णं तत्थ झियाएज्जा? नो इणठे समठे, नो खलु तत्थ सत्थं कमइ। तत्थ णं जे से अणिड्ढिप्पत्ते पंचेंदियतिरिक्खजोणिए से णं अत्थेगतिए अगणिकायस्स मज्झंमज्झेणं वीतीवएज्जा, अत्थेगतिए नो वीइवएज्जा। जे णं वीतीवएज्जा से णं तत्थ झियाएज्जा? हंता, झियाएज्जा! सेतेणठेणं जाव नो वीतीवएज्जा। एवं मणुस्से वि। वाणमंतर-जोतिसिय-वेमाणिए जहा असुरकुमारे। [६१३] नेरतिया दस ठाणाई पच्चणुभवमाणा विहरंति, तं जहा- अणिट्ठा सद्दा, अणिट्ठा रूवा, जाव अणिट्ठा फासा, अणिट्ठा गती, अणिट्ठा ठिती, अणिढे लायण्णे, अणिढे जसोकित्ती, अणिढे उट्ठाणकम्मबलवीरियपुरिसक्कारपरक्कमे। असुरकुमारा दस ठाणाई पच्चणुभवमाणा विहरंति, तं जहा- इट्ठा सद्दा, इट्ठा रूवा जाव इठे उट्ठाणकम्मबलवीरियपरिसक्कारपरक्कमे। [दीपरत्नसागर संशोधितः] [303] [५-भगवई Page #305 -------------------------------------------------------------------------- ________________ सतं-१४, वग्गो - ,सत्तंसतं- , उद्देसो-५ एवं जाव थणियकुमारा। पुढविकाइया छट्ठाणाई पच्चणुभवमाणा विहरंति, तं जहा- इट्ठाणिट्ठा फासा, इट्ठाणिट्ठा गती, एवं जाव परक्कमे। एवं जाव वणस्सइकाइया। बेइंदिया सत्त हाणाइं पच्चणुभवमाणा विहरंति, तं जहा- इट्ठाणिट्ठा रसा, सेसं जहा एगिंदियाणं। तेइंदिया णं अट्ठ ट्ठाणाई पच्चणुभवमाणा विहरंति, तं जहा- इट्ठाणिट्ठा गंधा, सेसं जहा बेइंदियाणं। चरिंदिया नव ट्ठाणाई पच्चणुभवमाणा विहरंति, तं जहा- इट्ठाणिट्ठा रूवा, सेसं जहा तेइंदियाणं। पंचेंदियतिरिक्खजोणिया दस ट्ठाणाइं पच्चणुभवमाणा विहरंति, तं जहा- इट्ठाणिट्ठा सद्दा जाव परक्कमे। एवं मणुस्सा वि। वाणमंतर-जोतिसिय-वेमाणिया जहा असुरकुमारा। [६१४] देवे णं भंते! महिड्ढीए जाव महेसक्खे बाहिरए पोग्गले अपरियादिइत्ता पभू तिरियपव्वतं वा तिरियभितिं वा उल्लंघेत्तए वा पल्लंघेत्तए वा? गोयमा! नो इणटठे समटठे। देवे णं भंते! महिड्ढीए जाव महेसक्खे बाहिरए पोग्गले परियादिइत्ता पभू तिरियप0 जाव पल्लंघेत्तए वा? हंता, पभू। सेवं भंते! सेवं भंते! ति। *चोइसमे सए पंचमो उद्देसो समत्तो * 0 छट्ठो उद्देसओ 0 [६१५] रायगिहे जाव एवं वदासी नेरतिया णं भंते! किमाहारा, किंपरिणामा, किंजोणीया, किंठितीया पन्नत्ता? गोयमा! नेरइया णं पोग्गलाहारा, पोग्गलपरिणामा, पोग्गलजोणीया, पोग्गलट्ठितीया, कम्मोवगा, कम्मनियाणा, कम्मट्टितीया, कम्मणा मेव विप्परियासमेंति। एवं जाव वेमाणिया। [६१६] नेरइया णं भंते! किं वीचिदव्वाइं आहारेंति, अवीचिदव्वाइं आहारेंति? गोयमा! नेरतिया वीचिदव्वाई पि आहारेंति, अवीचिदव्वाई पि आहारेंति। से केणढेणं भंते! एवं वुच्चति 'नेरतिया वीचि0 तं चेव जाव आहारेंति'? गोयमा! जे णं नेरइया एगपदेसूणाई पि दव्वाइं आहारेंति ते णं नेरतिया वीचिदव्वाई आहारेंति, जे णं नेरतिया पडिपुण्णाई दव्वाइं आहारेति ते णं नेरइया अवीचिदव्वाई आहारेति। सेतेणठेणं गोयमा! एवं वुच्चति जाव आहारेंति। एवं जाव वेमाणिया आहारेति । [६१७] जाहे णं भंते! सक्के देविंदे देवराया दिव्वाई भोगभोगाई भुंजिउकामे भवति से [दीपरत्नसागर संशोधितः] [304] [५-भगवई Page #306 -------------------------------------------------------------------------- ________________ सतं - १४, वग्गो, सत्तंसत्तं-, उद्देसो-६ कहमिदाणिं पकरेति ? गोयमा ! ताहे चेव णं से सक्के देविंदे देवराया एगं महं नेमिपडिरूवगं विव्वति, एगं जोयणसयसहस्सं आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साइं जाव अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं, तस्स णं नेमिपडिरूवगस्स अवरिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासो। तस्स णं नेमिपडिरूवगस्स बहुमज्झदेसभागे, तत्थ णं महं एगं पासायवडेंसगं विठव्वति, पंच जोयणसयाइं उड्ढं उच्चत्तेणं, अड्ढाइज्जाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय० वण्णओ जाव पडिरूवं । तस्स णं पासायवडेंसगस्स उल्लोए पठमलयाभत्तिचित्ते जाव पडिरुवे । तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिमागे जाव मणीणं फासो मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं। तीसे णं मणिपेढियाए उवरिं महं एगे देवसयणिज्जे विउव्वति । सयणिज्जवण्णओ जाव पडिरूवे । तत्थ णं से सक्के देविंदे देवराया अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं, दोहि य अणिएहिं -- नट्ाणिएण य गंधव्वाणिएण यसद्धिं महयाहयनट् जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरति । जाहे णं ईसाणे देविंदे देवराया दिव्वाइं० जहा सक्के तहा ईसाणे वि निरवसेसं । एवं सणकुमारे वि, नवरं पासायवडेंसओ छज्जोयणसयाइं उड्ढं उच्चत्तेणं, तिण्णि जोयणसयाई विक्खंभेणं। मणिपेढिया तहेव अट्ठजोयणिया । तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगं सीहासणं विठव्वति, सपरिवारं भाणियव्वं । तत्थ णं सणकुमारे देविंदे देवराया बावत्तरीए सामाणियसाहस्सीहिं जाव चहिय बावत्तहिं आयरक्खदेवसाहस्सीहिं बहूहिं सणकुमारकप्पवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महया जाव विहरति । एवं जहा सणकुमारे तहा जाव पाणतो अच्चुतो, नवरं जो जस्स परिवारो सो तस्स भाणियव्वो। पासायउच्चत्तं जं सएस सएस कप्पेसु विमाणाणं उच्चत्तं, अद्धद्धं वित्थारो जाव अच्चुयस्स नव जोयणसयाइं उड्ढं उच्चत्तेणं, अद्धपंचमाई जोयणसयाइं विक्खंभेणं, तत्थ णं गोयमा! अच्चुए देविंदे दवराया दसहिं सामाणियसाहस्सीहिं जाव विहरति । सेसं तं चेव । सेवं भंते! सेवं भंते! ति० । *चोहसमे सए छट्ठो उद्देसो समत्तो * • सत्तमो उद्देसो ० [६१८] रायगिहे जाव परिसा पडिगया। गोयमा!' दी समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी --चिरसंसिट्ठोऽसि मे गोयमा!, चिरसंयुतोऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा!, चिरझुसिओऽसि मे गोयमा ! चिराणुगओऽसि मे गोयमा!, चिराणुवत्ती सि मे गोयमा!, अणंतरं देवलोए, अणंतरं माणुस्सए भवे, किं परं मरणा कायस्स भेदा इतो चुता, दो वि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो [६१९] जहा णं भंते! वयं एयमट्ठ जाणामो पासामो तहा णं अणुत्तरोववातिया वि देव एयमठं जाणंति पासंति? हंता, गोयमा ! जहा णं वयं एयमट्ठे जाणामो पासामो तहा अणुत्तरोववातिया वि देवा एयमठ्ठे जाणंति पासति । से केणट्ठेणं जाव पासंति? गोयमा! अणुत्तरोववातियाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, सेतेणट्ठेणं गोयमा ! एवं वुच्चति जाव पासति । [दीपरत्नसागर संशोधितः] [305] [५-भगवई] Page #307 -------------------------------------------------------------------------- ________________ सतं-१४, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ [६२०] कतिविधे णं भंते! तुल्लए पन्नत्ते? गोयमा? छव्विहे तुल्लए पन्नते, तं जहादव्वतुल्लए खेततुल्लए कालतुल्लए भवतुल्लए भावतुल्लए संठाणतुल्लए। से केणढेणं भंते! एवं वुच्चइ दव्वतुल्लए, दव्वतुल्लए'? गोयमा! परमाणुपोग्गले परमाणुपोग्गलस्स दव्वतो तुल्ले, परमाणुपोग्गले परमाणुपोग्गलवतिरित्तस्स दव्वओ णो तुल्ले। दुपएसिए खंधे दुपएसियस्स खंधस्स दव्वओ तुल्ले, दुपएसिए खंधे दुपएसियवतिरित्तस्स खंधस्स दव्वओ णो तुल्ले। एवं जाव दसपएसिए। तुल्लसंखेज्जपएसिए खंधे तुल्लसंखेज्जपएसिए खंधे तुल्लसंखेज्जपएसियस्स खंधस्स दव्वओ तुल्ले, तुल्लसंखेज्जपएसिए खंधे तुल्लसंखेज्जपएसियवतिरित्तस्स खंधस्स दव्वओ णो तुल्ले। एवं तुल्लअसंखेज्जपएसिए वि। एवं तुल्लअणंतपदेसिए वि। सेतेणठेणं गोयमा! एवं वुच्चति 'दव्वतुल्लए, दव्वतुल्लए'। से केणढेणं भंते! एवं वुच्चइ खेततुल्लए, खेततुल्लए'? गोयमा! एगपदेसोगाढे पोग्गले एगपदेसोगाढस्स पोग्गलस्स खेतओ तुल्ले, एगपदेसोगाढे पोग्गले एगपएसोगाढवतिरितस्स पोग्गलस्स खेत्तओ णो तुल्ले। एवं जाव दसपदेसोगाढे, तुल्लसंखेज्जपदेसोगाढे0 तुल्लसंखेज्जा एवं तुल्लअसंखेज्जपदेसोगाढे वि। सेतेणठेणं जाव खेततुल्लए। से केणढेणं भंते! एवं वुच्चति 'कालतुल्लए, कालतुल्लए'? गोयमा! एगसमयठितीए पोग्गले एग0 कालओ तुल्ले, एगसमयठितीए पोग्गले एगसमयठितीयवतिरित्तस्स पोग्गलस्स कालओ णो तुल्ले। एवं जाव दससमयट्ठितीए। तुल्लसंखेज्जसमयठितीए एवं चेव। एवं तुल्लअसंखेज्जसमयट्ठितीए वि। सेतेणठेणं जाव कालतुल्लए, कालतुल्लए। से केणढेणं भंते! एवं वुच्चइ भवतुल्लए, भवतुल्लए'? गोयमा! नेरइए नेरइयस्स भवट्ठयाए तुल्ले, नेरइए नेरइयवतिरित्तस्स भवठ्ठयाए नो तुल्ले। तिरिक्खजोणिए एवं चेव। एवं मणुस्से। एवं देवे वि। सेतेणठेणं जाव भवतुल्लए, भवतुल्लए। से केणठेणं भंते! एवं वुच्चइ 'भावतुल्लए, भावतुल्लए'? गोयमा! एगगुणकालए पोग्गले एगगुणकालगस्स पोग्गलस्स भावओ तुल्ले, एगगुणकालए पोग्गले एगगुणकालगवतिरित्तस्स पोग्गलस्स भावओ णो तुल्ले। एवं जाव दसगुणकालए। तुल्लसंखेज्जगुणकालए पोग्गले तुल्लसंखेज्ज0। एवं तुल्लअसंखेज्जगुणकालए वि। एवं तुल्लअणंतगुणकालए वि। जहा कालए एवं नीलए लोहियए हालिद्दए सुकिल्लए। एवं सुब्भिगंधे दुब्भिगंधे। एवं तिते जाव महरे। एवं कक्खडे जाव लुक्खे। उदइए भावे उदइयस्स भावस्स भावओ तुल्ले, उदइए भावे उदइयभाववइरित्तस्स भावस्स भावओ नो तुल्ले। एवं उवसमिए खइए खयोवसमिए पारिणामिए, सन्निवातिए भावे सन्निवातियस्स भावस्स। सेतेणढेणं गोयमा! एवं वुच्चति 'भावतुल्लए, भावतुल्लए'| से केणठेणं भंते! एवं वुच्चइ 'संठाणतुल्लए, संठाणतुल्लए'? गोयमा! परिमंडले संठाणे परिमंडलस्स संठाणस्स संठाणओ तुल्ले, परिमंडले संठाणे परिमंडलसंठाणवतिरित्तस्स संठाणस्स संठाणओ नो तुल्ले। एवं वो तंसे चउरंसे आयए। समचठरंससंठाणे समचठरंसस्स संठाणस्स संठाणओ तुल्ले, समचठरंसे संठाणे समचठरंससंठाणवतिरित्तस्स संठाणस्स संठाणओ नो तुल्ले। एवं परिमंडले वि। एवं जाव हंडे। सेतेणठेणं जाव संठाणतुल्लए। [२१] भत्तपच्चक्खायए णं भंते! अणगारे मुच्छिए जाव अज्झोववन्ने आहारमाहारेइ, अहे णं [दीपरत्नसागर संशोधितः] [306] [५-भगवई Page #308 -------------------------------------------------------------------------- ________________ सतं - १४, वग्गो, सत्तंसत्तं-, उद्देसो-७ वीससाए कालं करेति ततो पच्छा अमुच्छिते अगिद्धे जाव अणज्झोववन्ने आहारमाहारेइ? हंता, गोयमा! भत्तपच्चक्खायए णं अणगारे० तं चेव । से केणट्ठेणं भंते! एवं वुच्चति `भत्तपच्चक्खायए णं अण0' तं चेव? गोयमा ! भत्तपच्चक्खायए णं अणगारे मुच्छिए जाव अज्झोववन्ने आहारे भवइ, अहे णं वीससाए कालं करेइ तओ पच्छा अमुच्छिते जाव आहारे भवति। सेतेणट्ठेणं गोयमा ! जाव आहारमाहारेति। [६२२] अत्थि णं भंते! 'लवसत्तमा देवा, लवसत्तमा देवा'? हंता, अत्थि । से केणट्ठेणं भंते! एवं वुच्चइ 'लवसत्तमा देवा, लवसत्तमा देवा' ? गोयमा! से जहानामए केयि पुरिसे तरुणे जाव निउणसिप्पोवगए सालीण वा वीहीण व गोधूमाण वा जवाण वा जवजवाण वा पिक्काणं परियाताणं हरियाणं हरियकंडाणं तिक्खेणं णवपज्जण एणं असियएणं पडिसाहरिया पडिसाहरिया पडिसंखिविय पडिसंखिविय जाव इणामेव इणामेव त्ति कट्ट्टु सत्त लए लएज्जा, जति णं गोयमा ! तेसिं देवाणं एवतियं कालं आउए पहुप्पंते तो णं ते देवा तेणं चेव भवग्गहणेणं सिज्झता जाव अंत करेंता । सेतेणट्ठेणं जाव लवसत्तमा देवा, लवसत्तमा देवा । [६२३] अत्थि णं भंते! अणुत्तरोववातिया देवा, अणुत्तरोववातिया देवा? हंता, अत्थि । से केणट्ठेणं भंते! एवं वुच्चति 'अणुत्तरोववातिया देवा, अणुत्तरोववातिया देवा'? गोयमा! अणुत्तरोववातियाणं देवाणं अणुत्तरा सद्दा जाव अणुत्तरा फासा, सेतेणट्ठेणं गोयमा ! एवं वुच्चइ अणुत्तरोववातिया देवा, अणुतत्तरोववातिया देवा । अणुत्तरोववातिया णं भंते! देवा केवतिएणं कम्मावसेसेणं अणुत्तरोववातियदेवत्ताए उववन्ना? गोयमा! जावतियं छट्ठभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतिएणं कम्मावसेसेणं अणुत्तरोववातिया देवा अणुत्तरोववातियदेवत्ताए उववन्ना । सेवं भंते! सेवं भंते! ति० । * चोहसमे सए सत्तमो उहेसो समत्तो * ० अट्ठमो उद्देसो 0 [६२४] इमीसे णं भंते! रयणप्पभाए पुढवीए सक्करप्पभाए य पुढवीए केवतियं अबाहाए अंतरे पन्नत्ते ? गोयमा ! असंखेज्जाइं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते । सक्करप्पभाए णं भंते! पुढवीए वालुयप्पभाए य पुढवीए केवतियं ०? एवं चेव । एवं जाव तमाए अहेसत्तमाए य । अहेसत्तमाए णं भंते! पुढवीए अलोगस्स य केवतियं अबाहाए अंतरे पन्नत्ते? गोयमा! असंखेज्जाई जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते । इमीसे णं भंते! रयणप्पभाए पुढवीए जोतिसस्स य केवतियं० पुच्छा। गोयमा! सत्तनउए जोयणसए अबाहाए अंतरे पन्नत्ते । जोतिसस्स णं भंते! सोहम्मीसाणाण य कप्पाणं केवतियं पुच्छा। गोयमा! असंखेज्जाइं जोयणाइं जाव अंतरे पन्नत्ते । सोहेम्मीसाणाणं भंते! सणकुमार माहिंदाण य केवतियं ? एवं चेव । [दीपरत्नसागर संशोधितः ] [307] [५-भगवई Page #309 -------------------------------------------------------------------------- ________________ सतं-१४, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ सणंकुमार-माहिंदाणं भंते! बंभलोगस्स य कप्पस्स केवतियं0? एवं चेव। बंभलोगस्स णं भंते! लंतगस्स य कप्पस्स केवतियं0? एवं चेव। लंतयस्स णं भंते! महासुक्कस्स य कप्पस्स केवितियं0? एवं चेव। एवं महासुक्कस्स सहस्सारस्स य। एवं सहस्सारस्स आणय-पाणयाण य कप्पाणं। एवं आणय-पाणयाण आरणऽच्चुयाण य कप्पाणं। एवं आरणऽच्चुताणं गेवेज्जविमाणाण य। एवं गेवेज्जविमाणाणं अणुत्तरविमाणाण य। अणुतरविमाणाणं भंते! ईसिपब्भाराए य पुढवीए केवतिए0 पुच्छा। गोयमा! दुवालसजोयणे अबाहाए अंतरे पन्नते। ईसिपब्भाराए णं भंते! पुढवीए अलोगस्स य केवितिए अबाहाए पुच्छा। गोयमा! देसूणं जोयणं अबाहाए अंतरे पन्नते। [६२५] एस णं भंते! सालरुक्खए उण्हाभिहते तण्हाभिहए दवग्गिजालाभिहए कालमासे कालं किच्चा कहिं गच्छिहिति, कहिं उववज्जिहिति? गोयमा! इहेव रायगिहे नगरे सालरुक्खत्ताए पच्चायाहिति। से णं तत्थ अच्चियवंदियपूइयसक्कारियसम्माणिए दिव्वे सच्चे सच्चोवाए सन्निहियपाडिहेरे लाउल्लोइयमहिते यावि भविस्सइ।। से णं भंते! तओहिंतो अणंतरं उव्वटित्ता कहिं गमिहिति? कहिं उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झहिति जाव अंतं काहिति। एस णं भंते! साललठ्ठिया उण्हाभिहया तण्हाभिहया दवग्गिजालाभिहया कालमासे जाव कहिं उववज्जिहिति? गोयमा! इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले महेसरीए नगरीए सामलिरुक्खत्ताए पच्चायाहिति। सा णं तत्थ अच्चियवंदियपूइय जाव लाउल्लोइयमहिया यावि भविस्सइ। से णं भंते! तओहिंतो अणंतरं0, सेसं जहा सालरुक्खस्स जाव अंतं काहिति। एस णं भंते! उंबरलट्ठिया उण्हाभिहया तण्हाभिहया दवग्गिजालाभिहया कालमासे कालं जाव कहिं उववज्जिहिति? गोयमा! इहेव जंबुद्दीवे दीवे भारहे वासे पाइलिपुत्ते नामं नगरे पाडलि- रुक्खत्ताए पच्चायाहिति। से णं तत्थ अच्चितवंदिय जाव भविस्सइ। से णं भंते! अणंतरं उव्वटिा ता०, सेसं तं चेव जाव अंतं काहिति। [६२६] तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासिसया गिम्हकालसमयंसि एवं जहा उववातिए जाव आराहगा। [६२७] बहुजणे णं भंते! अन्नमन्नस्स एवमाइक्खति ४-एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे नगरे घरसते एवं जहा उववातिए अम्मडवत्तव्वया जाव दढप्पतिण्णे अंतं काहिति। [६२८] अत्थि णं भंते! अव्वाबाहा देवा, अव्वाबाहा देवा? हंता अत्थि। से केणढेणं भंते! एवं वुच्चति अव्वाबाहा देवा, अव्वाबाहा देवा'? गोयमा! पभू णं एगमेगे अव्वाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्वं देविड्ढिं दिव्वं देवजुतिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं ना विहं उवदंसेत्तए, णो चेव णं तस्स परिसस्स किंचि आबाहं वा वाबाहं वा उप्पाएति, [दीपरत्नसागर संशोधितः] [308] [५-भगवई Page #310 -------------------------------------------------------------------------- ________________ सतं-१४, वग्गो-,सत्तंसत्तं-, उद्देसो-८ छविच्छेयं वा करेति, एसुहुमं च णं उवदंसेज्जा। सेतेणट्ठेणं जाव अव्वाबाहा देवा, अव्वाबाहा देवा । [६२९] पभू णं भंते! सक्के देविंदे देवराया पुरिसस्स सीसं सापाणिणा असिणा छिंदित्ता कमंडलुम्मि पक्खिवित्तए? हंता, पभू । से कहमिदाणिं पकरेइ ? गोयमा ! छिंदिया छिंदिया व णं पक्खिवेज्जा, भिंदिया भिंदिया व णं पक्खिवेज्जा, कुट्या कुट्या व णं पक्खिवेज्जा, चुण्णिया चुण्णिया व णं पक्खिवेज्जा, ततो पच्छा खिप्पामेव पडिसंघातेज्जा, नो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वा उप्पाएज्जा, छविच्छेयं पुण करेति, एसुमं च णं पक्खिवेज्जा । [६३०] अत्थि णं भंते! जंभया देवा, जंभया देवा? हंता, अत्थि । से केणट्ठणं भंते! एवं वुच्चइ जंभया देवा, जंभया देवा' ? गोयमा ! जंभगा णं देवा निच्चं पमुदितपक्कीलिया कंदप्परतिमोहणसीला, जे णं ते देवे कुद्धे पासेज्जा से णं महंतं अयसं पाउणेज्जा, जेणं ते देवे तुट्ठे पासेज्जा से णं महंतं जसं पाउणेज्जा, सेतेणट्ठेणं गोयमा ! जंभगा देवा, जंभगा देवा' । कतिविहा णं भंते! जंभगा देवा पन्नत्ता ? गोयमा ! दसविहा पन्नत्ता, तं जहा -- अन्नजंभगा, पाणजंभगा, वत्थजंभगा, लेणजंभगा, सयणजंभगा, पुप्फजंभगा, फलजंभगा, पुप्फफलजंभगा, विज्जाजंभगा, अवियत्तिजंभगा। जंभगा णं भंते! देवा कहिं वसहिं उवेंति ? गोयमा! सव्वेसु चेव दीहवेयड्ढेसु चित्तविचित्तजमगपव्वएसु कंचणपव्वएसु य, एत्थ णं जंभगा देवा वसहिं उवेंति । जंभगाणं भंते! देवाणं केवतियं कलं ठिती पन्नत्ता ? गोयमा ! एगं पलिओवमं ठिती पन्नत्ता । सेवं भंते! सेवं भंते! त्ति जाव विरहति । *चोद्दसमे सए अट्ठमो उद्देसो समत्तो * 0 नवमो उद्देसो 0 [६३१] अणगारे णं भंते! भावियप्पा अप्पणो कम्मलेस्सं न जाणति, न पासति, तं पुण जीवं सरूविं सकम्मलेस्सं जाणइ, पासइ ? हंता, गोयमा ! अणगारे णं भावियप्पा अप्पणो जाव पासति । अत्थि णं भंते! सरूवी सकम्मलेस्सा पोग्गला ओभासंति ४ ? हंता, अत्थि । कयरे णं भंते! सरूवी सकम्मलेस्सा पोग्गला ओभासंति जाव पभासेंति? गोयमा ! जाओ इमाओ चंदिम-सूरियाणं देवाणं विमाणेहिंतो लेस्साओ बहिया अभिनिस्सडाओ पभावेंति एए णं गोयमा ! ते सरुवी सकम्मलेस्सा पोग्गला ओभासेंति ४। [६३२] नेरतियाणं भंते! किं अत्ता पोग्गला, अणत्ता पोग्गला? गोयमा ! नो अत्ता पोग्गला, असुरकुमाराणं भंते! किं अत्ता पोग्गला, अणत्ता पोग्गला? गोयमा ! अत्ता पोग्गला, णो अणत्ता एवं जाव थणियकुमाराणं । पुढवविकाइयाणं पुच्छा। गोयमा ! अत्ता वि पोग्गला, अणत्ता वि पोग्गला । एवं जाव मणुस्साणं । अणत्ता पोग्गला । पोग्गला । [दीपरत्नसागर संशोधितः ] [309] [५-भगवई Page #311 -------------------------------------------------------------------------- ________________ सतं - १४, वग्गो, सत्तंसत्तं-, उद्देसो-९ पोग्गला । दंडगा । वाणमंतर-जोतिसिय-वेमाणियाणं जहा असुरकुमाराणं । नेरतियाणं भंते! किं इट्ठा पोग्गला, अणिट्ठा पोग्गला? गोयमा ! नो इट्ठा पोग्गला, अणिट्ठा जहा अत्ता भणिया एवं इट्ठा वि, कंता वि, पिया वि, मणुन्ना वि भाणियव्वा । एए पंच [६३३] देवे णं भंते! महिड्ढीए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू भासासहस्सं भासित? हंता, पभू । भासासहस्सं । सा णं भंते! किं एगा भासा, भासासहस्सं? गोयमा ! एगा णं सा भासा, णो खलु तं [६३४]तेणं कालेणं तेणं समएणं भगवं गोयमे अचिरुग्गतं बालसूरियं जासुमणाकुसुमपुंजप्पगासं लोहीतगं पासति, पासित्ता जातसड्ढे जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेव उवागच्छइ, उवागच्छित्ता जाव नमंसित्ता जाव एवं वयासी - किमिदं भंते! सूरिए, किमिदं भंते! सूरियस्स अट्ठे? गोयमा! सुभे सूरिए, सुभे सूरियस्स अट्ठे । किमिदं भंते! सूरिए, किमिदं भंते! सूरियस्स पभा ? एवं चेव । एवं छाया । एवं लेस्सा। [६३५] जे इमे भंते! अज्जत्ताए समणा निग्गंथा विहरंति एते णं कस्स तेयलेस्सं वीतीवयंति ? गोयमा ! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीतीवयति । दुमासपरियाए समणे निग्गंथे असुरिंदवज्जियाणं भवणवासीएणं देवाणं तेयलेस्सं वीयीवयति । एवं एतेणं अभिलावेणं तिमासपरियाए समणे० असुरकुमाराणं देवाणं तेय० । चतुमासपरियाए स० गह-नक्खत्ततारारूवाणं जोतिसियाणं देवाणं तेय० । पंचमासपरियाए स० चंदिम-सूरियाणं जोतिसिंदाणं जोतिसराईणं तेय० । छम्मासपरिया सोधम्मीसाणाणं देवाणं० । सत्तमासपरियाए0 सणकुमार- माहिंदाणं देवानं0 । अट्ठमासपरियाए बंभलोग लंतगाणं देवाणं तेयले । नवमासपरियाए समणे० महासुक्क सहस्साराणं देवाणं तेय0। दसमासपरियाए सम० आणय-पाणय- आरण- अच्चुयाणं देवाणं० । एक्कारसमासपरियाए० गेवेज्जगाणं देवाणं0। बारसमासपरियाए समणे निग्गंथे अणुत्तरोववातियाणं देवाणं तेयलेस्सं वीतीवयति । तेण परं सुक्के सुक्काभिजातिए भवित्ता ततो पच्छा सिज्झति जाव अंतं करेति । सेवं भंते! सेवं भंते! त्ति जाव विहरति । स० ● चोदसमे सए नवमो उद्देसो समतो * ० दसमो उद्देसो ० [६३६] केवली णं भंते! छठमत्थं जाणति पासति ? हंता, जाणति पासति । जहा णं भंते! केवली छठमत्थं जाणति पासति तहा णं सिद्धे वि छठमत्थं जाणति पासति? हंता, जाणति पासति । केवली णं भंते! आहोधियं जाणति पासति ? एवं चेव । [दीपरत्नसागर संशोधितः ] [310] [५-भगवई Page #312 -------------------------------------------------------------------------- ________________ सतं-१४, वग्गो- ,सत्तंसतं- , उद्देसो-१० एवं परमाहोहियं। एवं केवलिं। एवं सिद्धं जाव, जहा णं भंते! केवली सिद्धं जाणति पासति तहा णं सिद्धे वि सिद्धं जाणति पासति? हंता, जाणति पासति। केवली णं भंते! भासेज्ज वा वागरेज्ज वा? हंता, भासेज्ज वा वागरेज्ज वा। जहा णं भंते! केवली भासेज्ज वा वागरेज्ज वा तहा णं सिद्धे वि भासेज्ज वा वागरेज्ज वा? नो तिणठे समठे। से केणढेणं भंते! एवं वुच्चइ जहा णं केवली भासेज्ज वा वागरेज्ज वा नो तहा णं सिद्धे भासेज्ज वा वागरेज्ज वा? गोयमा! केवली णं सउट्ठाणे सकम्मे सबले सवीरिए सपरिसक्कारपरक्कमे, सिद्धे णं अणुट्ठाणे जाव अपरिसक्कार परक्कमे, सेतेणठेणं जाव वागरेज्ज वा। केवली णं भंते! उम्मिसेज्ज वा निमिसेज्ज वा? हंता, उम्मिसेज्ज वा निमिसेज्ज वा, एवं चेव। एवं आउोज्ज वा पसारेज्ज वा। एवं ठाणं वा सेज्जं वा निसीहियं वा चेएज्जा। केवली णं भंते! इमं रयणप्पभं पुढवि रयणप्पभपुढवी ति जाणति पासति? हंता, जाणति पासति। जहा णं भंते! केवली इमं रयणप्पभं पुढविं रयणप्पभपुढवी'ति जाणति पासति तहा णं सिद्धे वि इमं रयणप्पभं पुढविं रयणप्पभपुढवी'ति जाणति पासति? हंता, जाणति पासति। केवली णं भंते! सक्करप्पभं पुढविं 'सक्करप्पभपुढवी ति जाणति पासति? एवं चेव। एवं जाव अहेसत्तमा। केवली णं भंते! सोहम्मं कप्पं सोहम्मकप्पे'ति जाणति पासति? हंता, जाणति एवं चेव। एवं ईसाणं। एवं जाव अच्चुयं। केवली णं भंते! गेवेज्जविमाणे 'गेवेज्जविमाणे'त्ति जाणति पासति? एवं चेव। एवं अणुत्तरविमाणे वि। केवली णं भंते! ईसिपब्भारं पुढवि ईसीपब्भारपुढवी'ति जाणति पासति? एवं चेव। केवली णं भंते! परमाणुपोग्गलं परमाणुपोग्गले'ति जाणति पासति? एवं चेव। एवं दुपदेसियं खंधं। एवं जाव जहा णं भंते! केवली अणंतपदेसियं खंधं 'अणंतपदेसिए खंधे'त्ति जाणति पासति तहा णं सिद्धे वि अणंतपदसियं जाव पासति? हंता, जाणति पासति। सेवं भंते! सेवं भंते! ति। *चोइसमे सए दसमो उद्देसो समत्तो * ०-चोद्दसमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च चोइसमं सतं समतं . [दीपरत्नसागर संशोधितः] [311] [५-भगवई Page #313 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो [] पन्नरसमं सतं । [६३७] नमो सुयदेवयाए भगवतीए। तेणं कालेणं तेणं समयेणं सावत्थी नामं नगरी होत्था। वण्णओ। तीसे णं सावत्थीए नगरीए बहिया उतरपुरत्थिमे दिसीभाए, एत्थ णं कोट्ठए नामं चेतिए होत्था। वण्णओ। तत्थ णं सावत्थीए नगरीए हालाहला नाम कुंभकारी आजीविओवासिया परिवसति, अड्ढा जाव अपरिभूया आजीवियसमयंसि लद्धट्ठा गहितट्ठा पुच्छियट्ठा विणिच्छियट्ठा अट्ठिमिंजपेम्माणुरागरत्ता अयमाउसो! आजीवियसमये अट्ठे, अयं परमठे, सेसे अणद्वेत्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरति। तेणं कालेणं तेणं समयेणं गोसाले मंखलिपुत्ते चतुवीसवासपरियाए हालाहलाए कुंभकारीए कुंभारावणंसि आजीवियसंघसंपरिडे आजीवियसमयेणं अप्पाणं भावेमाणे विहरति। तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नदा कदायि इमे छद्दिसाचरा अंतियं पाब्भवित्था, तं जहा-सोणे कणंदे कणियारे अच्छिद्दे अग्गिवेसायणे अज्जुणे गोयमपुत्ते। तए णं ते छद्दिसाचरा अट्ठविहं पुव्वगयं मग्गदसमं सएहिं सएहिं मतिदंसणेहिं निज्जूहंति, स0 निज्जूहिता गोसालं मंखलिपुत्तं उवट्ठाइंसु।। तए णं से गोसाले मंखलिपुत्ते तेणं अलैंगस्स महानिमित्तस्स केणइ उल्लोयमेतेण सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं इमाई छ अणतिक्कमणिज्जाइं वागरणाई वागरेति, तं जहा--लाभं अलाभं सुहं दुक्खं जीवितं मरणं तहा। तए णं से गोसाले मंखलिपुत्ते तेणं अलैंगस्स महानिमित्तस्स केणइ उल्लोयमेतेणं सावत्थीए नगरीए अजिणे जिणप्पलावी, अणरहा अरहप्पलावी, अकेवली केवलिप्पलावी, असव्वण्णू सव्वण्णुप्पलावी, अजिणे जिणसई पगासेमाणे विहरति। [६३८]तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेति--एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं? तेणं कालेणं तेणं समएणं सामी समोसढे। जाव परिसा पडिगता। तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेढे अंतेवासी इंदभूतीणामं अणगारे गोयमे गोतेणं जाव छठंछट्टेणं एवं जहा बितियसए नियंठुद्देसए जाव अडमाणे बहुजणसद्ध निसामेइ--"बहुजणो अन्नमन्नस्स एवमाइक्खति ४-एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरइ। से कहमेयं मन्ने एवं?"। तए णं भगवं गोयमे बहुजणस्स अंतियं एयमलैं सोच्चा निसम्म जायसढे जाव भत्त-पाणं पडिदंसेति जाव पज्जुवासमाणे एवं वयासी-एवं खलु अहं भंते!0, तं चेव जाव जिणसई पगासेमाणे विहरइ, से कहमेतं भंते! एवं? तं इच्छामि णं भंते! गोसालस्स मंखलिपुत्तस्स उट्ठाणपारियाणियं परिकहियं। गोतमा!'दी समणे भगवं महावीरे भगवं गोयमं एवं वयासी- जं णं गोयमा! से बहुजणे या । [दीपरत्नसागर संशोधितः] [312] [५-भगवई Page #314 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो अन्नमन्नस्स एवमाइक्खति ४ एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरति ' तं णं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि--एवं खलु एयस्स गोसालस्स मंखलिपुत्तस्स मंखली णामं मंखे पिता होत्था । तस्स णं मंखलिस्स मंखस्स भद्दा नामं भारिया होत्था, सुकुमाल0 जाव पडिरूवा। तए णं सा भद्दा भारिया अन्नदा कदायि गुव्विणी यावि होत्था। तेणं कालेणं तेणं समएणं सरवणे नामं सन्निवेसे होत्था, रिद्धत्थिमिय जाव सन्निभप्पगासे पासादीए ४ | तत्थ णं सरवणे सन्निवेसे गोबहुले नामं माहणे परिवसति अड्ढे जाव अपरिभूते रिव्वेद जाव सुपरिनिट्ठिए यावि होत्था । तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्था। तए णं से मंखली मंखे अन्नदा कदायि भद्दाए भारियाए गुव्विणीए सद्धिं चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सरवणे सन्निवेसे जेणेव गोबहुलस्स माहणस्स गोसाला तेणेव उवागच्छति, उवा०२ गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडानिक्खेवं करेति, भंडा० क० २ सरवणे सन्निवेसे उच्च-नीय मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सव्वओ समंता मग्गणगवेसणं करेति, वसहीए सव्वओ समंता मग्गणगवेसणं करेमाणे अन्नत्थ वसहिं अलभमाणे तस्सेव गोबहुलस्स माहणस्स गोसालाए एगदेसंसि वासावासं उवागए। तणं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य रातिंदियाणं वीतिक्कंताणं सुकुमाल जाव पडिरूवं दारगं पयाता। तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीतिक्कंते जाव बारसाहदिवसे अयमेतारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेंति--जम्हा णं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं 'गोसाले, गोसाले ति । तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति 'गोसाले' त्ति । तए णं से गोसाले दारए उम्मुक्कबालभावे विण्णयपरिणतमेत्ते जोव्वणगमणुप्पत्ते सयमेव पाडिएक्कं चित्तफलगं करेति, सय० क० २ चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरति । [६३९]तेणं कालेणं तेणं समएणं अहं गोयमा ! तीसं वासाई अगारवासमज्झे वसित्ता अम्मापितीहिं देवत्ते गतेहिं एवं जहा भावणाए जाव एगं देवद्समुपादाय मुंडे भवित्ता अगारातो अणगारियं पव्वइए । तए णं अहं गोतमा! पढमं वासं अद्धमासं अद्धमासेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरवासं वासावासं उवागते। दोच्चं वासं मासंमासेणं खममाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालंदाबाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामि, ते० वा० २ अहापडिरूवं ओग्गहं ओगिण्हामि, अहा० ओ० २ तंतुवायसालाए एगदेसंसि वासवासं उवागते । तए णं अहं गोतमा ! पढमं मासक्खमणं उवसंपज्जित्ताणं विहरामि । तणं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेण अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे जाव दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालंदाबाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छति, ते0 उवा0 रतंतुवायसालाए एगदेसंसि भंडानिक्खेवं करेइ, भंडा० क० २ रायगिहे नगरे उच्च[दीपरत्नसागर संशोधितः ] [313] [५-भगवई] Page #315 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो जाव अन्नत्थ कत्थयि वसहिं अलभमाणे तीसे व तंतुवायसालाए एगदेसंसि वासावासं उवागते जत्थेव णं अहं गोयमा!। तए णं अहं गोयमा! पढममासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तंतु0 प0 २ णालंदं बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे तेणेव उवागच्छामि, ते0 उवा० २ रायगिहे नगरे उच्च-नीय जाव अडमाणे विजयस्स गाहावतिस्स गिहं अणुप्पविढे। तए णं से विजये गाहावती ममं एज्जमाणं पासति, पा० २ हट्ठतुट्ठ0 खिप्पामेव आसणाओ अब्भुढेति, खि0 अ0 २ पादपीढाओ पच्चोरुभति, पाद0 प० २ पाठयाओ ओमुयइ, पा0 ओ0 २ एगसाडियं उत्तरासंगं करेति, एग0 क0 २ अंजलिमठलियहत्थे ममं सत्तट्ठपयाई अणुगच्छति, अ0 २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, क0 २ ममं वंदति नमसति, ममं वं० २ ममं विठलेणं असण-पाण-खाइम-साइमेणं 'पडिलाभेस्सामि त्ति का तुठे, पडिलाभेमाणे वि तुठे, पडिलाभिते वि तुठे। तए णं तस्स विजयस्स गाहावतिस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउए निबद्धे, संसारे परित्तीकते, गिहंसि य से इमाइं पंच दिव्वाइं पादुब्भूयाइं, तं जहा- वसुधारा वुट्ठा, दसद्धवण्णे कुसुमे निवातिते, चेलुक्खेवे कए, आहयाओ देवदंभीओ, अंतरा वि य णं आगासे अहो! दाणे, अहो! दाणेत्ति घुठे। तए णं रायगिहे नगरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेति--धन्ने णं देवाणुप्पिया! विजये गाहावती, कतत्थे णं देवाणुप्पिया! विजये गाहावती, कयपुन्ने णं देवाणुप्पिया! विजये गाहावती, कयलक्खणे णं देवाणुप्पिया! विजये गाहावती, कया णं लोया देवाणुप्पिया! विजयस्स गाहावतिस्स, सुलद्धे णं देवाणुप्पिया! माणुस्सए जम्मजीवियफले विजयस्स गाहावतिस्स, जस्स णं गिहंसि तहारूवे साधू साधुरूवे पडिलाभिए समाणे इमाइं पंच दिव्वाइं पाब्भूयाई, तं जहा--वसुधारा वुट्ठा जाव अहो दाणे घुठे। तं धन्ने कयत्थे कयपुण्णे कयलक्खणे, कया णं लोया, सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावतिस्स, विजयस्स गाहावतिस्स। तए णं से गोसाले मंखलिपुत्ते बजणस्स अंतियं एयमलैं सोच्चा निसम्म समुप्पन्नसंसए समुप्पन्नकोउहल्ले जेणेव विजयस्स गाहावतिस्स गिहंसि वसुधारं वुठं, दसद्धवण्णं कुसुमं निवडियं। ममं च णं विजयस्स गाहावतिस्स गिहाओ पडिनिक्खममाणं पासति, पासित्ता हट्ठतुट्ठ0 जेणेव ममं अंतियं तेणेव उवागच्छति, उवा० २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, क0 २ ममं वंदति नमंसति, वं0 २ मम एवं वयासी--तुब्भे णं भंते! ममं धम्मायरिया, अहं णं तुब्भं धम्मंतेवासी। तए णं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स एयमद्वं नो आढामि, नो परिजाणामि, तुसिणीए संचिट्ठामि। तए णं अहं गोयमा! रायगिहाओ नगराओ पडिनिक्खमामि, प०२ णालंदं बाहिरियं मज्झं मज्झेणं जेमेव तंतुवायसाला तेणेव उवागच्छामि, उवा० २ दोच्चं मासक्खमणं उवसंपज्जित्ताणं विहरामि। तए णं अहं गोयमा! दोच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं0 प० २ नालंदं बाहिरियं मज्झंमज्झेणं जेणेव रायगिहे नगरे जाव अडमाणे आणंदस्स गाहावतिस्स गिहं अणुप्पविढे। तए णं से आणंदे गाहावती ममं एज्जमाणं पासति, एवं जहेव विजयस्स, नवरं ममं विउलाए [दीपरत्नसागर संशोधितः]] [314] [५-भगवई Page #316 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो खज्जगविहीए पडिलाभेस्सामी'ति तुठे। सेसं तं चेव जाव तच्चं मासक्खमणं उवसंपज्जित्ताणं विहरामि। तए णं अहं गोतमा! तच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं0 प०२ तहेव जाव अडमाणे सुणंदस्स गाहावतिस्स गिहं अणुपविठे। तए णं से सुणंदे गाहावती0, एवं जहेव विजए गाहावती, नवरं ममं सव्वकामगुणिएणं भोयणेणं पडिलाभेति। सेसं तं चेव जाव चउत्थं मासक्खमणं उवसंपज्जित्ताणं विहरामि। तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नामं सन्निवेसे होत्था। सन्निवेसवण्णओ। __ तत्थ णं कोल्लाए सन्निवेसे बहुले नाम माहणे परिवसइ अड्ढे जाव अपरिभूए रिव्वेद जाव सुपरिनिट्ठिए यावि होत्था। तए णं से बहुले माहणे कतियचातुम्मासियपाडिवगंसि विठलेणं महु-घयसंजुत्तेणं परमन्नेणं माहणे आयामेत्था। तए णं अहं गोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं0 प0 २ णालंदं बाहिरियं मज्झंमज्झेणं निग्गच्छामि, नि० २ जेणेव कोल्लाए सन्निवेसे तेणेव उवागच्छामि, ते0 30 २ कोल्लाए सन्निवेसे उच्च-नीय जाव अडमाणे बलस्स माहणस्स गिहं अणुप्पविठे। तए णं से बहले माहणे ममं एज्जमाणं तहेव जाव ममं विठलेणं मह-घयसंजुत्तेणं परमन्नेणं 'पडिलाभेस्सामी'त्ति तुठे। सेसं जहा विजयस्स जाव बहुलस्स माहणस्स, बहुलस्स माहणस्स। तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरे सब्भंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेइ। ममं कत्थति सुतिं वा खुतिं वा पवत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छति, उवा० २ साडियाओ य पाडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेति, आ०२ सउत्तरोठं भंडं कारेति, स0 का0 २ तंतुवायसालाओ पडिनिक्खमति, तं0 प० २ णालंदं बाहिरियं मज्झमज्झेणं निग्गच्छति, नि०२ जेणेव कोल्लागसन्निवेसे तेणेव उवागच्छद। तए णं तस्स कोल्लागस्स सन्निवेसस्स बहिया बजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति--धन्ने णं देवाणुप्पिया! बहुले माहणे, तं चेव जाव जीवियफले बहुलस्स माहणस्स, बहुलस्स माहणस्स। तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमलै सोच्चा निसम्म अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवतो महावीरस्स इड्ढी जुती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए नो खलु अत्थि तारिसिया अन्नस्स कस्सइ तहारुवस्स समणस्स वा माहणस्स वा इड्ढी जुती जाव परक्कमे लद्धे पत्ते अभिसमन्नागते, तं निस्संदिद्धं णं एत्थं ममं धम्मायरिए धम्मोवएसए समणे भगवं महावीरे भविस्सति' ति का कोल्लाए सन्निवेसे सब्भिंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेति। ममं सव्वओ जाव करेमाणे कोल्लागस्स सन्निवेसस्स बहिया पणियभूमीए मए सद्धिं अभिसमन्नागए। तए णं से गोसाले मंखलिपुत्ते हट्ठतुट्ठ0 ममं तिक्खुतो आयाहिणपयाहिणं जाव नमंसित्ता [दीपरत्नसागर संशोधितः] [315] [५-भगवई Page #317 -------------------------------------------------------------------------- ________________ सतं - १५, वग्गो, सत्तंसत्तं-, उद्देसो एवं वदासी--`तुब्भे णं भंते! मम धम्मायरिया, अहं णं तुब्भं अंतेवासी । तणं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमठ्ठे पडिसुणेमि । तए णं अहं गोयमा! गोसालेणं मंखलिपुत्तेणं सद्धिं पणियभूमीए छव्वासाइं लाभं अलाभं सुखं दुक्खं सक्कारमसक्कारं पच्चणुभवमाणे अणिच्चजागरियं विहरित्था । [ ६४०] तए णं अहं गोयमा ! अन्नदा कदायि पढमसरदकालसमयंसि अप्पवुट्ठिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ नगराओ कुम्मग्गामं नगरं संपट्ठिए विहाराए । तस्स सिद्धत्थग्गामस्स नगरस्स कुम्मग्गामस्स नगरस्स य अंतरा एत्थ णं महं एगे तिलथंभए पत्तिए पुप्फ हरियगरेरिज्जमाणे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठति । तए णं से गोसाले मंखलिपुत्ते तं तिलथंभगं पासति पा० २ ममं वंदति नम॑सति, वं० २ एवं वदासी - एसं णं भंते! तिलथंभए किं निप्फज्जिस्सति, नो निप्फज्जिस्सति ? एते य सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइता कहिं गच्छिहिंति? कहिं उववज्जिहिंति ? तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी - गोसाला ! एस णं तिलथंभए निप्फज्जिस्सति, नो न निप्फज्जिस्सइ; एए य सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाइस्संति। तणं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमट्ठे नो सद्दहति, नो पत्तियति, नो रोएइ; एतमट्ठं असद्दहमाणे अपत्तियमाणे अरोपमाणे ममं पणिहाए `अयं णं मिच्छावादी भवतु' त्ति कट् ममं अंतियाओ सणियं सणियं पच्चोसक्कड़, स० प०२ जेणेव से तिलथंभए तेणेव उवागच्छति, उ02 तं तिलथंभगं सलेठुयायं चेव उप्पाडेइ, उ0२ एगंते एडेति, तक्खणमेत्तं च णं गोयमा ! दिव्वे अब्भवद्दलए पाउब्भूए। तए णं से दिव्वे अब्भवद्दलए खिप्पामेव पतणतणाति, खिप्पा० प० २ खिप्पामेव पविज्जुयाति, खि० प०२ खिप्पामेव नच्चोदगं नातिमट्यिं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सलिलोदगं वासं वासति जेणं से तिलथंभए आसत्थे पच्चायाते बद्धमूले तत्थेव पतिट्ठिए। ते य सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता तस्सेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाता। [६४१] तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव कुम्मग्गामे नगरे तेणेव उवागच्छामि । तए णं तस्स कुम्मग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतवस्सी छट्ठछट्ठेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिया पगिज्झिया सूराभिमुहे आयावणभूमीए आयावेमाणे विहरति, आदिच्चतेयतवियाओ य से छप्पदाओ सव्वओ समंता अभिनिस्सवंति, पाण- भूय-जीवसत्तदयट्ठयाए च णं पडियाओ पडियाओ तत्थेव तत्थेव भुज्जो भुज्जो पच्चोरुभेति । तणं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिं पासति पा०२ ममं अंतियाओ सणियं सणियं पच्चोसक्कति, ममं० प०२ जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छति, उवा० २ वेसियायणं बालतवस्सिं एवं वयासि - - किं भवं मुणी मुणिए? उदाहु जूयासेज्जायरए? तए णं से वेसियायणे बालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमट्ठे णो आढाति नो परिजाणति, तुसिणीए संचिट्ठति । तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिं दोच्चं पि तच्चं पि एवं वयासी - किं भवं मुणी मुणिए जाव सेज्जायरए ? तए णं से वेसियायणे बालतवस्सी गोसालेणं मंखलिपुत्तेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे आसुरुते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुभति, आयावण० प० २ तेयासमुग्धाएणं समोहन्नति, [दीपरत्नसागर संशोधितः ] [316] [५-भगवई] Page #318 -------------------------------------------------------------------------- ________________ सतं - १५, वग्गो, सत्तंसत्तं-, उद्देसो ते०स०२ सत्तट्ठपयाइं पच्चोसक्कति, स० प० २ गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरति । तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स अणुकंपणट्ट्याए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्ठयाए एत्थ णं अंतरा सीयलियं तेयलेस्सं निसिरामि, जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स उसुणा तेयलेस्सा पडिहया । तए णं से वेसियायणे बालतवस्सी ममं सीयलियाए तेयलेस्साए साउसुणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स य मंखलिपुत्तस्स सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता साअं उसुणं तेयलेस्सं पडिसाहरति, साउसुणं तेयलेस्सं पडिसाहरित्ता ममं एवं वयासी --से गतमेयं भगवं!, गततमयं भगवं ! | तणं से गोसाले मंखलिपुत्ते ममं एवं वयासी - किं णं भंते! एस जूयासेज्जायर तुब्भे एवं वदासी --से गयमेतं भगवं! गयगयमेतं ! ' ? तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वदामि--"तुमं णं गोसाला! वेसियायणं बालतवस्सिं पाससि, पा०२ ममं अंतियातो सणियं सणियं पच्चोसक्कसि, प० २ जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि ते० उ0 २ वेसियायणं बालतवस्सिं एवं वयासी - किं भवं मुणिए? उदाहु जूयासेज्जायरए ? तए णं से वेसियायणे बालतवस्सी तव एयमट्ठं नो आढाति, नो परिजाणति, तुसिणीए संचिट्ठति । तए णं तुमं गोसाला! वेसियायणं बालतवस्सिं दोच्चं पि तच्चं पिएवं वयासी- किं भवं मुणी जाव सेज्जायरए ? तए णं से वेसियायणे बालतवस्सी तुमं (? मे) दोच्चं पि तच्चं पि एवं वृत्ते समाणे आसुरुते जाव पच्चोसक्कति, प० २ तव वहाए सरीरगंसि तेयं निसिरति । तए णं अहं गोसाला! तव अणुकंपणट्ठताए वेसियायणस्स बालतवस्सिस्स उसिणतेयपडिसाहरणट्ठयाए एत्थ णं अंतरा सीयलियं तेयलेस्सं निसिरामि जाव पडिहयं जाणित्ता तव य सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सायं उसुणं तेयलेस्सं पडिसाहरति, सायं० प० २ ममं एवं वयासी-से गयमेयं भगवं!, गयगयमेयं भगवं!"। तणं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमट्ठे सोच्चा निसम्म भीए जाव संजायभये ममं वंदति नम॑सति, ममं वं० २ एवं वयासी - कहं णं भंते! संखित्तविउलतेयलेस्से भवति ? तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयामि जे णं गोसाला ! एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छट्ठछट्ठेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय पगिज्झिय जाव विहरइ से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवति । तए णं से गोसाले मंखलिपुत्ते ममं एयमट्ठे सम्मं विणएणं पडिस्सुणेति । [६४२] तए णं अहं गोयमा ! अन्नदा कदायि गोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मग्गामाओ नगराओ सिद्धत्थग्गामं नगरं संपत्थिए विहाराए । जाहे य मो तं देसं हव्वमागया जत्थ णं से तिलथंभए । तए णं से गोसाले मंखलिपुत्ते ममं एवं वदासि --"तुब्भे णं भंते! तदा ममं एवं आइक्खह जाव परूवेह`गोसाला ! एस णं तिलथंभए निप्फज्जिस्सति, नो न निप्फ०, तं चेव जाव पच्चायाइस्संति तं णं मिच्छा, इमं णं पच्चक्खमेव दीसति एस णं से तिलथंभए णो निप्फन्ने, अनिप्फन्नमेव; ते य सत्त तिलपुप्फजीवा उद्दात्ता उद्दाइत्ता नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाता" । तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वदामि - "तुमं णं गोसाला! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स एयमट्ठे नो सद्दहसि, नो पत्तियसि, नो रोएसि, एयमट्ठे असद्दहमाणे अपत्तियमाणे अरोपमाणे [दीपरत्नसागर संशोधितः] [317] [५-भगवई] Page #319 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो ममं पणिहाए `अयं णं मिच्छावादी भवतु त्ति कट्ट्टु ममं अंतियाओ सणियं सणियं पच्चोसक्कसि, प० २ जेणेव से तिलथंभए तेणेव उवागच्छसि 30 २ जाव एगंतमंते एडेसि, तक्खणमेत्तं गोसाला ! दिव्वे अब्भवद्दलए पाठब्भूते। तए णं से दिव्वे अब्भवद्दलए खिप्पामेव०, तं चेव जाव तस्स चेव तिलथंभगस् एगाए तिलसंगलियाए सत्त तिला पच्चायाया । तं एस णं गोसाला! से तिलथंभए निप्फन्ने, णो अनिप्फन्नमेव, ते य सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता एयस्स चेव तिलथंभगस्स एगाए तिलसंगलिया सत्त तिला पच्चायाता। एवं खलु गोसाला! वणस्सतिकाइया पउपरिहारं परिहरंति" । तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमट्ठे नो सद्दहति३। एतमट्ठं असद्दहमाणे जाव अरोयेमाणे जेणेव से तिलथंभए तेणेव उवागच्छति, ०२ त तिलथंभयाओ तं तिलसंगलियं खुडति खुडित्ता करतलंसि सत्त तिले पप्फोडे । तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्त तिले गणेमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु सव्वजीवा वि पउट्→परिहारं परिहरति । एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स पउट् । एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आयाए अवक्कमणे पन्नत्ते । [६४३]तए णं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छट्ठछट्ठेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय जाव विहरइ । तए णं से गोसाले मंखलिपुत्ते अंतो छहं मासाणं संखित्तविउलतेयलेस्से जाते । [६४४] तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नदा कदायि इमे छद्दिसाचरा अंतियं पादुब्भवित्था, तं जहा- सोणे0, तं चैव सव्वं जाव अजिणे जिणसद्दं पगासेमाणे विहरति । तं नो खलु गोयमा! गोसाले मंखलिपुत्ते जिणे, जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरति । गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरति । तए णं सा महतिमहालिया महच्चपरिसा जहा सिवे जाव पडिगया। तणं सावत्थीए नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स जाव परूवेइ--"जं णं देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरति तं मिच्छा, समणे भगवं महावीरे एवं आइक्खति जाव परूवेति एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली नामं मंखे पिता होत्था । त णं तस्स मंखलिस्स0, एवं चेव सव्वं भाणितव्वं जाव अजिणे जिणसद्दं पकासेमाणे विहरति । तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरति, गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरति । समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरति " । तणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमट्ठे सोच्चा निसम्म आसुरुते जाव मिसिमिसेमाणे आतावणभूमितो पच्चोरुभति, आ० प० २ सावत्थिं नगरिं मज्झमज्झेणं जेणेव हालाहला कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, ते० 30 २ हालाहलाए कुंभकारीए कुभकारावणंसि आजीवियसंघसंपरिवुडे महता अमरिसं वहमाणे एवं वा वि विहरति । [६४५] तेणं कालेणं तेणं समयेणं समणस्स भगवतो महावीरस्स अंतेवासी आणंदे नामं थेरे पगतिभद्दए जाव विणीए छट्ठछट्ठेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरति। तए णं से आणंदे थेरे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ, तहेव जाव उच्च-नीय-मज्झिम जाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स [दीपरत्नसागर संशोधितः ] [318] [५-भगवई] Page #320 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो अदूरसामंतेणं वीतीवयति । तणं से गोसाले मंखलिपुत्ते आणंद थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीतीवयमाणं पासति, पासित्ता एवं वयासी - एहि ताव आणंदा! इओ एगं महं ओवमियं निसामेहि। तणं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति । तणं से गोसाले मंखलिपुत्ते आणंद थेरं एवं वदासी -- "एवं खलु आणंदा! इतो चिरातीयाए अद्धाए केयी उच्चावया वणिया अत्थऽत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणयाए नाणाविहविउलपणियभंडमायाए सगडी - सागडेणं सुबहुं भत्त-पाणपत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा। "तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धारा अडवीए कंचिदेसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुज्जमाणे परिभुज्जमाणे झीणे। "तए णं ते वणिया झीणोदगा समाणा तण्हाए परिब्भवमाणा अन्नमन्नं सद्दावेंति, अन्न० एवं वयासि--`एवं खलु देवाणुप्पिया! अम्हं इमीसे अकामियाए जाव अडवीए कंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिते उदए अणुपुव्वेणं परिभुज्जमाणे परिभुज्जमाणे झीणे, तं सेयं खलु देवाणुप्पिया! अम्हं इमीसे अकामियाए जाव अडवीए उदगस्स सव्वतो समंता मग्गणगवेसणं करेत्तए'त्ति कट् अन्नमन्नस्स अंतियं एयमट्ठे पडिसुर्णेति, अन्न० पडि० २ तीसे णं अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेंति । उदगस्स सव्वतो समंता मग्गणगवेसणं करेमाणा एगं महं वणसंड आसादेंति किण्हं किण्होभासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं । तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेंति । तस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गाओ अभिनिसढाओ, तिरियं सुसंपग्गहिताओ, अहे पन्नगद्धरुवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरुवाओ। "तए णं ते वणिया हट्ठतुट्ठ0 अन्नमन्नं सद्दावेंति, अन्न० स०२ एवं वयासी एवं खलु देवाणुप्पिया! अम्हे इमीसे अकामियाए जाव सव्वतो समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिते किण्हे किण्होभासे०, इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए, इमस्स वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ जाव पडिरूवाओ, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स पढमं वपुं भिंदित्तए अवि या इंथ ओरालं उदगरयणं अस्सादेस्सामो' । "तए णं ते वणिया अन्नमन्नस्स अंतियं एतमट्ठ पडिस्सुर्णेति, अन्न० प० २ तस्स वम्मीयस्स पढमं वपुं भिंदंति, ते णं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवण्णाभं ओरालं उदगरयणं आसादेंति । "तए णं ते वणिया हट्ठतुट्ठ० पाणियं पिबंति पा० पि०२ वाहणाई पज्जंति, वा० प० २ भायणाइं भरेंति, भा० भ० २ दोच्चं पि अन्नमन्नं एवं वदासी - एवं खलु देवाणुप्पिया! अम्हेहिं इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स दोच्चं पि वपुं भिंदित्तए, अवि या इंथ ओरालं सुवण्णरयणं अस्सादेस्सामो । [दीपरत्नसागर संशोधितः] [319] [५-भगवई] Page #321 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो "तए णं ते वणिया अन्नमन्नस्स अंतियं एयमलैं पडिस्सुणेति, अन्न0 प० २ तस्स वम्मीयस्स दोच्चं पि वपुं भिंदंति। ते णं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्घं महरिहं ओरालं सुवण्णरयणं अस्सादेति। "तए णं ते वणिया हट्ठतुट्ठ0 भायणाई भरेंति, भा० भ०२ पवहणाइं भरेंति, प० भ०२ तच्चं पि अन्नमन्नं एवं वदासि--एवं खलु देवाणुप्पिया! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वपूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स तच्चं पि वपुं भिंदित्तए, अवि या इंथ ओरालं मणिरयणं अस्सादेस्सामो। तए णं ते वणिया अन्नमन्नस्स अंतियं एतमठें पडिसुणेति, अन्न0 प०२ तस्स वंमियस्स तच्चं पि वपुं भिंदंति। ते णं तत्थ विमलं निम्मलं नित्तलं निक्कलं महत्थं महग्धं महरिहं ओरालं मणिरयणं अस्सादेति। "तए णं ते वणिया हट्टतुट्ठ0 भायणाई भरेंति, भा० भ० २ पवहणाई भरेंति, प० भ० २ चठत्थं पि अन्नमन्नं एवं वदासी-एवं खलु देवाणुप्पिया! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वप्पूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तच्चाए वपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स चउत्थं पि वपुं भिंदित्तए, अवि या इंथ उत्तमं महग्घं महरिहं ओरालं वइररतणं अस्सादेस्सामो। । ___"तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हिय-सुह-निस्सेसकामए ते वणिए एवं वयासी-एवं खलु देवाणुप्पिया! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे जाव तच्चाए वपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं होउ अलाहि पज्जतं णे, एसा चउत्थी वपू मा भिज्जउ, चउत्थी णं वपू सउवसग्गा यावि होज्जा। "तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकाम० जाव हिय-सुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एतमलैं नो सद्दहति जाव नो रोयेंति, एतमलैं असद्दहमाणा जाव अरोयेमाणा तस्स वम्मीयस्स चउत्थं पि वपुं भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसि-मूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं जमलजुवलचंचलचलंतजीहं धरणितलवेणिभूयं उक्कडफुडकुडिलजडुलकक्खडविकडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेंतघोसं अणागलियचंडतिव्वरोसं समुहिं तुरियं चवलं धमंतं दिट्ठीविसं सप्पं संघाति। तए णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघटिाए समाणे आसुरुते जाव मिसिमिसेमाणे सणियं सणियं उठेति, 30 २ सरसरसरस्स वम्मीयस्स सिहरतलं दुहति, सर0 द्र० २ आदिच्चं णिज्झाति, आ0 णि २ ते वणिए अणिमिसाए दिट्ठीए सव्वतो समंता समभिलोएति। तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोइया समाणा खिप्पामेव सभंडमत्तोवगरणमाया एगाहच्चं कूडाहच्चं भासरासीकया यावि होत्था। तत्थ णं जे से वणिए तेसिं वणियाणं हियकामए जाव हिय-सुह-निस्सेसकामए से णं आणुकंपिताए देवयाए सभंडमत्तोवकरणमायाए नियगं नगरं साहिए। "एवामेव आणंदा! तव वि धम्मायरिएणं धम्मोवएसएणं समणेणं नायपत्तेणं ओराले परियाए अस्सादि, ओराला कित्ति-वण्ण-सद्द-सिलोगा सदेवमणुयासुरे लोए पुवंति गुवंति तुवंति इति खलु समणे [दीपरत्नसागर संशोधितः] [320] [५-भगवई Page #322 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो भगवं महावीरे, इति खलु समणे भगवं महावीरे'। तं जदि मे से अज्ज किंचि वदति तो णं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करेमि जहा वा वालेणं ते वणिया। तुमं च णं आणंदा! सारक्खामि संगोवामि जहा वा से वणिए तेसिं वणियाणं हितकामए जाव निस्सेसकामए आणुकंपियाए देवयाए सभंडमत्तोवगरण जाव साहिए। तं गच्छ णं तुमं आणंदा! तव धम्मायरियस्स धम्मोवदेसगस्स समणस्स णातपुत्तस्स एयम→ परिकहेहि।" तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे भीए जाव संजायभये गोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति, प० २ सिग्धं तुरियं ५ सावत्थिं नगरि मज्झंमज्झेणं निग्गच्छइ, नि० २ जेणेव कोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, क0 २ वंदति नमंसति, वं० २ एवं वयासी--"एवं खलु अहं भंते! छट्ठक्खमणपारणगंसि तुब्भेहिं अब्भणुण्णाए समाणे सावत्थीए नगरीए उच्च-नीय जाव अडमाणे हालाहलाए कुंभकारीए जाव वीयीवयामि। तए णं से गोसाले मंखलिपुते ममं हालाहलाए जाव पासिता एवं वदासि--एहि ताव आणंदा! इओ एगं महं ओवमियं निसामेहि। तए णं अहं गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छामि। तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी--एवं खलु आणंदा! इतो चिरातीआए अद्धाए केयि उच्चावया वणिया०, एवं तं चेव जाव सव्वं निरवसेसं भाणियव्वं जाव नियगनगरं साहिए। तं गच्छ णं तुमं आणंदा! तव धम्मायरियस्स धम्मोव0 जाव परिकहेहि'। [६४६] तं पभू णं भंते! गोसाले मंखलिपुत्ते तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करेत्तए? विसए णं भंते! गोसालस्स मंखलिपुत्तस्स जाव करेत्तए? समत्थे णं भंते! गोसाले जाव करेत्तए?" "पभू णं आणंदा! गोसाले मंखलिपुत्ते तवेणं जाव करेत्तए, विसए णं आणंदा! गोसालस्स जाव करेत्तए, समत्थे णं आणंदा! गोसाले जाव करेत्तए। नो चेव णं अरहंते भगवंते, पारितावणियं पुण करेज्जा। जावतिए णं आणंदा! गोसालस्स मंखलिपुत्तस्स तवतेए एतो अणंतगुणविसिट्ठयराए चेव तवतेए अणगाराणं भगवंताणं, खंतिखमा पुण अणगारा भगवंतो। जावइए णं आणंदा! अणगाराणं भगवंताणं तवतेए एतो अणंतगुणविसिट्ठयराए चेव तवतेए थेराणं भगवंताणं, खंतिखमा पुण थेरा भगवंतो। जावतिए णं आणंदा! थेराणं भगवंताणं तवतेए एतो अणंतगुणविसिट्ठयराए चेव तवतेए अरहंताणं भगवंताणं, खंतिखमा पुण अरहंता भगवंतो। तं पभू णं आणंदा! गोसाले मंखलिपुत्ते तवेणं तेयेणं जाव करेत्तए, विसए णं आणंदा! जाव करेतए, समत्थे णं आणंदा! जाव करेत्तए; नो चेव णं अरहंते भगवंते, पारियावणियं पण करेज्जा । [६४७] तं गच्छ णं तुमं आणंदा! गोयमाईणं समणाणं निग्गंथाणं एयमठें परिकहेहि--मा णं अज्जो! तुब्भं केयि गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएतु, धम्मियाए पडिसारणाए पडिसारेठ, धम्मिएणं पडोयारेणं पडोयारेउ। गोसाले णं मंखलिपुत्ते समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने"। तए णं से आणंदे थेरे समणेणं भगवता महावीरेणं एवं वुत्ते समाणे समणं भगवं महावीरं वंदति नमंसति, वं० २ जेणेव गोयमादी समणा निग्गंथा तेणेव उवागच्छति, ते0 उवागच्छित्ता गोतमादी समणे निग्गंथे आमंतेति, आ० २ एवं वयासि-एवं खलु अज्जो! छट्ठक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सावत्थीए नगरीएउच्च-नीय०, तं चेव सव्वं जाव नायपुत्तस्स एयम→ परिकहेहि०, तं [दीपरत्नसागर संशोधितः] [321] [५-भगवई Page #323 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो [? चेव जाव] मा णं अज्जो! तुब्भं केयि गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएठ जाव मिच्छं विप्पडिवन्ने। [६४८] जावं च णं आणंदे थेरे गोयमाईणं समणाणं निग्गंथाणं एयमलैं परिकहेति तावं च णं से गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति, पडि0 २ आजीवियसंघसंपरिवड़े महया अमरिसं वहमाणे सिग्घं तरियं जाव सावत्थिं नगरिं मज्झमझेणं निग्गच्छ जेणेव कोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, ते0 30 २ समणस्स भगवतो महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वदासी-- "सुठु णं आठसो! कासवा! ममं एवं वदासी, साह णं आउसो! कासवा! ममं एवं वदासी-- 'गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले मंखलिपुत्ते ममं धम्मंतेवासी'। जे णं से गोसाले मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ने। अहं णं उदाई नामं कंडियायणिए अज्जुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अज्जु0 विप्प० २ गोसालस्स मंखलिपुत्तस्स सरीरगं अणुप्पविसामि, गो0 अणु० २ इमं सत्तमं पउटा परिहारं परिहरामि। ___ "जे वि याई आउसो! कासवा! अम्हं समयंसि केयि सिज्झिंसु वा सिज्झंति वा सिज्झिस्संति वा सव्वे ते चउरासीतिं महाकप्पसयसहस्साई सत दिव्वे सत संजूहे सत्त सन्निगब्भे सत्त पउटा परिहारे पंच कम्मुणि सयसहस्साइं सटाठिं च सहस्साई छच्च सए तिण्णि य कम्मसे अणुपुव्वेणं खवइत्ता तओ पच्छा सिज्झंति, बुज्झंति, मुच्चंति, परिनिव्वाइंति सव्वदुक्खाणमंतं करेंसु वा, करेंति वा, करिस्संति वा। "से जहा वा गंगा महानदी जतो पवूढा, जहिं वा पज्जुवत्थिता, एस णं अद्धा पंच जोयणसताई आयामेणं, अद्धजोयणं विक्खंभेणं, पंच धणुसयाई ओवेहेणं, एएणं गंगापमाणेणं सत्त गंगाओ सा एगा महागंगा, सत्त महागंगाओ सा एगा साईणगंगा, सत्त सादीणगंगाओ सा एगा मड्डगंगा, सत्त मड्डगंगाओ सा एगा लोहियगंगा, सत्त लोहियगंगाओ सा एगा आवतीगंगा, सत्त आवतीगंगाओ सा एगा परमावती, एवामेव सपुव्वावरेणं एगं गंगासयसहस्सं सत्तरस य सहस्सा छच्च अगुणपन्नं गंगासता भवंतीति मक्खाया। तासिं विहे उद्धारे पन्नते, तं जहा--सुहमबोंदिकलेवरे चेव, बादरबोंदिकलेवरे चेव। तत्थ णं जे से सुहमबोंदिकलेवरे से ठप्पे। तत्थ णं जे से बादरबोंदिकलेवरे ततो णं वाससते गते वाससते गते एगमेगं गंगावालयं अवहाय जावतिएणं कालेणं से कोठे खीणे णीरए निल्लेवे निट्ठिए भवति से तं सरे सरप्पमाणे। एएणं सरप्पमाणेणं तिण्णि सरसयसाहस्सीओ से एगे महाकप्पे। चउरासीतिं महाकप्पसयसहस्साइं से एगे महामाणसे। अणंतातो संजूहातो जीवे चयं चयित्ता उवरिल्ले माणसे संजूहे देवे उववज्जति। से णं तत्थ दिव्वाई भोगभोगाई भुंजमाणे विहरइ, विहरित्ता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चयित्ता पढमे सन्निगब्भे जीवे पच्चायाति। से णं तओहिंतो अणंतरं उव्वटिता मज्झिल्ले माणसे संजूहे देवे उववज्जइ। से णं तत्थ दिव्वाइं भोगभोगाइं जाव विहरिता ताओ देवलोगाओ आयु० जाव चइता दोच्चे सन्निगब्भे जीवे पच्चायाति। से णं ततोहिंतो अणंतरं उव्वटिाता हेट्ठिल्ले माणसे संजूहे देवे उववज्जइ। से णं तत्थ दिव्वाइं जाव चइत्ता तच्चे सन्निगब्भे जीवे पच्चायाति। से णं तओहिंतो जाव उव्वटित्ता उवरिल्लेमाणुसुत्तरे संजूहे देवे उववज्जति। से णं तत्थ [दीपरत्नसागर संशोधितः] [322] [५-भगवई] Page #324 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो दिव्वाइं भोग० जाव चइत्ता चतुत्थे सन्निगब्भे जीवे पच्चायाति । से णं तओहिंतो अनंतरं उव्वट्त्तिा मज्झिल्ले माणुसुत्तरे संजूहे देवे उववज्जति। से णं तत्थ दिव्वाइं भोग० जाव चइता पंचमे सण्णिगब्भे जीवे पच्चायाति । से णं तओहिंतो अनंतरं उव्वट्त्तिा हिट्ठिल्ले माणुसुत्तरे संजूहे देवे उववज्जइ । से णं तत्थ दिव्वाइं भोग० जाव चइत्ता छट्ठे सण्णिगब्भे जीवे पच्चायाति । से णं तओहिंतो अनंतरं उव्वट्त्तिा बंभलोगे नामं से कप्पे पन्नत्ते पाईणपडीणायते उदीणदाहिणवित्थिण्णे जहा ठाणपदे जाव पंच वडेंसया पन्नत्ता, तं जहा - असोगवडेंसए जाव पडिरुवा । से णं तत्थ देवे उववज्जति । से णं तत्थ दस सागरोवमाइं दिव्वाइं भोग० जाव चइता सत्तमे सन्निगब्भे जीवे पच्चायाति। से णं तत्थ नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण जाव वीतिक्कंताणं सुकुमालगभद्दलए मिदुकुंडलकुंचियकेसए मट्ठगंडयलकण्णपीढए देवकुमारसप्प भए दारए पयाति से णं अहं कासवा ! । "तए णं अहं आउसो ! कासवा ! कोमारियपव्वज्जाए कोमारएणं बंभचेरवासेणं अविद्धकन्न चेव संखाणं पडिलभामि, संखाणं पडिलभित्ता इमे सत्त पट् परिहारे परिहरामि, तंजहा- एणेज्जगस्स, मल्लरामगस्स, मंडियस्स, राहस्स, भारद्दाइस्स, अज्जुणगस्स गोतमपुत्तस्स, गोसालस्स मंखलिपुत्तस्स । "तत्थ णं जे से पढमे पउट्परिहारे से णं रायगिहस्स नगरस्स बहिया मंडियकुच्छिंसि चेतियंसि उदायिस्स कंडियायणियस्स सरीरगं विप्पजहामि, उदा० सरीरगं विप्पजहित्ता एणेज्जगस्स सरीरगं अणुप्पविसामि। एणेज्जगस्स सरीरगं अणुप्पविसित्ता बावीसं वासाइं पढमं पडट् परिहारं परिहरामि । "तत्थ णं जे से दोच्चे पउपरिहारे से णं उद्दंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेतियंसि एणेज्जगस्स सरीरगं विप्पजहामि, एणेज्जगस्स सरीरगं विप्पजहित्ता मल्लरामगस्स सरीरगं अणुप्पविसामि; मल्लरामगस्स सरीरगं अणुप्पविसित्ता एक्कवीसं वासाइं दोच्चं पउट्परिहारं परिहरामि । "तत्थ णं जे से तच्चे पउपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंसि चेतियंसि मल्लरामगस्स सरीरगं विप्पजहामि; मल्लरामगस्स सरीरगं विप्पजहित्ता मंडियस्स सरीरगं अणुप्पविसामि, मंडियस्स सरीरगं अणुप्पविसित्ता वीसं वासाइं तच्चं चउट् परिहारं परिहरामि । तत्थ णं जे से चउत्थे पउट्परिहारे से णं वाणारसीए नगरीए बहिया काममहावणंसि चेतियंसि मंडियस्स सरीरगं विप्पजहामि, मंडियस्स सरीरगं विप्पजहित्ता राहस्स सरीरगं अणुप्पविसामि ; राहस्स सरीरगं अणुप्पविसित्ता एक्कूणवीसं वासाई चउत्थं पउट्परिहारं परिहरामि । तत्थ णं जे से पंचमे पउपरिहारे से णं आलभियाए नगरीए बहिया पत्तकालगंसि चेतियंसि राहस्स सरीरगं विप्पजहामि, राहस्स सरीरगं विप्पजहित्ता भारद्दाइस्स सरीरगं अणुप्पविसामि, भारद्दाइस्स सरीरगं अणुप्पविसित्ता अट्ठारस वासाइं पंचमं पउपरिहारं परिहरामि । तत्थ णं जे से छट्ठे पउपरिहारे से णं वेसालीए नगरीए बहिया कंडियायणियंसि चेतियंसि भारद्दाइयस्स सरीरगं विप्पजहामि, भारद्दाइयस्स सरीरगं विप्पजहित्ता अज्जुणगस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि अज्जुणगस्स० सरीरगं अणुप्पविसित्ता सत्तरस वासाइं छट्ठ पउट् परिहारं परिहरामि । तत्थ णं जे से सत्तमे पउट्परिहारे से णं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए [दीपरत्नसागर संशोधितः ] [323] [५-भगवई] Page #325 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो कुंभकारावणंसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अज्जुणयस्स0 सरीरगं विप्पजहिता गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिज्जं सीयसहं उण्हसहं खुहासह विविहदंसमसगपरीसहोवसग्गसहं थिरसंघयणं ति का तं अणुप्पविसामि, तं अणुप्पविसित्ता सोलस वासाई इम सत्तमं पउटा परिहारं परिहरामि। ___ एवामेव आउसो! कासवा! एएणं तेत्तीसेणं वाससएणं सत्त पउटा परिहारा परिहरिया भवंतीति मक्खाता। तं सुठु णं आउसो! कासवा! ममं एवं वदासि, साधु णं आउसो! कासवा! ममं एवं वदासि `गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले मंखलिपुत्ते ममं धम्मंतेवासित्ति।" [६४९] तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वदासि- गोसाला! से जहानामए तेणए सिया, गामेल्लएहिं परब्भमाणे परब्भमाणे कत्थयि गड्डं वा दरिं वा दुग्गं वा णिण्णं वा पव्वयं वा विसमं वा अणस्सादेमाणे एगेणं महं उण्णालोमेण वा सणलोमेण वा कप्पासपोम्हेण वा तणसूएण वा अत्ताणं आवरेत्ताणं चिट्ठज्जा, से णं अणावरिए आवरियमिति अप्पाणं मन्नति, अप्पच्छन्ने पच्छन्नमिति अप्पाणं मन्नति, अणिलुक्के णिलुक्कमिति अप्पाणं मन्नति, अपलाए पलायमिति अप्पाणं मन्नति, एवामेव तुमं पि गोसाला! अणन्ने संते अन्नमिति अप्पाणं उवलभसि, तं मा एवं गोसाला!, नारिहसि गोसाला!, सच्चेव ते सा छाया, नो अन्ना। [६५०] तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ समणं भगवं महावीरं उच्चावयाहि आओसणाहिं आओसति, उच्चा0 आओ0 २ उच्चावयाहिं उद्धंसणाहिं उद्धंसेति, उच्चा0 30२ उच्चावयाहिं निब्भच्छणाहिं निभच्छेति, उच्चा0 नि०२ उच्चावयाहिं निच्छोडणाहिं निच्छोडेति, उच्चा0 नि0 २ एवं वदासि--नढे सि कदायि, विणढे सि कदायि, भट्ठे सि कदायि, नट्ठविणट्ठभट्ठे सि कदायि, अज्ज न भवसि, ना हि ते ममाहिंतो सुहमत्थि। [६५१] तेणं कालेण तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी पायीणजाणवए सव्वाणुभूती णामं अणगारे पगतिभद्दए जाव विणीए धम्मायरियाणुरागेणं एयमठें असद्दहमाणे उट्ठाए उठेति, 30 २ जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ, उवा० २ गोसालं मंखलिपुत्तं एवं वयासि--जे वि ताव गोसाला! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं निसामेति से वि ताव तं वंदति नमंसति जाव कल्लाणं मंगलं देवयं चेतियं पज्जुवासति, किमंग पुण तुमं गोसाला! भगवया चेव पव्वाविए, भगवया चेव मुंडाविए, भगवया चेव सेहाविए, भगवया चेव सिक्खाविए, भगवया चेव बहस्सुतीकते, भगवओ चेव मिच्छं विप्पडिवन्ने, तं मा एवं गोसाला!, नारिहसि गोसाला!, सच्चेव ते सा छाया, नो अन्ना। तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइणा अणगारेणं एवं वुत्ते समाणे आसुरुते सव्वाणुभूति अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करेति। तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूई अणगारं तवेणं तेएणं एगाहच्चं जाव भासरासिं करेता दोच्चं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसइ जाव सुहमत्थि। तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी कोसलजाणवए सुनक्खत्ते नामं अणगारे पगतिभद्दए जाव विणीए धम्मायरियाणुरागेणं जहा सव्वाणुभूती तहेव जाव सच्चेव ते सा छाया, नो अन्ना। [दीपरत्नसागर संशोधितः] [324] [५-भगवई] Page #326 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरुते ५ सुनक्खत्तं अणगारं तवेणं तेएणं परितावेति। तए णं से सुनक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा0 २ समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति, वं0 २ सयमेव पंच महव्वयाइं आरुभेति, स0 आ0 २ समणा य समणीओ य खामेति, सम0 खा० २ आलोइयपडिक्कंते समाहिपत्ते आणपव्वीए कालगते। तए णं से गोसाले मंखलिपुत्ते सुनक्खतं अणगारं तवेणं तेयेणं परितावेत्ता तच्चं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसति सव्वं तं चेव जाव सुहमत्थि। तए णं समणे भगवं महावीरे गोसालं मंखलिपुतं एवं वयासि-जे वि ताव गोसाला! तहारुवस्स समणस्स वा माहणस्स0, वा तं चेव जाव पज्जुवासति, किमंग पुण गोसाला! तुमं मए चेव पव्वाविए जाव मए चेव बहुस्सुतीकते ममं चेव मिच्छं विप्पडिवन्ने?,तं मा एवं गोसाला! जाव नो अन्ना। तए णं से गोसाले मंखलिपुत्ते समणेणं भगवता महावीरेणं एवं वुत्ते समाणे आसुरुते ५ तेयासमुग्घातेणं समोहन्नइ, तेया0 स0 २ सत्तट्ठपयाई पच्चोसक्कइ, स0 प० २ समणस्स भगवतो महावीरस्स वहाए सरीरगंसि तेयं निसिरति। से जहानामए वाक्कलिया इ वा वायमंडलिया इ वा सेलसि वा कुड्डंसि वा थंभंसि वा थूभंसि वा आवारिज्जमाणी वा निवारिज्जमाणी वा सा णं तत्थ णो कमति, नो पक्कमति, एवामेव गोसालस्स वि मंखलिपुत्तस्स तवे तेये समणस्स भगवतो महावीरस्स वहाए सरीरगंसि निसिढे समाणे से णं तत्थ नो कमति, नो पक्कमति, अंचिअंचिं करेति, अंचि0 क0२ आदाहिणपयाहिणं करेति, आ0 क0 २ उड्ढे वेहासं उप्पतिए। से णं तओ पडिहए पडिनियत्तमाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे अणुडहमाणे अंतो अंतो अणुप्पविढे। तए णं से गोसाले मंखलिपुत्ते सएणं तेयेणं अन्नाइठे समाणे समणं भगवं महावीरं एवं वदासि--तुमं णं आउसो! कासवा! मम तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छठमत्थे चेव कालं करेस्ससि। तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वदासि-नो खलु अहं गोसाला! तव तवेणं तेयेणं अन्नाइट्ठे समाणे अंतो छण्हं जाव कालं करेस्सामि, अहं णं अन्नाई सोलस वासाइं जिणे सुहत्थी विहरिस्सामि। तुमं णं गोसाला! अप्पणा चेव सएणं तेयेणं अन्नाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छठमत्थे चेव कालं करेस्ससि। तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव एवं परूवेति--एवं खलु देवाणुप्पिया! सावत्थीए नगरीए बहिया कोट्ठए चेतिए वे जिणा संलवेंति, एगे वदति--तुमं पुव्विं कालं करेस्ससि, एगे वदति तुमं पुव्विं कालं करेस्ससि, तत्थ णं के सम्मावादी, के मिच्छावादी? तत्थ णं जे से अहप्पहाणे जणे से वदति--समणे भगवं महावीरे सम्मावादी, गोसाले मंखलिपुते मिच्छावादी। अज्जो!' ति समणे भगवं महावीरे समणे निग्गंथे आमंतेता एवं वयासि--अज्जो! से जहानामए तणरासी ति वा कट्ठरासी ति वा पत्तरासी ति वा तयारासी ति वा तुसरासी ति वा भुसरासी ति वा गोमयरासी ति वा अवकररासी ति वा अगणिझामिए अगणिझूसिए अगणिपरिणामिए हयतेये गयतेये नट्ठतेये भट्ठतेये लुततेए विणट्ठतेये जाए एवामेव गोसालेमंखलिपुत्ते ममं वहाए सरीरगंसि तेयं निसिरेत्त| [दीपरत्नसागर संशोधितः] [325] [५-भगवई] Page #327 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो हततेये गततेये जाव विणतेये जाए, तं छंदेणं अज्जो! तुब्भे गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोदेह, धम्मियाए पडिचोयणाए पडिचोएता धम्मियाए पडिसारणाए पडिसारेह, धम्मियाए पडिसारणाए पडिसारेत्ता धम्मिएणं पडोयारेणं पडियारेह, धम्मिएणं पडोयारेणं पडोयारेता अट्ठेहि य हेतूहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पठ्ठपसिणवागरणं करेह। तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदति नमसंति, वं0 २ जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छंति, उवा0 २ गोसालं मंखलिपुत्तं धम्मियाए पडिचोदणाए पडिचोदेंति, ध0 प० २ धम्मियाए पडिसारणाए पडिसारेंति, ध0 प० २ धम्मिएणं पडोयारेणं पडोयारेंति, ध0 प०२ अठेहि य हेऊहि य कारणेहि य जाव निप्पट्ठपसिणवागरणं करेंति। तए णं से गोसाले मंखलिपुत्ते समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोइज्जमाणे जाव निप्पट्ठपसिणवागरणे कीरमाणे आसुरुते जाव मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा उप्पाएतए, छविच्छेयं वा करेत्तए। तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोइज्जमाणं, धम्मियाए पडिसारणाए पडिसारिज्जमाणं, धम्मिएणं पडोयारेणं पडोयारिज्जमाणं अठेहि य हेऊहि य जाव कीरमाणं आसुरुतं जाव मिसिमिसेमाणं समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति, पा० २ गोसालस्स मंखलिपुत्तस्स अंतियाओ अत्थेगइया आयाए अवक्कमंति, आयाए अ0 २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, ते0 30२ समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति; क0 २ वंदंति नमसंति, वं० २ समणं भगवं महावीरं उवसंपज्जित्ताणं विहरंति। अत्थेगइया आजीविया थेरा गोसालं चेव मंखलिपुतं उवसंपज्जिताणं विहरंति। तए णं से गोसाले मंखलिपुत्ते जस्सट्ठाए हव्वमागए तम→ असाहेमाणे, रुंदाइं पलोएमाणे, दीहण्हाइं नीससमाणे, दाढियाए लोमाई लुंचमाणे, अवई कंडूयमाणे, पुयलिं पप्फोडेमाणे, हत्थे विणिद्धणमाणे, दोहि वि पाएहिं भूमि कोटोमाणे हाहा अहो! हओऽहमस्सी' ति का समणस्स भगवतो महावीरस्स अंतियाओ कोट्ठयाओ चेतियाओ पडिनिक्खमति, पडि0 २ जेणेव सावत्थी नगरी जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छति, ते0 30 २ हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मज्जपाणगं पियमाणे अभिक्खणं गायमाणे अभिक्खणं गायमाणे अभिक्खणं नच्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं मटियापाणएणं आयंचणिउदएणं गायाइं परिसिंचेमाणे विहरइ। [६५२] अज्जो'ति समणे भगवं महावीरे समणे निग्गंथे आमंतेता एवं वयासि--जावतिए णं अज्जो! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेये निसठे से णं अलाहि पज्जते सोलसण्हं जणवयाणं, तं जहा--अंगाणं वंगाणं मगहाणं मलयाणं मालवगाणं अच्छाणं वच्छाणं कोट्ठाणं पाढाणं लाढाणं वज्जाणं मोलीणं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए उच्छादणताए भासीकरणताए। जं पि य अज्जो! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबऊणगहत्थगए मज्जपाणं पियमाणे अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरति तस्स वि णं वज्जस्स पच्छायणट्ठताए इमाइं अट्ठ चरिमाइं पन्नवेति,तं जहा-- चरिमे पाणे, चरिमे गेये, चरिमे नटो, [दीपरत्नसागर संशोधितः] [326] [५-भगवई Page #328 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो चरिमे अंजलिकम्मे, चरिमे पुक्खलसंवटाए महामेहे, चरिमे सेयणए गंधहत्थी, चरिमे महासिलाकंाए संगामे, अहं च णं इमीसे ओसप्पिणिसमाए चठवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेस्सं। जं पि य अज्जो! गोसाले मंखलिपुत्ते सीयलएणं मटियापाणएणं आदंचणिउदएणं गायाई परिसिंचेमाणे विहरति तस्स वि णं वज्जस्स पच्छायणट्ठयाए इमाई चत्तारि पाणगाई, चत्तारि अपाणगाई पन्नवेति। से किं तं पाणए? पाणए चठविहे पन्नते, तं जहा-गोपुट्ठए हत्थमद्दियए आयवतत्तए सिलापब्भट्ठए। से तं पाणए। से किं तं अपाणए? अपाणए चठविहे पन्नते, तं जहा-थाल-पाणए तयापाणए सिंबलिपाणए सुद्धपाणए। से किं तं थालपाणए? थालपाणए जे णं दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामसइ, न य पाणियं पियइ से तं थालपाणए। से किं तं तयापाणए? तयापाणए जे गं अंबं वा अंबाडगं वा जहा पयोगपए जाव बोरं वा तिंदुरुयं वा तरुणगं आमगं आसगंसि आवीलेति वा पवीलेति, वा, न य पाणियं पियइ से तं तयापाणए। से किं तं सिंबलिपाणए? सिंबलिपाणए जे णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसिंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा, ण य पाणियं पियइ से तं सिंबलिपाणए। से किं तं सुद्धपाणए? सुद्धपाणए जे णं छम्मासे सुद्धं खादिमं खाति-दो मासे पुढविसंथारोवगए, दो मासे कट्ठसंथारोवगए, दो मासे दब्भसंथारोवगए। तस्स णं बहपडिपुण्णाणं छण्हं मासाणं अंतिमराईए इमे दो देवा महिटीया जाव महेसक्खा अंतियं पाउब्भवंति, तं जहा--पण्णभद्दे य माणिभद्दे य । तए णं ते देवा सीतलएहिं उल्लएहिं हत्थेहिं गायाई परामसंति, जे णं ते देवे सातिज्जति से णं आसीविसत्ताए कम्मं पकरेति, जे णं ते देवे नो सातिज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति। से णं सएणं तेयेणं सरीरगं झामेति, सरीरगं झामेत्ता ततो पच्छा सिज्झति जाव अंतं करेति। से तं सुद्धपाणए। तत्थ णं सावत्थीए नगरीए अयंपुले णामं आजीविओवासए परिवसति अढे जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरति। तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नदा कदाइ पुव्वरत्तावरत्तकालसमयंसि कुइंबजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-किंसंठिया णं हल्ला पन्नता?| तए णं तस्स अयंपुलस्स आजीविओवासगस्स दोच्चं पि अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-एवं खलु ममं धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते उप्पन्ननाण-दंसणधरे जाव सव्वण्णू सव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरति, तं सेयं खलु मे कल्लं जाव जलंते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता, इमं एयारूवं वागरणं वागरित्तए'त्ति कटा एवं संपेहेति, एवं सं० २ कल्लं जाव जलंते पहाए कय जाव अप्पमहग्घाभरणालंकियसरीरे सातो गिहाओ पडिनिक्खमइ, सातो0 प० २ पादविहारचारेणं सावत्थिं नगरिं मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छति,तेणेव उवा० २ [दीपरत्नसागर संशोधितः] [327] [५-भगवई Page #329 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो पासति गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबऊणगहत्थगयं जाव अंजलिकम्म करेमाणं सीयलएणं मटिाया जाव गायाइं परिसिंचमाणं, पासित्ता लज्जिए विलिए विड्डे सणियं सणियं पच्चोसक्कइ। तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पच्चोसक्कमाणं पासंति, पा०२ एवं वदासि--एहि ताव अयंपला! इतो। तए णं से अयंपुले आजीवियोवासए आजीवियथेरेहिं एवं वुत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ, उवा० २ आजीविए थेरे वंदति नमंसति, वं0 २ नच्चासन्ने जाव पज्जुवासति। अयंपुल!' ति आजीविया थेरा अयंपुलं आजीवियोवासगं एवं वदासि-से नूणं ते अयंपुला! पुव्वरतावरत्तकालसमयंसि जाव किंसंठिया हल्ला पन्नता? तए णं तव अयंपुला! दोच्चं पि अयमेयारूवे०, तं चेव सव्वं भाणियव्वं जाव सावत्थिं नगरि मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव इहं तेणेव हव्वमागए, से नूणं ते अयंपुला! अढे समढे?' 'हंता, अत्थि'। जं पि य अयंपुला! तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए जाव अंजलिकम्मं करेमाणे विहरइ तत्थ वि णं भगवं इमाइं अट्ठ चरिमाइं पन्नवेति,तं जहा--चरिमे पाणे जाव अंतं करेस्सति। जं पि य अयंपुला! तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते सीयलएणं मटिया जाव विहरति, तत्थ वि णं भगवं इमाइं चत्तारि पाणगाई, चत्तारि अपाणगाइं पन्नवेति। से किं तं पाणए? पाणए जाव ततो पच्छा सिज्झति जाव अंतं करेति। तं गच्छ णं तुमं अयंपुला! एस चेव ते धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते इमं एयारूवं वागरणं वागरेहिति। तए णं से अयंपुले आजीवियोवासए आजीविएहिं थेरेहिं एवं वुत्ते समाणे हट्ठतुट्ठ0 उट्ठाए उठेति, 30२ जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए। तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगएडावणट्ठयाए एगंतमंते संगारं कुव्वंति। तए णं से गोसाले मंखलिपत्ते आजीवियाणं थेराणं संगारं पडिच्छड़, सं0 प० अंबकूणगं एगंतमंते एडेइ। तए णं से अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ, उवा०२ गोसालं मंखलिप्ते तेणेव उवागच्छइ, उवा०२ गोसालं मंखलिप्तं तिख्तो जाव पज्जुवासति। अयंपुला!' ती गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं वदासि--से नूणं अयंपुला! पुव्वरतावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हव्वमागए, से नूणं अयंपुला! अठे समठे?' 'हंता, अत्थि'। तं नो खलु एस अंबकूणए, अंबचोयए णं एसे। किं संठिया हल्ला पन्नता? वंसीमूलसंठिया हल्ला पण्णता। वीणं वाएहि रे वीरगा!, वीणं वाएहि रे वीरगा!। तए णं से अयंपुले आजीवियोवासए गोसालेणं मंखलिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हट्ठतुट्ठ0 जाव हियए गोसालं मंखलिपुतं वंदति नमसति, वं०२ पसिणाई पुच्छड़, पसि0 पु० २ अट्ठाई परियादीयति, अ0 प०२ उट्ठाइ उठेति, 30२ गोसालं मंखलिपुतं वंदति नमंसति जाव पडिगए। तए णं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएइ, अप्प0 आ0२ आजीविए थेरे सद्दावेइ, आ0 स0 २ एवं वदासि--"तुब्भे णं देवाणुप्पिया! ममं कालगयं जाणिता सुरभिणा गंधोदएणं ण्हाणेह, सु० [दीपरत्नसागर संशोधितः] [328] [५-भगवई Page #330 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो ण्हा०२ पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेह, गा० लू० २ सरसेणं गोसीसेणं चंदणेणं गायाई अणुलिंपह, सर० अ० २ महरिहं हंसलक्खणं पडसाडगं नियंसेह, मह० नि०२ सव्वालंकारविभूसियं करेह, स० क०२ पुरिससहस्सवाहिणिं सीयं द्रुहह, पुरि0 द्रु०२ सावत्थीए नगरीए सिंघाडग० जाव पहेसु महया महा सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वदह-- `एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरित्ता इमीसे ओसप्पिणीए चउवीसाए तित्थगराणं चरिमतित्थगरे सिद्धे जाव सव्वदुक्खप्पहीणे' । इढिसक्कारसमुदएणं ममं सरीरगस्स णीहरणं करेह" । तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एतमट्ठ विणएणं पडिसुर्णेति । [६५३] तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - णो खलु अहं जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरिए, अहं णं गोसाले चेव मंखलिपुत्ते समणघातए समणमारए समणपडिणीए, आयरिय उवज्झायाणं अयसकारण अवण्णकारए अकित्तिकारए बहूहिं असब्भावुब्भावणाहिं मिच्छत्ता भिनिवेसेहि य अप्पाणं वा परं वा तदुभयं वा वुग्गाहेमाणे वुप्पाएमाणे विहरिता सएणं तेएणं अन्नाइट्ठे समाणे अंतोसत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरति । एवं संपेहेति, एवं सं० २ आजीविए थेरे सद्दावेइ, आ० स० २ उच्चावयसवहसाविए करेति, उच्चा० क० २ एवं वदासि --"नो खलु अहं जिणे जिणप्पलावी जाव पकासेमाणे विहरिए, अहं णं गोसाले चेव मंखलिपुत्ते समणघातए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरति । तं तुब्भे णं देवाणुप्पिया ! ममं कालगयं जाणित्ता वामे पाए सुंबेणं बंधह, वामे० बं०२ तिक्खुत्तो मुहे उठुभह, ति० उ० २ सावत्थीए नगरीए सिंघाडग० जाव पहेसु आकड्ढविकड्ढि करेमाणा महया महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वदह-- `नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए, एस णं गोसाले चेव मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालगते, समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरति ।' महता अणिड्ढिसक्कारसमुदण्णं ममं सरीरगस्स नीहरणं करेज्जाह" । एवं वदित्ता कालगए। [६५४] तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं कालगयं जाणित्ता हालाहलाए कुंभकारी कुंभकारावणस्स दुवाराई पिहेंति; दु० पि० २ हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्झदेसभाए सावत्थि नगरिं आलिहंति, सा० आ०२ गोसालस्स मंखलिपुत्तस्स सरीरगं वामे पाए सुंबेणं बंधंति, वा० बं० २ तिक्खुत्तो मुहे उट्ठहंति, ति० उ० २ सावत्थीए नगरीए सिंग्घाडग० जाव पहेसु आकड्ढविकड्ढेिं करेमाणा णीयं णीयं सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वयासि -- `नो खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए, एस णं गोसाले चेव मंखलिपुत्ते समणघायए जाव छठमत्थे चेव कालगते, समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरइ । सवहपडिमोक्खणगं करेंति, सवहपडिमोक्खणगं करेता दोच्चं पि पूयासक्कारथिरीकरणट्ठयाए गोसालस्स मंखलिपुत्तस्स वामाओ पादाओ सुंबं मुयंति, सुंबं मु० २ हालाहलाए कुंभकारीए कुंभकारावणस्स दुवारवयणाई अवंगुणंति, अवं० २ गोसालस्स मंखलिपुतस्स सरीरगं सुरभिणा गंधोदएणं ण्हाणेंति, तं चेव जाव महया इड्ढिसक्कारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरगस्स नीहरणं करेंति । [६५५] तए णं समणे भगवं महावीरे अन्नदा कदायि सावत्थीओ नगरीओ कोट्ठयाओ [दीपरत्नसागर संशोधितः ] [329] [५-भगवई] Page #331 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो चेतियाओ पडिनिक्खमति, पडि०२ बहिया जणवयविहारं विहरति। तेणं कालेणं तेणं समएणं मेंढियग्गामे नामं नगरे होत्था।वण्णओ। तस्स णं मेंढियग्गामस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे एत्थ णं साणकोट्ठए नामं चेतिए होत्था। वण्णओ। जाव पुढविसिलापटाओ। तस्स णं साणकोट्ठगस्स चेतियस्स अदूरसामंते एत्थ णं महेगे मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे जाव निकुळंबभूए पत्तिए पुप्फिए फलिए हरियगरेरिज्जमाणे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठति। तत्थ णं मेंढिग्गामे नगरे रेवती नाम गाहावतिणी परिवसति अङ्ठा जाव अपरिभूया। तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुट्विं चरमाणे जाव जेणेव मेंढियग्गामे नगरे जेणेव साणकोट्ठए चेतिए जाव परिसा पडिगया। तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउब्भूते उज्जले जाव दुरहियासे। पित्तज्जरपरिगयसरीरे दाहवक्कंतिए यावि विहरति। अवि याssइं लोहियवच्चाई पि पकरेति। चाउव्वण्णं च णं वागरेति--एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नाइठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतिए छउमत्थे चेव कालं करेस्सति'। तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी सीहे नामं अणगारे पगतिभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छठेंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढ़बाहा0 जाव विहरति। तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वटामाणस्स अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु मम धम्मायरियस्स धम्मोवएसगस्स समणस्स भगवतो महावीरस्स सरीरगंसि विपुले रोगायंके पाउब्भूते उज्जले जाव छठमत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतित्थिया 'छउमत्थे चेव कालगए'। इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओ पच्चोरुभति, आया0 प०२ जेणेव मालुयाकच्छए तेणेव उवागच्छति, उवा०२ मालुयाकच्छयं अंतो अंतो अमुप्पविसति, मा0 अणु० २ महया महया सद्देणं कुहुकुहुस्स परुन्ने'। अज्जो' ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति, आमंतेता एवं वदासि-एवं खलु अज्जो! ममं अंतेवासी सीहे नामं अणगारे पगतिभद्दए0, तं चेव सव्वं भाणियव्वं जाव परुन्ने। तं गच्छह णं अज्जो! तुब्भे सीहं अणगारं सद्दह'। तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति, वं० २ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्ट्यातो चेतियातो पडिनिक्खमंति, सा0 प० २ जेणेव मालुयाकच्छए, जेणेव सीहे अणगारे तेणेव उवागच्छंति, उवा० २ सीहं अणगारं एवं वयासि-सीहा! धम्मायरिया सद्दावेंति'। तए णं से सीहे अणगारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिक्खमति, प० २ जेणेव साणकोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो आयाहिण0 जाव पज्जुवासति। सीहा!' दि समणे भगवं महावीरे सीहं अणगारं एवं वयासि--से नूणं ते सीहा! झाणंतरियाए वटा माणस्स अयमेयारूवे जाव परुन्ने। से नूणं ते सीहा! अठे समठे?' हंता, अत्थि।' तं नो खलु अहं [दीपरत्नसागर संशोधितः] [330] [५-भगवई Page #332 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो सीहा! गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं । अहं णं अन्नाइं अद्धसोलस वासाइं जिणे सुहत्थी विहरिस्सामि। तं गच्छ णं तुमं सीहा ! मेंढियगामं नगरं रेवतीए गाहावतिणीए गिहं, तत्थ णं रेवतीए गाहावतिणीए ममं अट्याए दुवे कवोयसरीरा उवक्खडिया, हिं नो अट्ठो, अत्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए तमाहराहि, तेणं अट्ठो' । तणं से सीहे अणागारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्ठ0 जाव हियए समणं भगवं महावीरं वंदति नम॑सति, वं० २ अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेति, मु०प०२ जहा गोयमसामी जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं वंदति नम॑सति, वं० २ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्ठयाओ चेतियाओ पडिनिक्खमति, पडि० २ अतुरिय जाव जेणेव मेंढियग्गामे नगरे तेणेव उवागच्छति, उवा० २ मेंढियग्गामं नगरं मज्झंमज्झेणं जेणेव रेवतीए गाहावतिणीए गिहे तेणेव उवागच्छइ, उवा० २ रेवतीए गाहावतिणीए गिहं अणुप्पविट्ठे। तए णं सा रेवती गाहावतिणी सीहं अणगारं एज्जमाणं पासति पा० २ हट्ठतुट्ठ० खिप्पामेव आसणाओ अब्भुट्ठेति, खि० अ० २ सीहं अणगारं सत्तट्ठ पयाई अणुगच्छइ, स० अणु० २ तिक्खुत्तो आयाहिणपयाहिणं करेति, क० २ वंदति नम॑सति, वं० २ एवं वयासी - संदिसंतु णं देवाणुप्पिया! किमागमणप्पओयणं? तए णं से सीहे अणगारे रेवतिं गाहावतिणिं एवं वयासी -- एवं खलु तुमे देवाणुप्पिए! समणस्स भगवतो महावीरस्स अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठे, अत्थि ते अन्ने पारियासिए मज्जारकड कुक्कुडमंसए तमाहराहि, तेणं अट्ठो । तए णं सा रेवती गाहावतिणी सीहं अणगारं एवं वदासि केस णं सीहा ! से णाणी वा तवस्सी वा जेणं तव एस अट्ठे मम आतरहस्सकडे हव्वमक्खाए जतो णं तुमं जाणासि ? एवं जहा खंद जाव जतो णं अहं जाणामि । तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एतमट्ठे सोच्चा निसम्म हट्ठतुट्ठ0 जेणेव भत्तघरे तेणेव उवागच्छइ, उवा०२ पत्तं मोएति, पत्तं मो०२ जेणेव सीहे अणगारे तेणेव उवागच्छति, उवा०२ सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं सम्मं निसिरति । तणं ती रेवती गाहावतिणीए तेणं दव्वसुद्धेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवा निबद्धे जहा विजयस्स जाव जम्मजीवियफले रेवतीए गाहावतिणीए, रेवतीए गाहावतिणीए । तणं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति, पडि०२ मेंढियग्गामं नगरं मज्झंमज्झेणं निग्गच्छति, नि०२ जहा गोयमसामी जाव भत्तपाणं पडिदंसेति भ० प० २ समणस्स भगवतो महावीरस्स पाणिसि तं सव्वं सम्मं निसिरति । तणं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्ठगंसि पक्खिव । तए णं समणस्स भगवतो महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसंते हट्ठे जाए अरोए बलियसरीरे । तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावगा, तुट्ठाओ सावियाओ, तुट्ठा देवा, तुट्ठाओ देवीओ, सदेवमणुयासुरे लोए तुट्ठे हट्ठे जाए- 'समणे भगवं महावीरे हट्ठे, समणे भगवं महावीरे हट्ठे' । [६५६ ] भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वं०२ एवं वदासी- एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगतिभद्दए जाव विणीए से णं भंते [दीपरत्नसागर संशोधितः ] [331] [५-भगवई] Page #333 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेयेणं भासरासीकए समाणे कहिं गए, कहिं उववन्ने? एवं खलु गोयमा! ममं अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगतीभद्दए जाव विणीए से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे उड्ढं चंदिमसूरिय जाव बंभ-लंतक - महासुक्के कप्पे वीतीवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने। तत्थ णं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइं ठिती पन्नत्ता, तत्थ णं सव्वाणुभूतिस्स वि देवस्स अट्ठारस सागरोवमाइं ठिती पन्नता । से णं भंते! सव्वाणुभूती देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवते सुनक्खत्ते नामं अणगारे पगतिभद्दए जाव विणीए, से णं भंते! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेयेणं परिताविए समाणे कालमासे कालं किच्चा कहिं गए, कहिं उववन्ने ? एवं खलु गोयमा ! ममं अंतेवासी सुनक्खत्ते नामं अणगारे पगतिभद्दए जाव विणीए, से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेयेणं परिताविए समाणे जेणेव ममं अंतिए तेणेव उवागच्छति, उवा० २ वंदति नम॑सति, वं० २ सयमेव पंच महव्वयाइं आरुभेति, सयमेव पंच० आ० २ समणा य समणीओ य खामेति, स० खा० २ आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्ढं चंदिमसूरिय जाव आणय-पाणयारणे कप्पे वीतीवइत्ता अच्चुते कप्पे देवत्ताए उववन्ने। तत्थ णं अत्थेगतियाणं देवाणं बावीसं सागरोवमाइं ठिती पन्नत्ता, तत्थ णं सुनक्खत्तस्स वि देवस्स बावीसं सागरोवमाइं०, सेसं जहा सव्वाणुभूतिस्स जाव अंतं काहिति । [६५७] एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से गोसाले नामं मंखलिपुत्ते, से णं भंते! गोसाले मंखलिपुत्ते कालमासे कालं किच्चा कहिं गए, कहिं उववन्ने ? एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से गोसाले नामं मंखलिपुत्ते समणघातए जाव छउमत्थे चेव कालमासे कालं किच्चा उड्ढं चंदिमसूरिय जाव अच्चुए कप्पे देवत्ताए उववन्ने। तत्थ णं अत्थेगतियाणं देवाणं बावीसं सागरोवमाइं ठी पन्नत्ता, तत्थ णं गोसालस्स वि देवस्स बावीसं सागरोवमाइं ठिती पन्नत्ता । से णं भंते! गोसाले देव ताओ देवलोगाओ आउक्खएणं जाव कहिं उववज्जिहिति? "गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले पुंडेसु जणवएसु सतदुवारे नगरे सम्मुतिस्स रन्नो भद्दाए भारियाए कुच्छिंसि पुत्तत्ताए पच्चायाहिति । से णं तत्थ नवण्हं मासाणं बहुपडिपुण्णाणं जाव वीतिक्कंताणं जाव सुरूवे दारए पयाहिति, जं रयणिं च णं से दारए जाहिति, तं रयणिं च णं सतदुवारे नगरे सब्भंतरबाहिरिए भारग्गसो य कुंभग्गसो य पठमवासे य रयणवासे य वासे वासिहिति। तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीतिक्कंते जाव संपत्ते बारसाहदिवसे अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं काहिंति--जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सतदुवारे नगरे सब्भंतरबाहिरिए जाव रयणवासे य वासे वुट्ठे, तं होउ णं अम्हं इमस्स दारगस्स नामज्जं 'महाप, महापमे । "तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेहिंति `महापठमो'त्ति। "तए णं तं महापठमं दारगं अम्मापियरो सातिरेगट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरण-दिवस-नक्खत्तमुहुत्तंसि महया महया रायाभिसेगेणं अभिसिंचेर्हिति । से णं तत्थ राया भविस्सइ महा हिमवंत० वण्णओ जाव विहरिस्सति । [दीपरत्नसागर संशोधितः ] [332] [५-भगवई] Page #334 -------------------------------------------------------------------------- ________________ सतं - १५, वग्गो, सत्तसत्तं-, उद्देसो "तए णं तस्स महापठमस्स रण्णो अन्नदा कदायि दो देवा महिड्ढिया जाव महेसक्खा सेणाकम्मं काहिंति, तं जहा -- पुण्णभद्दे य माणिभद्दे य । तए णं सतदुवारे नगरे बहवे राईसर - तलवर जाव सत्थवाहप्पभितयो अन्नमन्नं सद्दावेहिंति, अन्न० स० २ एवं वदिहिंति--जम्हा णं देवाणुप्पिया! अम्हं महापठमस्स रण्णो दो देवा महिड्ढीया जाव सेणाकम्मं करेंति तं जहा - पुण्णभद्दे य माणिभद्दे य; तं हो णं देवाणुप्पिया! अम्हं महापठमस्स रण्णो दोच्चे वि नामधेज्जे 'देवसेणे, देवसेणे' । "तए णं तस्स महापठमस्स रन्नो दोच्चे वि नामधेज्जे भविस्सति 'देवसेणे 'ति । "तए णं तस्स देवसेणस्स रण्णो अन्नदा कदायि सेते संखतलविमलसन्निगासे चउद्दंते हत्थिरयणे समुप्पज्जिस्स । तए णं से देवसेणे राया तं सेतं संखतलविमलसन्निगासं चउद्दंतं हत्थिरयणं द्रूढे समाणे सयदुवारं नगरं मज्झंमज्झेणं अभिक्खणं अभिक्खणं अतिजाहिति य निज्जाहिति य। तए णं सयदुवारे नगरे बहवे राईसर जाव पभितयो अन्नमन्नं सद्दावेहिंति, अन्न० स०२ एवं वदिहिंति--जम्हाणं देवाणुप्पिया! अम्हं देवसेणस्स रण्णो सेते संखतलविमलसन्निगासे चउद्दंते हत्थिरयणे समुप्पन्ने, तं हो णं देवाणुप्पिया! अम्हं देवसेणस्स रण्णो तच्चे वि नामधेज्जे 'विमलवाहणे विमलवाहणे'। "तए णं तस्स देवसेणस्स रण्णो तच्चे वि नामधेज्जे भविस्सति 'विमलवाहणे'त्ति। "तए णं से विमलवाहणे राया अन्नदा कदायि समणेहिं निग्गंथेहिं मिच्छं विप्पडिवज्जिहिति-अप्पेगतिए आओसेहिति, अप्पेगतिए अवहसिहिति, अप्पेगतिए निच्छोडेहिति, अप्पेगतिए निब्भच्छेहिति, अप्पेगतिए बंधेहिति, अप्पेगतिए णिरुंभेहिति अप्पेगतियाणं छविच्छेदं करेहिति, अप्पेगइए मारेहिति, अप्पेगतिए पमारेहिइ अप्पेगतिए उद्दवेहिति अप्पेगतियाणं वत्थं पडिग्गहं कंबलं पायपुंछणं आछिंदिहिति विच्छिंदिहिति भिंदिहिति अवहरिहिति अप्पेगतियाणं भत्तपाणं वोच्छिंदिहिति अप्पेगतिए णिन्नगरे करेहिति, अप्पेगतिए निव्विसए करेहिति । "तए णं सत्तद्दुवारे नगरे बहवे राईसर जाव वदिहिंति - एवं खलु देवाणुप्पिया! विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने अप्पेगतिए आओसति जाव निव्विसए करेति, तं नो खलु देवाणुप्पिया! एयं अम्हं सेयं, नो खलु एयं विमलवाहणस्स रण्णो सेयं, नो खलु एयं रज्जस्स वा रट्ठस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं, जं णं विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने । तं सेयं खलु देवाणुप्पिया! अम्हं विमलवाहणं रायं एयमट्ठे विण्णवित्त ' ि कट् अन्नमन्नस्स अंतियं एयमट्ठ पडिसुर्णेति, अन्न० प० २ जेणेव विमलवाहमे राया तेणेव उवागच्छंति, उवा० २ करयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं वद्धावेहिंति, जएणं विजएणं वद्धावित्ता एवं वदिहिंति--`एवं खलु देवाणुप्पिया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना, अप्पेगतिए आओसंत जव अप्पेगतिए निव्विसए करेंति, तं नो खलु एयं देवाणुप्पियाणं सेयं, नो खलु एयं अम्हं सेयं, नो खलु एयं रज्जस्स वा जाव जणवदस्स वा सेयं, जं णं देवाणुप्पिया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना, तं विरमंतु णं देवाणुप्पिया एयमट्ठस्स अकरणयाए । "तए णं से विमलवाहणे राया तेहिं बहूहिं राईसर जाव सत्थवाहप्पभितीहिं एयमट्ठ विन्नते समाणे 'नो धम्मो त्ति, नो तवो, 'त्ति, मिच्छाविणएणं एयमट्ठे पडिसुणेहिति । "तस्स णं सतदुवारस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे एत्थ णं सुभूमिभागे नामं उज्जाणे भविस्सति, सव्वोउय० वण्णओ। [दीपरत्नसागर संशोधितः ] [333] [५-भगवई] Page #335 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो "तेणं कालेणं तेणं समएणं विमलस्स अरहओ पठप्पए सुमंगले नाम अणगारे जातिसंपन्ने जहा धम्मघोसस्स वण्णओ जाव संखित्तविउलतेयलेस्से तिणाणोवगए सुभूमिभागस्स उज्जाणस्स अदूरसामंते छठंछट्टेणं अणिक्खित्तेणं जाव आयावेमाणे विहरिस्सति। "तए णं से विमलवाहणे राया अन्नदा कदायि रहचरियं काउं निज्जाहिति। तए णं से विमलवाहणे राया सुभूमिभागस्स उज्जाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छठेंछट्टेणं जाव आतावेमाणं पासिहिति, पा०२ आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं रहसिरेणं णोल्लावेहिति। "तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा रहसिरेणं णोल्लाविए समाणे सणियं सणियं उठेहिति, स0 30२ दोच्चं पि उड्ढं बाहाओ पगिज्झिय जाव आयावेमाणे विहरिस्सति। "तए णं से विमलवाहणे राया सुमंगलं अणगारं दोच्चं पि रहसिरेणं णोल्लावेहिति। "तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा दोच्चं पि रहसिरेणं णोल्लाविए समाणे सणियं सणियं उठेहिति, स0 30 २ ओहिं पउंजिहिति, ओहिं प०२ विमलवाहणस्स रण्णो तीयद्धं आभोएहिति, ती0 आ0 २ विमलवाहणं रायं एवं वदिहिति--'नो खलु तुमं विमलवाहणे राया, नो खलु तुम देवसेणे राया, नो खलु तुमं महापउमे राया, तुमं णं इओ तच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छठमत्थे चेव कालगए। तं जति ते तदा सव्वाणुभूतिणा अणगारेणं पभुणा वि होइऊणं सम्म सहियं खमियं तितिक्खियं अहियासियं, जड़ ते तदा सुनक्खतेणं अणगारेणं पभुणा वि होइऊणं सम्म सहियं जाव अहियासियं, जइ ते तदा समणेणं भगवता महावीरेणं पभुणा वि जाव अहियासियं, तं नो खलु अहं तहा सम्म सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहीयं तवेणं तेयेणं एगाहच्चं कूडाहच्चं भासरासिं करेज्जामि'। "तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं वुत्ते समाणे आसुरुते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्चं पि रहसिरेणं णोल्लावेहिति। "तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा तच्चं पि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुहति, आ0 प० २ तेयासमुग्घातेणं समोहन्निहिति, तेया० स० २ सत्तट्ठपयाई पच्चोसक्किहिति, सत्त80 पच्चो०२ विमलवाहणं रायं सहयं सरहं ससारहीयं तवेणं तेयेणं जाव भासरासिं करेहिति।" सुमंगले णं भंते! अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता कहिं गच्छिहिति कहिं उववज्जिहिति? गोयमा! सुमंगले णं अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेता बहहिं चउत्थ-छठ्ठट्ठम-दसम-दुवालस जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहई वासाइं सामण्णपरियागं पाउणेहिति, बहुइं० पा0 २ मासियाए संलेहणाए सठिं भत्ताई अणसणाए जाव छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे0 उड्ढं चंदिम जाव गेवेज्जविमाणावाससयं वीतीवइत्ता सव्वट्ठसिद्धे महाविमाणे देवताए उववज्जिहिति। तत्थ णं देवाणं अजहन्नमणुक्कोसेणं तेतीसं सागरोवमाइं ठिती पन्नता। तत्थ णं सुमंगलस्स वि देवस्स अजहन्नमणुक्कोसेणं तेतीसं सागरोवमाइं ठिती पन्नत्ता। तत्थ णं सुमंगलस्स वि देवस्स अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता। से णं भंते! सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। [दीपरत्नसागर संशोधितः] [334] [५-भगवई Page #336 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो [६५८] विमलवाहणे णं भंते! राया सुमंगलेणं अणगारेणं सहये जाव भासरासीकए समाणे कहिं गच्छिहिति, कहिं उववज्जिहिति? गोयमा! विमलवाहणे णं राया सुमंगलेणं अणगारेणं सहये जाव भासरासीकए समाणे अहेसत्तमाए पुढवीए उक्कोसकालठ्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति। से णं ततो अणंतरं उव्वटित्ता मच्छेसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे दाहवक्कंतीए कालमासे कालं किच्चा दोच्चं पि अहेसतमाए, पुढवीए उक्कोसकालट्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति। से णं ततो अणंतरं उव्वटि ता दोच्चं पि मच्छेसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा छट्ठाए तमाए पुढवीए उक्कोसकालट्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति। से णं तओहिंतो जाव उव्वटि ता इत्थियासु उववज्जिहिति। तत्थ वि णं सत्थवज्झे दाह0 जाव दोच्चं पि छट्ठाए तमाए पुढवीए उक्कोसकाल जाव उव्वटित्ता दोच्चं पि इत्थियासु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कोसकाल जाव उव्वटि ता उरएसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि पंचमाए जाव उव्वटिाता दोच्चं पि उरएस उववज्जिहिति जाव किच्चा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालट्ठितीयंसि जाव उव्वटित्ता सीहेसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे तहेव जाव किच्चा दोच्चं पि चउत्थीए पंक0 जाव उवटि ता दोच्चं पि सीहेसु उववज्जिहिति जाव किच्चा तच्चाए वालुयप्पभाए पुढवीए उक्कोसकाल जाव उवटिता पक्खीसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि तच्चाए वालुय जाव उव्वटियत्ता दोच्चं पि पक्खीसु उवव0 जाव किच्चा दोच्चाए सक्करप्पभाए जाव उव्वटि ता सिरीसिवेसु उवव०। तत्थ वि णं सत्थ० जाव किच्चा दोच्चं पि दोच्चाए सक्करप्पभाए जाव उव्वटि ता दोच्चं पि सिरीसिवेसु उववज्जिहिति जाव किच्चा इमीसे रतणप्पभाए पुढवीए उक्कोसकालठ्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति, जाव उव्वटित्ता सण्णीसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा असण्णीसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेज्जइभागठ्ठितीयंसि णरगंसि नेरइयत्ताए उववज्जिहिति। से णं ततो उव्वटित्ता जाइं इमाई खहचरविहाणाई भवंति, तं जहा--चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसु अणेगसतसहस्सखुतो उद्दाइत्ता उद्दाइत्ता तत्थेव भुज्जो भुज्जो पच्चायाहिति। सव्वत्थ वि णं सत्थवज्झे दाहवक्कंतीए कालमासे कालं किच्चा जाई इमाई भुयपरिसप्पविहाणाई भवंति; तं जहा-गोहाणं नठलाणं जहा पण्णवणापदे जाव जाहगाणं चाउप्पाइयाणं, तेसु, अणेगसयसहस्सखुतो सेसं जहा खहचराणं, जाव किच्चा जाई इमाइं उरपरिसप्पविहाणाई भवंति, तं जहा-- अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगसयसह0 जाव किच्चा जाई इमाई चठप्पयविहाणाई भवंति, तं जहा--एगखुराणं दुखुराणं गंडीपदाणं सणप्पदाणं, तेसु अणेगसयसह0 जाव किच्चा जाई इमाई जलचर विहाणाई भवंति, तं जहा--मच्छाणं कच्छभाणं जाव सुंसुमाराणं, तेसु अमेगसय सहस्स0 जाव किच्चा जाइं इमाई चरिंदियविहाणाई भवंति, तं जहा--अंधियाणं पोतियाणं जहा पण्णवणापदे जाव गोमयकीडाणं, तेसु अणेगसय0 जाव किच्चा जाई इमाई तेइंदियविहाणाई भवंति, तं जहा-उवचियाणं जाव हत्थिसोंडाणं, तेसु अणेगसया जाव किच्चा जाई इमाई बेइंदियविहाणाई भवंति तं जहा-पुलाकिमियाणं जाव समुद्दलिक्खाणं, तेसु अणेगसय० जाव किच्चा जाई इमाई वणस्सतिविहाणाई भवंति,तं जहा [दीपरत्नसागर संशोधितः] [335] [५-भगवई Page #337 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो रुक्खाणं गच्छाणं जाव कुणाणं, तेसु अणेगसय0 जाव पच्चायाइस्सइ, उस्सन्नं च णं कइयरुक्खेसु कइयवल्लीसु सव्वत्थ वि णं सत्थवज्झे जाव किच्चा जाई इमाई वाउकाइयविहाणाई भवंति, तं जहा--पाईणवाताणं जाव सुद्धवाताणं, तेसु अणेगयसयसहस्स0 जाव किच्चा जाई इमाई तेक्काइयविहाणाई भवंति, तं जहा--इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह0 जाव किच्चा जाइं इमाई आउकाइयविहाणाइं भवंति, तं जहा--उस्साणं जाव खातोदगाणं, तेसु अणेगसयसह0 जाव पच्चायाइस्सति, उस्सण्णं च णं खारोदएसु खातोदएसु, सव्वत्थ वि णं सत्थवज्झे जाव किच्चा जाइं इमाई पुढविकाइयविहाणाई भवंति, तं जहा--पुढवीणं सक्कराणं जाव सूरकंताणं, तेसु अणेगसय0 जाव पच्चायाहिति, उस्सन्नं च णं खरबादरपुढविकाइएसु, सव्वत्थ वि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिंखरियत्ताए उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि रायगिहे नगरे अंतोखरियत्ताए उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा | [६५९] इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपादमूले बेभेले सन्निवेसे माहणकुलसि दारियत्ताए पच्चायाहिति। तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणमणुप्पत्तं पडिरूविएणं सुंकेणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियताए दलइस्संठि। सा णं तस्स भारिया भविस्सति इट्ठा कंता जाव अणुमया भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया, चेलपेला इव सुसंपरिहिया, रयणकरंडओ विव सुरक्खिया सुसंगोविया-मा णं सीयं मा णं उण्हं जाव परीसहोवसग्गा फुसंतु। तए णं सा दारिया अन्नदा कदापि गुव्विणी ससुरकुलाओ कुलघरं निज्जमाणी अंतरा दवग्गि जालाभिहया कालमासे कालं किच्चा दाहिणिल्लेसु अग्गिकुमारेसु देवेसु देवत्ताए उववज्जिहिति। से णं ततोहिंतो अणंतरं उव्वटित्ता माणुसं विग्गहं लभिहिति, माणुसं विग्गहं लभित्ता केवलं बोधिं बुज्झिहिति, केवलं बोधिं बुज्झिता मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिति। तत्थ वि णं विराहियसामण्णे कालमासे कालं किच्चा दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववज्जिहिति। से णं ततोहिंतो जाव उव्वटि ता माणुसं विग्गहं तं चेव जाव तत्थ वि णं विराहियसामण्णे कालमासे जाव किच्चा दाहिणिल्लेसु नागकुमारेसु देवेसु देवताए उववज्जिहिति। से णं ततोहिंतो अणंतरं0 एवं एएणं अभिलावेणं दाहिणिल्लेसु सुवण्णकुमारेसु, दाहिणिल्लेसु विज्जुकुमारेसु, एवं अग्गिकुमारवज्जं जाव दाहिणिल्लेसु थणियकुमारेसु०।। से णं ततो जाव उव्वटिपता माणुस्सं विग्गहं लभिहिति जाव विराहियसामण्णे जोतिसिएस देवेसु उववज्जिहिति। से णं ततो अणंतरं चयं चइता माणुस्सं विग्गहं लभिहिति, केवलं बोहिं बुज्झिहिति जाव अविराहियसामण्णे कालमासे कालं किच्चा सोहम्मे कप्पे देवताए उववज्जिहिति। से ततोहिंतो अणंतरं चयं चइता माणुस्सं विग्गहं लभिहिति, केवलं बोहिं बुज्झिहिति। तत्थ वि णं अविराहियसामण्णे कालमासे कालं किच्चा ईसाणे कप्पे देवत्ताए उववज्जिहिति। से तओहिंतो अणंतरं चयं चइता माणुस्सं विग्गहं लभिहिति, केवलं बोहिं बुज्झिहिति। तत्थ वि णं अविराहियसामण्णे कालमासे कालं किच्चा सणंकुमारे कप्पे देवत्ताए उववज्जिहिति। से णं ततोहिंतो एवं जहा सणंकुमारे तहा बंभलोए महासुक्के आणए आरणे| [दीपरत्नसागर संशोधितः] [336] [५-भगवई Page #338 -------------------------------------------------------------------------- ________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो से णं ततो जाव अविराहियसामण्णे कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवताए उववज्जिहिति। से णं ततोहिंतो अणंतरं चयं चयित्ता महाविदेहे वासे जाइं इमाई कुलाई भवंति-अड्ढाई जाव अपरिभूयाई, तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाहिति। एवं जहा उववातिए दढप्पतिण्णवत्तव्वता सच्चेव वत्तव्वता निरवसेसा भाणितव्वा जाव केवलवरनाण-दंसणे समुप्पज्जिहिति। तए णं से दढप्पतिण्णे केवली अप्पणो तीयद्धं आभोएही, अप्प0 आ0 २ समणे निग्गंथे सद्दावेहिति, सम0 स0 २ एवं वदिही--एवं खलु अहं अज्जो! इतो चिरातीयाए अद्धाए गोसाले नाम मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए, तम्मूलगं च णं अहं अज्जो! अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियटिए। तं मा णं अज्जो! तुब्भं पि केयि भवतु आयरियपडिणीए, उवज्झायपडिणीए आयरिय-उवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए, मा णं से वि एवं चेव अणादीयं अणवयग्गं जाव संसारकंतारं अणुपरियटि हिति जहा णं अहं'। तए णं ते समणा निग्गंथा दढप्पतिण्णस्स केवलिस्स अंतियं एयमलै सोच्चा निसम्मा भीया तत्था तसिता संसारभउव्विग्गा दढप्पतिण्णं केवलिं वंदिहिंति नमंसिहिंति, वं० २ तस्स ठाणस्स आलोएहिंति निदिहिंति जाव पडिवज्जिहिंति। तए णं से दढप्पतिण्णे केवली बहूई वासाइं केवलिपरियागं पाउणेहिति, बहू0 पा० २ अप्पणो आउसेसं जाणेता भत्तं पच्चक्खाहिति एवं जहा उववातिए जाव सव्वदुक्खाणमंतं काहिति। सेवं भंते! सेवं भंते! ति जाव विहरति। ०-पन्नरसमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पन्नरसमं सतं समतं . [] सोलसमं सयं [] [६६०] अहिकरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य । उवयोग लोग बलि ओहि दीव उदही दिसा थणिया।। 0 पढमो उद्देसो 0 [६६१] तेणं कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वदासि-- अत्थि णं भंते! अधिकरणिंसि वाउयाए वक्कमइ? हंता; अत्थि। से भंते! किं पुढे उद्दाति, अपुढे उद्दाइ? गोयमा! पुढे उद्दाइ, नो अपुढे उद्दाइ। से भंते! किं ससरीरे निक्खमइ, असरीरे निक्खमइ? एवं जहा खंदए जाव सेतेणढेणं जाव असरीरे निक्खमति। [६६२] इंगालकारियाए णं भंते! अगणिकाए केवतियं कालं संचिट्ठ? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेणं तिन्नि रातिंदियाइं। अन्ने वित्थ वाउयाए वक्कमति, न विणा वाउकाएणं अगणिकाए उज्जलति। [६६३] पुरिसे णं भंते! अयं अयकोलैंसि आयोमयेणं संडासएणं उव्विहमाणे वा पव्विहमाणे [दीपरत्नसागर संशोधितः] [337] [५-भगवई Page #339 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ वा कतिकिरिए? गोयमा! जावं च णं से पुरिसे अयं अयकोलैंसि अयोमयेणं संडासएणं उव्विहति वा पव्विहति वा तावं च णं से पुरिसे काइयाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुळे; जेसि पि य णं जीवाणं सरीरेहिंतो अये निव्वत्तिए, अयकोठे निव्वत्तिए, संडासए निव्वत्तिए, इंगाला निव्वत्तिया, इंगालकढणी निव्वत्तिया, भत्था निव्वत्तिया, ते वि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। पुरिसे णं भंते! अयं अयकोट्ठाओ अयोमएणं संडासएणं गहाय अहिकरणिंसि उक्खिवमाणे वा निक्खिवमाणे वा कतिकिरिए? गोयमा! जावं च णं से पुरिसे अयं अयकोट्ठाओ जाव निक्खिवति वा तावं च णं से पुरिसे काइयाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुढे; जेसि पि य णं जीवाणं सरीरेहिंतो अये निव्वत्तिए, संडासए निव्वत्तिते, चम्मेढे निव्वत्तिए, मुट्ठिए निव्वत्तिए, अधिकरणी णिव्वत्तिता, अधिकरणिखोडी णिव्वत्तिता, उदगदोणी णि, अधिकरणसाला निव्वत्तिया ते वि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। [६६४] जीवे णं भंते! किं अधिकरणी, अधिकरणं? गोयमा! जीवे अधिकरणी वि, अधिकरणं से केणठेणं भंते! एवं वुच्चति 'जीवे अधिकरणी वि, अधिकरणं पि'? गोयमा! अविरतिं पडुच्च, सेतेणढेणं जाव अहिकरणं पि। नेरतिए णं भंते! किं अधिकरणी, अधिकरणं? गोयमा! अधिकरणी वि, अधिकरणं पि। एवं जहेव जीवे तहेव नेरइए वि।। एवं निरंतरं जाव वेमाणिए। जीवे णं भंते! किं साहिकरणी, निरधिकरणी? गोयमा! साहिकरणी, नो निरहिकरणी। से केणठेणं0 पुच्छा। गोयमा! अविरतिं पडुच्च, सेतेणठेणं जाव नो निरहिकरणी। एवं जाव वेमाणिए। जीव णं भंते! किं आयाहिकरणी, पराहिकरणी, तद्भयाधिकरणी? गोयमा! आयाहिकरणी वि, पराधिकरणी वि, तद्भयाहिकरणी वि। से केणठेणं भंते! एवं वुच्चति जाव तद्भयाधिकरणी वि? गोयमा! अविरतिं पइच्च। सेतेणठेणं जाव तद्भयाहिकरणी वि। एवं जाव वेमाणिए। जीवाणं भंते! अधिकरणे किं आयप्पयोगनिव्वत्तिए, परप्पयोगनिव्वत्तिए, तद्भयप्पयोगनिव्वत्तिए? गोयमा! आयप्पयोगनिव्वत्तिए वि, परप्पयोगनिव्वत्तिए वि, तदुभयप्पयोगनिव्वत्तिए वि। से केणठेणं भंते! एवं वुच्चइ? गोयमा! अविरतिं पइच्च। से तेणठेणं जाव तदुभयप्पयोगनिव्वतिए वि। एवं जाव वेमाणियाणं [६६५] कति णं भंते! सरीरगा पन्नता? गोयमा! पंच सरीरगा पन्नत्ता, तं जहा-ओरालिए जाव कम्मए। कति णं भंते! इंदिया पन्नत्ता? गोयमा! पंच इंदिया पन्नत्ता, तं जहा-सोतिदिए जाव फासिंदिए। [दीपरत्नसागर संशोधितः] [338] [५-भगवई Page #340 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ कतिविहे णं भंते! जोए पन्नत्ते? गोयमा! तिविहे जोए पन्नत्ते, तं जहा--मणजोए वइजोए कायजोए। जीवे णं भंते! आरोलियसरीरं निव्वत्तेमाणे किं अधिकरणी, अधिकरणं? गोयमा! अधिकरणी वि, अधिकरणं पि। से केणठेणं भंते! एवं वुच्चइ अधिकरणी वि, अधिकरणं पि? गोयमा! अविरतिं पडुच्च। सेतेणठेणं जाव अधिकरणं पि। पुढविकाइए णं भंते! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी0? एवं चेव। एवं जाव मणुस्से। एवं वेठव्वियसरीरं पि। नवरं जस्स अत्थि। जीवे णं भंते! आहारगसरीरं निव्वत्तेमाणे किं अधिकरणी0 पुच्छा। गोयमा! अधिकरणी वि, अधिकरणं पि। से केणठेणं जाव अधिकरणं पि? गोयमा! पमादं पइच्च। से तेणठेणं जाव अधिकरणं पि। एवं मणुस्से वि। तेयासरीरं जहा ओरालियं, नवरं सव्वजीवाणं भाणियव्वं। एवं कम्मगसरीरं पि। जीवे णं भंते! सोतिंदियं निव्वत्तेमाणे किं अधिकरणी, अधिकरणं? एवं जहेव ओरालियसरीरं तहेव सोइंदियं पि भाणियव्वं। नवरं जस्स अत्थि सोतिंदियं। एवं चक्खिंदिय-घाणिंदिय-जिभिदिय-फासिंदियाणि वि, नवरं जाणियव्वं जस्स जं अत्थि। जीवे णं भंते! मणजोगं निव्वत्तेमाणे किं अधिकरणी, अधिकरणं? एवं जहेव सोतिंदियं तहेव निरवसेसं। वइजोगो एवं चेव। नवरं एगिदियवज्जाणं। एवं कायजोगो वि, नवरं सव्वजीवाणं जाव वेमाणिए। सेवं भंते! सेवं भंते! ति० सोलसमे सए बत्तीसइमो उहेसो समतो. 0बीओ उद्देसो 0 [६६६] रायगिहे जाव एवं वदासिजीवाणं भंते! किं जहा, सोगे? गोयमा! जीवाणं जरा वि, सोगे वि। से केणठेणं भंते! जाव सोए वि? गोयमा! जे णं जीवा सारीरं वेयणं वेदेति तेसि णं जीवाणं जरा, जे णं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे। सेतेणठेणं जाव सोगे वि। एवं नेरइयाण वि। एवं जाव थणियकुमाराणं। पुढविकाइयाणं भंते! किं जरा, सोगे? गोयमा! पुढविकाइयाणं जरा, नो सोगे। से केणठेणं जाव नो सोगे? गोयमा! पुढविकाइया णं सारीरं वेदणं वेदेति, नो माणसं वेदणं [दीपरत्नसागर संशोधितः] [339] [५-भगवई Page #341 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ वेदेति। सेतेणठेणं जाव नो सोगे। एवं जाव चरिंदियाणं। सेसाणं जहा जीवाणं जाव वेमाणियाणं। सेवं भंते! सेवं भंते! जाव पज्जुवासति। [६६७] तेणं कालेणं तेणं समयेणं सक्के देविंदे देवराया वज्जपाणी पुरंदरे जाव भुंजमाणे विहरति। इमं च णं केवलकप्पं जंबुद्दीवं दीवं विपुलेणं ओहिणा आभोएमाणे आभोएमाणे पासति यऽत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे एवं जहा ईसाणे ततियसए तहेव सक्को वि। नवरं आभियोगिए ण सद्दावेति, हरी पायत्ताणियाहिवती, सुघोसा घDI, पालओ विमाणकारी, पालगं विमाणं, उत्तरिल्ले निज्जाणमग्गे, दाहिणपुरथिमिल्ले रतिकरपव्वए, सेसं तं चेव जाव नामगं सावेत्ता पज्जुवासति। धम्मकहा जाव परिसा पडिगया। तए णं से सक्के देविंदे देवराया समणस्स भगवतो महावीरस्स अंतियं धम्म सोच्चा निसम्मा हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नमंसति,२ ता एवं वयासी-- कतिविहे णं भंते! ओग्गहे पन्नते? सक्का! पंचविहे ओग्गहे पन्नते, तं जहा-देविंदोग्गहे, रायोग्गहे गाहावतिओग्गहे सागारिओग्गहे साधम्मिओग्गहे। जे इमे भंते! अज्जताए समणा निग्गंथा विहरंति एएसि णं अहं ओग्गहं अणुजाणामीति कटा समणं भगवं महावीरं वंदति नमसति, २ ता तमेव दिव्वं जाणविमाणं हति, दू० २ जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। भंते!'ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति, वं0 २ ता एवं वयासी-जं णं भंते! सक्के देविंदे देवराया तुब्भे एवं वदति सच्चे णं एस मट्ठे? हंता, सच्चे। [६६८] सक्के णं भंते! देविंदे देवराया किं सम्मावादी, मिच्छावादी? गोयमा! सम्मावादी, नो मिच्छावादी। सक्के णं भंते! देविंदे देवराया किं सच्चं भासं भासति, मोसं भासं भासति, सच्चामोसं भासं भासति, असच्चामोसं भासं भासइ? गोयमा! सच्चं पि भासं भासति, जाव असच्चामोसं पि भासं भासति। सक्के णं भंते! देविंदे देवराया किं सावज्जं भासं भासति, अणवज्जं भासं भासति? गोयमा! सावज्जं पि भासं भासति, अणवज्जं पि भासं भासति। से केण→णं भंते! एवं वुच्चइ--सावज्जं पि जाव अणवज्जं पि भासं भासति? गोयमा! जाहे णं सक्के देविंदे देवराया सुहमकायं अनिज्जूहिताणं भासं भासति ताहे णं सक्के देविंदे देवराया सावज्जं भासं भासति, जाहे णं सक्के देविंदे देवराया सुहमकायं निज्जूहिताणं भासं भासइ ताहे सक्के देविंदे देवराया अणवज्जं भासं भासति, सेतेणठेणं जाव भासति। सक्के णं भंते! देविंदे देवराया किं भवसिद्धीए, अभवसिद्धीए, सम्मदिट्ठीए? एवं जहा मोउद्देसए सणंकुमारो जाव नो अचरिमे। [६६९] जीवाणं भंते! किं चेयकडा कम्मा कज्जंति, अचेयकडा कम्मा कज्जंति? गोयमा! जीवाणं चेयकडा कम्मा कज्जंति, नो अचेयकडा कम्मा कज्जंति। से केणठेणं भंते! एवं वुच्चइ जाव कज्जति? गोयमा जीवाणं आहारोवचिता पोग्गला [दीपरत्नसागर संशोधितः] [340] [५-भगवई Page #342 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ बोंदिचिया पोग्गला कलेवरचिया पोग्गला तहा तहा णं ते पोग्गला परिणमंति, नत्थि अचेयकडा कम्मा समणाउसो!। दुट्ठाणेसु दुसेज्जासु दुन्निसीहियासु तहा तहा णं ते पोग्गला परिणमंति, नत्थि अचेयकडा कम्मा समणाउसो!। आयके से वहाए होति, संकप्पे से वहाए होति, मरणंते से वहाए होति, तहा तहा णं ते पोग्गला परिणमंति, नत्थि अचेयकडा कम्मा समणाउसो!। सेतेणठेणं जाव कम्मा कज्जंति। एवं नेरतियाण वि। एवं जाव वेमाणियाणं। सेवं भंते! सेवं भंते! जाव विहरति। सोलसमे सए बीइओ उडेसो समतोल ० तइओ उद्देसो 0 [६७०] रायगिहे जाव एवं वदासि-- कति णं भंते! कम्मपगडीओ पन्नताओ? गोयमा! अट्ठ कम्मपगडीओ पन्नताओ, तं जहा-- नाणावरणिज्जं जाव अंतराइयं। एवं जाव वेमाणियाणं। जीवे णं भंते! नाणावरणिज्जं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति? गोयमा! अट्ठ कम्मप्पगडीओ, एवं जहा पन्नवणाए वेदावेउद्देसओ सो चेव निरवसेसो भाणियव्वो। वेदाबंधो वि तहेव। बंधावेदो वि तहेव। बंधाबंधो वि तहेव भाणियव्वो जाव वेमाणियाणं ति। सेवं भंते! सेवं भंते! ति जाव विहरति। [६७१] तए णं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति, प०२ बहिया जणवयविहारं विहरति। तेणं कालेणं तेणं समएणं उल्लुयतीरे नाम नगरे होत्था। वण्णओ। तस्स णं उल्लुयतीरस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसिभाए, एत्थ णं एगजंबुए नाम चेतिए होत्था। वण्णओ। तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुट्विं चरमाणे जाव एगजंबुए समोसढे। जाव परिसा पडिगया। भंते!'त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति,२ एवं वदासि-- अणगारस्स णं भंते! भावियप्पणो छठंछठेणं अणिक्खितेणं जाव आतावेमाणस्स तस्स णं पुरत्थिमेणं अवड्ढं दिवसं नो कप्पति हत्थं वा पायं वा बाहं वा ऊरुं वा आउंगावेत्तए वा पसारेत्तए वा; पच्चत्थिमेणं से अवड्ढं दिवसं कप्पति हत्थं वा पायं वा जाव ऊरुं वा आउंगावेत्तए वा पसारेतर वा। तस्स य अंसियाओ लंबंति, तं च वेज्जे अदक्खु, ईसिं पाडेति, ई०२ अंसियाओ छिंदेज्जा। से नूणं भंते! जे छिंदति तस्स किरिया कज्जति? जस्स छिज्जंति नो तस्स किरिया कज्जइ णऽन्नत्थेगेणं धम्मंतराइएणं? हंता, गोयमा! जे छिंदति जाव धम्मंतराइएणं। सेवं भंते! सेवं भंते! ति। *सोलसमे सए तइओ उद्देसो समतो. [दीपरत्नसागर संशोधितः] [341] [५-भगवई Page #343 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो- ,सत्तंसतं- , उद्देसो-४ जाल 0 चउत्थो उद्देसो 0 [६७२] रायगिहे जाव एवं वदासि जावतियं णं भंते! अन्नगिलायए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्म नरएस नेरतिया वासेण वा वासेहि वा वाससतेण वा खवयंति? णो इणठे समठे। जावतियं णं भंते! चउत्थभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वाससतेण वा वाससतेहि वा वाससहस्सेण वा खवयंति? णो इणढे समठे। जावतियं णं भंते! छट्ठभत्तिए समणे निग्गंथे कम्म निज्जरेति एवतियं कम्मं नरएस नेरतिया वाससहस्सेण वा वाससहस्सेहि वा वाससयसहस्सेण वा खवयंति? णो इणढे समठे। जावतियं णं भंते! अठभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएस नेरइया वाससयसहस्सेण वा वाससयसहस्सेहि वा वासकोडीए वा खवयंति? नो इणठे समठे। जावतियं णं भंते! दसमभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएस नेरतिया वासकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति? नो इणठे समठे। से केणठेणं भंते! एवं वुच्चति--जावतियं अन्नगिलातए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासेण वा वासेहि वा वाससएण वा नो खवयंति, जावतियं चउत्थभत्तिए, एवं तं चेव पुव्वभणियं उच्चारेयव्वं जाव वासकोडाकोडीए वा नो खवयंति? गोयमा! से जहानामए-केयि पुरिसे जुण्णे जराजज्जरियदेहे सिढिलतयावलितरंगसंपिणद्धगत्ते पविरलपरिसडियदंतसेढी उण्हाभिहए तण्हाभिहए आउरे झंझिते पिवासिए दुब्बले किलंते एगं महं कोसंबगंडियं सुक्खं जडिलं गंठिल्लं चिक्कणं वाइद्धं अपत्तियं मुंडेण परसुणा अक्कमेज्जा, तए णं से पुरिसे महंताई महंताई सद्दाई करेइ, नो महंताई महंताई दलाई अवद्दालेति, एवामेव गोयमा! नेरइयाणं पावाई कम्माइं गाढीकयाई चिक्कणीकयाइं एवं जहा छट्ठसए जाव नो महापज्जवसाणा भवंति। से जहा वा केयि पुरिसे अहिकरणिं आउडेमाणे महया जाव नो महापज्जवसाणा भवंति। से जहानामए- केयि पुरिसे तरुणे बलवं जाव मेहावी निठणसिप्पोवगए एगं महं सामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं अवाइद्धं सपत्तियं तिक्खेण परसुणा अक्कमेज्जा, तए णं से पुरिसे नो महंताई महंताई सद्दाई करेति, महंताई महंताई दलाई अवद्दालेति, एवामेव गोयमा! समणाणं निग्गंथाणं अहाबादराई कम्माई सिढिलीकयाई णिट्ठियाई कयाइं जाव खिप्पामेव परिविद्धत्थाई भवंति, जावतियं तावतियं जाव महापज्जवसाणा भवंति। से जहा वा केयि पुरिसे सुक्कं तणहत्थगं जायतेयंसि पक्खिवेज्जा एवं जहा छट्ठसए तहा अयोकवल्ले वि जाव महापज्जवसाणा भवंति। सेतेणठेणं गोयमा! एवं वुच्चइ जावतियं अन्नइलायए समणे निग्गंथे कम्मं निज्जरेइ० तं चेव जाव वासकोडाकोडीए वा नो खवयंति। सेवं भंते! सेवं भंते! जाव विहरइ। *सोलसमे सए चउत्थो उद्देसो समतोल 0 पंचमो उद्देसो 0 [६७३] तेणं कालेणं तेणं समएणं उल्लुयतीरे नामं नगरे होत्था। वण्णओ। एगजंबुए चेइए। [दीपरत्नसागर संशोधितः]] [342] [५-भगवई Page #344 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो-,सत्तंसत्तं-, उद्देसो-५ वण्णओ। तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जुवासति । तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया वज्जपाणी एवं जहेव बितियउद्देसए तहेव दिव्वेणं जाणविमाणेणं आगतो जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ ता जाव नमंसित्ता एवं वदासि -- देवे णं भंते! महिड्ढीए जाव महेसक्खे बाहिरए पोग्गले अपरियादिइत्ता पभू आगमित्तए? नो इणट्ठे समट्ठे। पभू । देवे णं भंते! महिड्ढीए जाव महेसक्खे बाहिरए पोग्गले परियादिइत्ता पभू आगमित्तए? हंता, देवे णं भंते! महिड्ढीए एवं एतेणं अभिलावेणं गमित्तए । एवं भासित्तए वा, विआगरितए वा, उम्मिसावेत्तए वा निमिसावेत्तए वा, आउं वेत्तए वा पसारेत्तए वा, ठाणं वा सेज्जं वा निसीहियं वा चेइत्तए वा, एवं विव्वित्तए वा, एवं परियारेत्तए वा? जाव हंता, पभू । इमाइं अट्ठ उक्खित्तपसिणवागरणाइं पुच्छति, इमाइं० २ संभंतियवंदणएणं वंदति, संभंतिय0 २ तमेव दिव्वं जाणविमाणं दूहति, २ जामेव दिसं पाठब्भूए तामेव दिसं पडिगते । [६७४] भंते!' ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, २ एवं वयासी-अन्नदा णं भंते! सक्के देविंदे देवराया देवाणुप्पियं वंदति नम॑सति, वंदि० २ सक्कारेति जाव पज्जुवासति, किं णं भंते! अज्ज सक्के देविंदे देवराया देवाणुप्पियं अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ, २ संभंतियवंदणएणं वंदति०, २ जाव पडिगए? 'गोयमा ! ' दि समणे भगवं महावीरे भगवं गोयमं एवं वदासि- एवं खलु गोयमा! तेणं कालेणं तेणं समएणं महासुक्के कप्पे महासामाणे विमाणे दो देवा महिड्ढीया जाव महेसक्खा एगविमाणंसि देवत्ताए उववन्ना, तं जहा -- मायिमिच्छादिट्ठिउववन्नए, अमायिसम्मद्दिट्ठिउववन्नए । तए णं से मायिमिच्छादिट्ठिउववन्नए देवे तं अमायिसम्मद्दिट्ठिउववन्नगं देवं एवं वदासि- परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्गला नो परिणया, अपरिणया । तए णं से अमायिसम्मद्दिट्ठीउववन्नए देवे तं मायिमिच्छद्दिट्ठिउववन्नगं देवं एवं वयासी - परिणममाणा पोग्गला परिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, नो अपरिणया । तं मायिमिच्छद्दिट्ठीउववन्नगं देवं एवं पडिहणइ, एवं पडिहणित्ता ओहिं परंजति, ओहिं० २ ममं ओहिणा आभोएति, ममं० २ अयमेयारूवे जाव समुप्पज्जित्था - एवं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे उल्लुयतीरस्स नगरस्स बहिया एगजंबुए चेइए अहापडिरूवं जाव विहरति, तं सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्ता इमं एयारूवं वागरणं पुच्छित्तए' ति कट्प एवं संपेहेति, एवं संपेहित्ता चउहि वि सामाणियसाहस्सीहिं० परियारो जहा सूरियाभस्स जाव निग्घोसनाइतरवेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव उल्लुयतीरे नगरे जेणेव एगजंबुए चेतिए जेणेव ममं अंतियं तेव पहारेत्थ गमणाए । तए णं से सक्के देविंदे देवराया तस्स देवस्स तं दिव्वं देविड्ढि दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाई पुच्छति, पु० २ संभंतिय जाव पडिगए। [दीपरत्नसागर संशोधितः ] [343] [५-भगवई] Page #345 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो-,सत्तंसत्तं-, उद्देसो-५ [६७५] जावं च णं समणे भगवं महावीरे भगवतो गोयमस्स एयमट्ठे परिकहेति तावं च णं से देवे तं देसं हव्वमागए । तए णं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदति नम॑सति, २ एवं वदासी--"एवं खलु भंते! महासुक्के कप्पे महासामाणे विमाणे एगे मायिमिच्छद्दिट्ठिउववन्नए देवे ममं एवं वदासी-`परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्गला नो परिणया, अपरिणया' । तए णं अहं तं मायिमिच्छद्दिट्ठउववन्नगं देवं एवं वदामि-- परिणममाणा पोग्गला परिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, णो अपरिणया । से कहमेयं भंते! एवं?" गंगदत्ता!' ई समणे भगवं महावीरे गंगदत्तं देवं एवं वदासी- अहं पि णं गंगदत्ता ! एवमाइक्खामि० ४ परिणममाणा पोग्गला जाव नो अपरिणया, सच्चमेसे अट्ठे । तणं से गंगदत्ते देवे समणस्स भगवतो महावीरस्स अंतियं एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नम॑सति, २ नच्चासन्ने जाव पज्जुवासइ । तए णं समणे भगवं महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्मं परिकहेति जाव आराहए भवति । तए णं से गंगदत्ते देवे समणस्स भगवतो महावीरस्स अंतिये धम्मं सोच्चा निसम्म हट्ठतुट्ठ0 उट्ठाए उट्ठेति, 30 २ समणं भगवं महावीरं वंदति नम॑सति, २ एवं वदासी - अहं णं भंते! गंगदत्ते देवे किं भवसिद्धिए अभवसिद्धिए? एवं जहा सूरियाभो जाव बत्तीसतिविहं नट् विहिं उवदंसेति, उव० २ जाव तामेव दिसं पडिगए। [६७६] भंते! 'त्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वदासी - गंगदत्तस्स णं भंते! देवस्स सा दिव्वा देविड्ढी दिव्वा देवजुती जाव अणुप्पविट्ठा? गोयमा ! सरीरं गया, सरीरं अणुप्पविट्ठा। कूडागारसालादिट्ठतो जाव सरीरं अणुप्पविट्ठा। अहो ! णं भंते! गंगदत्ते देवे महिड्ढीए जाव महेसक्खे। गंगदत्तेणं भंते! देवेणं सा दिव्वा देविड्ढी दिव्वा देवजुती किणा लद्धा जाव जं णं गंगदत्तेणं देवेणं सा दिव्वा देविड्ढी जाव अभिसमन्नागया? 'गोयमा!' ई समणे भगवं गोयमं एवं वदासी --"एवं खलु गोयमा!"तेणं कालेणं तेणं समयेणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे णामं नगरे होत्था, वण्णओ। सहसंबवणे उज्जाणो, वण्णओ। तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नामं गाहावती परिवसति अड्ढे जाव अपरिभूते । तेणं कालेणं तेणं समयेणं मुणिसुव्वए अरहा आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव पकड्ढिज्जमाणेणं पकड्ढिज्जमाणेणं सीसगणसंपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव जेणेव सहसंबवणे उज्जाणे जाव विहरति । परिसा निग्गता जाव पज्जुवासति । तए णं से गंगदत्ते गाहावती इमीसे कहाए लद्धट्ठे समाणे हट्ठतुट्ठ0 ण्हाते कतबलिकम्मे जाव सरीरे सातो गिहातो पडिनिक्खमति, २ पादविहारचारेणं हत्थिणापुरं नगरं मज्झंमज्झेणं निग्गच्छति, नि० २ जेणेव सहसंबवणे उज्जाणे जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छड़, उवा० २ मुणिसुव्वयं अरहं तिक्खुतो आयाहिणपयाहिणं जाव तिविहाए पज्जुवासणाए पज्जुवासति । तए णं मुणिसुव्वए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महति जाव परिसा पडिगता। तए णं से गंगदत्ते गाहावती मुणिसुव्वयस्स अरहओ अंतियं धम्मं सोच्चा निसम्म [दीपरत्नसागर संशोधितः ] [344] [५-भगवई] Page #346 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ हठ्ठतुट्ठ0 उट्ठाए उठेति, 30२ मुणिसुव्वतं अरहं वंदति नमसति, वं0 २ एवं वदासी--सद्दहामि णं भंते! निग्गंथं पावयणं जाव से जहेयं तुब्भे वदह। जं नवरं देवाणुप्पिया! जेठ्ठपुत्तं कुइंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पव्वयामि'। अहासुहं देवाणुप्पिया! मा पडिबंध'। तए णं से गंगदत्ते गाहावती मुणिसुव्वतेणं अरहया एवं वुत्ते समाणे हट्टतुट्ठ0 मुणिसुव्वतं अरहं वंदति नमंसति, वं0 २ मुणिसुव्वयस्स अरहओ अंतियाओ सहसंबवणाओ उज्जाणातो पडिनिक्खमति, पडि0 २ जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवागच्छति, उवा०२ विपुलं असण-पाण0 जाव उवक्खडावेइ, उव०२ मित्त-णाति-णियग0 जाव आमंतेति, आ०२ ततो पच्छा पहाते जहा पूरणे जाव जेट्ठपुत्तं कुडुंबे ठावेति, ठा0 २ तं मित्त-णाति0 जाव जेठ्ठपुतं च आपुच्छति, आ0 २ पुरिससहस्सवाहिणिं सीयं दूहति, पुरिससह० २ मित्त-णाति-नियग0 जाव परिजणेणं जेठ्ठपुत्तेण य समणुगम्ममाणमग्गे सव्विड्ढीए जाव णादितरवेणं हत्थिणापुरं नगरं मज्झमज्झेणं निग्गच्छति, नि0 २ जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छति, 30२ छत्तादिए तित्थगरातिसए पासति, एवं जहा उद्दायणो जाव सयमेव आभरणं ओमुयइ, स० २ सयमेव पंचमुट्ठियं लोयं करेइ, स० २ जोणेव मुणिसुव्वये अरहा, एवं जहेव उद्दायणो तहेव पव्वइओ। तहेव एक्कारस अंगाई अधिज्जइ जाव मासियाए संलेहणाए सठिं भत्ताई अणसणाए जाव छेदेति, सळिं0 २ आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा महासुक्के कप्पे महासामाणे विमाणे उववायसभाए देवसयणिज्जंसि जाव गंगदत्तदेवताए उववन्ने। "तए णं से गंगदत्ते देवे अहणोववन्नमेतए समाणे पंचविहाए पज्जत्तीए पज्जतीभावं गच्छति, तं जहा--आहारपज्जत्तीए जाव भासा-मणपज्जत्तीए। एवं खलु गोयमा! गंगदत्तेणं देवेणं सा दिव्वा देविड़ढी जाव अभिसमन्नागया। गंगदत्तस्स णं भंते! देवस्स केवतियं कालं ठिती पन्नता? गोयमा! सत्तरसागरोवमाइं ठिती पन्नत्ता। गंगदत्ते णं भंते! देवे ताओ देवलोगाओ आउक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। सेवं भंते! सेवं भंते! ति। सोलसमे सए पंचमो उडेसो समतो. 0 छठो उद्देसो 0 [६७७] कतिविधे णं भंते! सुविणदंसणे पन्नते? गोयमा! पंचविहे सुविणदंसणे पन्नत्ते, तं जहा--अहातच्चे पयाणे चिंतासुविणे तव्विवरीए अव्वत्तदंसणे। सुते णं भंते! सुविणं पासति, जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति? गोयमा! नो सुते सुविणं पासति, नो जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति। जीवा णं भंते! किं सुता, जागरा, सुत्तजागरा? गोयमा! जीवा सुत्ता वि, जागरा वि, सुत्तजागरा वि। नेरतिया णं भंते! किं सुत्ता0 पुच्छा। गोयमा! नेरइया सुत्ता, नो जागरा, नो सुत्तजागरा। एवं जाव चरिंदिया। [दीपरत्नसागर संशोधितः] [345] [५-भगवई Page #347 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ पंचेंदियतिरिक्खजोणिया णं भंते! किं सुत्ता0 पुच्छा। गोयमा! सुत्ता, नो जागरा, सुत्तजागरा वि। मणुस्सा जहा जीवा। वाणमंतर-जोतिसिय-वेमाणिया जहा नेरइया। [६७८] संवुड़े णं भंते! सुविणं पासति, असंबुड़े सुविणं पासति, संवुडासंवुड़े सुविणं पासति? गोयमा! संवुडे वि सुविणं पासति, असंवुडे वि सुविणं पासति, संवुडासंवुडे वि सुविणं पासति। संवुडे सुविणं पासति-अहातच्चं पासति। असंवुडे सुविणं पासति-तहा वा तं होज्जा, अन्नहा वा तं होज्जा। संवुडासंवुडे सुविणं पासति-एवं चेव। जीवा णं भंते! किं संवुडा, असंवुडा, संवुडासंवुडा? गोयमा! जीवा संवुडा वि, असंवुडा वि, संवुडासंवुडा वि। एवं जहेव सुत्ताणं दंडओ तहेव भाणियव्वो। कति णं भंते! सुविणा पन्नता? गोयमा! बायालीसं सुविणा पन्नता। कति णं भंते! महासुविणा पन्नता? गोयमा! तीसं महासुविणा पन्नता। कति णं भंते! सव्वसुविणा पन्नत्ता? गोयमा! बावतरं सव्वसुविणा पन्नता। तित्थयरमायरो णं भंते! तित्थगरंसि गब्भं वक्कममाणंसि कति महासुविणे पासित्ताणं पडिबुज्झंति? गोयमा! तित्थगरमायरो णं तित्थगरंसि गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिबुज्झंति, तं जहा--गय-वसभ-सीह जाव सिहिं च। चक्कवटि मायरो णं भंते! चक्कवटिसि गब्भं वक्कममाणंसि कति महासुविणे जाव बुज्झंति? गोयमा! चक्कवटिमायरो चक्कवटिसि गब्भं वक्कममाणंसि एएसिं तीसाए महासु० एवं जहा तित्थगरमायरो जाव सिहिं च। वासुदेवमायरो णं0 पुच्छा। गोयमा! वासुदेवमायरो जाव वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुज्झति। बलदेवमायरो पुच्छा। गोयमा! बलदेवमायरो जाव एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडिबुज्झंति। मंडलियमायरो णं भंते! मं0 पुच्छा। गोयमा! मंडलियमायरो जाव एएसिं चोद्दसण्हं महासुविणाणं अन्नयरं एगं महासुविणं जाव पडिबुज्झंति। [६७९] समणे भगवं महावीरेणं छठमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं जहा-एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ताणं पडिबुद्धे। एगं च णं महं सुक्किलपक्खगं पूसकोइलं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं चित्तविचित्तपक्खगं पूसकोइलगं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं सेयं गोवग्गं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं पठमसरं सव्वतो समंता कुसुमियं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं सागरं उम्मी-वीयीसहस्सकलियं भुयाहिं तिण्णं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं दिणकरं तेयसा जलंतं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं हरिवेरुलियवण्णाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वतो समंता आवेढियं परिवेढियं सुविणे [दीपरत्नसागर संशोधितः] [346] [५-भगवई Page #348 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो - ,सत्तंसतं- , उद्देसो-६ पासित्ताणं पडिबुद्धे। एगं च णं महं मंदरे पव्वए मदरचूलियाए उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ताणं पडिबुद्धे। जं णं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पा0 जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलओ उग्घातिए जं णं समणे भगवं महावीरे एणं महं सुक्किल जाव पडिबुद्धे तं णं समणे भगवं महावीरे एगं महं सुक्किल जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरति। जं णं समणे भगवं महावीरे एगं महं चित्तविचित्त जाव पडिबुद्धे तं णं समणे भगवं महावीरे विचित्तं ससमय-परसमइयं द्वालसंगं गणिपिडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, तं जहा--आयारं सूयगडं जाव दिठ्ठिवायं। जं णं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे तं णं समणे भगवं महावीरे दुविहं धम्म पन्नवेति, तं जहा--अगारधम्मं वा अणगारधम्म वा। जं णं समणे भगवं महावीरे एगं महं सेयं गोवग्गं जाव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स चाउव्वण्णाइण्णे समणसंघे, तं जहा--समणा समणीओ सावगा सावियाओ। जं णं समणे भगवं महावीरे एगं महं पठमसरं जाव पडिबुद्धे तं णं समणे जाव वीरे चठविहे देवे पण्णवेति, तं जहा--भवणवासी वाणमंतरे जोतिसिए वेमाणिए। जं णं समणे भगवं महावीरे एगं महं सागरं जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अणादीए अणवदग्गे जाव संसारकंतारे तिण्णे। जं णं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स अणंते अणुत्तरे जाव केवलवरनाण-दंसणे समुप्पन्ने। जं णं समणे जाव वीरे एगं महं हरिवेरुलिय जाव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स ओराला कित्तिवण्णसद्दसिलोया सदेवमणुयासुरे लोगे परितुवंति--इति खलु समणे भगवं महावीरे, इति खलु समणे भगवं महावीरे। जं णं समणे भगवं महावीरे मंदरे पव्वते मंदरचूलियाए जाव पडिबुद्धे तं णं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवली धम्मं आघवेति जाव उवदंसेति। [६८०] इत्थी वा पुरिसे वा सुविणंते एगं महं हयपंतिं वा गयपंतिं वा जाव उसभपंतिं वा पासमाणे पासति, दूहमाणे दूहति, दूढमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति।। इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणिं पाईणपडिणायतं दुहओ समुद्दे पुढें पासमाणे पासति, संवेल्लेमाणे संवेल्लेइ, संवेल्लियमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणेण जाव अंतं करेइ। इत्थी वा पुरिसे वा सुविणंते एगं महं रज्जु पाईणपडिणायतं दुहतो लोगते पुढें पासमाणे पासति, छिंदमाणे छिंदइ, छिन्नमिति अप्पाणं मन्नति, तक्खणामेव जाव अंतं करेइ। इत्थी वा पुरिसे वा सुविणंते एगं महं किण्हसुत्तगं वा जाव सुक्किलसुत्तगं वा पासमाणे पासति, उग्गोवेमाणे उग्गोवेइ, उग्गोवितमिति अप्पाणं मन्नति, तक्खणामेव जाव अंतं करेति। इत्थी वा पुरिसे वा सुविणंते एगं महं अयरासिं वा तंबरासिं वा तठयरासिं वा सीसगरासिं वा पासमाणे पासति, दुरूहमाणे दुरूहति, दुरूढमिति अप्पाणं मन्नति, तक्खणामेव बुज्झइ, दोच्चे भवग्गहणे सिज्झति जाव अंतं करेति। इत्थी वा पुरिसे वा सुविणंते एगं महं हिरण्णरासिं वा सुवण्णरासिं वा रयणरासिं वा [दीपरत्नसागर संशोधितः] [347] [५-भगवई Page #349 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ वइररासिं वा पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति। इत्थी वा पुरिसे वा सुविणंते एगं महं तणरासिं वा जहा तेयनिसग्गे (स0 १५ सु० ८२) जाव अवकररासिं वा पासमाणे पासति, विक्खिरमाणे विक्खिरइ, विक्खिण्णमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव जाव अंतं करेति। इत्थी वा पुरिसे वा सुविणंते एगं महं सरथंभं वा वीरणथंभं वा वंसीमूलथंभं वा वल्लीमूलथंभं वा पासमाणे पासति, उम्मूलेमाणे उम्मूलेइ, उम्मूलितमिति अप्पाणं मन्नति तक्खणामेव बुज्झति, तेणेव जाव अंतं करेति। इत्थी वा परिसे वा सुविणंते एगं महं खीरकुंभं वा दधिकुंभं वा घयकुंभं वा मधुकुंभं वा पासमाणे पासति, उप्पाडेमाणे उप्पाडेति, उप्पाडितमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति तेणेव जाव अंतं करेति। इत्थी वा पुरिसे वा सुविणंते एगं महं सुरावियडकुंभं वा सोवीरगवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासति, भिंदमाणे भिंदति, भिन्नमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, दोच्चेणं भव0 जाव अंतं करेति। इत्थी वा पुरिसे वा सुविणंते एगं महं पठमसरं कुसुमियं पासमाणे पासति, ओगाहमाणे ओगाहति, ओगाढमिति अप्पाणं मन्नति, तक्खणामेव0 तेणेव जाव अंतं करेति। इत्थी वा जाव सुविणंते एगं महं सागरं उम्मी-वीयी जाव कलियं पासमाणे पासति, तरमाणे तरति, तिण्णमिति अप्पाणं मन्नति, तक्खणामेव० तेणेव जाव अंतं करेति। इत्थी वा जाव सुविणंते एगं महं भवणं सव्वरयणामयं पासमाणे पासति, अणुप्पविसमाणे अणुप्पविसति, अणुप्पविट्ठमिति अप्पाणं मन्नति0 तेणेव जाव अंतं करेति। इत्थी वा पुरिसे वा सुविणंते एगं महं विमाणं सव्वरयणामयं पासमाणे पासति, दूहमाणे दूहति, दूढमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव जाव अंतं करेति। [६८१] अह भंते! कोट्ठपुडाण वा जाव केयतिपुडाण वा अणुवायंसि उब्भिज्जमाणाण वा जाव ठाणाओ वा ठाणं संकामिज्जमाणाणं किं कोठे वाति जाव केयती वाति? गोयमा! नो कोठे वाति जाव नो केयती वाति घाणसहगया पोग्गला वांति। सेवं भंते! सेवं भंते! तिला *सोलसमे सए छटठो उद्देसो समतो. ० सत्तमो उद्देसो 0 [६८२] कतिविधे णं भंते! उवओगे पन्नते? गोयमा! दुविहे उवयोगे पन्नते, एवं जहा उवयोगपयं पन्नवणाए तहेव निरवसेसं भाणियव्वं पासणयापयं च निरवसेसं नेयव्वं। सेवं भंते! सेवं भंते! ति०। *सोलसमे सए सत्तमो उद्देसो समतो 0 अट्ठमो उद्देसो 0 [६८३] केमहालए णं भंते! लोए पन्नते? गोयमा! महतिमहालए जहा बारसमसए तहेव जाव [दीपरत्नसागर संशोधितः] [348] [५-भगवई Page #350 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो- ,सत्तंसत्तं- , उद्देसो-८ असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं। लोगस्स णं भंते! पुरथिमिल्ले चरिमंते किं जीवा, जीवदेसा, जीवपदेसा, अजीवा, अजीवदेसा, अजीवपदेसा? गोयमा! नो जीवा, जीवदेसा वि, जीवपदेसा वि, अजीवा वि, अजीवदेसा वि, अजीवपदेसा वि। जे जीवदेसा ते नियमं एगिंदियदेसा, अहवा एगिंदियदेसा य बेइंदियस्स य देसे। एवं जहा दसमसए अग्गेयी दिसा तहेव, नवरं देसेसु अणिंदियाणं आदिल्लविरहिओ। जे अरूवी अजीवा ते छव्विहा, अद्धासमयो नत्थि। सेसं तं चेव सव्वं। लोगस्स णं भंते! दाहिणिल्ले चरिमंते किं जीवा0? एवं चेव। एवं पच्चत्थिमिल्ले वि, उत्तरिल्ले वि। लोगस्स णं भंते! उवरिल्ले चरिमंते किं जीवा0 पुच्छा। गोयमा! नो जीवा, जीवदेसा वि जाव अजीवपएसा वि। जे जीवदेसा ते नियमं एगिंदियदेसा य अणिंदियदेसा य, अहवा एगिंदियदेसा य अणिंदियदेसा य बेंदियस्स य देसे, अहवा एगिंदियदेसा य अणिंदियदेसा य बेइंदियाण य देसा। एवं मज्झिल्लविरहितो जाव पंचिंदियाणं। जे जीवप्पएसा ते नियमं एगिंदियप्पदेसा य अणिंदियप्पएसा य, अहवा एगिदियप्पदेसा य अणिंदियप्पदेसा य बेइंदियस्स य पदेसा, अहवा एगिंदियपदेसा य अणिंदियपएसा य बेइंदियाण य पदेसा। एवं आदिल्लविरहिओ जाव पंचिंदियाणं। अजीवा जहा दसमसए तमाए तहेव निरवसेसं। लोगस्स णं भंते! हेछिल्ले चरिमंते किं जीवा0 पुच्छा। गोयमा! नो जीवा, जीवदेसा वि जाव अजीवप्पएसा वि। जे जीवदेसा ते नियमं एगिंदियदेसा, अहवा एगिंदियदेसा य बेंदियस्स य देसे, अहवा एगिंदियदेसा य बेइंदियाण य देसा। एवं मज्झिल्लविरहिओ जाव अणिंदियाणं पदेसा आदिल्लविरहिया सव्वेसिं जहा पुरथिमिल्ले चरिमंते तहेव। अजीवा जहा उवरिल्ले चरिमंते तहेव। इमीसे णं भंते! रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते किं जीवा0 पुच्छा गोयमा! नो जीवा, एवं जहेव लोगस्स तहेव चत्तारि वि चरिमंता जाव उत्तरिल्ले, उवरिल्ले जहा दसमसए विमला दिसा तहेव निरवसेसं। हेट्ठिल्ले चरिमंते जहेव लोगस्स हेछिल्ले चरिमंते तहेव, नवरं देसे पंचेंदिएसु तियभंगो, सेसं तं चेव। एवं जहा रयणप्पभाए चत्तारि चरिमंता भणिया एवं सक्करप्पभाए वि। उवरिम-हेछिल्ला जहा रयणप्पभाए हेट्ठिल्ले। एवं जाव अहेसत्तमाए। एवं सोहम्मस्स वि जाव अच्चुयस्स। गेविज्जविमाणाणं एवं चेव। नवरं उवरिम-हेट्ठिल्लेसु चरिमंतेसु देसेसु पंचेंदियाण वि मज्झिल्लविरहितो चेव, सेसं तहेव। एवं जहा गेवेज्जविमाणा तहा अणुतरविमाणा वि, ईसिपब्भारा वि। [६८४] परमाणुपोग्गले णं भंते! लोगस्स पुरथिमिल्लाओ चरिमंताओ पच्चत्थिमिल्लं चरिमंतं एगसमएणं गच्छति, पच्चत्थिमिल्लाओ चरिमंताओ पुरथिमिल्लं चरिमंतं एगसमएणं गच्छति, दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं जाव गच्छति, उत्तरिल्लाओ0 दाहिणिल्लं जाव गच्छति, उवरिल्लाओ चरिमंताओ हेछिल्लं चरिमंतं एग0 जाव गच्छति, हेछिल्लाओ चरिमंताओ उवरिल्लं चरिमंतं एगसमएणं [दीपरत्नसागर संशोधितः] [349] [५-भगवई Page #351 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो-,सत्तंसत्तं-, उद्देसो-८ गच्छति? हंता, गोतमा! परमाणुपोग्गले णं लोगस्स पुरित्थिमिल्ल० तं चेव जाव उवरिल्लं चरिमंतं गच्छति । [६८५] पुरिसे णं भंते! वासं वासति, वासं नो वासतीति हत्थं वा पायं वा बाहुं वा ऊरुं वा आउं→ावेमाणे वा पसारेमाणे वा कतिरिए ? गोयमा ! जावं च णं से पुरिसे वासं वासति, वासं नो वास हत्थं वा जाव ऊरुं वा आउंगावेति वा पसारेति वा तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुट्ठे। [६८६] देवे णं भंते! महिड्ढीए जाव महेसक्खे लोगंते ठिच्चा पभू अलोगंसि हत्थं वा जाव ऊरुं वा आऊं वेत्त वा पसारेत्तए वा? णो इणट्ठे समट्ठे । से केणट्ठेणं भंते! एवं वुच्चति देवे णं महिड्ढीए जाव लोगंते ठिच्चा णो पभू अलोगंसि हत्थं वा जाव पसारेत्तए वा' ? गोयमा ! जीवाणं आहारोवचिया पोग्गला, बोंदिचिया पोग्गला, कलेवरचिया पोग्गला, पोग्गलमेव पप्प जीवाण य अजीवाण य गतिपरियाए आहिज्जइ, अलोए णं नेवत्थि जीवा, नेवत्थि पोग्गला, सेतेणट्ठेणं जाव पसारेत्तए वा । सेवं भंते! सेवं भंते! ति० । *सोलसमे सए अट्ठमो उद्देसो समत्तो* 0 नवमो उद्देसो 0 [६८७] कहिं णं भंते! बलिस्स वइरोयणिंदस्स वइरोयणरन्नो सभा सुहम्मा पन्नत्ता? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं तिरियमसंखेज्जे0 जहेव चमरस्स जाव बायालीसं जोयणसहस्साइं ओगाहिता एत्थ णं बलिस्स वइरोयणिंदस्स वइरोयणरन्नो रुयगिंदे नामं उप्पायपव्वए पन्नत्ते सत्तरस एक्कवीसे जोयणसए एवं पमाणं जहेव तिगिंछिकूडस्स, पासायवडेंसगस्स वि तं चेव पमाणं सीहासणं सपरिवारं बलिस्स परियारेणं अट्ठो तहेव, नवरं रुयगिंदप्पभाई ३ कुमुयाई। सेसं तं चेव जाव बलिचंचाए रायहाणीए अन्नेसिं च जाव निच्चे, रुयगिंदस्स णं उप्पायपव्वयस्स उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं बलिस्स वइरोयणिंदस्स वइोयणरन्नो बलिचंचा नामं रायहाणी पन्नत्ता; एगं जोयणसयसहस्सं पमाणं तहेव जाव बलिपेढस्स उववातो जाव आयरक्खा सव्वं तहेव निरवसेसं, नवरं सातिरेगं सागरोवमं ठिती पन्नत्ता । सेसं तं चेव जाव बली वइरोयणिंदे, बली वइरोयणिंदे । सेवं भंते! सेवं भंते! जाव विहरति । * सोलसमे सए नवमो रहेसो समतो* ० दसमो उद्देसो 0 [६८८] कतिविधे(?धा) णं भंते! ओही पण्णत्ता ? गोयमा ! दुविधा ओही पन्नता। ओहीपयं निरवसेसं भाणियव्वं । सेवं भंते! सेवं भंते! जाव विहरति । *सोलसमे सए दसमो उहेसो समतो* 0 एगारसमो उद्देसो 0 [६८९] दीवकुमारा णं भंते! सव्वे समाहारा० निस्सासा? नो इणट्ठे समट्ठे । एवं जहा पढमसए बितियउद्देसए दीवकुमाराणं वत्तव्वया तहेव जाव समाउया समुस्सासनिस्सासा। [दीपरत्नसागर संशोधितः ] [350] [५-भगवई] Page #352 -------------------------------------------------------------------------- ________________ सतं-१६, वग्गो- ,सत्तंसतं- , उद्देसो-११ दीवकुमाराणं भंते! कति लेस्साओ पन्नताओ? गोयमा! चत्तारि लेस्साओ पन्नत्ताओ, तं जहा-- कण्हलेस्सा जाव तेउलेस्सा। एएसि णं भंते! दीवकुमाराणं कण्हलेस्साणं जाव तेउलेस्साण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा दीवकुमारा तेउलेस्सा, काउलेस्सा असंखेज्जगुणा, निललेस्सा विसेसाहिया, कण्हलेस्सा विसेसाहिया। एतेसि णं भंते! दीवकुमाराणं कण्हलेस्साणं जाव तेउलेस्साण य कयरे कयरेहिंतो अप्पिड्ढिया वा महिड्ढिया वा? गोयमा! कण्हलेस्सेहिंतो नीललेस्सा महिड्ढिया जाव सव्वमहिड्ढिया तेउलेस्सा । सेवं भंते! सेवं भंते! जाव विहरति। सोलसमे सए एक्कारसमो उद्देसो समतो 0 बारसमो उद्देसो 0 [६९०] उदधिकुमारा णं भंते! सव्वे समाहारा0? एवं चेव। सेवं भंते! सेवं भंते!01 *सोलसमे सए बारसमो उद्देसो समत्तो 0 तेरसमो उद्देसो 0 [६९१] एवं दिसाकुमारा वि। *सोलसमे सए तेरसमो उद्देसो समत्तो 0 चउदसमो उद्देसो 0 [६९२] एवं थणियकुमारा वि। सेवं भंते! सेवं भंते! ति जाव विहरति। *सोलसमे सए चौदसमो उहेसो समतो. -सोलसमं सयं समतं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च सोलसमं सतं समतं . [] सत्तरसमं सयं [] [६९३] नमो सुयदेवयाए भगवतीए। [६९४] कुंजर संजय सेलेसि किरिय ईसाण पुढवि दग वाऊ। एगिंदिय नाग सुवण्ण विज्जु वाय ऽग्गि सत्तरसे।। 0 पढमो उद्देसो 0 [६९४] रायगिहे जाव एवं वदासिउदायी णं भंते ! हत्थिराया कओहिंतो अणंतरं उव्वटि ता उदायि-हत्थिरायत्ताए उववन्ने ? गोयमा! असुरकुमारेहिंतो देवेहितो अणंतरं उव्वािता उदायिहत्थिरायताए उववन्ने। [दीपरत्नसागर संशोधितः] [351] [५-भगवई Page #353 -------------------------------------------------------------------------- ________________ सतं-१७, वग्गो-,सत्तंसत्तं-, उद्देसो-१ उदायी णं भंते! हत्थिराया कालमासे कालं किच्चा कहिं गच्छिहिति, कहिं उववज्जिहिति ? गोयमा ! इमीसे णं रतणप्पभाए पुढवीए उक्कोससागरोवमट्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति । से णं भंते! ततोहिंतो अनंतरं उव्वट्त्तिा कहिं गच्छिहिति ?, कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । भूयाणंदे णं भंते! हत्थिराया कतोहिंतो अनंतरं उव्वट्त्तिा भूयाणंद ? एवं जहेव उदायी जाव अंतं काहिति । [६९६ ] पुरिसे णं भंते! तालमारुभइ, तालं आरुभित्ता तालाओ तालफलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे तालमारुभति, तालमारुभित्ता तालाओ तालफलं पचालेइ वा पवाडेइ वा तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुट्ठे । जेसिं पि य णं जीवाणं सरीरेहिंतो ताले निव्वत्तिए तालफले निव्वत्तिए ते वि णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा । अहे णं भंते! से तालफले अप्पणो गरुययाए जाव पच्चोवयमाणे जाई तत्थ पाणाई जाव जीवियाओ ववरोवेति ततो णं भंते! से पुरिसे कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे तालफले अप्पण गरुययाए जाव जीवियाओ ववरोवेति तावं च णं से पुरिसे काइयाए जाव चउहिं किरियाहिं पुट्ठे । जेसिं पि य णं जीवाणं सरीरेहिंतो ताले निव्वत्तिए ते वि णं जीवा काइयाए जाव चउहिं किरियाहिं पुट्ठा। जेसिं पि य णं जीवाणं सरीरेहिंतो तालफले निव्वत्तिए ते वि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। जे वि य से जीवा अहे वीससाए पच्चोवतमाणस्स उवग्गहे वे ंति ते वि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। पुरिसे णं भंते! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे रुक्खस्स मूलं पचालेति वा पवाडेति वा तावं च णं से पुरिसे काइयाए जाव पंचहि किरिया हिं पुट्ठे। जेसिं पि य णं जीवाणं सरीरेहिंतो मूले निव्वत्तिए जाव बीए निव्वत्तिए ते वि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा । अहे णं भंते! से मूले अप्पणो गरुययाए जाव जीवियाओ ववरोवेति तओ णं भंते! से पुरिसे कतिकिरिए? गोयमा! जावं च णं से मूले अप्पणो जाव ववरोवेति तावं च णं से पुरिसे काइयाए जाव चलहिं किरियाहिं पुट्ठे। जेसिं पि य णं जीवाणं सरीरेहिंतो कंदे निव्वत्तिए जाव बीए निव्वत्ति वि जीवा काइया जाव चउहिं० पुट्ठा। जेसिं पि य णं जीवाणं सरीरेहिंतो मूले निव्वत्तिए ते वि णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा। जे वि य से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे वति ते वि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। पुरिसे णं भंते! रुक्खस्स कंदं पचालेइ० ? गोयमा ! जावं च णं से पुरिसे जाव पंचहिं किरियाहिं पुट्ठे। जेसिं पि य णं जीवाणं सरीरेहिंतो कंदे निव्वत्तिते ते वि णं जीवा जाव पंचहिं किरियाहिं पुट्ठा । वि अहे णं भंते! से कंदे अप्पणो जाव चउहिं० पुट्ठे । जेसिं पि य णं जीवाणं सरीरेहिंतो मूले निव्वत्तिते, खंधे निवत्तिते जाव चउहिं० पुट्ठा। जेसिं पि य णं जीवाणं सरीरेहिंतो कंदे निव्वत्ति जाव पंचहिं० पुट्ठा। जे वि य से जीवा अहे वीससाए पच्चोवयमाणस्स जाव पंचहिं० पुट्ठा। जहा कंदो एवं जाव बीयं । [दीपरत्नसागर संशोधितः] [352] [५-भगवई] Page #354 -------------------------------------------------------------------------- ________________ सतं-१७, वग्गो- ,सत्तंसत्तं- , उद्देसो [६९७] कति णं भंते! सरीरगा पन्नत्ता? गोयमा! पंच सरीरगा पन्नत्ता, तं जहा--ओरालिए जाव कम्मए। कति णं भंते! इंदिया पन्नता? गोयमा! पंच इंदिया पन्नता, तं जहा--सोतिदिए जाव फासिदिए। कतिविधे णं भंते! जोए पन्नते? गोयमा! तिविधे जोए पन्नत्ते, तं जहा--मणजोए वइजोए कायजोए। जीवे णं भंते! ओरालियसरीरं निव्वत्तेमाणे कतिकिरिए? गोयमा! सिय तिकिरिए, सिय चठकिरिए, सिय पंचकिरिए। एवं पुढविकाइए वि। एवं जाव मणुस्से। जीवा णं भंते! ओरालियसरीरं निव्वत्तेमाणा कतिकिरिया? गोयमा! तिकिरिया वि, चउकिरिया वि, पंचकिरिया वि। एवं पुढविकाइया वि। एवं जाव मणुस्सा। एवं वेठव्वियसरीरेण वि दो दंडगा, नवरं जस्स अत्थि वेठब्वियं। एवं जाव कम्मगसरीरं। एवं सोतिदियं जाव फासिंदिय। एवं मणजोगं, वइजोगं, कायजोगं, जस्स जं अत्थि तं भाणियव्वं। एते एगत- पुहत्तेणं छव्वीसं दंडगा। [६९८] कतिविधे णं भंते! भावे पन्नत्ते? गोयमा! छविहे भावे पन्नते, तं जहा--उदइए उवसमिए जाव सन्निवातिए। से किं तं उदइए भावे? उदइए भावे विहे पन्नत्ते, तं जहा--उदए य उदयनिप्फन्ने य। एवं एतेणं अभिलावेणं जहा अणुओगद्दारे छन्नामं तहेव निरवसेसं भाणियव्वं जाव से तं सन्निवातिए भावे। सेवं भंते! सेवं भंते! ति। *सतरसमे सए चौदसमो उद्देसो समतो 0 बीओ उद्देसो 0 [६९९] से नूणं भंते! संयतविरयपडिहयपच्चक्खायपावकम्मे धम्मे ठिए, अस्संजयअविरय अपडिहयअपच्चक्खायपावकम्मे अधम्मे ठिए, संजयासंजये धम्माधम्मे ठिए? हंता, गोयमा! संजयविरय जाव धम्माधम्मे ठिए। एयंसि णं भंते! धम्मसि वा अहम्मंसि वा धम्माधम्मंसि वा चक्किया केयि आसइत्तए वा जाव तुयटिपतए वा? णो इणठे समठे। से केणं खाई अठेणं भंते! एवं वुच्चइ जाव धम्माधम्मे ठिए? गोयमा! संजतविरत जाव पावकम्मे धम्मे ठिए धम्म चेव उवसंपज्जित्ताणं विहरति। अस्संयत जाव पावकम्मे अधम्मे ठिए अधम्म [दीपरत्नसागर संशोधितः] [353] [५-भगवई] Page #355 -------------------------------------------------------------------------- ________________ सतं-१७, वग्गो- ,सत्तंसत्तं- , उद्देसो-२ चेव उवसंपज्जित्ताणं विहरइ। संजया-संजये धम्माधम्मे ठिए धम्माधम्म उवसंपज्जित्ताणं विहरति, सेतेणढेणं जाव ठिए। जीवा णं भंते! किं धम्मे ठिया, अधम्मे ठिया धम्माधम्मे ठिया? गोयमा! जीवा धम्मे वि ठिया, अधम्मे वि ठिया, धम्माधम्मे वि ठिया। नेरतिया णं0 पुच्छा। गोयमा! णेरतिया नो धम्मे ठिया, अधम्मे ठिया, नो धम्माधम्मे ठिया। एवं जाव चरिंदियाणं। पंचिंदियतिरिक्खजोणिया णं0 पुच्छा। गोयमा! पंचिंदियतिरिक्खजोणिया नो धम्मे ठिया, अधम्मे ठिया, धम्माधम्मे वि ठिया। मणुस्सा जहा जीवा। वाणमंतर-जोतिसिय-वेमाणिया जहा नेरइया। [७००] अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति-- एवं खलु समणा पंडिया, समणोवासया बालपंडिया; जस्स णं एगपाणाए वि दंडे अनिक्खिते से णं एगंतबाले ति वत्तव्वं सिया' से कहमेयं भंते! एवं? गोयमा! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव वत्तव्वं सिया, जे ते एवमाहंसु, मिच्छं ते एवमाहंसु। अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि--एवं खलु समणा पंडिया; समणोवासगा बालपंडिया; जस्स णं एगपाणाए वि दंडे निक्खित्ते से णं नो एगंतबाले ति वत्तव्वं सिया। जीवा णं भंते! किं बाला, पंडिया, बालपंडिया? गोयमा! जीवा बाला वि, पंडिया वि, बालपंडिया वि। नेरइया णं0 पुच्छा। गोयमा! नेरइया बाला, नो पंडिया, नो बालपंडिया। एवं जाव चरिंदियाणं। पंचिंदियतिरिक्ख0 पुच्छा। गोयमा! पंचिंदियतिरिक्खजोणिया बाला, नो पंडिया, बालपंडिया वि। मणुस्सा जहा जीवा। वाणमंतर-जोतिसिय-वेमाणिया जहा नेरतिया। [७०१] अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति--"एवं खलु पाणाइवाए मुसावाए जाव मिच्छादसणसल्ले वामाणस्स अन्ने जीवे, अन्ने जीवाया। पाणातिवायवेरमणे जाव परिग्गहवेरमणे, कोहविवेगे जाव मिच्छादंसणसल्लविवेगे वा माणस्स अन्ने जीवे, अन्ने जीवाया। उप्पत्तियाए जाव पारिणामियाए वा माणस्स अन्ने जीवे, अन्ने जीवाया। उग्गहे ईहा-अवाये धारणाए वटामाणस्स जाव जीवाता। उट्ठाणे जाव परक्कमे वटा माणस्स जाव जीवाया। नेरइयत्ते तिरिक्खमणुस्स-देवत्ते वा माणस्स जाव जीवाया। नाणावरणिज्जे जाव अंतराइए व माणस्स जाव जीवाया। एवं कण्हलेस्साए जाव सुक्कलेस्साए, सम्मदिट्ठीए३। एवं चक्खुदंसणे४, आभिणिबोहियनाणे५, मतिअन्नाणे३, आहारसन्नाए ४। एवं ओरालियसरीरे५। एवं मणजोए३। सागारोवयोगे अणागारोवयोगे वा माणस्स अन्ने जीवे, अन्ने जीवाता" से कहमेयं भंते। एवं? गोयमा! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु। अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-एवं खलु पाणातिवाए जाव मिच्छादसणसल्ले वटामाणस्स से चेव [दीपरत्नसागर संशोधितः] [354] [५-भगवई Page #356 -------------------------------------------------------------------------- ________________ सतं-१७, वग्गो- ,सत्तंसत्तं- , उद्देसो-२ जीवे, से चेव जीवाता जाव अणागारोवयोगे वामाणस्स से चेव जीवे, से चेव जीवाया'। [७०२] देवे णं भंते! महिड्ढीए जाव महेसक्खे पुव्वामेव रूवी भवित्ता पभू अरूविं विठविताणं चिट्ठित्तए? णो इणठे समठे। से केणठेणं भंते! एवं वुच्चइ देवे णं जाव नो पभू अरूविं विउव्वित्ताणं चिठ्ठित्तए? गोयमा! अहमेयं जाणामि, अहमेयं पासामि, अहमेयं बुज्झामि, अहमेयं अभिसमन्नागच्छामि--मए एयं नायं, मए एयं दिळं, मए एयं बुद्धं, मए एयं अभिसमन्नागयं जं णं तहागयस्स जीवस्स सरूविस्स सकम्मस्स सरागस्स सवेयणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्पमुक्कस्स एवं पण्णायति, तं जहा-- कालते वा जाव सुक्किलते वा, सुब्भिगंधत्ते वा ब्भिगंधत्ते वा, तित्तते वा जाव महरते वा, कक्खडत्ते वा जाव लुक्खत्ते वा, सेतेणठेणं गोयमा! जाव चिट्ठितए। स च्चेव णं भंते! से जीवे पुव्वामेव अरूवी भवित्ता पभू रूविं विउव्वित्ताणं चिठ्ठित्तए? णो तिणठे समठे। जाव चिट्ठित्तए? गोयमा! अहमेयं जाणामि, जाव जं णं तहागयस्स जीवस्स अरूविस्स अकम्मस्स अरागस्स अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ सरीराओ विप्पमुक्कस्स णो एवं पन्नायति, तं जहा-कालते वा जाव लुक्खते वा, सेतेणट्टेणं जाव चिट्ठितए। सेवं भंते! सेवं भंते! ति। *सत्तरसमे सए बीइओ उद्देसो समत्तो. 0 तइओ उद्देसो 0 [७०३] सेलेसिं पडिवन्नए णं भंते! अणगारे सदा समियं एयति वेयति जाव तं तं भावं परिणमति? नो इणठे समठे, नऽन्नत्थेगेणं परप्पयोगेणं। कतिविधा णं भंते! एयणा पन्नता? गोयमा! पंचविहा एयणा पन्नत्ता, तं जहा-दव्वेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा। दव्वेयणा णं भंते! कतिविधा पन्नता? गोयमा! चठव्विहा पन्नता, तं जहा-नेरतियदव्वेयणा तिरिक्खजोणियदव्वेयणा मणुस्सदव्वेयणा देवदव्वेयणा। से केणढेणं भंते! एवं वुच्चति नेरतियदव्वेयणा, नेरइयदव्वेयणा? गोयमा! जं णं नेरतिया नेरतियदव्वे वटिस वा, वटांति वा, वटिास्संति वा तेणं तत्थ नेरतिया नेरतियदव्वे व माणा नेरतियदव्वेयणं एइंसु वा, एयंति वा, एइस्संति वा, सेतेणढेणं जाव दव्वेयणा। से केणठेणं भंते! एवं वच्चति तिरिक्खजोणियदव्वेयणा0? एवं चेव, नवरं तिरिक्खजोणियदव्वे' भाणियव्वं। सेसं तं चेव। एवं जाव देवदव्वेयणा। खेतेयणा णं भंते! कतिविहा पन्नता? गोयमा! चठव्विहा पन्नता, तं जहा--नेरतियखेतेयणा जाव देवखेत्तेयणा। से केणठेणं भंते! एवं वुच्चति--नेरतियखेतेयणा, नेरइयखेतेयणा? एवं चेव, नवरं नेरतियखेत्तेयणा भाणितव्वा। एवं जाव देवखेत्तेयणा। [दीपरत्नसागर संशोधितः] [355] [५-भगवई Page #357 -------------------------------------------------------------------------- ________________ सतं-१७, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ एवं कालेयणा वि। एवं भवेयणा वि, भावेयणा वि; जाव देव भावेयणा। [७०४] कतिविहा णं भंते! चलणा पन्नत्ता? गोयमा! तिविहा चलणा पन्नत्ता, तं जहा-सरीरचलणा इंदियचलणा जोगचलणा। सरीरचलणा णं भंते! कतिविहा पन्नत्ता? गोयमा! पंचविहा पन्नता, तं जहा-- ओरालियसरीरचलणा जाव कम्मगसरीरचलणा। इंदियचलणा णं भंते! कतिविहा पन्नता? गोयमा! पंचविहा पन्नता,तं जहा--सोतिंदियचलणा जाव फासिंदियचलणा। जोगचलणा णं भंते! कतिविहा पन्नता? गोयमा! तिविहा पन्नता, तं जहा--मणजोगचलणा वइजोगचलणा कायजोगचलणा। से केणठेणं भंते! एवं वुच्चइ--ओरालियसरीरचलणा, ओरालियसरीरचलणा? गोयमा! जं णं जीवा ओरालियसरीरे वटामाणा ओरालियसरीरपायोग्गाई दवाइं ओरालियसरीरत्ताए परिणामेमाणा ओरालियसरीरचलणं चलिंसु वा, चलंति वा, चलिस्संति वा, सेतेणठेणं जाव ओरालियसरीरचलणा, ओरालियसरीरचलणा। से केणठेणं भंते! एवं वुच्चइ--वेठव्वियसरीरचलणा, वेठव्वियसरीरचलणा? एवं चेव, नवरं वेठव्वियसरीरे वा माणा। एवं जाव कम्मगसरीरचलणा। से केणढेणं भंते! एवं वुच्चइ--सोतिंदियचलणा, सोतिंदियचलणा? गोयमा! जं णं जीवा सोतिदिए वा माणा सोतिंदयपायोग्गाई दव्वाइं सोतिदियत्ताए परिणामेमाणा सोतिंदियचलणं चलिंसु वा, चलंति वा, चलिस्संति वा, सेतेणठेणं जाव सोतिंदियचलणा, सोतिंदियचलणा। एवं जाव फासिंदियचलणा। से केणठेणं भंते! एवं वुच्चइ--मणजोगचलणा, मणजोगचलणा? गोयमा! जं णं जीवा मणजोए वा माणा मणजोगप्पायोग्गाई दव्वाइं मणजोगत्ताए परिणामेमाणा मणचलणं चलिंसु वा, चलंति वा, चलिस्संति वा, सेतेणठेणं जाव मणजोगचलणा, मणजोगचलणा। एवं वइजोगचलणा वि। एवं कायजोगचलणा वि। [७०५] अह भंते! संवेगे निव्वेए गुरु-साधम्मियसुस्सूसणया आलोयणया निंदणया गरहणया खमावणया सुयसहायता विओसमणया, भावे अपडिबद्धया विणिवाणया विवित्तसयणासणसेवणया सोतिंदियसंवरे जाव फासिंदियसंवरे जोगपच्चक्खाणे सरीरपच्चक्खाणे कसायपच्चक्खाणे संभोगपच्चक्खाणे उवहिपच्चक्खाणे भत्तपच्चक्खाणे खमा विरागया भावसच्चे जोगसच्चे करणसच्चे मणसमन्नाहरणया वइसमन्नाहरणया कायसमन्नाहरणया कोहविवेगे जाव मिच्छादसणसल्लविवेगे, णाणसंपन्नया दंसणसंपन्नया चरित्तसंपन्नया वेदणअहियासणया मारणंतियअहियासणया, एए णं भंते! पदा किंपज्जवसाणफला पन्नता समणाउसो!? गोयमा! संवेगे निव्वेए जाव मारणंतियअहियासणया, एए णं सिद्धिपज्जवसाणफला पन्नता समणाउसो!। सेवं भंते! सेवं भंते! जाव विहरति। सतरसमे सए तइओ डेसो समतोल [दीपरत्नसागर संशोधितः] [356] [५-भगवई Page #358 -------------------------------------------------------------------------- ________________ सतं-१७, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ 0 चउत्थो उद्देसो 0 [७०६] तेणं कालेणं तेणं समएणं जाव एवं वयासी-- अत्थि णं भंते! जीवाणं पाणातिवाएणं किरिया कज्जति? हंता, अत्थि। सा भंते! किं पुट्ठा कज्जति, अपुट्ठा कज्जति? गोयमा! पुट्ठा कज्जति, नो अपुट्ठा कज्जति। एवं जहा पढमसए छठुद्देसए जाव नो अणाणुपुस्विकडा ति वत्तव्वं सिया। एवं जाव वेमाणियाणं; नवरं जीवाणं एगिदियाण य निव्वाघाएणं छद्दिसिं; वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं; सेसाणं नियमं छद्दिसिं। अत्थि णं भंते! जीवाणं मुसावाएणं किरिया कज्जति? हंता, अत्थि। सा भंते! किं पुट्ठा कज्जति0? जहा पाणातिवाएणं दंडओ एवं मुसावातेण वि। एवं अदिण्णादाणेण वि, मेहणेण वि, परिग्गहेण वि। एवं एए पंच दंडगा। जं समयं णं भंते! जीवाणं पाणातिवाएणं किरिया कज्जति सा भंते! किं पुट्ठा कज्जइ, अपुट्ठा कज्जइ? एवं तहेव जाव वत्तव्वं सिया। जाव वेमाणियाणं। एवं जाव परिग्गहेणं। एते वि पंच दंडगा । जं देसं णं भंते! जीवाणं पाणातिवाएणं किरिया कज्जइ0? एवं चेव। जाव परिग्गहेणं। एवं एते वि पंच दंडगा। जं पदेसं णं भंते! जीवाणं पाणातिवाएणं किरिया कज्जइ सा भंते! किं पुट्ठा कज्जइ0? एवं तहेव दंडओ। एवं जाव परिग्गहेणं। एवं एए वीसं दंडगा। [७०७] जीवाणं भंते! किं अत्तकडे दुक्खे, परकडे दुक्खे, तदुभयकडे दुक्खे? गोयमा! अत्तकडे दुक्खे, नो परकडे दुक्खे, नो तदुभयकडे दुक्खे। एवं जाव वेमाणियाणं। जीवा णं भंते! किं अत्तकडं दुक्खं वेदेति, परकडं दुक्खं वेदेति, तदुभयकडं दुक्खं वेदेति? गोयमा! अत्तकडं दुक्खं वेदेति, नो परकडं दुक्खं वेदेति, नो तदुभयकडं दुक्खं वेदेति। एवं जाव वेमाणिया। जीवाणं भंते! किं अत्तकडा वेयणा, परकडा वेयणाo? पुच्छा। गोयमा! अत्तकडा वेयणा, णो परकडा वेयणा,णो तद्भयकडा वेदणा। एवं जाव वेमाणियाणं। जीवा णं भंते! किं अत्तकडं वेदणं वेदति, परकडं वेदणं वेदेति, तद्भयकडं वेयणं वेदेति? गोयमा! जीवा अत्तकडं वेदणं वेदेति, नो परकडं वेयणं वेएंति, नो तदुभयकडं वेयणं वेएंति। एवं जाव वेमाणिया। सेवं भंते! सेवं भंते! ति। *सत्तरसमे सए चउत्थो उद्देसो समत्तो. [दीपरत्नसागर संशोधितः] [357] [५-भगवई Page #359 -------------------------------------------------------------------------- ________________ सतं-१७, वग्गो- ,सत्तंसतं- , उद्देसो-५ 0 पंचमो उद्देसो 0 [७०८] कहि णं भंते! ईसाणस्स देविंदस्स देवरण्णो सभा सुहम्मा पन्नत्ता? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहसमरमणिज्जाओ भूमिभागाओ उड्ढं चंदिम0 जहा ठाणपए जाव मज्झे ईसाणवडेंसए। से णं ईसाणवडेंसए महाविमाणे अड्ढतेरस जोयणसयसहस्साइं एवं जहा दसमसए सक्कविमाणवत्तव्वया, सा इह वि ईसाणस्स निरवसेसा भाणियव्वा जाव आयरक्ख ति। ठिती सातिरेगाइं दो सागरोवमाइं। सेसं तं चेव जाव ईसाणे देविंदे देवराया, ईसाणे देविंदे देवराया। सेवं भंते! सेवं भंते! ति। *सत्तरसमे सए पंचमो उद्देसो समतो. 0 छट्ठो उद्देसो 0 [७०९] पुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए समोहए, समोहण्णिता जे भविए सोहम्मे कप्पे पुढविकाइयत्ताए उववज्जित्तए से णं भंते! किं पुट्विं उववज्जिता पच्छा संपाउणेज्जा, पुट्विं वा संपाउणित्ता पच्छा उववज्जेज्जा? गोयमा! पुव्विं वा उववज्जित्ता पच्छा संपाउणेज्जा, पुव्विं वा संपाउणिता पच्छा उववज्जेज्जा। से केणढेणं जाव पच्छा उववज्जेज्जा? गोयमा! पुढविकाइयाणं तओ समुग्घाया पन्नत्ता, तं जहा--वेयणासमुग्घाए कसायमुग्घाए मारणंतियसमुग्घाए। मारणंतियसमुग्घाएणं समोहण्णमाणे देसेण वा समोहण्णति सव्वेण वा समोहण्णति, देसेणं समोहन्नमाणे पुट्विं संपाउणित्ता पच्छा उववज्जिज्जा, सव्वेणं समोहण्णमाणे पुट्विं उववज्जेता पच्छा संपाउणेज्जा, सेतेणठेणं जाव उववज्जिज्जा। पुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए जाव समोहए, सामोहन्नित्ता जे भविए ईसाणे कप्पे पुढवि० एवं चेव ईसाणे वि। एवं जाव अच्चुए। गेविज्जविमाणे अणुत्तरविमाणे ईसिपब्भाराए य एवं चेव। पुढविकाइए णं भंते! सक्करप्पभाए पुढवीए समोहते, समोहन्निता जे भविए सोहम्मे कप्पे पुढवि0 एवं जहा रयणप्पभाए पुढविकाइओ उववातिओ एवं सक्करप्पभपुढविकाइओ वि उववाएयव्वो जाव ईसिपब्भाराए। एवं जहा रयणप्पभाए वत्तव्वता भणिया एवं जाव अहेसत्तमाए समोहतो ईसिपब्भाराए उववातेयव्वो। सेसं तं चेव। सेवं भंते! सेवं भंते! तिला *सत्तरसमे सए छटठो उद्देसो समतो 0 सत्तमो उद्देसो 0 [७१०] पुढविकाइए णं भंते! सोहम्मे कप्पे समोहए, समोहण्णिता जे भविए इमीसे रयणप्पभाए पुढवीए पुढविकाइयत्ताए उववज्जित्तए से णं भंते! किं पुट्विं0 सेसं तं चेव। जहा रयणप्पभापुढविकाइओ सव्वकप्पेसु जाव ईसिपब्भाराए ताव उववातिओ एवं सोहम्मपुढविकाइओ वि सत्तसु [दीपरत्नसागर संशोधितः] [358] [५-भगवई Page #360 -------------------------------------------------------------------------- ________________ सतं-१७, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ वि पुढवीसु उववातेयव्वो जाव अहेसत्तमाए। एवं जहा सोहम्मपुढविकाइओ सव्वपुढवीसु उववातिओ एवं जाव ईसिपब्भारापुढविकाइओ सव्वपुढवीसु उववातेयव्वो जाव अहेसत्तमाए। सेवं भंते! सेवं भंते!01 सतरसमे सए सतमो उद्देसो समतो. 0 अट्ठमो उद्देसो 0 [७११]आउकाइए णं भंते! इमीसे रतणप्पभाए पुढवीए समोहते, समोहन्नित्ता जे भविए सोहम्मे कप्पे आउकाइयत्ताए उववज्जित्तए0? एवं जहा पुढविकाइओ तहा आठकाइओ वि सव्वकप्पेसु जाव ईसिपब्भाराए तहेव उववातेयव्वो। एवं जहा रयणप्पभआउकाइओ उववातिओ तहा जाव अहेसत्तमआउकाइओ उववाएयव्वो जाव ईसिपब्भाराए। सेवं भंते! सेवं भंते! तिला *सत्तरसमे सए अटठमो उद्देसो समत्तो 0 नवमो उद्देसो 0 [७१२] आउकाइए णं भंते! सोहम्मे कप्पे समोहए, समोहन्नित्ता जे भविए इमीसे रयणप्पभाए पुढवीए घणोदधिवलयेसु आउकाइयत्ताए उववज्जितए से णं भंते!0? सेसं तं चेव। एवं जाव अहेसत्तमाए। जहा सोहम्मआठकाइओ एवं जाव ईसिपब्भाराआउकाइओ जाव अहेसत्तमाए उववातेयव्वो। सेवं भंते! सेवं भंते!01 *सत्तरसमे सए नवमो उद्देसो समत्तो दसमो उद्देसो 0 [७१३] वाउकाइए णं भंते! इमीसे रतणप्पभाए जाव जे भविए सोहम्मे कप्पे वाउकाइयत्ताए उववज्जित्तए से णं0? जहा पुढविकाइओ तहा वाउकाइओ वि, नवरं वाउकाइयाणं चत्तारि समुग्घाया पन्नता, तं जहा--वेदणासमुग्घाए जाव वेठब्वियसमुग्घाए। मारणंतियसमुग्घाएणं समोहण्णमाणे देसेण वा समो0। सेसं तं चेव जाव अहेसत्तमाए समोहओ ईसिपब्भाराए उववातेयव्वो। सेवं भंते! सेवं भंते! ति। सत्तरसमे सए दसमो डेसो समतोल 0 एगारसमो उद्देसो 0 [७१४]वाउकाइए णं भंते! सोहम्मे कप्पे समोहए, समोहन्निता जे भविए इमीसे रयणप्पभाए पुढवीए घणवाए तणुवाए घणवायवलएसु तणुवायवलएसु वाउकाइयत्ताए उववज्जित्तए से णं भंते!0? सेसं तं चेव। एवं जहा सोहम्मवाउकाइओ सत्तसु वि पुढवीसु उववातिओ एवं जाव ईसिपब्भारावाउकाइओ अहेसत्तमाए जाव उववायेयव्वो। सेवं भंते! सेवं भंते!01 *सत्तरसमे सए एगारसमो उद्देसो समत्तो [दीपरत्नसागर संशोधितः] [359] [५-भगवई Page #361 -------------------------------------------------------------------------- ________________ सतं-१७, वग्गो-,सत्तंसत्तं-, उद्देसो-१२ 0 बारसमो उद्देसो 0 [ ७१५] एगिंदिया णं भंते! सव्वे समाहारा, सव्वे समसरीरा ? एवं जहा पढमसए बितियउद्देसए पुढविकाइयाणं वत्तव्वया भणिया सा चेव एगिंदियाणं इहं भाणियव्वा जाव समाउया समोववन्नगा एगिंदियाणं भंते! कति लेस्साओ पन्नत्ताओ? गोयमा ! चत्तारि लेस्साओ पन्नत्ताओ, तं जहाकण्हलेस्सा जाव तेउलेस्सा। एतेसि णं भंते! एगिंदियाणं कण्हलेस्साणं जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा एगिंदिया तेउलेस्सा, काउलेस्सा अणंतगुणा, णीललेस्सा विसेसाहिया, कण्हलेस्सा विसेसाहिया । एएसि णं भंते! एगिंदियाणं कण्हलेस्सा० इड्ढी जहेव दीवकुमाराणं । सेवं भंते! सेवं भंते!0 । * सत्तरसमे सए बारसमो उद्देसो समतो* 0 तेरसमो उद्देसो 0 [७१६] नागकुमारा णं भंते सव्वे समाहारा जहा सोलसमसए दीवकुमारुद्देसण तहेव निरवसेसं भाणियव्वं जाव इड्ढी । सेवं भंते! सेवं भंते! जाव विहरइ । *सत्तरसमे सए तेरसमो उद्देसो समत्तो* 0 चोद्दसमो उद्देसो 0 [७१७] सुवण्णकुमारा णं भंते! सव्वे समाहारा०? एवं चेव । सेवं भंते! सेवं भंते!0 । ० * सत्तरसमे सए चउद्दसमो उद्देसो समत्तो * ० पन्नरसमो उद्देसो ० [७१८]विज्जुकुमारा णं भंते! सव्वे समाहारा० ? एवं चेव । सेवं भंते! सेवं भंते!0 । * सत्तरसमे सए पन्नरसमो उद्देसो समत्तो * ० सोलसमो उद्देसो ० [७१९] वायकुमारा णं भंते! सव्वे समाहारा0? एवं चेव । सेवं भंते! सेवं भंते!0 ।। * सत्तरसमे सए सोलसमो उद्देसो समत्तो * ० सत्तरसमो उद्देसो ० [७२०] अग्गिकुमारा णं भंते! सव्वे समाहारा०? एवं चेव । सेवं भंते! सेवं भंते! 01 * सत्तरसमे सए सत्तरसमो उद्देसो समत्तो* ० सत्तरसमं सयं समत्तं - ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तरसमं सतं समत्तं • [दीपरत्नसागर संशोधितः] [360] [५-भगवई] Page #362 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ ___[] अट्ठारसमं सयं[] [७२१] पढमा विसाह मायंदिए य पाणातिवाय असुरे य। गुल केवलि अणगारे भविए तह सोमिलऽट्ठरसे।। 0 पढमो उद्देसो 0 [७२२] तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासीजीवे णं भंते! जीवभावेणं किं पढमे, अपढमे? गोयमा! नो पढमे, अपढमे। एवं नेरइए जाव वेमाणिए। सिद्धे णं भंते! सिद्धभावेणं किं पढमे, अपढमे? गोयमा! पढमे, नो अपढमे। जीवा णं भंते! जीवभावेणं किं पढमा, अपढमा? गोयमा! नो पढमा, अपढमा। एवं जाव वेमाणिया। सिद्धा णं0 पुच्छा। गोयमा! पढमा, नो अपढमा। आहारए णं भंते! जीवे आहारभावेणं किं पढमे, अपढमे? गोयमा! नो पढमे, अपढमे। एवं जाव वेमाणिए। पोहत्तिए एवं चेव। अणाहारए णं भंते! जीवे अणाहारभावेणं0 पुच्छा? गोयमा! सिय पढमे, सिय अपढमे। नेरतिए णं भंते!0? एवं नेरतिए जाव वेमाणिए नो पढमे, अपढमे। सिद्धे पढमे, नो अपढमे। अणाहारगा णं भंते! जीवा अणाहारभावेणं0 पुच्छा! गोयमा! पढमा वि, अपढमा वि। नेरतिया जाव वेमाणिया णो पढमा, अपढमा। सिद्धा पढमा, नो अपढमा। एक्केक्के पुच्छा भाणियव्वा। भवसिद्धीए एगत्त-पुहत्तेणं जहा आहारए । एवं अभवसिद्धीए वि। नोभवसिद्धीय-नोअभवसिद्धीए णं भंते! जीवे नोभव0 पुच्छा। गोयमा! पढमे, नो अपढमे। णोभवसिद्धीय-नोअभवसिद्धीये णं भंते! सिद्धे नोभव0? एवं चेव। एवं पुहत्तेण वि दोण्ह वि। सण्णी णं भंते! जीवे सण्णिभावेणं किं0 पुच्छा। गोयमा! नो पढमे, अपढमे। एवं विगलिंदियवज्जं जाव वेमाणिए। एवं पुहत्तेण वि। असण्णी एवं चेव एगत्त-पुहत्तेणं, नवरं जाव वाणमंतरा। नोसण्णीनोअसण्णी जीवे मणुस्से सिद्धे पढमे, नो अपढमे। एवं पुहत्तेण वि। सलेसे णं भंते!0 पुच्छा। गोयमा! जहा आहारए। एवं पुहत्तेण वि। [दीपरत्नसागर संशोधितः] [361] [५-भगवई Page #363 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-१ अपढमे । अत्थि । कण्हलेस्सा जाव सुक्कलेस्सा एवं चेव, नवरं जस्स जा लेसा अत्थि । अलेसे णं जीव- मणुस्स - सिद्धे जहा नोसण्णीनोअसण्णी । सम्मदिट्ठीए णं भंते! जीवे सम्मदिट्ठिभावेणं किं पढमे० पुच्छा। गोयमा ! सिय पढमे, सिय एवं एगिंदियवज्जं जाव वेमाणिए । सिद्धे पढमे, नो अपढमे । पुहत्तिया जीवा पढमा वि, अपढमा वि। एवं जाव वेमाणिया । सिद्धा पढमा, नो अपढमा । मिच्छादिट्ठीए एगत्त-पुहत्तेणं जहा आहारगा। सम्मामिच्छद्दिट्ठीए एगत्त-पुहत्तेणं जहा सम्मद्दिट्ठी नवरं जस्स अत्थि सम्मामिच्छतं । संजए जीवे मणुस्से य एगत्त-पुहत्तेणं जहा सम्मद्दिट्ठी । अस्संजए जहा आहारए । संजयासंजये जीवे पंचिंदियतिरिक्खजोणिय मणुस्सा एगत्त-पुहत्तेणं जहा सम्मद्दिट्ठी । नोसंजए नोअसंजए नोसंजयासजये जीवे सिद्धे य एगत्तपुहत्तेणं पढमे, नो अपढमे । सकसायी कोहकसायी जाव लोभकसायी, एए एगत पुहत्तेणं जहा आहारए | अकसायी जीवे सिय पढमे, सिय अपढमे । एवं मस्से वि सिद्धे पढमे, नो अपढमे । पुहत्तेणं जीव मणुस्सा वि पढमा वि, अपढमा वि। सिद्धा पढमा, नो अपढमा । णाणी एगत्त-पुहत्तेणं जहा सम्मद्दिट्ठी । आभिणिबोहियनाणि जाव मणपज्जवनाणी एगत्त-पुहत्तेणं एवं चेव, नवरं जस्स जं अत्थि । केवलनाणी जीवे मणुस्से सिद्धे य एगत्त पुहत्तेणं पढमा, नो अपढमा । अन्नाणि-मतिअन्नाणी सुयअन्नाणी विभंगनाणी य एगत्त-पुहत्तेणं जहा आहारए । सजोगी-मणजोगी वइजोगी कायजोगी एगत्त-पुहत्तेणं जहा आहारए, नवरं जस्स जो जोगो अजोगी जीव-मणुस्स-सिद्धा एगत्त-पुहत्तेणं पढमा, नो अपढमा । सागारोवउत्ता अणागारोवउत्ता एगत्त-पुहत्तेणं जहा अणाहारए । सवेदगो जाव नपुंसगवेदगो एगत्त-पुहत्तेणं जहा आहारए, नवरं जस्स जो वेदो अत्थि । अवेदओ एगत्त-पुहत्तेणं तिसु वि पएसु जहा अकसायी। ससरीरी जहा आहारए। एवं जाव कम्मगसरीरी, जस्स जं अत्थि सरीरं; नवरं आहारगसरीरी एगत्त-पुहत्तेणं जहा सम्मद्दिट्ठी । असरीरी जीवे सिद्धे; एगत्त-पुहत्तेणं पढमा, नो अपढमा । [362] [दीपरत्नसागर संशोधितः ] [५-भगवई Page #364 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ पंचहिं पज्जत्तीहिं, पंचहिं अपज्जत्तीहिं एगत्त-पुहत्तेणं जहा आहारए। नवरं जस्स जा अत्थि जाव वेमाणिया नो पढमा, अपढमा। इमा लक्खणगाहा-- [७२३] जो जेण पत्तपुव्वो भावो सो तेणऽपढमओ होति। सेसेसु होइ पढमो अपतपुव्वेसु भावेसु ।। [७२४] जीवे णं भंते! जीवभावेणं किं चरिमे, अचरिमे? गोयमा! नो चरिमे, अचरिमे। नेरतिए णं भंते! नेरतियभावेणं0 पुच्छा। गोयमा! सिय चरिमे, सिय अचरिमे। एवं जाव वेमाणिए। सिद्धे जहा जीवे। जीवा णं0 पुच्छा। गोयमा! नो चरिमा, अचरिमा। नेरतिया चरिमा वि, अचरिमा वि। एवं जाव वेमाणिया। सिद्धा जहा जीवा। आहारए सव्वत्थ एगतेणं सिय चरिमे, सिय अचरिमे। पुहत्तेणं चरिमा वि, अचरिमा वि। अणाहारओ जीवो सिद्धो य; एगत्तेण वि पहत्तेण वि नो चरिमा, अचरिमा। सेसट्ठाणेसु एगत्त-पुहत्तेणं जहा आहारओ । भवसिद्धीओ जीवपदे एगत-पहतेणं चरिमे, नो अचरिमे। सेसट्ठाणेसु जहा आहारओ। अभवसिद्धीओ सव्वत्थ एगत्त-पहत्तेणं नो चरिमे, अचरिमे। नोभवसिद्धीयनोअभवसिद्धीयजीवा सिद्धा य एगत्त-पुहत्तेणं जहा अभवसिद्धीओ। सण्णी जहा आहारओ| एवं असण्णी वि। नोसन्नीनोअसन्नी जीवपदे सिद्धपदे य अचरिमो, मणुस्सपदे चरिमो, एगत्त-पुहत्तेणं। सलेस्सो जाव सुक्कलेस्सो जहा आहारओ, नवरं जस्स जा अत्थि। अलेस्सो जहा नोसण्णीनोअसण्णी। समद्दिट्ठी जहा अणाहारओ। मिच्छादिट्ठी जहा आहारओ । सम्मामिच्छद्दिट्ठी एगिंदिय-विगलिंदियवज्जं सिय चरिमे, सिय अचरिमे। पुहत्तेणं चरिमा वि, अचरिमा वि। संजओ जीवो मणुस्सो य जहा आहारओ। असंजतो वि तहेव। संजयासंजतो वि तहेव; नवरं जस्स जं अत्थि। नोसंजयनोअसंजयनोसंजयासंजओ जहा नोभवसिद्धीयनोअभवसिद्धीयो। सकसायी जाव लोभकसायी सव्वट्ठाणेसु जहा आहारओ। अकसायी जीवपए सिद्धे य नो चरिमो, अचरिमो। मणुस्सपदे सिय चरिमो, सिय अचरिमो। [दीपरत्नसागर संशोधितः]] [363] [५-भगवई] Page #365 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-१ भाणियव्वा । णाणी जहा सम्मद्दिट्ठी सव्वत्थ । आभिणिबोहियनाणी जाव मणपज्जवनाणी जहा आहारओ, जस्स जं अत्थि । केवलनाणी जहा नोसण्णीनो असण्णी । अण्णाणी जाव विभंगनाणी जहा आहारओ। सजोगी जाव कायजोगी जहा आहारओ, जस्स जो जोगो अत्थि । अजोगी जहा नोसण्णीनो असण्णी । सागारोवउत्तो अणागारोवउत्तो य जहा अणाहारओ । सवेदओ जाव नपुंसगवेदओ जहा आहारओ । अवेदओ जहा अकसायी । ससरीरी जाव कम्मगसरीरी जहा आहारओ, नवरं जस्स जं अत्थि । असरीरी जहा नोभवसिद्धीयनोअभवसिद्धीओ। पंचहिं पज्जत्तीहिं पंचहिं अपज्जत्तीहिं जहा आहारओ। सव्वत्थ एगत्त-पुहत्तेणं दंडगा इमा लक्खणगाहा- [७२५] जो जं पाविहिति पुणो भावं सो तेण अचरिमो होइ। अच्चतवियोगो जस्स जेण भावेण सो चरिमो ॥ [७२६] सेवं भंते! सेवं भंते! 0 जाव विहरति । *अट्ठारसमे सए पढ़मो उद्देसो समत्तो* ० बीओ उद्देसो ० [७२७] तेणं कालेणं तेणं समयेणं विसाहा नामं नगरी होत्था । वन्नओ । बहुपुत्तिए चेतिए । वण्णओ। सामी समोसढे जाव पज्जुवासति । तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया वज्जपाणी पुरंदरे एवं जहा सोलसमसए बितिए उद्देसए तहेव दिव्वेण जाणविमाणेण आगतो; नवरं एत्थ आभियोगा वि अत्थि, जाव बत्तीसतिविहं विहिं वदंसेति, उव० २ जाव पडिगते । भंते! त्ति भगवं गोयमे समणं जाव एवं वदासी जहा ततियसते ईसाणस्स तहेव कूडागार दिट्ठतो, तहेव पुव्वभवपुच्छा जाव अभिसमन्नागया? `गोयमा' ईसमणे भगवं महावीरे भगवं गोतमं एवं वदासी-"एवं खलु गोयमा !, "तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे नामं नगरे होत्था । वण्णओ। सहस्संबवणे उज्जाणे । वण्णओ। तत्थ णं हत्थिणापुरे नगरे कत्तिए नामं सेट्ठी परिवसइ अड्ढे जाव अपरिभूए णेगमपढमासणिए, णेगमट्ठसहस्सस्स बहूसु कज्जेसु य कारणेसु य कोडुंबेसु य एवं जहा रायपसेणइज्जे चित्ते जाव चक्खुभूते णेगमट्ठसहस्सस्स सायस्स य कुटुंबस्स आहेवच्चं जाव करेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरति । तेणं कालेणं तेणं समएणं मुणिसुव्वयेअरहा आदिगरे जहा सोलसमसए तहेव जाव समोसढे [५-भगवई] [दीपरत्नसागर संशोधितः ] [364] Page #366 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ जाव परिसा पज्जुवासति। तए णं से कत्तिए सेट्ठी इमीसे कहाए लद्धठे समाणे हट्टतुट्ठ0 एवं जहा एक्कारसमसते सुदंसणे तहेव निग्गओ जाव पज्जुवासति। तए णं मुणिसुव्वए अरहा कत्तियस्स सेट्ठिस्स धम्मकहा जाव परिसा पडिगता। तए णं से कत्तिए सेट्ठी मुणिसुव्वय0 जाव निसम्म हट्ठतुट्ठ0 उट्ठाए उठेति, 30 २ मुणिसुव्वयं जाव एवं वदासी--एवमेयं भंते! जाव से जहेयं तुब्भे वदह। जं नवरं देवाणुप्पिया! नेगमट्ठसहस्सं आपुच्छामि, जेट्ठपुत्तं च कुडुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं पव्वयामि'। अहासुहं जाव मा पडिबंध'। तए णं से कत्तिए सेट्ठी जाव पडिनिक्खमइ, प०२ जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवागच्छइ, उवा० २ णेगमट्ठसहस्सं सद्दावेइ, स० २ एवं वयासी--एवं खलु देवाणुप्पिया! मए मुणिसुव्वयस्स अरहओ अंतियं धम्मे निसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुयिते। तए णं अहं देवाणुप्पिया! संसारभयुव्विग्गे जाव पव्वयामि। तं तुब्भे णं देवाणुप्पिया! किं करेह? किं ववसह? के भे हिदइच्छिए? के भे सामत्थे?' तए णं तं णेगमट्ठसहस्सं तं कत्तियं सेठिं एवं वदासी--'जदि णं देवाणुप्पिया! संसारभयुव्विग्गा जाव पव्वइस्संति अम्हं देवाणुप्पिया! किं अन्ने आलंबणे वा आहारे वा पडिबंधे वा? अम्हे वि णं देवाणुप्पिया! संसारभठव्विग्गा भीता जम्मण-मरणाणं देवाणुप्पिएहिं सद्धिं मुणिसुव्वयस्स अरहओ अंतियं मुंडा भवित्ता अगाराओ जाव पव्वयामो'।। तए णं से कत्तिए सेट्ठी तं नेगमठसहस्सं एवं वयासी--'जदि णं देवाणुप्पिया! संसारभयुव्विग्गा भीया जम्मण-मरणाणं मए सद्धिं मुणिसुव्वय जाव पव्वाह तं गच्छह णं तुब्भे देवाणुप्पिया! सएसु गिहेसु० जेठ्ठपुते कुडुबे ठावेह, जे80 ठा0 २ पुरिससहस्सवाहिणीओ सीयाओ दूहह, पुरिस0 दू0 २ अकालपरिहिणं चेव मम अंतियं पादुब्भवह'। तए णं तं नेगमट्ठसहस्सं पि कत्तियस्स सेट्ठिस्स एतमढं विणएणं पडिसुणेति, प0 २ जेणेव साइं साइं गिहाई तेणेव उवागच्छइ, उवा० २ विपुलं असण जाव उवक्खडावेति, 30 २ मित्तनाति0 जाव तस्सेव मित्तनाति0 जाव पुरतो जेट्ठपुत्ते कुइंबे ठावेति, जे0 ठा0 २ तं मित्तनाति जाव जेठ्ठपुत्ते य आपुच्छति, आ० २ पुरिससहस्सवाहिणीओ सीयाओ दूहति, पु० दू0 २ मित्तणाति जाव परिजणेणं जेट्ठपुत्तेहि य समणुगम्ममाणमग्गा(?ग्गं) सव्विड्ढीए जाव रवेणं अकालपरिहीणं चेव कत्तियस्स सेट्ठिस्स अंतियं पाउब्भवति। तए णं से कत्तिए सेट्ठी विपुलं असण ४ जहा गंगदत्तो जाव मित्तनाति जाव परिजणेणं जेट्ठपुत्तेणं णेगमट्ठसहस्सेण य समणुगम्ममाणमग्गे सव्विड्ढीए जाव रवेणं हत्थिणापुर नगरं मज्झंमज्झेणं जहा गंगदत्तो जाव आलिते णं भंते! लोए, पलिते णं भंते! लोए, जाव आणुगामियत्ताए भविस्सति, तं इच्छामि णं भंते! णेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावियं जाव धम्ममाइक्खितं। तए णं मुणिसुव्वए अरहा कत्तियं सेटिं णेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावेइ जाव धम्ममाइक्खइ- एवं देवाणुप्पिया! गंतव्वं, एवं चिट्ठियव्वं जाव संजमियव्वं। तए णं से कत्तिए सेट्ठी नेगमट्ठसहस्सेण सद्धिं मुणिसुव्वयस्स अरहओ इमं एयारूवं [दीपरत्नसागर संशोधितः] [365] [५-भगवई] Page #367 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ धम्मियं उवदेसं सम्मं संपडिवज्जति तमाणाए तहा गच्छति जाव संजमति। तए णं से कत्तिए सेट्ठी णेगमट्ठसहस्सेणं सद्धिं अणगारे जाए रियासमिए जाव गुत्तबंभचारी। तए णं से कत्तिए अणगारे मुणिसुव्वयस्स अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाइयाई चोद्दस पुव्वाइं अहिज्जइ, सा0 अ0 २ बहूहिं चउत्थछट्ठऽट्ठम0 जाव अप्पाणं भावेमाणे बहुपडिपुण्णाई वालसवासाइं सामण्णपरियागं पाउणति, ब0 पा० २ मासियाए संलेहणाए अत्ताणं झोसेइ, मा0 झो० २ सठिं भत्ताई अणसणाए छेदेति, स0 छे० २ आलोइय जाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसए विमाणे उववायसभाए देवसयणिज्जसि जाव सक्के देविंदताए उववन्ने। तए णं से सक्के देविंदे देवराया अहङ्गोववन्ने। सेसं जहा गंगदत्तस्स जाव अंतं काहिति, नवरं ठिती दो सागरोवमाई सेसं तं चेव। सेवं भंते! सेवं भंते! ति। *अट्ठारसमे सए बीइओ उद्देसो समत्तो 0 तइओ उद्देसो 0 [७२८] तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था। वण्णओ। गुणसिलए चेतिए। वण्णओ। जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जाव अंतेवासी मागंदियपुत्ते नाम अणगारे पगतिभद्दए जहा मंडियपुत्ते जाव पज्जुवासमाणे एवं वयासी--से नूणं भंते! काठलेस्से पुढविकाइए काउलेस्सेहिंतो पुढविकाइएहिंतो अणंतरं उव्वटिात्ता माणुस्सं विग्गहं लभति, मा0 ल0 २ केवलं बोहिं बुज्झइ, केव0 बु०२ तओ पच्छा सिज्झति जाव अंतं करेति? हंता, मागंदियपुत्ता! काउलेस्से पुढविकाइए जाव अंतं करेति। से नूणं भंते! काउलेस्से आठकाइए काउलेस्सेहिंतो आउकाइएहिंतो अणंतरं उव्वटिगता माणुस्सं विग्गहं लभति, माणुस्सं विग्गहं लभित्ता केवलं बोहिं बुज्झति जाव अंतं करेति? हंता, मागंदियपुत्ता! जाव अंतं करेति। से नूणं भंते! काउलेस्से वणस्सइकाइए? एवं चेव जाव अंतं करेति। सेवं भंते! सेवं भंते!'त्ति मागंदियपुत्ते अणगारे समणं भगवं महावीरं जाव नमंसिता जेणेव समणे निग्गंथे तेणेव उवागच्छति, ते0 30२ समणे निग्गंथे एवं वदासी--एवं खलु अज्जो! काउलेस्से पुढविकाइए तहेव जाव अंतं करेति। एवं खलु अज्जो! काउलेस्से आउक्काइए जाव अंतं करेति। एवं खलु अज्जो! काउलेस्से वणस्सतिकाइए जाव अंतं करेति'। तए णं ते समणा निग्गंथा मागंदियपुत्तस्स अणगारस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमलैं नो सद्दहति ३, एयमझें असद्दहमाणा ३ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, ते0 30 २ समणं भगवं महावीरं वंदंति नमसंति, वं0 २ एवं वयासी--एवं खलु भंते! मागंदियपुत्ते अणगारे अम्हं एवमाइक्खड़ जाव परूवेइ-- एवं खलु अज्जो! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं खलु अज्जो! काउलेस्से आउकाइए जाव अंतं करेति, एवं वणस्सतिकाइए वि जाव अंतं करेति। से कहमेयं [दीपरत्नसागर संशोधितः] [366] [५-भगवई Page #368 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-३ भंते! एवं? अज्जो !त्ति समणे भगवं महावीरे ते समणे निग्गंथे आमंतित्ता एवं वयासी जं णं अज्जो! मागंदियपुत्ते अणगारे तुब्भे एवमाइक्खड़ जाव परूवे - `एवं खलु अज्जो! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं खलु अज्जो ! काउलेस्से आउकाइए जाव अंतं करेति, एवं खलु वणस्सइकातिए वि जाव अंतं करेति सच्चे णं एसमट्ठे, अहं पि णं अज्जो ! एवमाइक्खामि ४ एवं खलु अज्जो! कण्हलेस्से पुढविकाइए कण्हलेस्सेहिंतो पुढविकाइएहिंतो जाव अंतं करेति, एवं खलु अज्जो ! नीललेस्से पुढविकाइ जाव अंतं करेति, एवं काउलेस्से वि, जहा पुढविकाइए एवं आउकाइए वि, एवं वणस्सतिकाइए वि, सच्चे णं एसमट्ठे । सेवं भंते! सेवं भंते! त्ति समणा निग्गंथा समणं भगवं महावीरं वंदंति नमंसंति, वं० २ जेणेव मागंदियपुत्ते अणगारे तेणेव उवागच्छंति, उवा० २ मागंदियपुत्तं अणगारं वंदंति नमंसंति, वं० २ एयमट्ठ सम्मं विणणं भुज्जो भुज्जो खामेंति । [७२९] तए णं से मागंदियपुत्ते अणगारे उठाए उट्ठेइ, उ0२ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, ते0 30 २ समणं भगवं महावीरं वंदति नम॑सति, वं० २ एवं वदासी- अणगारस्स णं भंते! भावियप्पणो सव्वं कम्मं वेदेमाणस्स, सव्वं कम्मं निज्जरेमाणस्स, सव्वं मारं मरमाणस्स, सव्वं सरीरं विप्पजहमाणस्स, चरिमं कम्मं वेदेमाणस्स, चरिमं कम्मं निज्जरेमाणस्स, चरिमं मारं मरमाणस्स, चरिमं सरीरं विप्पजहमाणस्स, मारणंतियं कम्मं वेदेमाणस्स, मारणंतियं कम्मं निज्जरेमाणस्स, मारणंतियं मारं मरमाणस्स, मारणंतियं सरीरं विप्पजहमाणस्स जे चरिमा निज्जरापोग्गला, सुहुमा णं ते पोग्गला पणत् समणाउसो! सव्वं लोगं पि णं ते ओगाहित्ताणं चिट्ठति ? हंता, मागंदियपुत्ता! अणगारस्स णं भावियप्पणो जाव ओगाहित्ताणं चिट्ठति । छठमत्थे णं भंते! मणुस्से तेसिं निज्जरापोग्गलाणं किंचि आणत्तं वा णाणत्तं वा एवं जहा इंदियउद्देसए पढमे जाव वेमाणिया जाव तत्थ णं जे ते उवउत्ता ते जाणंति पासंति आहारेंति, सेतेणट्ठेणं निक्खेवो भाणितव्वो । [७३०] कतिविधे णं भंते! बंधे पन्नत्ते? मागंदियपुत्ता! दुविहे बंधे पन्नत्ते, तं जहा--दव्वबंधे य भावबंधे य दव्वबंधे णं भंते ! कतिविधे पन्नत्ते ? मागंदियपुत्ता ! दुविधे पन्नत्ते, तं जहा- पयोगबंधे य वीससाबंधे य वीससाबंधे णं भंते ! कतिविधे पन्नत्ते ? मागंदियपुत्ता! दुविधे पन्नत्ते, तं जहा - सादीयवीससाबंधे य अणादीयवीससाबंधे य । पयोगबंधे णं भंते! कतिविधे पन्नत्ते? मागंदियपुत्ता ! दुविहे पन्नत्ते, तं जहा--सिढिलबंधणबंधे य धणियबंधणबंधे य। भावबंधे णं भंते! कतिविधे पन्नत्ते? मागंदियपुत्ता ! दुविहे पन्नत्ते, तं जहा -- मूलपगडिबंधे य उत्तरपगडिबंधे य। नेरइयाणं भंते! कतिविहे भावबंधे पन्नते? मागंदियपुत्ता ! दुविहे भावबंधे पन्नत्ते, तं जहा -- मूलपगडिबंधे य उत्तरपगडिबंधे य । एवं जाव वेमाणियाणं । [दीपरत्नसागर संशोधितः] [367] [५-भगवई Page #369 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ नाणावरणिज्जस्स णं भंते! कम्मस्स कतिविहे भावबंधे पन्नते? मागंदियपुत्ता! दुविहे भावबंधे पन्नते, तं जहा- मूलपगडिबंधे य उत्तरपयडिबंधे य। नेरइयाणं भंते! नाणावरणिज्जस्स कम्मस्स कतिविधे भावबंधे पण्णते? मागंदियपत्ता! विहे भावबंधे पन्नते, तं जहा- मूलपगडिबंधे य उत्तरपगडिबंधे य। एवं जाव वेमाणियाणं। जहा नाणावरणिज्जेणं दंडओ भणिओ एवं जाव अंतराइएणं भाणियव्वो। [७३१] जीवाणं भंते! पावे कम्मे जे य कडे जाव जे य कज्जिस्सइ अत्थि याइं तस्स केयि णाणत्ते? हंता, अत्थि। से केणठेणं भंते! एवं बुच्चति 'जीवाणं पावे कम्मे जे य कडे जाव जे य कज्जिस्सति अत्थि याई तस्स णाणत्ते'? 'मागंदियपुत्ता! से जहानामए--केयि पुरिसे धणुं परामुसति, धणुं प० २ उसुं परामसति, उसु प० २ ठाणं ठाति, ठा0 २ आयतकण्णायतं उसुं करेति, आ0 क0 २ उड्ढं वेहासं उव्विहइ। से नूणं मागंदियपुत्ता! तस्स उसुस्स उड्ढं वेहासं उव्वीढस्स समाणस्स एयति वि णाणतं, जाव तं तं भावं परिणमति वि णाणतं? 'हंता, भगवं! एयति वि णाणतं, जाव परिणमति वि णाणतं।' सेतेणठेणं मागंदियपुत्ता! एवं वुच्चति जाव तं तं भावं परिणमति वि णाणतं। नेरतियाणं भंते! पावे कम्मे जे य कडे0 एवं चेव। एवं जाव वेमाणियाणं। [७३२]नेरतिया णं भंते! जे पोग्गले आहारत्ताए गेण्हंति तेसि णं भंते! पोग्गलाणं सेयकालंसि कतिभागं आहारेंति, कतिभागं निज्जरेंति? मागंदियपत्ता! असंखेज्जइभागं आहारेंति, अणंतभागं निज्जरेंति। चक्किया णं भंते! केयि तेसु निज्जरापोग्गलेसु आसइत्तए वा जाव तुयत्तिए वा? नो इणढे समठे, अणाहरणमेयं बुइयं समणाउसो! एवं जाव वेमाणियाणं। सेवं भंते! सेवं भंते! ति। *अठारसमे सए तइओ उद्देसो समतो. 0 चउत्थो उद्देसो 0 [७३३] तेणं कालेणं तेणं समएणं रायगिहे जाव भगवं गोयमे एवं वयासि-- अह भंते! पाणातिवाए मुसावाए जाव मिच्छादसणसल्ले, पाणातिवायवेरमणे जाव मिच्छादंसणसल्लवेरमणे, पुढविकाए जाव वणस्सतिकाये, धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाये जीवे असरीरपडिबद्धे, परमाणुपोग्गले, सेलेसिं पडिवन्नए अणगारे, सव्वे य बादरबोंदिधरा कलेवरा; एए णं दुविहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए हव्वमागच्छंति? गोयमा! पाणातिवाए जाव एए णं दुविहा जीवदव्वा य अजीवदव्वा य अत्थेगतिया जीवाणं परिभोगत्ताए हव्वमागच्छंति, अत्थेगतिया जीवाणं जाव नो हव्वमागच्छंति। से केणठेणं भंते! एवं वुच्चति पाणाइवाए जाव नो हव्वमागच्छंति?' गोयमा! पाणातिवाए [दीपरत्नसागर संशोधितः] [368] [५-भगवई Page #370 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ जाव मिच्छादंसणसल्ले, पुढविकाइए जाव वणस्सतिकाइए सव्वे य बादरबोंदिधरा कलेवरा, एए णं दुविहाजीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए हव्वमागच्छंति। पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे, धम्मत्थिकाये अधम्मत्थिकाये जाव परमाणुपोग्गले, सेलेसिं पडिवन्नए अणगारे, एए णं विहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए नो हव्वमागच्छंति। सेतेणठेणं जाव नो हव्वमागच्छति। [७३४] कति णं भंते! कसाया पन्नता? गोयमा! चत्तारि कसाया पन्नत्ता, तं जहा--कसायपयं निरवसेसं भाणियव्वं जाव निज्जरिस्संति लोभेणं। कति णं भंते! जुम्मा पन्नता? गोयमा! चत्तारि जुम्मापन्नत्ता, तं जहा--कडजुम्मे तेयोए दावरजुम्मे कलिओए। से केणठेणं भंते! एवं वुच्चति--जाव कलिओए? गोयमा! जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से तं कडजुम्मे। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए से तं तेयोए। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए से तं दावरजुम्मे। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए से तं कलिओये, सेतेणठेणं गोतमा! एवं वुच्चति जाव कलिओए। नेरतिया णं भंते! किं कडजुम्मा तेयोया दावरजुम्मा कलिओया? गोयमा! जहन्नपए कडजुम्मा, उक्कोसपए तेयोया, अजहन्नमणुक्कोसपदे सिय कडजुम्मा जाव सिय कलियोया। एवं जाव थणियकुमारा। वणस्सतिकातिया णं0 पुच्छा। गोयमा! जहन्नपदे अपदा, उक्कोसपदे अपदा, अजहन्नमणुक्कोसपदे सिय कडजम्मा जाव सिय कलियोगा। बेइंदिया णं0 पुच्छा। गोयमा! जहन्नपए कडजुम्मा, उक्कोसपए दावरजुम्मा, अजहन्नमणु - क्कोसपए सिय कडजुम्मा जाव सिय कलियोगा। एवं जाव चतुरिंदिया। सेसा एगिंदिया जहा बेंदिया। पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरतिया। सिद्धा जहा वणस्सतिकाइया। इत्थीओ णं भंते! किं कडजुम्माओ0 पुच्छा। गोयमा! जहन्नपदे कडजुम्माओ, उक्कोसपए कडजुम्माओ, अजहन्नमणुक्कोसपए सिय कडजुम्माओ जाव सिय कलियोगाओ। एवं असुरकुमारित्थीओ वि जाव थणियकुमारित्थीओ। एवं तिरिक्खजोणित्थीओ। एवं मणुस्सित्थीओ। एवं जाव वाणमंतर-जोतिसिय-वेमाणियदेवित्थीओ। [७३५] जावतिया णं भंते! वरा अंधगवण्हिणो जीवा तावतिया परा अंधगवण्हिणो जीवा? हंता, गोयमा! जावतिया वरा अंधगवण्हिणो जीवा तावतिया परा अंधगवण्हिणो जीवा। सेवं भंते! सेवं भंते! ति। अठारसमे सए चउत्थो उडेसो समतो. [दीपरत्नसागर संशोधितः] [369] [५-भगवई Page #371 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो- ,सत्तंसत्तं- , उद्देसो-५ 0 पंचमो उद्देसो 0 [७३६] दो भंते! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना। तत्थ णं एगे असुरकुमारे देवे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे, एगे असुरकुमारे देवे से णं नो पासादीए नो दरिसणिज्जे नो अभिरूवे नो पंडिरूवे, से कहमेयं भंते! एवं? गोयमा! असुरकुमारा देवा विहा पन्नता, तं जहा--वेठव्वियसरीरा य अवेठब्वियसरीरा य। तत्थ णं जे से वेठव्वियसरीरे असुरकुमारे देवे से णं पासादीए जाव पडिरूवे। तत्थ णं जे से अवेठव्वियसरीरे असुरकुमारे देवे से णं नो पासादीए जाव नो पडिरूवे। से केणठेणं भंते! एवं वुच्चइ तत्थ णं जे से वेठव्वियसरीरे0 तं चेव जाव नो पडिरूवे'? गोयमा! से जहानामए इहं मणुयलोगंसि दुवे पुरिसा भवंति--एगे पुरिसे अलंकियविभूसिए, एगे पुरिसे अणलंकियविभूसिए; एएसि णं गोयमा! दोण्हं पुरिसाणं कयरे पुरिसे पासादीये जाव पडिरूवे? कयरे पुरिसे नो पासादीए जावन नो पडिरूवे? जे वा से पुरिसे अलंकियविभूसिए, जे वा से पुरिसे अलंकियविभूसिए? भगवं! तत्थ णं जे से पुरिसे अलंकियविभूसिए से णं पुरिसे पासादीये जाव पडिरूवे, तत्थ णं जे से पुरिसे अणलंकियविभूसिए से णं पुरिसे नो पासादीए जाव नो पडिरूवे'। सेतेणढेणं जाव नो पडिरूवे। दो भंते! नागकुमारा देवा एगंसि नागकुमारावासंसि0? एवं चेव। एवं जाव थणियकुमारा। वाणमंतर-जोतिसिय-वेमाणिया एवं चेव। [७३७] दो भंते! नेरइया एगंसि नेरतियावासंसि नेरतियत्ताए उववन्ना। तत्थ णं एगे नेरइए महाकम्मतराए चेव जाव महावेदणतराए चेव, एगे नेरइए अप्पकम्मतराए चेव जाव अप्पवेदणतराए चेव, से कहमेयं भंते! एवं? गोयमा! नेरइया दुविहा पन्नत्ता, तं जहा--मायिमिच्छद्दिट्ठिउववन्नगा य, अमायिसम्मद्दिछिउववन्नगा य। तत्थ णं जे से मायिमिच्छद्दिट्ठिठववन्नए नेरतिए से णं महाकम्मतराए चेव जाव महावेदणतराए चेव, तत्थ णं जे से अमायिसम्मद्दिट्ठिउववन्नए नेरइए से णं अप्पकम्मतराए चेव जाव अप्पवेदणतराए चेव। दो भंते! असुरकुमारा0? एवं चेव। एवं एगिंदिय-विगलिंदियवज्जा जाव वेमाणिया। [७३८]नेरइए णं भंते! अणंतरं उव्वटिता जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जितए से णं भंते! कयरं आठयं पडिसंवेदेति? गोयमा! नेरइयाउयं पडिसंवेदेति, पंचेंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठ। एवं मणुस्सेसु वि, नवरं मणुस्साए से पुरतो कडे चिट्ठति। असुरकुमारे णं भंते! अणंतरं उव्वटिता जे भविए पुढविकाइएसु उववज्जित्तए0 पुच्छा। गोयमा! असुरकुमाराठयं पडिसंवेदेति, पुढविकाइयाउए से पुरतो कडे चिट्ठ।। एवं जो जहिं भविओ उववज्जित्तए तस्स तं पुरतो कडं चिट्ठति, जत्थ ठितो तं पडिसंवेदेति जाव वेमाणिए। नवरं पुढविकाइओ पुढविकाइएसु उववज्जंतओ पुढविकाइयाउयं पडिसंवेदेति, अन्ने य से पुढविकाइयाउए पुरतो कडे चिट्ठति। एवं जाव मणुस्सो सट्ठाणे उववातेयव्वो, परट्ठाणे तहेव। [७३९]दो भंते! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना। तत्थ [दीपरत्नसागर संशोधितः] [370] [५-भगवई Page #372 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-६ णं एगे असुरकुमारे देवे 'उज्जुयं विउव्विस्सामी'ति उज्जुयं विव्वइ, `वंकं विउव्विस्सामीति वंकं विउव्वइ, जं जहा इच्छति तं तहा विठव्वइ । एगे असुरकुमारे देवे उज्जुयं विव्विस्सामी ति वंकं विउव्वति, 'वंकं विउव्विस्सामी'ति उज्जुयं विउव्वति, जं जहा इच्छति णो तं तहा विउव्वति । से कहमेयं भंते! एवं? गोयमा ! असुरकुमारा देवा दुविहा पन्नत्ता, तं जहा- मायिमिच्छद्दिट्ठिउववन्नगा य अमायिसम्मद्दिट्ठिउववन्नगा य । तत्थ णं जे से मायिमिच्छद्दिट्ठिउववन्नए असुरकुमारे देवे से णं उज्जुयं विउव्विस्सामी ति वंकं विव्वति जाव णो तं तहा विउव्वइ, तत्थ णं जे से अमायिसम्मद्दिट्ठिउववन्नए असुरकुमारे देवे से 'उज्जुयं विव्विस्सामी'ति उज्जुयं विउव्वति जाव तं तहा विव्वति । दो भंते! नागकुमारा? एवं चेव । एवं जाव थणियकुमारा । वाणमंतर - जोतिसिय-वेमाणिया एवं चेव । सेवं भंते! सेवं भंते! ति० । * अट्ठारसमे सए पंचमो उद्देसो समत्तो* ० छट्ठो उद्देसो 0 [७४०]फाणियगुले णं भंते! कतिवण्णे कतिगंधे कतिरसे कतिफासे पन्नत्ते? गोयमा! एत्थं दो नया भवंति, तं जहा - नेच्छयियनए य वावहारियनए य। वावहारियनयस्स गोड्डे फाणियगुले, नेच्छइयनयस्स पंचवण्णे दुगंधे पंचरसे अट्ठफासे पन्नत्ते। भमरे णं भंते! कतिवण्णे० पुच्छा। गोयमा ! एत्थं दो नया भवंति तं जहा--नेच्छड्यनए य वावहारियनए य। वावहारियनयस्स कालए भमरे, नेच्छड्यनयस्स पंचवण्णे जाव अट्ठफासे पन्नत्ते । सुयपिंछे णं भंते! कतिवण्णे0 ? एवं चेव, नवरं वावहारियनयस्स नीलए सुयपिच्छे, नेच्छड्यनयस्स पंचवण्णे0 सेसं तं चेव । एवं एएणं अभिलावेणं लोहिया मंजिट्ठी पीतिया हलिद्दा, सुक्किलए संखे, सुब्भिगंधे कोट्ठे, दुब्भिगंधे मयगसरीरे, तित्ते निंबे, कडुया सुंठी, कसायतुरए कविट्ठे, अंबा अंबिलिया, महुरे खंडे, कक्खडे वइरे, मउए नवणीए, गरुए अये, लहुए उलुयपत्ते, सीए हिमे, उसिणे अगणिकाए, णिद्धे तेल्ले। छारिया णं भंते!0 पुच्छा। गोयमा ! एत्थ दो नया भवंति तं जहा - नेच्छइयनए य वावहारियन य । वावहारियनयस्स लुक्खा छारिया, नेच्छइयनयस्स पंचवण्णा जाव अट्ठफासा पन्नत्ता । [७४१] परमाणुपोग्गले णं भंते! कइवण्णे जाव कतिफासे पन्नत्ते? गोयमा ! एगवण्णे एगगंधे एगरसे दुफासे पन्नत्ते। दुपदेसिए णं भंते! खंधे कतिवण्णे० पुच्छा। गोयमा ! सिय एगवण्णे सिय दुवण्णे, सिय एगगंधे सिय दुगंधे, सिय एगरसे सिय दुरसे, सिय दुफासे, सिय तिफासे, सिय चउफासे पन्नत्ते। एवं तिपदेसिए वि, नवरं सिय एगवण्णे, सिय दुवण्णे, सिय तिवण्णे । एवं रसेसु वि। सेसं जहा दुपदेसियस्स। एवं चउपदेसिए वि, नवरं सिय एगवण्णे जाव सिय चठवण्णे । एवं रसेसु वि। सेसं तं चेव । एवं पंचपदेसिए वि, नवरं सिय एगवण्णे जाव सिय पंचवण्णे । एवं रसेसु वि। गंध-फास [371] [५-भगवई] [दीपरत्नसागर संशोधितः ] Page #373 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ तहेव। जहा पंचपएसिओ एवं जाव असंखेज्जपएसिओ। सुहमपरिणए णं भंते! अणंतपदेसिए खंधे कतिवण्णे? जहा पंचपदेसिए तहेव निरवसेसं। बादरपरिणए णं भंते! अणंतपएसिए खंधे कतिवण्णे पुच्छा। गोयमा! सिय एगवण्णे जाव सिय पंचवण्णे, सिय एगगंधे सिय दुगंधे, सिय एगरसे जाव सिय पंचरसे, सिय चळफासे जाव सिय अट्ठफासे पन्नते। सेवं भंते! सेवं भंते! ति। अठारसमे सए छठो उहेसो समतो. 0 सत्तमो उद्देसो 0 [७४२] रायगिहे जाव एवं वयासी अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेति- एवं खलु केवली जक्खाएसेणं आइस्सति, एवं खलु केवली जक्खाएसेणं आइट्ठे समाणे आहच्च दो भासाओ भासइ, तं जहा- मोसं वा सच्चामोसं वा। से कहमेयं भंते! एवं? गोयमा! जं णं ते अन्नउत्थिया जाव जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि ४- नो खलु केवली जक्खाएसेणं आइस्सति, नो खलु केवली जक्खाएसेणं आइठे समाणे आहच्च दो भासाओ भासइ, तं जहा--मोसं वा सच्चामोसं वा। केवली णं असावज्जाओ अपरोवघातियाओ आहच्च दो भासाओ भासति, तं जहा--सच्चं वा असच्चामोसं वा। [७४३] कतिविधे णं भंते! उवही पन्नते? गोयमा! तिविहे उवही पन्नते, तं जहा--कम्मोवही सरीरोवही बाहिरभंडमत्तोवगरणोवही। नेरइयाणं भंते!0 पुच्छा। गोयमा! दुविहे उवही पन्नते, तं जहा--कम्मोवही य सरीरोवही य। सेसाणं तिविहा उवही एगिंदियवज्जाणं जाव वेमाणियाणं। एगिदियाणं दुविहे, तं जहा--कम्मोवही य सरीरोवही य। कतिविहे णं भंते! उवही पन्नते? गोयमा! तिविहे उवही पन्नते, तं जहा--सच्चिते अचित्ते मीसए। एवं नेरइयाण वि। एवं निरवसेसं जाव वेमाणियाणं। कतिविधे णं भंते! परिग्गहे पन्नते? गोयमा! तिविहे परिग्गहे पन्नत्ते, तं जहा--कम्मपरिग्गहे सरीरपरिग्गहे बाहिरगभंडमत्तोवगरणपरिग्गहे। नेरतियाणं भंते!0? एवं जहा उवहिणा दो दंडगा भणिया तहा परिग्गहेण वि दो दंडगा भाणियव्वा। कतिविधे णं भंते! पणिहाणे पन्नते? गोयमा! तिविहे पणिहाणे पन्नते, तं जहा-मणपणिहाणे वइपणिहाणे कायपणिहाणे। नेरतियाणं भंते! कतिविहे पणिहाणे पन्नते? एवं चेव। एवं जाव थणियकुमाराणं। [दीपरत्नसागर संशोधितः] [372] [५-भगवई Page #374 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ पुढविकाइयाणं0 पुच्छा। गोयमा! एगे कायपणिहाणे पन्नते। एवं जाव वणस्सतिकाइयाणं। बेइंदियाणं0 पुच्छा। गोयमा! दुविहे पणिहाणे पन्नते, तं जहा--वइपणिहाणे य कायपणिहाणे एवं जाव चरिंदियाणं। सेसाणं तिविहे वि जाव वेमाणियाणं। कतिविधे णं भंते! दुप्पणिहाणे पन्नत्ते? गोयमा! तिविहे दुप्पणिहाणे पन्नत्ते, तं जहामणदुप्पणिहाणे जहेव पणिहाणेणं दंडगो भणितो तहेव दुप्पणिहाणेण वि भाणियव्वो। कतिविधे णं भंते! सुप्पणिहाणे पन्नते? गोयमा! तिविधे सुप्पणिहाणे पन्नते, तं जहा-- मणसुप्पणिहाणे वतिसुप्पणिहाणे कायसुप्पणिहाणे। मणुस्साणं भंते! कतिविधे सुप्पणिहाणे पन्नते? एवं चेव। सेवं भंते! सेवं भंते! जाव विहरति। तए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ। [७४४]तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था। वण्णतो। गुणसिलए चेतिए। वण्णओ, जाव पुढविसिलावटाओ। तस्स णं गुणसिलस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवति, तं जहाकालोदाई सेलोदाई एवं जहा सत्तमसते अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं? __तत्थ णं रायगिहे नगरे मद्दुए नामं समणोवासए परिवसति अड्ढे जाव अपरिभूए अभिगय0 जाव विहरइ। तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुट्विं चरमाणे जाव समोसढे। परिसा जाव पज्जुवासइ। तए णं मढुए समणोवासए इमीसे कहाए लद्धठे समाणे हट्ठतुट्ठ0 जाव हिदए हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति, सा0 प० २ पायविहारचारेणं रायगिहं नगरं जाव निग्गच्छति, निग्गच्छिता तेसिं अन्नउत्थियाणं अदरसामंतेणं वीतीवयति। तए णं ते अन्नउत्थिया मद्द्यं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति, पा०२ अन्न मन्नं सद्दावेंति, अन्नमन्नं सद्दावेत्ता एवं वदासि-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अवि उप्पकडा, इमं च णं मढुए समणोवासए अम्हं अदुरसामंतेणं वीयीवयइ, तं सेयं खलु देवाणुप्पिया! अम्हं मद्दुयं समणोवासयं एयमझें पुच्छित्तए'त्ति का अन्नमन्नस्स अंतियं एयमलैं पडिसुणेति, अन्नमन्नस्स0 प०२ जेणेव मढुए समणोवासए तेणेव उवागच्छंति, उवा० २ मद्यं समणोवासयं एवं वदासी-एवं खलु मद्द्या! तव धम्मायरिए धम्मोवएसए समणे णायपुते पंच अत्थिकाये पन्नवेइ जहा सत्तमे सते अन्नउत्थिउद्देसए जाव से कहमेयं मडुया! एवं? । तए णं से मढुए समणोवासए ते अन्नउत्थिए एवं वयासि--जति कज्जं कज्जति जाणामो पासामो; अह कज्जं न कज्जति न जाणामो न पासामो। तए णं ते अन्नउत्थिया मडुयं समणोवासयं एवं वयासी--केस णं तुमं मडुया! [दीपरत्नसागर संशोधितः] [373] [५-भगवई Page #375 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ समणोवासगाणं भवसि जेण तुमं एयमठें न जाणसि न पाससि? तए णं से मद्दए समणोवासए ते अन्नउत्थिए एवं वयासि--'अत्थि णं आउसो! वाउयाए वाति? हंता, अत्थि'। 'तुब्भे णं आउसो! वाउयायस्स वायमाणस्स रूवं पासह?' णो तिण0'| 'अत्थि णं आउसो! घाणसहगया पोग्गला'? 'हंता, अत्थि'। 'तुब्भे णं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह'? 'णोति0'! 'अत्थि णं आउसो! अरणिसहगते अगणिकाए'? 'हंता, अत्थि'। तुब्भे णं आउसो! अरणिसहगयस्स अगणिकायस्स रूवं पासह'? णो ति0'। 'अत्थि णं आउसो? समुद्दस्स पारगताई रूवाई'? 'हंता, अत्थि'। तुब्भे णं आउसो! देवलोगगयाई रूवाई? हंता, अत्थि'। तुब्भे णं आउसो! देवलोगगयाई रूवाइं पासह'? 'णो ति०'| 'एवामेव आउसो! अहं वा तुब्भे वा अन्नो वा छठमत्थो जइ जो जं न जाणति न पासति तं सव्वं न भवति एवं भे सुबहलोए ण भविस्सतीति' का ते अन्नउत्थिए एवं पडिहणइ, एवं प०२ जेणेव गुणसिलए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, 30२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं जाव पज्जुवासति। मया!'ई समणे भगवं महावीरे मयं समणोवासयं एवं वयासि--सुठु णं मद्द्या! तुमं ते अन्नउत्थिए एवं वयासि, साह णं मद्द्या! तुमं ते अन्नउत्थिए एवं वयासि, जे णं मद्द्या! अळं वा हे वा पसिणं वा वागरणं वा अण्णातं अदिळं अस्सुतं अमुयं अविण्णायं बहुजणमज्झे आघवेति पण्णवेति जाव उवदंसेति से णं अरहंताणं आसायणाए वाति, अरहंतपन्नतस्स धम्मस्स आसायणाए व ति, केवलीणं आसायणाए वा ति, केवलिपन्नतस्स धम्मस्स आसायणाए वा ति। तं सुठु णं तुमं मढुया! ते अन्नउत्थिए एवं वयासि, साह णं तुमं मढुया! जाव एवं वयासि तए णं मढुए समणोवासए समणेणं भगवया महावीरेण एवं वुत्ते समाणे हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नमंसति, वं0 २ णच्चासन्ने जाव पज्जुवासति। तए णं समणे भगवं महावीरे मयस्स समणोवासगस्स तीसे य जाव परिसा पडिगया। तए णं मढुए समणोवासए समणस्स भगवतो जाव निसम्म हट्ठतुट्ठ0 पसिणाई पुच्छति, प0 पु० २ अट्ठाइं परियाइयति, अ0 प0 २ उट्ठाए उठेति, 30 २ समणं भगवं महावीरं वंदति नमसइ जाव पडिगए। भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, वं० २ एवं वयासि-पभू णं भंते! मद्दए समणोवासए देवाणुप्पियाणं अंतियं जाव पव्वइत्तए? णो तिणठे समठे। एवं जहेव संखे तहेव अरुणाभे जाव अंतं काहिति। [७४५] देवे णं भंते! महिड्ढीए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू अन्नमन्नेणं सद्धिं संगामं संगामितए? हंता, पभू। ताओ णं भंते! बोंदीओ किं एगजीवफुडाओ, अणेगजीवफुडाओ? गोयमा! एगजीवफुडाओ, णो अणेगजीवफुडाओ। ते णं भंते। तेसिं बोंदीणं अंतरा किं एगजीवफुडा, अणेगजीवफुडा? गोयमा! एगजीवफुडा, नो अणेगजीवफुडा। पुरिसे णं भंते! अंतरे हत्थेण वा एवं जहा अट्ठमसए ततिए उद्देसए जाव नो खलु तत्थ सत्थं कमति। [दीपरत्नसागर संशोधितः] [374] [५-भगवई Page #376 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ [७४६] अत्थि णं भंते! देवासुरा संगामा, देवासुरा संगामा? हंता, अत्थि। देवासुरेसु णं भंते! संगामेसु वटामाणेसु किं णं तेसिं देवाणं पहरणरयणताए परिणमति? गोयमा! जं णं ते देवा तणं वा कटुं वा पत्तं वा सक्करं वा परामुसंति तं णं तेसिं देवाणं पहरणरयणत्ताए परिणमति। जहेव देवाणं तहेव असुरकुमाराणं? णो इणठे समठे। असुरकुमाराणं देवाणं निच्चं विठव्विया पहरणरयणा पन्नता। [७४७] देवे णं भंते! महिड्ढीए जाव महेसक्खे पभू लवणसमुदं अणुपरियटिा ताणं हव्वमागच्छित्तए? हंता, पभू।। देवे णं भंते! महिड्ढीए एवं धातइसंडं दीवं जाव हंता, पभू। एवं जाव रुयगवरं दीवं जाव हंता, पभू। तेण परं वीतीवएज्जा, नो चेव णं अणुपरियोज्जा। [७४८] अत्थि णं भंते! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहि वा तीहि वा, उक्कोसेणं पंचहिं वाससएहिं खवयंति? हंता, अत्थि। अत्थि णं भंते! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहि वा तीहि वा, उक्कोसेणं पंचहिं वाससहस्सेहिं खवयंति? हंता, अत्थि।। अत्थि णं भंते! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहि वा तीहि वा, उक्कोसेणं पंचहिं वाससयसहस्सेहिं खवयंति? हंता, अत्थि। कयरे णं भंते! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा जाव पंचहिं वाससतेहिं खवयंति? कयरे णं भंते! ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति? कयरे णं भंते! ते देवा जाव पंचहिं वाससतसहस्सेहिं खवयंति? गोयमा! वाणमंतरा देवा अणंते कम्मंसे एगेणं वाससएणं खवयंति, असुरिंदवज्जिया भवणवासी देवा अणंते कम्मसे दोहिं वाससएहिं खवयंति, असुरकुमारा(?रिंदा) देवा अणंते कम्मसे तीहिं वाससएहिं खवयंति, गह-नक्खत्त-तारारूवा जोतिसिया देवा अणंते कम्मसे चतुवास जाव खवयंति, चंदिम-सूरिया जोतिसिंदा जोतिसरायाणो अणंते कम्मसे पंचहिं वाससएहिं खवयंति।। सोहम्मीसाणगा देवा अणंते कम्मंसे एगेणं वाससहस्सेणं जाव खवयंति, सणंकुमार-माहिंदगा देवा अणंते कम्मसे दोहिं वाससहस्सेहिं खवयंति, एवं एएणं अभिलावेणं बंभलोग-लंतगा देवा अणंते कम्मंसे तीहिं वाससहस्सेहिं खवयंति, महासुक्क-सहस्सारगा देवा अणंते0 चरहिं वाससह०, आणय-पाणयआरण-अच्चुयगा देवा अणंते0 पंचहिं वाससहस्सेहिं खवयंति। हेट्ठिमगेवेज्जगा देवा अणंते कम्मसे एगेणं वाससयसहस्सेणं खवयंति, मज्झिमगेवेज्जगा देवा अणंते0 दोहिं वाससयसहस्सेहिं खवयंति, उवरिमगेवेज्जगा देवा अणंते कम्मसे तिहिं वाससयसह0 जाव खवयंति, विजय-वेजयंत-जयंत-अपराजियगा देवा अणंते0 चठहिं वास0 जाव खवयंति, सव्वट्ठसिद्धगा देवा अणंते कम्मसे पंचहिं वाससयसहस्सेहिं खवयंति। एए णं गोयमा! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहि वा तीहि वा उक्कोसेणं पंचहिं वाससएहिं खवयंति। एए णं गोयमा! ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति। एए णं गोयमा! ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयंति। सेवं भंते! सेवं भंते! तिला अठारसमे सए सतमो हेसो समतो. [दीपरत्नसागर संशोधितः] [375] [५-भगवई Page #377 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-८ [७४९] रायगिहे जाव एवं वयासी- अणगारस्स णं भंते! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोते वा वट्ापोते वा कुलिंगच्छाए वा परियावज्जेज्जा, तस्स णं भंते! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा ! अणगारस्स णं भावियप्पणो जाव तस्स णं इरियावहिया किरिया कज्जति, नो संपराइया किरिया कज्जति । सेकेणट्ठेणं भंते! एवं वुच्चइ जहा सत्तमसए सत्तुद्देस जाव अट्ठो निक्खित्तो। सेवं भंते!0 जाव विहरति । ० अट्ठमो उद्देसो 0 तणं समणे भगवं महावीरे बहिया जाव विहरड़ । [७५०] तेणं कालेणं तेणं समएणं रायगिहे जाव पुढविसिलावट्ए। तस्स णं गुणसिलस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति। तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पडिगता । तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेट्ठे अंतेवासी इंदभूती नामं अणगारे जाव उड्ढजाणू जाव विहर। तए णं ते अन्नउत्थिया जेणेव भगवं गोयमे तेणेव उवागच्छंति, उवा०२ भगवं गोयमं एवं वयासि--तुब्भे णं अज्जो ! तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवह। तणं भगवं गोयमे ते अन्नउत्थिए एवं वयासि - केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवामो? तणं ते अन्नउत्थिया भगवं गोयमं एवं वदासि - तुब्भे णं अज्जो ! रीयं रीयमाणा पाणे पेच्चेह अभिहणह जाव उवद्दवेह । तए णं तुब्भे पाणे पेच्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह। तणं भगवं गोयमे ते अन्नउत्थिए एवं वदासि - नो खलु अज्जो ! अम्हे रीयं रीयमाणा पाणे पेच्चेमो जाव उवद्दवेमो, अम्हे णं अज्जो रीयं रीयमाणा कार्य च जोयं च रीयं च पडुच्च दिस्स दिस्स पदिस्स पदिस्स वयामो। तए णं अम्हे दिस्स दिस्स वयमाणा पदिस्स पदिस्स वयमाणा णो पाणे पेच्चेमो जाव णो उवद्दवेमो। तए णं अम्हे पाणे अपेच्चेमाणा जाव अणोद्दवेमाणा तिविहं तिविहेणं जाव एगंतपंडिया यावि भवामो। तुब्भे णं अज्जो ! अप्पणा चेव तिविहं तिविहेणं जाव एगंतबाला यावि भवह। तए णं ते अन्नउत्थिया भगवं गोयमं एवं वदासि केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव भवामो? तणं भगवं गोयमे ते अन्नउत्थिए एवं वयासि -- तुब्भे णं अज्जो ! रीयं रीयमाणा पाणे पेच्चेह जाव उवद्दवेह। तए णं तुब्भे पाणे पेच्चेमाणा जाव उवद्दवेमाणा तिविहं जाव एगंतबाला यावि भवह। तणं भगवं गोयमे ते अन्नउत्थिए एवं पडिहणइ, प०२ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उ0२ समणं भगवं महावीरं वंदति नम॑सति, वं०२ णच्चासन्ने जाव पज्जुवासति। गोयमा!'ई समणे भगवं महावीरे भगवं गोयमं एवं वयासि--सुठु णं तुमं गोयमा! ते [दीपरत्नसागर संशोधितः ] [376] [५-भगवई] Page #378 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-८ अन्नउत्थिए एवं वयासि, साहु णं तुमं गोयमा ! ते अन्नउत्थिए एवं वदासि, अत्थि णं गोयमा ! ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जे णं नो पभू एयं वागरणं वागरेत्तए जहा णं तुमं तं सुठु णं तुमं गोयमा! ते अन्नउत्थिए एवं वयासि, साहु णं तुमं गोयमा! ते अन्नउत्थिए एवं वदासि । तणं भगवं गोयमे समणेणं भगवता महावीरेणं एवं वृत्ते समाणे हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नमंसित, वं०२ एवं वदासि - [७५१] छमत्थे णं भंते! मणुस्से परमाणुपोग्गलं किं जाणइ पासइ, उदाहु न जाणइ न पासइ ? गोयमा! अत्थेगतिए जाणति, न पासति; अत्थेगतिए न जाणति, न पासति । छठमत्थे णं भंते! मणूसे दुपएसियं खंधं किं जाणति पासइ ? एवं चेव । एवं जाव असंखेज्जपएसियं । छठमत्थे णं भंते! मणूसे अणतपएसियं खंधं किं० पुच्छा। गोयमा! अत्थेगतिए जाणति पासति; अत्थेगतिए जाणति, न पासति; अत्थेगतिए न जाणति, पासति; अत्थगेतिए न जाणति न पासति । आहोहिए णं भंते! मणुस्से परमाणुपोग्गलं ? जहा छठमत्थे एवं आहोहिए वि जाव अणतपसि । परमाहोहिए णं भंते! मणूसे परमाणुपोग्गलं ? जं समयं जाणइ तं समयं पासति, जं समयं पासति तं समयं जाणति ? णो तिणट्ठे समट्ठे । से केणट्ठेणं भंते! एवं वुच्चइ - - परमाहोहिए णं मणूसे परमाणुपोग्गलं जं समयं जाणति नो तं समयं पासति, जं समयं पासति नो तं समयं जाणइ ? गोयमा ! सागारे से नाणे भवति, अणागारे से दंसणे भवति, सेतेणट्ठेणं जाव नो तं समयं जाणइ । एवं जाव अणतपएसियं । केवली णं भंते! मणूसे परमाणुपोग्गलं ? जहा परमाहोहिए तहा केवली वि जाव अनंतपएसियं । सेवं भंते! सेवं भंते! ति०। * अट्ठारसमे सए अट्ठमो उद्देसो समतो• 0 नवमो उद्देसो ० रायगिहे जाव एवं वयासि -- [७५२] अत्थि णं भंते! भवियदव्वनेरइया, भवियदव्वनेरड्या ? हंता, अत्थि । से केणट्ठेणं भंते! एवं वुच्चइ - भवियदव्वनेरड्या, भवियदव्वनेरइया? गोयमा ! जे भवि पंचेंदियतिरिक्खजोणिए वा मणुस्से वा नेरइएसु उववज्जित्तए, सेतेणट्ठेणं । एवं जाव थणियकुमाराणं । अत्थि णं भंते! भवियदव्वपुढविकाइया, भवियदव्वपुढविकाइया? हंता, अत्थि । से केणट्ठेणं0? गोयमा! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढविकाइएसु उववज्जित्तए सेतेणट्ठेणं । आउकाइय-वणस्सतिकाइयाणं एवं चेव । [दीपरत्नसागर संशोधितः] [377] [५-भगवई Page #379 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो- ,सत्तंसत्तं- , उद्देसो-९ तेउ-वाउ-बेंदिय-तेंदिय-चठरिंदियाण य जे भविए तिरिक्खजोणिए वा मणुस्से वा। पंचेंदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचेंदियतिरिक्खजोणिए वा। एवं मणुस्साण वि। वाणमंतर-जोतिसिय-वेमाणियाणं जहा नेरइया। भवियदव्वनेरइयस्स णं भंते! केवतियं कालं ठिती पन्नता? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेणं पुव्वकोडी। भवियदव्वअसुरकुमारस्स णं भंते! केवतियं कालं ठिती पन्नता? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेणं तिन्नि पलिओवमाइं। एवं जाव थणियकुमारस्स। भवियदव्वपुढविकाइयस्स णं0 पुच्छा। गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं सातिरेगाइं दो सागरोवमाइं। एवं आउकाइयस्स वि। तेउ-वाऊ जहा नेरइयस्स। वणस्सइकाइयस्स जहा पुढविकाइयस्स। बेइंदिय-तेइंदिय-चतुरिंदियस्स जहा नेरइयस्स। पंचेंदियतिरिक्खजोणियस्स जहन्नेणं अंतोमुहतं, उक्कोसेणं तेतीसं सागरोवमाइं। एवं मणुस्सस्स वि। वाणमंतर-जोतिसिय-वेमाणियस्स जहा असुरकुमारस्स। सेवं भंते! सेवं भंते! ति। अठारसमे सए नयमो उद्देसो समतो. 0 दसमो उद्देसो 0 [७५३] रायगिहे जाव एवं वदासिअणगारे णं भंते! भावियप्पा असिधारं वा खुरधारं वा ओगाहेज्जा? हंता, ओगाहेज्जा। से णं तत्थ छिज्जेज्ज वा भिज्जेज्ज वा? णो इणढे समठे। णो खलु तत्थ सत्थं कमति। एवं जहा पंचमसते परमाणुपोग्गलवत्तव्वता जाव अणगारे णं भंते! भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्थं कमति। [७५४] परमाणुपोग्गले णं भंते ! वाठयाएणं फुडे, वाउयाए वा परमाणुपोग्गलेणं फुडे ? गोयमा! परमाणुपोग्गले वाउयाएणं फुडे, नो वाठयाए परमाणुपोग्गलेणं फुडे। दुपएसिए णं बंते! खंधे वाउयाएणं0? एवं चेव। एवं जाव असंखेज्जपएसिए। अणंतपएसिए णं भंते! खंधे वाउ0 पुच्छा। गोयमा! अणंत पएसिए खंधे वाठयाएणं फुडे, [दीपरत्नसागर संशोधितः] [378] [५-भगवई Page #380 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-१० वाउयाए अणतपएसिएणं खंधेणं सिय फुडे, सिय नो फुडे । वत्थी भंते! वाउयाएणं फुडे, वाउयाए वत्थिणा फुडे ? गोयमा ! वत्थी वाउयाएणं फुडे, नो वाउयाए बत्थिणा फुडे । [७५५] अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे दव्वाइं वण्णओ काल-नीललोहिय-हालिद्द-सुक्किलाई, गंधओ सुब्भिगंध - दुब्भिगंधाई, रसओ तित्तकडु - कसाय - अंबिल - महुराई, फासतो कक्खड-मउय-गरुय-लहुय-सीय उसुण- निद्ध-लुक्खाई अन्नमन्नबद्धाइं अन्नमन्नपुट्ठाई जाव अन्नमन्नघडत्ता चिट्ठति? हंता, अत्थि । एवं जाव अहेसत्तमाए । अत्थि णं भंते! सोहम्मस्स कप्पस्स अहे ? एवं चेव । एवं जाव ईसिप भाराए पुढवीए । सेवं भंते! सेवं भंते! जाव विहरइ । तणं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ । [७५६] तेणं कालेणं तेणं समएणं वाणियग्गामे नामं नगरे होत्था । वण्णओ । दूतिपलास चेतिए। वण्णओ। तत्थ णं वाणियग्गामे नगरे सोमिले नामं माहणे परिवसति अड्ढे जाव अपरिभूए रिव्वेद जाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सायरस य कुटुंबस्स आहेवच्चं जाव विहर। तणं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासइ | तणं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पज्जित्था एवं खलु समणे णायपुत्ते पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं जाव इहमागए जाव दूतिपलासए चेतिए अहापडिरूवं जाव विहरति । तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाठब्भवामि, इमाई च णं एयारूवाइं अट्ठाई जाव वागरणाई पुच्छिस्सामि, तं जड़ में से इमाई एयारूवाइं अट्ठाई जाव वागरणाई वागरेहिति तो णं वंदीहामि नमसीहामि जाव पज्जुवासीहामि। अह मे से इमाइं अट्ठाई जाव वागरणाइं नो वागरेहिति तो णं एतेहिं चेव अट्ठेहि य जाव वागरणेहि य निप्पट्ठपसिणवागरणं करिस्सामित्ति कट्ट्टु एवं संपेहेइ, ए० सं०२ पहाए जाव सरीरे साओ गिहाओ पडिनिक्खमति, पडि०२ पादविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियग्गामं नगरं मज्झंमज्झेणं निग्गच्छइ, नि०२ जेणेव दूतिपलासए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवा०२ समणस्स भगवतो महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वदासि जत्ता ते भंते! जवणिज्जं अव्वाबाहं फासुयविहारं ? सोमिला ! जत्ता वि मे, जवणिज्जं पि मे, अव्वाबाहं पि मे, फासुयविहारं पि मे । किं ते भंते! जत्ता? सोमिला ! जं मे तव - नियम- संजम - सज्झाय - झाणावस्सगमादी एसु जोएसु जयणा से तं जत्ता । किं ते भंते! जवणिज्जं ? सोमिला ! जवणिज्जे दुविहे पन्नत्ते, तं जहा -- इंदियजवणिज्जे य नोइंदियजवणिज्जे य से किं तं इंदियजवणिज्जे? इंदियजवणिज्जे-जं मे सोतिंदिय-चक्खिंदिय-घाणिंदिय [दीपरत्नसागर संशोधितः ] [379] [५-भगवई] Page #381 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो- ,सत्तंसत्तं- , उद्देसो-१० जिभिंदिय-फासिंदियाई निरुवहयाई वसे वति, से तं इंदियजवणिज्जे। से किं तं नोइंदियजवणिज्जे? नोइंदियजवणिज्जे-जं मे कोह-माण-माया-लोभा वोच्छिन्ना, नो उदीरेंति, से तं नोइंदियजवणिज्जे। से तं जवणिज्जे। किं ते भंते! अव्वाबाह? सोमिला! जं मे वातिय-पित्तिय-सेंभिय-सन्निवातिया विविहा रोगायंका सरीरगया दोसा उवसंता, नो उदीरेंति, से तं अव्वाबाह। किं ते भंते! फासुयविहारं? सोमिला! जं णं आरामेसु उज्जाणेसु देवकुलेसु सभासु पवासु इत्थी-पसु-पंडगविवज्जियासु वसहीसु फासुएसणिज्जं पीढ-फलग-सेज्जा-संथारगं उवसंपज्जिताणं विहरामि, से तं फासुयविहारं। सरिसवा ते भंते किं भक्खेया, अभक्खेया? सोमिला! सरिसवा मे भक्खेया वि, अभक्खेया वि से केणढेणं भंते! एवं वुच्चइ सरिसवा मे भक्खेया वि, अभक्खेया वि? से नूणं सोमिला! बंभण्णएसु नएसु दुविहा सरिसवा पण्णता, तं जहा--मित्तसरिसवा य धन्नसरिसवा य। तत्थ णं जे ते मित्तसरिसवा ते तिविहा पन्नत्ता, तं जहा--सहजायए सहवड्ढियए सहपंसुकीलियए; ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते धन्नसरिसवा ते विहा पन्नता, तं जहा--सत्थपरिणया य असत्थपरिणया य। तत्थ णं जे ते असत्थपरिणया ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते सत्थपरिणया ते दुविहा पन्नता, तं जहा--एसणिज्जा य अणेसणिज्जा य। तत्थ णं जे ते अणेसणिज्जा ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते एसणिज्जा ते दुविहा पन्नत्ता, तं जहा--जाइता य अजाइया य। तत्थ णं जे ते अजाइता ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते जायिया ते विहा पन्नत्ता, तं जहा--लद्धा य अलद्धा य। तत्थ णं जे ते अलद्धा ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया। सेतेणठेणं सोमिला! एवं वुच्चइ जाव अभक्खेया वि। मासा ते भंते! किं भक्खेया, अभक्खेया? सोमिला! मासा मे भक्खेया वि, अभक्खेया वि। से केणठेणं जाव अभक्खेया वि? से नूणं सोमिला! बंभण्णएसु नएसु दुविहा मासा पन्नता, तं जहा--दव्वमासा य कालमासा य। तत्थ णं जे ते कालमासा ते णं सावणादीया आसाढपज्जवसाणा दुवालस, तं जहा--सावणे भद्दवए आसोए कत्तिए मग्गसिरे पोसे माहे फग्गुणे चेते वइसाहे जेट्ठामूले आसाढे, ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते दव्वमासा ते दुविहा पन्नत्ता, तं जहाअत्थमासा य धण्णमासा य। तत्थ णं जे ते अत्थमासा ते दुविहा पन्नता, तं जहा--सुवण्णमासा य रुप्पमासा य; ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते धन्नमासा ते दुविहा पन्नता, तं जहासत्थपरिणया य असत्थपरिणया य। एवं जहा धन्नसरिसवा जाव सेतेणठेणं जाव अभक्खेया वि। कुलत्था ते भंते! किं भक्खेया, अभक्खेया? सोमिला! कुलत्था मे भक्खेया वि, अभक्खेया वि। से केणठेणं जाव अभक्खेया वि? से नूणं सोमिला! बंभण्णएसु नएसु दुविहा कुलत्था पन्नता, तं जहा--इत्थिकुलत्था य धन्नकुलत्था य। तत्थ णं जे ते इत्थिकुलत्था ते तिविहा पन्नत्ता, तं जहा--कुलवधू ति वा कुलमाउया ति वा कुलधूया ति वा; ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते धन्नकुलत्था एवं जहा धन्नसरिसवा जाव सेतेणढेणं जाव अभक्खेया वि। [७५७] एगे भवं, वे भवं, अक्खए भवं, अव्वए भवं, अवट्ठिए भवं, अणेगभूयभावभविए [दीपरत्नसागर संशोधितः] [380] [५-भगवई Page #382 -------------------------------------------------------------------------- ________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-१० भवं? सोमिला ! एगे वि अहं जाव अणेगभूयभावभविए वि अहं । से केणट्ठेणं भंते! एवं वुच्चइ जाव भविए वि अहं? सोमिला ! दव्वट्ट्याए एगे अहं, नाणदंसणट्ठयाए दुविहे अहं, परसट्ठयाए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं; उवयोगट्ठयाए अगभूयभावभविए वि अहं । सेतेणट्ठेणं जाव भविए वि अहं । एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुब्भे वदह जहा णं देवाणुप्पियाणं अंतियं बहवे राईसर एवं जहा रायप्पसेणइज्जे चित्तो जाव दुवालसविहं सावगधम्मं पडिवज्जइ, प०२ समणं भगवं महावीरं वंदति नम॑सति, वं०२ जाव पडिगए। तए णं से सोमिले माहणे समणोवास जाए अभिगय० जाव विहरइ । भंते!'त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसित, वं०२ एवं वदासि पभू णं भंते! सोमिले माहणे देवाणुप्पियाणं अंतियं मुंडे भवित्ता जहेव संखे तहेव निरवसेसं जाव अंतं काहिति । सेवं भंते! सेवं भंते! त्ति जाव विहरति । * अट्ठारसमे सए दसमो उद्देसो समत्तो* • अट्ठारसमं सयं समत्तं - ० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्व अट्ठारसमं सतं समत्तं • [७५८] [७५९ ] रायगिहे जाव एवं वदासि कति णं भंते! लेस्साओ पन्नत्ताओ? गोयमा ! छल्लेस्साओ पन्नत्ताओ, तं जहा एवं पन्नवणाए चउत्थो लेसुद्देसओ भाणियव्वो निरवसेसो । सेवं भंते! सेवं भंते! 01 [] एगूणवीसइमं सयं [] लेस्सा य गब्भ पुढवी महासवा चरम दीव भवणा य । निव्वत्ति करण वणचरसुरा य एगूणवीसइमे ।। ० पढमो उद्देसो ० ● एगूणवीसइमे सए पढ़मो उद्देसो समतो* 0 बीओ उद्देसो ० [७६०] कति णं भंते! लेस्साओ पन्नत्ताओ? एवं जहा पन्नवणाए गब्भुद्देसो सो चेव निरवसेसो भाणियव्वो । सेवं भंते! सेवं भंते! ति० । [दीपरत्नसागर संशोधितः ] * एगूणवीसइमे सए बीइओ उद्देसो समत्तो* ० तइओ उद्देसो ० वयासि [७६१] रायगिहे जाव एवं सिय भंते! जाव चत्तारि पंच पुढविकाइया एगयओ साधारणसरीरं बंधंति, एग० बं० २ ततो [५-भगवई] [381] Page #383 -------------------------------------------------------------------------- ________________ सतं-१९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३ पच्छा आहारेंति वा परिणामेंति वा सरीरं वा बंधंति? नो तिणढे समढे, पुढविकाइया णं पत्तेयाहारा, पत्तेयपरिणामा, पत्तेयं सरीरं बंधति प० बंर ततो पच्छा आहारेंति वा, परिणामेंति वा, सरीरं वा बंधंति। तेसि णं भंते! जीवाणं कति लेस्साओ पन्नताओ? गोयमा! चत्तारि लेस्साओ पन्नताओ? तं जहा-कण्ह0 नील0 काठ0 ते30। ते णं भंते! जीवा किं सम्मद्दिट्ठी, मिच्छादिट्ठी, सम्मामिच्छट्ठिी ? गोयमा! नो सम्मद्दिट्ठी, नो सम्मामिच्छादिट्ठी। ते णं भंते! जीवा किं नाणी, अन्नाणी? गोयमा! नो नाणी; अन्नाणी, नियमा दुअन्नाणी, तं जहा--मतिअन्नाणी य सुयअन्नाणी य। ते णं भंते! जीवा किं मणजोगी, वइजोगी, कायजोगी? गोयमा! नो मणजोगी, नो वइजोगी, कायजोगी। ते णं भंते! जीवा किं सागारोवउत्ता, अणागारोवउत्ता? गोयमा! सागारोवउत्ता वि, अणागारोवउत्ता वि। ते णं भंते! जीवा किमाहारमाहारेंति? गोयमा! दव्वओ अणंतपएसियाई दव्वाइं एवं जहा पन्नवणाए पढमे आहारुद्देसए जाव सव्वप्पणयाए आहारमाहारेंति। ते णं भंते! जीवा जमाहारेति तं चिज्जति, जं नो आहारेंति तं नो चिज्जइ, चिण्णे वा से उद्दाति पलिसप्पति वा? हंता, गोयमा! ते णं जीवा जमाहारेंति तं चिज्जति, जं नो जाव पलिसप्पति वा। तेसि णं भंते! जीवाणं एवं सन्ना ति वा पन्ना ति वा मणो ति वा वई ति वा अम्हे णं आहारमाहारेमो'? णो तिणठे, समठे, आहारेंति पुण ते। तेसि णं भंते! जीवाणं एवं सन्ना ति वा जाव वयी ति वा अम्हे णं इट्ठाणिठे फासे पडिसंवेदेमो? नो तिणढे समठे, पडिसंवेदेति पुण ते। ते णं भंते! जीवा किं पाणातिवाए उवक्खाइज्जंति, मुसावाए अदिण्णा0 जाव मिच्छादंसणसल्ले उवक्खाइज्जति? गोयमा पाणातिवाए वि उवक्खाइज्जंति जाव मिच्छादंसणसल्ले वि उवक्खाइज्जंति, जेसिं पिणं जीवाणं ते जीवा 'एवमाहिज्जंति' तेसि पिणं जीवाणं नो विण्णाए नाणते। ते णं भंते! जीवा कओहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति? एवं जहा वक्कंतीए पुढविकाइयाणं उववातो तहा भाणितव्वो। तेसि णं भंते! जीवाणं केवतियं कालं ठिती पन्नता? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेणं बावीसं वाससहस्साइं। तेसि णं भंते! जीवाणं कति समुग्घाया पन्नता? गोयमा! तओ समुग्घाया पन्नत्ता, तं जहा-- वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए। ते णं भंते! जीवा मारणंतियसमुग्घाएणं किं समोहया मरंति, असमोहया मरंति? गोयमा! समोहया वि मरंति, असमोहया वि मरंति। ते णं भंते! जीवा अणंतरं उव्वटिता कहिं गच्छंति? कहिं उववज्जंति? एवं उव्वाणा जहा वक्कंतीए। [दीपरत्नसागर संशोधितः] [382] [५-भगवई Page #384 -------------------------------------------------------------------------- ________________ सतं-१९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३ सिय भंते! जाव चत्तारि पंच आठक्काइया एगयओ साहारणसरीरं बंधंति, एग0 बं0 २ ततो पच्छा आहारेंति? एवं जो पुढविकाइयाणं गमो सो चेव भाणियव्वो जाव उव्वांति, नवरं ठिती सत्तवाससहस्साई उक्कोसेणं, सेसं तं चेव। सिय भंते! जाव चत्तारि पंच तेठक्काइया? एवं चेव, नवरं उववाओ ठिती उव्वाणा य जहा पन्नवणाए, सेसं तं चेव। वाउकाइयाणं एवं चेव, नाणत्तं--नवरं चत्तारि समुग्घाया। सिय भंते! जाव चत्तारि पंच वणस्सतिकाइया0 पुच्छा। गोयमा! णो इणठे समढे। अणंता वणस्सतिकाइया एगयओ साधारणसरीरं बंधंति, एग0 बं0 २ ततो पच्छा आहारेंति वा परिणामेति वा, आ0 प० २ सेसं जहा तेक्काइयाणं जाव उव्वांति। नवरं आहारो नियम छद्दिसि; ठिती जहन्नेणं अंतोमुहतं, उक्कोसेण वि अंतोमुहत्तं, सेसं तं चेव।। [७६२]एएसि णं भंते! पुढविकाइयाणं आउकाइयाणं तेउका0 वाउका0 वणस्सतिकाइयाणं सुहमाणं बादराणं पज्जत्तगाणं अपज्जतगाणं जाव जहन्नुक्कोसियाए ओगाहणाए कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा सुहमनिओयस्स अपज्जत्तगस्स जहन्निया ओगाहणा। सुहमवाउकाइयस्स अपज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा। सुहमतेउकाइयस्स अपज्जत्तस्स जहन्निया ओगाहणा असंखेज्जगुणा। सुहमआउकाइयस्स अपज्जत्तस्स जहन्निया ओगाहणा असंखेज्जगुणा। सुहम पुढविका0 अपज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा। बादरवाउकाइयस्स अपज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा। बादरतेउकाइयस्स अपज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा बादरआ30 अपज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा। बादरपुढविकाइयस्स अपज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा। पत्तेयसरीरबादरवणस्सइकाइयस्स बादरनिओयस्स य, एएसि णं अपज्जत्तगाणं जहन्निया ओगाहणा दोण्ह वि तुल्ला असंखेज्जगुणा। सुहमनिगोयस्स पज्जतगस्स जहन्निया ओगाहणा असंखेज्जगुणा। तस्सेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया। तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया। सुहमवाउकाइयस्स पज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा। तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया। तस्स चेव पज्जत्तगस्स उक्कोसिया0 विसेसाहिया। एवं सुहमतेउकाइयस्स वि। एवं सुहमआठकाइयस्स वि। एवं सुहमपुढविकाइयस्स वि। एवं बादरवाउकाइयस्स वि । एवं बायरतेउकाइयस्स वि। एवं बादरआउकाइयस्स वि। एवं बादरपुढविकाइयस्स वि। सव्वेसिं तिविहेणं गमेणं भाणितव्वं। बादरनिगोदस्स पज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा। तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया। तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया। पत्तेयसरीरबादरवणस्सतिकाइयस्स पज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा। तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा असंखेज्जगुणा। तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा असंखेज्जगुणा। [७६३]एयस्स णं भंते! पुढविकाइयस्स आउकाइयस्स तेउकाइयस्स वाउकाइयस्स वणस्सति काइयस्स य कयरे काये सव्वसुमे?, कयरे काये सव्वसुमतराए? गोयमा! वणस्सतिकाए सव्वसुमे, वणस्सतिकाए सव्वसुमतराए। एयस्स णं भंते! पुढविकाइयस्स आउकाइयस्स तेउकाइयस्स वाउकाइयस्स य कयरे काये [दीपरत्नसागर संशोधितः] [383] [५-भगवई Page #385 -------------------------------------------------------------------------- ________________ सतं-१९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३ सव्वसुमे?, कयरे काये सव्वसुमतराए? गोयमा! वाउकाये सव्वसुमे, वाउकाये सव्वसुमतराए। एतस्स णं भंते! पुढविकाइयस्स आउकाइयस्स तेउकाइयस्स य कयरे काये सव्वसुमे?, कयरे काये सव्वसुमतराए? गोयमा! तेउकाये सव्वसुमे, तेउकाये सव्वसुमतराए। एतस्स णं भंते! पुढविकाइयस्स आउक्काइयस्स य कयरे काये सव्वसुमे?, कयरे काये सव्वसुहमतराए? गोयमा! आठकाये सव्वसुमे, आठकाए सव्वसुमतराए। एयस्स णं भंते! पुढविकायस्स आ30 ते30 वा30 वणस्सतिकाइयस्स य कयरे काये सव्वबादरे?, कयरे काये सव्वबादरतराए? गोयमा! वणस्सतिकाये सव्वबादरे, वणस्सतिकाये सव्वबादरतराए। एयस्स णं भंते! पुढविकायस्स आउक्का0 तेउक्का0 वाउकायस्स य कयरे काये सव्वबायरे?, कयरे काये सव्वबादरतराए? गोयमा! पुढविकाए सव्वबादरे, पुढविकाए सव्वबादरतराए। एयस्स णं भंते! आउकायस्स तेठकायस्स वाउकायस्स य कयरे काये सव्वबायरे?, कयरे काए सव्वबादरतराए? गोयमा! आउकाये सव्वबायरे, आउकाए सव्वबादरतराए। एयस्स णं भंते! तेउकायस्स वाउकायस्स य कयरे काये सव्वबादरे?, कयरे काये सव्वबादरतराए? गोयमा! तेउकाए सव्वबादरे, तेउकाए सव्वबादरतराए। केमहालए णं भंते! पुढविसरीरे पन्नत्ते? गोयमा! अणंताणं सुहमवणस्सतिकाइयाणं जावइया सरीरा से एगे सुहमवाउसरीरे। असंखेज्जाणं सुहमवाउसरीराणं जावतिया सरीरा से एगे सुहमतेउसरीरे। असंखेज्जाणं सुहमतेउकाइयसरीराणं जावतिया सरीरा से एगे सुहमे आउसरीरे। असंखेज्जाणं सुहमआठकाइयसरीराणं जावतिया सरीरा से एगे सुहमे पुढविसरीरे। असंखेज्जाणं सुहमपुढविकाइयाणं जावतिया सरीरा से एगे बायरवाउसरीरे। असंखेज्जाणं बादरवाउकाइयाणं जावतिया सरीरा से एगे बादरतेउसरीरे। असंखेज्जाणं बादरतेउकाइयाणं जावइया सरीरा से एगे बादरपुढविसरीरे, एमहालए णं गोयमा! पुढविसरीरे पन्नते। [७६४] पुढविकायस्स णं भंते! केमहालिया सरीरोगाहणा पन्नत्ता? गोयमा! से जहानामए रन्नो चाउरंतचक्कवटिस्स वण्णगपेसिया सिया तरुणी बलवं जुगवं जुवाणी अप्पातंका, वण्णओ, जाव निठणसिप्पोवगया, नवरं 'चम्मेठ्ठदुहणमुट्ठियसमाहयणिचितगत्तकाया' न भण्णति, सेसं तं चेव जाव निठणसिप्पोवगया, तिक्खाए वइरामईए सण्हकरणीए तिक्खेणं वइरामएणं वगावरएणं एगं महं पुढविकायं जउगोलासमाणं गहाय पडिसाहरिय पडिसाहरिय पडिसंखिविय पडिसंखिविय जाव इणामेव'त्ति का तिसत्तखुत्तो ओपीसेज्जा। तत्थ णं गोयमा! अत्थेगइया पुढविकाइया आलिद्धा, अत्थेगइया नो आलिद्धा, अत्थेगइया संघटि या, अत्थेगइया नो संघटिया, अत्थेगइया परियाविया, अत्थेगइया नो परियाविया, अत्थेगइया उद्दविया, अत्थेगइया नो उद्दविया, अत्थेगइया पिट्ठा, अत्थेगइया नो पिट्ठा; पुढविकाइयस्स णं गोयमा! एमहालिया सरीरोगाहणा पन्नता। पुढविकाइए णं भंते! अक्कंते समाणे केरिसियं वेयणं पच्चणुभवमाणे विहरति? 'गोयमा! से जहानामए केयि पुरिसे तरुणे बलवं जाव निठणसिप्पोवगए एगं पुरिसं जुण्णं जराजज्जरियदेहं जाव दुब्बलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणिज्जा, से णं गोयमा! पुरिसे तेणं पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहए समाणे केरिसियं वेयणं पच्चणुभवमाणे विहरइ?' अणिटुं समणाउसो!' तस्स णं गोयमा! पुरिसस्स वेदणाहिंतो पुढविकाए अक्कंते समाणे एतो अणितरियं चेव अकंततरियं जाव अमणामतरियं चेव वेयणं [दीपरत्नसागर संशोधितः] [384] [५-भगवई Page #386 -------------------------------------------------------------------------- ________________ सतं-१९, वग्गो - ,सत्तंसत्तं- , उद्देसो-३ पच्चणुभवमाणे विहरइ। आउयाए णं भंते! संघटिए समाणे केरिसियं वेयणं पच्चणुभवमाणे विहरइ? गोयमा! जहा पुढविकाए एवं चेव। एवं तेठयाए वि। एवं वाउकाए वि। एवं वणस्सतिकाए वि जाव विहरइ। सेवं भंते! सेवं भंते! तिला एगणवीसइमे सए तइओ हेसो समतो. 0 चउत्थो उद्देसो 0 [७६५]सिय भंते! नेरइया महस्सवा, महाकिरिया महावेयणा महानिज्जरा? णो इणठे समठे। सिय भंते! नेरइया महस्सवा महाकिरिया महावेदणा अप्पनिज्जरा? हंता, सिया। सिय भंते! नेरइया महस्सवा महाकिरिया अप्पवेयणा महानिज्जरा? णो इणठे समठे। सिय भंते! नेरइया महस्सवा महाकिरिया अप्पवेदणा अप्पनिज्जरा? णो इणढे समठे। सिय भंते! नेरइया महस्सवा अप्पकिरिया महावेदणा महानिज्जरा? गो०! णो इणढे समठे सिय भंते! नेरइया महस्सवा अप्पकिरिया महावेदणा अप्पनिज्जरा? नो इणढे समठे। सिय भंते! नेरतिया महास्सवा अप्पकिरिया अप्पवेदणा महानिज्जरा? नो इणठे समठे। सिय भंते! नेरतिया महस्सवा अप्पकिरिया अप्पवेदणा अप्पनिज्जरा? नो इणठे समढे | सिय भंते! नेरइया अप्पस्सवा महाकिरिया महावेदणा महानिज्जरा? नो इणठे समढे । सिय भंते! नेरइया अप्पस्सवा महाकिरिया महावेदणा अप्पनिज्जरा? नो इणठे समठे । सिय भंते! नेरइया अप्पस्सवा महाकिरिया अप्पवेयणा महानिज्जरा? नो इणढे समठे। सिय भंते! नेरइया अप्पस्सवा महाकिरिया अप्पवेदणा अप्पनिज्जरा? णो इणठे समढे । सिय भंते! नेरइया अप्पस्सवा अप्पकिरिया महावेयणा महानिज्जरा? नो इणढे समठे। सिय भंते! नेरतिया अप्पस्सवा अप्पकिरिया महावेदणा अप्पनिज्जरा? नो इणढे समठे । सिय भंते! नेरइया अप्पस्सवा अप्पकिरिया अप्पवेदणा महानिज्जरा? नो इणठे समढे । सिय भंते! नेरतिया अप्पस्सवा अप्पकिरिया अप्पवेयणा अप्पनिज्जरा? णो इणठे समठे। एते सोलस भंगा। सिय भंते! असुरकुमारा महस्सवा महाकिरिया महावेयणा महानिज्जरा? णो इणठे समठे। एवं चउत्थो भंगो भाणियव्वो। सेसा पण्णरस भंगा खोडेयव्वा। एवं जाव थणियकुमारा। सिय भंते! पुढविकाइया महस्सवा महाकिरिया महावेयणा महानिज्जरा? हंता, सिया। एवं जाव सिय भंते! पुढविकाइया अप्पस्सवा अप्पकिरिया अप्पवेयणा अप्पनिज्जरा? हंता, सिया। [दीपरत्नसागर संशोधितः] [385] [५-भगवई Page #387 -------------------------------------------------------------------------- ________________ सतं-१९, वग्गो-,सत्तंसत्तं-, उद्देसो-४ एवं जाव मणुस्सा । वाणमंतर-जोतिसिय-वेमाणिया जहा असुरकुमारा । सेवं भंते! सेवं भंते! ति०। य अनिदा य। * एगूणवीस मे सए चउत्थो उद्देसो समतो* ० पंचमो उद्देसो 0 [७६६] अत्थि णं भंते! चरमा वि नेरतिया, परमा वि नेरतिया? हंता, अत्थि । से नूणं भंते! चरमेहिंतो नेरइएहिंतो परमा नेरतिया महाकम्मतरा चेव, महाकिरियतरा चेव, महसवतरा चेव, महावेयणतरा चेव; परमेहिंतो वा नेरइएहिंतो चरमा नेरतिया अप्पकम्मतरा चेव, अप्पकिरियतरा चेव, अप्पस्सवतरा चेव, अप्पवेयणतरा चेव? हंता, गोयमा ! चरमेहिंतो नेरइएहिंतो परमा जाव महावेयणतरा चेव; परमेहिंतो वा नेरइएहिंतो चरमा नेरइया जाव अप्पवेयणतरा चेव। से केणट्ठेणं भंते! एवं वुच्चइ जाव अप्पवेयणतरा चेव? गोयमा ! ठितिं पडुच्च, सेतेणट्ठेणं गोयमा! एवं वुच्चइ जाव अप्पवेयणतरा चेव । अत्थि णं भंते! चरमा वि असुरकुमारा, परमा वि असुरकुमारा? एवं चेव, नवरं विवरीयं भाणियव्वं--परमा अप्पकम्मा चरमा महाकम्मा, सेसं तं चेव । जाव थणियकुमारा ताव एमेव । पुढविकाइया जाव मणुस्सा एए जहा नेरइया । वाणमंतर-जोतिस-वेमाणिया जहा असुरकुमारा । [७६७] कतिविधा णं भंते! वेयणा पन्नत्ता ? गोयमा ! दुविहा वेयणा पन्नत्ता, तं जहा- निदा नेरइया णं भंते! किं निदायं वेयणं वेएंति, अनिदायं? जहा पन्नवणाए जाव वेमाणिय त्ति । सेवं भंते! सेवं भंते! ति० । • एगूणवीसड़मे सए पंचमो उद्देसो समतो* ० छट्ठो उद्देसओ 0 [७६८] कहि णं भंते! दीव-समुद्दा?, केवतिया णं भंते! दीव-समुद्दा?, किंसंठिया णं भंते! दीवसमुद्दा? एवं जहा जीवाभिगमे दीव-समुद्दुद्देसो सो चेव इह वि जोतिसमंडिउद्देसगवज्जो भाणियव्वो ज परिणामो जीवउववाओ जाव अनंतखुत्तो । सेवं भंते! सेवं भंते! ति० । *एगूणवीसइमे सए छट्ठो उद्देसो समत्तो* ० सत्तमो उद्देसो 0 [७६९] केवतिया णं भंते! असुरकुमारभवणावाससयहस्सा पन्नत्ता ? गोयमा! चोयट्ठिं असुरकुमार भवणावाससयसहस्सा पन्नत्ता । ते णं भंते! किंमया पन्नत्ता ? गोयमा ! सव्वरयणामया अच्छा सण्हा जाव पडिरूवा । तत्थ णं बहवे जीवा य पोग्गला य वक्कमंति विउक्कमंति चयंति उववज्जंति, सासया णं ते भवणा दव्वट्ठयाए, वण्णपज्जवेहिं जाव फासपज्जवेहिं असासया । [दीपरत्नसागर संशोधितः] [386] [५-भगवई] Page #388 -------------------------------------------------------------------------- ________________ सतं-१९, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ एवं जाव थणियकुमारावासा। केवतिया णं भंते! वाणमंतरभोमेज्जनगरावाससयसहस्सा पन्नता? गोयमा! असंखेज्जा वाणमंतरभोमेज्जनगरावाससयसहस्सा पन्नत्ता। ते णं भंते! किंमया पन्नत्ता? सेसं तं चेव। केवतिया णं भंते! जोतिसियविमाणावाससयसहस्सा0 पुच्छा। गोयमा! असंखेज्जा जोतिसियविमाणावाससयसहस्सा पण्णता। ते णं भंते! किंमया पन्नत्ता? गोयमा! सव्वफालिहामया अच्छा, सेसं तं चेव। सोहम्मे णं भंते! कप्पे केवतिया विमाणावाससयसहस्सा पन्नता? गोयमा! बत्तीसं विमाणावाससयसहस्सा०/ ते णं भंते! किंमया पन्नता? गोयमा! सव्वरयणामया अच्छा, सेसं तं चेव। एवं जाव अणुतरविमाणा, नवरं जाणियव्वा जतिया भवणा विमाणा वा। सेवं भंते! सेवं भंते! तिला *एगणवीसइमे सए सत्तमो उद्देसो समतो 0 अट्ठमो उद्देसो 0 [७७०] कतिविधा णं भंते! जीवनिव्वत्ती पन्नता? गोयमा! पंचविहा जीवनिव्वती पन्नता, तं जहा-एगिंदियजीवनिव्वती जाव पंचिंदियजीवनिव्वत्ती। एगिंदियजीवनिव्वत्ती णं भंते! कतिविधा पन्नता? गोयमा! पंचविधा पन्नता, तं जहा-- पुढविकाइयएगिंदियजीवनिव्वत्ती जाव वणस्सइकाइयएगिदियजीवनिव्वत्ती। पुढविकाइयएगिदियजीवनिव्वत्ती णं भंते! कतिविधा पन्नता? गोयमा! दुविहा पन्नत्ता, तं जहा--सुहमपुढविकाइयएगिदियजीवनिव्वत्ती य बायरपुढवि०। एवं एएणं अभिलावेणं भेदो जहा वड्डगबंधे तेयगसरीरस्स जाव- सव्वट्ठसिद्धअणुतरोववातिय-कप्पातीत-वेमाणियदेव-पंचेंदियजीवणिव्वत्ती णं भंते! कतिविहा पन्नत्ता? गोयमा! विहा पन्नता, तं जहा- पज्जत्तगसव्वट्ठसिद्धअणुत्तरोववातिय जाव देवपंचेंदियजीवनिव्वत्ती य अपज्जग सव्वट्ठसिद्ध-अणुत्तरोववाइय जाव देवपंचेंदियजीवनिव्वत्ती य। कतिविधा णं भंते! कम्मनिव्वत्ती पन्नता? गोयमा! अट्ठविहा कम्मनिव्वत्ती पन्नता, तं जहा--नाणावरणिज्जकम्मनिव्वती जाव अंतराइयकम्मनिव्वत्ती। नेरतियाणं भंते! कतिविधा कम्मनिव्वत्ती पन्नता? गोयमा! अट्ठविहा कम्मनिव्वत्ती पन्नता, तं जहा--नाणावरणिज्जकम्मनिव्वत्ती जाव अंतराइयकम्मनिव्वत्ती। एवं जाव वेमाणियाणं। कतिविधा णं भंते! सरीरनिव्वत्ती पन्नत्ता? गोयमा! पंचविधा सरीरनिव्वत्ती पन्नता, तं जहाओरालियसरीरनिव्वत्ती जाव कम्मगसरीरनिव्वत्ती। नेरतियाणं भंते!0 एवं चेव। एवं जाव वेमाणियाणं, नवरं नायव्वं जस्स जति सरीराणि। [दीपरत्नसागर संशोधितः] [387] [५-भगवई Page #389 -------------------------------------------------------------------------- ________________ सतं-१९, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ कतिविधा णं भंते! सव्विंदियनिव्वत्ती पन्नत्ता? गोयमा! पंचविहा सव्विंदियनिव्वत्ती पन्नत्ता, तं जहा--सोतिंदियनिव्वत्ती जाव फासिंदियनिव्वत्ती। एवं जाव नेरइया जाव थणियकुमाराणं। पुढविकाइयाणं पुच्छा। गोयमा! एगा फासिंदियसव्विंदियनिव्वत्ती पन्नत्ता। एवं जस्स जति इंदियाणि जाव वेमाणियाणं। कतिविधा णं भंते! भासानिव्वत्ती पन्नत्ता? गोयमा! चठव्विहा भासानिव्वती पन्नता, तं जहा-- सच्चभासानिव्वत्ती, मोसभासानिव्वत्ती, सच्चामोसभासानिव्वत्ती, असच्चामोसभासानिव्वत्ती। एवं एगिंदियवज्जं जस्स जा भासा जाव वेमाणियाणं। कतिविहा णं भंते! मणनिव्वत्ती पन्नता? गोयमा! चठव्विहा मणनिव्वती पन्नता, तं जहा-- सच्चमणनिव्वत्ती जाव असच्चामोसमणनिव्वत्ती। एवं एगिंदिय-विगलिंदियवज्जं जाव वेमाणियाणं। कतिविहा णं भंते! कसायनिव्वती पन्नत्ता? गोयमा! चठव्विहा कसायनिव्वती पन्नत्ता, तं जहा--कोहकसायनिव्वती जाव लोभकसायनिव्वत्ती। एवं जाव वेमाणियाणं। कतिविधा णं भंते! वण्णनिव्वती पन्नत्ता? गोयमा! पंचविहा वण्णनिव्वत्ती पन्नत्ता, तं जहा-- कालावण्णनिव्वत्ती जाव सक्किलावण्णनिव्वत्ती एवं निरवसेसं जाव वेमाणियाणं। एवं गंधनिव्वत्ती दुविहा जाव वेमाणियाणं। रसनिव्वती पंचविहा जाव वेमाणियाणं। फासनिव्वत्ती अट्ठविहा जाव वेमाणियाणं। कतिविधा णं भंते! संठाणनिव्वत्ती पन्नता? गोयमा! छव्विहा संठाणनिव्वत्ती पन्नता, तं जहा-समचठरंससंठाणनिव्वत्ती जाव हंडसंठाणनिव्वत्ती।। नेरतियाणं पुच्छा। गोयमा! एगा हुंडसंठाणनिव्वत्ती पन्नता। असुरकुमाराणं पुच्छा। गोयमा! एगा समचठरंससंठाणनिव्वत्ती पन्नता। एवं जाव थणियकुमाराणं। पुढविकाइयाणं पुच्छा। गोयमा! एगा मसूरचंदासंठाणनिव्वती पन्नता। एवं जस्स जं संठाणं जाव वेमाणियाणं। कतिविधा णं भंते! सन्नानिव्वती पन्नता? गोयमा! चठव्विहा सन्नाणिवत्ती पन्नता, तं जहा-आहारसन्नानिव्वत्ती जाव परिग्गहसन्नानिव्वत्ती। एवं जाव वेमाणियाणं। कतिविधा णं भंते! लेस्सानिव्वत्ती पन्नत्ता? गोयमा! छव्विहा लेस्सानिव्वत्ती पन्नत्ता, तं जहा-कण्हलेस्सानिव्वती जाव सक्कलेस्सानिव्वत्ती। एवं जाव वेमाणियाणं, जस्स जति लेस्साओ। कतिविधा णं भंते! दिठिनिव्वत्ती पन्नता? गोयमा! तिविहा दिट्ठिनिव्वत्ती पन्नता, तं जहा [दीपरत्नसागर संशोधितः]] [388] [५-भगवई Page #390 -------------------------------------------------------------------------- ________________ सतं-१९, वग्गो- ,सत्तंसत्तं- , उद्देसो-८ -सम्मद्दिछिनिव्वत्ती, मिच्छादिछिनिव्वत्ती, सम्मामिच्छादिठिनिव्वत्ती। एवं जाव वेमाणियाणं, जस्स जतिविधा दिट्ठी। कतिविहा णं भंते! नाणनिव्वत्ती पन्नता? गोयमा! पंचविहा नाणनिव्वत्ती पन्नता, तं जहा-- आभिणिबोहियनाणनिव्वत्ती जाव केवलनाणनिव्वत्ती। एवं एगिंदियवज्जं जाव वेमाणियाणं, जस्स जति नाणा। कतिविधा णं भंते! अन्नाणनिव्वत्ती पन्नत्ता? गोयमा! तिविहा अन्नाणनिव्वत्ती पन्नता, तं जहा--मइअन्नाणनिव्वत्ती सुयअन्नाणनिव्वत्ती विभंगनाणनिव्वत्ती। एवं जस्स जति अन्नाणा जाव वेमाणियाणं। कतिविधा णं भंते! जोगनिव्वत्ती पन्नता? गोयमा! तिविहा जोगनिव्वती पन्नता, तं जहा-- मणजोगनिव्वत्ती, वइजोगनिव्वत्ती, कायजोगनिव्वत्ती। एवं जाव वेमाणियाणं, जस्स जतिविधो जोगो। कतिविधा णं भंते! उवयोगनिव्वत्ती पन्नता? गोयमा! दुविहा उवयोगनिव्वत्ती पन्नता, तं जहा--सागारोवयोगनिव्वत्ती, अणागारोवयोगनिव्वत्ती। एवं जाव वेमाणियाणं। [७७१] जीवाणं निव्वति कम्मपगडी सरीर निव्वत्ति | सव्विंदिय निव्वत्ति भासा य मणे कसाया य || [७७२] वण्ण रस गंध फासे संठाअ विहीय बोद्धव्वा | लेस दिट्ठी नाणे उवओगे चेव जोगे य || [७७३] सेवं भंते! सेवं भंते! ति। एगणवीसड़मे सए अट्ठमो डेसो समतो. 0 नवमो उद्देसो 0 [७७४]कतिविधे णं भंते! करणे पन्नत्ते? गोयमा! पंचविहे करणे पन्नते, तं जहा--दव्वकरणे खेतकरणे कालकरणे भवकरणे भावकरणे। नेरतियाणं भंते! कतिविधे करणे पन्नते? गोयमा! पंचविहे करणे पन्नते, तं जहा--दव्वकरणे जाव भावकरणे। एवं जाव वेमाणियाणं। कतिविधे णं भंते! सरीरकरणे पन्नते? गोयमा! पंचविधे सरीरकरणे पन्नते, तं जहा-- ओरालियसरीरकरणे जाव कम्मगसरीरकरणे। एवं जाव वेमाणियाणं, जस्स जति सरीराणि। कतिविधे णं भंते! इंदियकरणे पन्नते? गोयमा! पंचविधे इंदियकरणे पन्नते, तं जहा-- सोतिदियकरणे जाव फासिंदियकरणे। एवं जाव वेमाणियाणं, जस्स जति इंदियाई। एवं एएणं कमेणं भासाकरणे चठविहे। मणकरणे चठविहे। कसायकरणे चठविहे। [दीपरत्नसागर संशोधितः] [389] [५-भगवई Page #391 -------------------------------------------------------------------------- ________________ सतं-१९, वग्गो-,सत्तंसत्तं-, उद्देसो-९ समुग्धायकरणे सत्तविधे। सण्णाकरणे चउव्विहे। लेस्साकरणे छव्विहे। दिट्ठिकरणे तिविधे। वेदकरणे तिविहे पन्नत्ते, तं जहा - - इत्थिवेदकरणे पुरिसवेयकरणे नपुंसगवेयकरणे । एए सव्वे नेरइयाई दंडगा जाव वेमाणियाणं । जस्स जं अत्थि तं तस्स सव्वं भाणियव्वं । कतिविधे णं भंते! पाणातिवायकरणे पन्नत्ते? गोयमा ! पंचविधे पाणातिवायकरणे पन्नत्ते, तं जहा--एगिंदियपाणातिवायकरणे जाव पंचेंदियपाणातिवायकरणे । एवं निरवसेसं जाव वेमाणियाणं । कइविधे णं भंते! पोग्गलकरणे पन्नत्ते? गोयमा ! पंचविधे पोग्गलकरणे पन्नत्ते, तं जहा -- वण्णकरणे गंधकरणे रसकरणे फासकरणे संठाणकरणे । वण्णकरणे णं भंते! कतिविधे पन्नत्ते? गोयमा ! पंचविधे पन्नत्ते, तं जहा -- कालवण्णकरणे जाव सुक्किलवणकरणे । एवं भेदो-- गंधकर दुविधे, रसकरणे पंचविधे, फासकरणे अट्ठविधे। संठाणकरणे णं भंते! कतिविधे पन्नत्ते? गोयमा ! पंचविधे पन्नत्ते, तं जहा-परिमंडलसंठाणकरणे जाव आयतसंठाणकरणे । [७७५] दव्वे खित्ते काले भवे य भावे य सरीर करणे य | इंदिय करणं भासा मणे कसाए समुग्धाए ॥ [७७६] सण्णा लेस्सा दिट्ठी वेए पाणाइवायकरणे य I पुग्गल करणे वण्णे गंध-रस- फास संठाणे || [७७७] सेवं भंते! सेवं भंते! त्ति जाव विहरति ।। * एगूणवीस मे सए नवमो उद्देसो समतो* ० दसमो उद्देसो 0 ० [७७८] वाणमंतरा णं भंते! सव्वे समाहारा ०? एवं जहा सोलसमसए दीवकुमारुद्देसओ जाव अप्पिड्ढीय त्ति। सेवं भंते! सेवं भंते! त्ति जाव विहरति । * एगूणवीस मे सए दसमो उद्देसो समत्तो • - गुणवीसतिमं सयं समत्तं - ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगुणवीसतिमं सतं समत्तं • [] वीसइमं सयं [] [७७९] बेइंदिय मागासे पाणवहे उवचए य परमाणू । अंतर बंधे भूमी चारण सोवक्कमा जीवा ।। ० पढमो उद्देसो ० [७८०] रायगिहे जाव एवं वयासि सिय भंते! जाव चत्तारि पंच बेंदिया एगयओ साधारणसरीरं बंधंति, एग० बं० २ ततो पच्छा आहारेंति वा परिणामेंति वा सरीरं वा बंधंति? नो तिणट्ठे समट्ठे, बेंदिया णं पत्तेयाहारा य पत्तेयपरिणामा पत्तेयसरीरं बंधंति, प0 बं०२ ततो पच्छा आहारेंति वा परिणामेंति वा सरीरं वा बंधति । [दीपरत्नसागर संशोधितः ] [390] [५-भगवई] Page #392 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ तेसि णं भंते! जीवाणं कति लेस्साओ पन्नताओ? गोयमा! तयो लेस्साओ पन्नताओ, तं जहा--कण्हलेस्सा नीललेस्सा काउलेस्सा, एवं जहा एगूणवीसतिमे सए तेउकाइयाणं जाव उव्वांति, नवरं सम्मद्दिट्ठी वि, मिच्छद्दिट्ठी वि, नो सम्मामिच्छादिट्ठी; दो नाणा, दो अन्नाणा नियम; नो मणजोगी, वयजोगी वि, कायजोगी वि; आहारो नियमं छद्दिसिं। तेसि णं भंते! जीवाणं एवं सन्ना ति वा पन्ना ति वा मणे ति वा वथी ति वा 'अम्हे णं इट्ठाणिढे रसे इट्ठाणिठे फासे पडिसंवेदेमो'? णो तिणठे समठे, पडिसंवेदेति पुण ते। ठिती जहन्नेणं अंतोमुहतं, उक्कोसेणं बारस संवच्छराई। सेसं तं चेव। एवं तेइंदिया वि। एवं चरिंदिया वि। नाणतं इंदिएसु ठितीए य, सेसं तं चेव, ठिती जहा पन्नवणाए। सिय भंते! जाव चत्तारि पंच पंचेंदिया एगयओ साहारण एवं जहा बिंदियाणं, नवरं छ लेसाओ, दिट्ठी तिविहा वि; चत्तारिनाणा, तिण्णि अण्णाणा भयणाए; तिविहो जोगो। तेसि णं भंते! जीवाणं एवं सन्ना ति वा पण्णा ति वा जाव वती ति वा 'अम्हे णं आहारमाहारेमो'? गोयमा! अत्थेगइयाणं एवं सण्णा ति वा पण्णा ति वा मणो ति वा वती ति वा 'अम्हे णं आहारमाहारेमो', अत्थेगइयाणं नो एवं सन्ना ति वा जाव वती ति वा अम्हे णं आहारमाहारेमो', आहारेंति पुण ते। तेसि णं भंते! जीवाणं एवं सन्ना ति वा पण्णा ति वा जाव वती ति वा 'अम्हे णं इट्ठाणिठे सद्दे, इट्ठाणिढे रूवे, इट्ठाणिढे गंधे, इट्ठाणिठे रसे, इट्ठाणिढे फासे पडिसंवेदेमो'? गोयमा! अत्थेगइयाणं एवं सन्ना ति वा जाव वयी ति वा 'अम्हे णं इट्ठाणिठे सद्दे जाव इट्ठाणिठे फासे पडिसंवेदेमो', अत्थेगइयाणं नो एवं सण्णा ति वा जाव वती इ वा 'अम्हे णं इट्ठाणिठे सद्दे जाव इट्ठाणिठे फासे पडिसंवेदेमो', पडिसंवेदेति पूण ते। ते णं भंते! जीवा किं पामातिवाए उवक्खाइज्जति० पुच्छा। गोयमा! अत्थेगतिया पाणातिवाए वि उवक्खाइज्जति जाव मिच्छादसणसल्ले वि उवक्खाइज्जति; अत्थेगतिया नो पाणातिवाए उवक्खाइज्जंति, नो मुसावादे जाव नो मिच्छादसणसल्ले उवक्खाइज्जंति। जेसि पि णं जीवाणं ते जीवा एवमाहिज्जति तेसिं पे णं जीवाणं अत्थेगइयाणं विन्नाए नाणते, अत्थेगइयाणं नो विन्नाए नाणते। उववातो सव्वतो जाव सव्वट्ठसिद्धाओ। ठिती जहन्नेणं अंतोमुहतं, उक्कोसेणं तेत्तीसं सागरोवमाइं। छस्समुग्घाया केवलिवज्जा। उव्वाणा सव्वत्थ गच्छंति जाव सव्वट्ठसिद्धं ति। सेसं जहा बेंदियाणं। एएसि णं भंते! बेइंदियाणं जाव पंचेंदियाण य कयरे जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा पंचेंदिया, चरिंदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया। सेवं भंते! सेवं भंते! जाव विहरति। *वीसइमे सए पढ़मो उद्देसो समत्तो 0 बीओ उद्देसो 0 [७८१] कतिविधे णं भंते! आगासे पन्नते? गोयमा! दुविधे आगासे पन्नत्ते, तं जहा-लोयागासे य अलोयागासे य। [दीपरत्नसागर संशोधितः] [391] [५-भगवई Page #393 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो-,सत्तंसत्तं-, उद्देसो-२ लोयागासे णं भंते! किं जीवा, जीवदेसा? एवं जहा बितियसए अत्थिउद्देसे तह चेव इह वि भाणियव्वं, नवरं अभिलावो जाव धम्मत्थिकाए णं भंते! केमहालए पन्नत्ते? गोयमा ! लोए लोयमेत्ते लोयपमाणे लोयफुडे लोयं चेव ओगाहित्ताणं चिट्ठइ । एवं जाव पोग्गलत्थिकाए। अहेलोए णं भंते! धम्मत्थिकायस्स केवतियं ओगाढे? गोयमा ! सातिरेगं अद्धं ओगाढे। एवं एएणं अभिलावेणं जहा बितियसए जाव ईसिपब्भारा णं भंते! पुढवी लोयागासस्स किं संखेज्जइभागं ओगाढा?0 पुच्छा। गोयमा ! नो संखेज्जतिभागं ओगाढा; असंखेज्जतिभागं ओगाढा; नो संखेज्जे भागे, नो असंखेज्जे भागे, नो सव्वलोयं ओगाढा । सेसं तं चेव । [७८२]धम्मत्थिकायस्स णं भंते! केवतिया अभिवयणा पन्नत्ता ? गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा--धम्मे ति वा, धम्मत्थिकाये ति वा, पाणातिवायवेरमणे ति वा, मुसावायवेरमणे ति वा एवं जाव परिग्गहवेरमणे ति वा, कोहविवेगे ति वा जाव मिच्छादंसणसल्लविवेगे ति वा, रियासमिती ति वा, भासास० एसणास० आदाणभंडमत्तनिक्खेवणस० उच्चार पासवणखेल-सिंघाण पारिट्ठावणियासमिती ति वा, मणगुत्ती ति वा, वइगुत्ती ति वा, कायगुत्ती ति वा, जे यावन्ने तहप्पगारा सव्वे ते धम्मत्थिकायस्स अभिवयणा । अधम्मत्थिकायस्स णं भंते! केवइया अभिवयणा पन्नत्ता? गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा - अधम्मे ति वा, अधम्मत्थिकाये ति वा, पाणातिवाए ति वा जाव मिच्छादंसणसल्ले ति वा, रियाअस्समिती ति वा जाव उच्चार पासवण जाव पारिट्ठावणियाअस्समिती ति वा, मणअगुत्ती ति वा, वइअगुत्ती ति वा, कायअगुत्ती ति वा, जे यावन्ने तहप्पगारा सव्वे ते अधम्मत्थिकायस्स अभिवयणा। आगासत्थिकायस्स णं० पुच्छा। गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा - आगासे ति वा, आगासत्थिकाये ति वा, गगणे ति वा, नभे ति वा, समे ति वा, विसमे ति वा, खहे ति वा, विहे ति वा, वीयी ति वा, विवरे ति वा, अंबरे ति वा, अंबरसे ति वा, छिड्डे ति वा, झुसिरे ति वा, मग्गे ति वा, विमु ति वा, अद्दे ति वा, वियद्दे ति वा, आधारे ति वा वोमे ति वा, भायणे ति वा, अंतरिक्खेति वा, सामे ति वा, ओवासंतरे ति वा, अगमे ति वा, फलिहे ति वा, अणंते ति वा, जे यावऽन्ने तहप्पगारा सव्वे ते आगासत्थिकायस्स अभिवयणा । जीवत्थिकायस्स णं भंते! केवतिया अभिवयणा० पुच्छा। गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा--जीवे ति वा, जीवत्थिकाये ति वा, पाणे ति वा, भूते ति वा, सत्ते ति वा, विष्णू ति वा, या ति वा, जेया ति वा, आया ति वा, रंगणे ति वा, हिंडुए ति वा, पोग्गले ति वा, माणवे ति वा, कत्ता तिवा विकत्ता ति वा, जए ति वा, जंतू ति वा, जोणी ति वा, सयंभू ति वा, ससरीरी ति वा, नायये ति वा, अंतरप्पा ति वा, जे यावन्ने तहप्पगारा सव्वे ते जीवअभिवयणा । पोग्गलत्थिकायस्स णं भंते!0 पुच्छा। गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा--पोग्गले ति वा, पोग्गलत्थिकाये ति वा, परमाणुपोग्गले ति वा, दुपदेसिए ति वा, तिपदेसिए ति वा जाव असंखेज्जपदेसिए ति वा अणंतपदेसिए ति वा खंधे, जे यावऽन्ने तहप्पकारा सव्वे ते पोग्गलत्थिकायस्स अभिवयणा । सेवं भंते! सेवं भंते! ति०। [दीपरत्नसागर संशोधितः ] *वीसइमे सए बीइओ उद्देसो समतो* [392] [५-भगवई Page #394 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो- ,सत्तंसतं- , उद्देसो-३ 0 तइओ उद्देसो 0 [७८३] अह भंते! पाणातिवाए मुसावाए जाव मिच्छादसणसल्ले, पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे, उप्पत्तिया जाव पारिणामिया, उग्गहे जाव धारणा, उट्ठाणे, कम्मे, बले, वीरिए, पुरिसक्कारपरक्कमे, नेरइयत्ते, असुरकुमारते जाव वेमाणियत्ते, नाणावरणिज्जे जाव अंतराइए, कण्हलेस्सा जाव सुक्कलेस्सा, सम्मदिट्ठी ३, चक्खुदंसणे ४, आभिणिबोहियणाणे जाव विभंगनाणे, आहारसन्ना ४ ओरालियसरीरे ५, मणोजोए ३, सागारोवयोगे अणागारोवयोगे, जे यावन्ने तहप्पगारा सव्वे ते णऽन्नत्थ आयाए परिणमंति? हंता, गोयमा! पाणातिवाए जाव ते णऽन्नत्थ आताए परिणमंति। [७८४] जीवे णं भंते! गब्भं वक्कममाणे कतिवण्णं कतिगंधं एवं जहा बारसमसए पंचमुद्देसे जाव कम्मओ णं जए, णो अकम्मओ विभत्तिभावं परिणमति। सेवं भंते! सेवं भंते! ति जाव विहरति। वीसड़मे सए तइओ हेसो समतो. 0 चउत्थो उद्देसो 0 [७८५] कतिविधे णं भंते! इंदियोवचये पन्नते? गोतमा! पंचविहे इंदियोवचये पन्नते, तं जहा--सोतिंदियठवचए एवं बितियो इंदियउद्देसओ निरवसेसो भाणियव्वो जहा पन्नवणाए। सेवं भंते! सेवं भंते! ति भगवं गोयमे जाव विहरड़। *वीसइमे सए चउत्थो उद्देसो समतो. 0 पंचमो उद्देसो 0 [७८६]परमाणुपोग्गले णं भंते! कतिवण्णे कतिगंधे कतिरसे कतिफासे पन्नते? गोयमा! एगवण्णे एगगंधे एगरसे दुफासे पन्नते। जति एगवण्णे-सिय कालए, सिय नीलए, सिय लोहियए, सिय हालिद्दए, सिय सुक्किलए। जति एगगंधे-सिय सुब्भिगंधे, सिय दुब्भिगंधे। जति एगरसे-सिय तिते, सिय कइए, सिय कसाए, सिय अंबिले, सिय महरे। जति दुफासे-सिय सीए य निद्धे य, सिय सीते य लुक्खे य , सिय उसिणे य निद्धे य; सिय उसुणे य लुक्खे य। दुपएसिए णं भंते ! खंधे कतिवण्णे | एवं जहा अट्ठारसमसए छठुद्देसए जाव सिय दुपएसिए णं भंते! खंधे कतिवण्णे।। एवं जहा अट्ठारसमसए छठ्ठद्देसए जाव सिय चउफासे पन्नते। जति एगवण्णे-सिय कालए जाव सिय सुक्किलए। जति द्वण्णे-सिय कालए य नीलए य १, सिय कालए य लोहियए य २, सिय कालए य हालिद्दए य ३, सिय कालए य सुक्किलए य ४, सिय नीलए य लोहियए य ५, सिय नीलए य हालिद्दए य ६, सिय नीलए य सुक्किलए य ७, सिय लोहियए य हालिद्दए य ८, सिय लोहियए य सुक्किलए य ९, सिय हालिद्दए य, सुक्किलए य १०--एवं एए यासंजोगे दस भंगा। जति एगगंधे-सिय सुब्भिगंधे १, सिय दुब्भिगंधे २। जति दुगंधे--सुब्भिगंधे य दुब्भिगंधे य। रसेसु जहा वण्णेसु। जति दुफासे-सिय सीए य निद्धे य-एवं जहेव परमाणुपोग्गले ४। जति तिफासे--सव्वे सीए, देसे निद्धे, देसे लुक्खे; सव्वे उसुणे, देसे निद्धे, देसे लुक्खे; सव्वे निद्धे, देसे सीए, देसे उसुणे; सव्वे लुक्खे, देसे [दीपरत्नसागर संशोधितः] [393] [५-भगवई Page #395 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो- ,सत्तंसत्तं- , उद्देसो-५ सीए, देसे उसुणे। जति चळफासे-देसे सीए, देसे उसुणे, देसे निद्धे, देसे लुक्खे । एते नव भंगा फासेसु। तिपएसिए णं भंते! खंधे कतिवण्णे0? जहा अट्ठारसमसए जाव चळफासे पन्नते। जति एगवण्णे-सिय कालए जाव सुक्किलए ५। जति द्वण्णे-सिय कालए य नीलए य १, सिय कालए य नीलगा य २, सिय कालगा य नीलए य ३; सिय कालए य लोहियए य १, सिय कालए य लोहियगा य २, सिय कालगा य लोहियए य ३; एवं हालिद्दएण वि समं ३; एवं सुक्किलएण वि समं ३; सिय नीलए य, लोहियए य एत्थ वि भंगा ३; एवं हालिद्दएण वि भंगा ३; एवं सुक्किलएण वि समं भंगा ३; सिय लोहियए य हालिद्दए य, भंगा ३; एवं सुक्किलएण वि समं ३; सिय हालिद्दए य सुक्किलए य भंगा ३। एवं सव्वेते दस द्यासंजोगा भंगा तीसं भवंति। जति तिवण्णे--सिय कालए य नीलए य लोहियए य १, सिय कालए य नीलए य हालिद्दए य २, सिय कालए य नीलए य सुक्किलए य ३, सिय कालए य लोहियए य हालिद्दए य ४, सिय कालए य लोहियए य सुक्किलए य ५, सिय कालए य हालिद्दए य सुक्किलए य ६, सिय नीलए य लोहियए य हालिद्दए य ७, सिय नीलए य लोहियए य सुक्किलए य ८, सिय नीलए य हालिद्दए य सुक्किलए य ९, सिय लोहियए य हालिद्दए य सुक्किलए य १0, एवं एए दस तियासंजोगे भंगा। जति एगगंधे-सिय सुब्भिगंधे १, सिय ब्भिगंधे २; जति दुगंधे-सिय सुब्भिगंधे य, दुब्भिगंधे य, भंगा ३| रसा जहा वण्णा। जदि दुफासे-सिय सीए य निद्धे य। एवं जहेव दुपएसियस्स तहेव चत्तारि भंगा ४। जति तिफासे-सव्वे सीए, देसे निद्धे, देसे लुक्खे १; सव्वे सीए, देसे निद्धे, देसा लुक्खा २; सव्वे सीते, देसा निद्धा, देसे लुक्खे ३; सव्वे उसुणे, देसे निद्धे, देसे लुक्खे, एत्थ वि भंगा तिन्नि ३; सव्वे निद्धे, देसे सीते, देसे उसुणे--भंगा तिन्नि ३; सव्वे लुक्खे, देसे सीए, देसे उसिणे--भंगा तिन्नि, । जति चळफासे--देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे १; देसे सीए, देसे उसिणे, देसे निद्धे, देसा लुक्खा २; देसे सीए, देसे उसिणे, देसा निद्धा, देसे लुक्खे ३; देसे सीए, देसा उसिणा, देसे निद्धे, देसे लुक्खे ४; देसे सीए, देसा उसिणा, देसे निद्धे, देसा लुक्खा ५, देसे सीए, देसा उसिणा, देसा निद्धा, देसे लुक्खे ६, देसा सीता, देसे उसिणे, देसे निद्धे, देसे लुक्खे ७; देसा सीया, देसे उसिणे, देसे निद्धे, देसा लुक्खा ८; देसा सीया, देसे उसिणे, देसा निद्धा, देसे लुक्खे ९| एवं एए तिपदेसिए फासेसु पणवीसं भंगा। चठपएसिए णं भंते! खंधे कतिवण्णे0? जहा अट्ठारसमसए जाव सिय चळफासे पन्नते। जति एगवण्णे--सिय कालए य जाव सुक्किलए ५। जति दुवण्णे-सिय कालए य, नीलए य १; सिय कालए य, नीलगा य २; सिय कालगा य, नीलए य ३; सिय कालगा य, नीलगा य ४; सिय कालए य, लोहियए य, एत्थ वि चत्तारि भंगा ४; सिय कालए य, हालिद्दए य ४; सिय कालए य, सुक्किलए य ४; सिय नीलए य, लोहियए य ४; सिय नीलए य, हालिद्दए य ४; सिय नीलए य, सुक्किलए य ४; सिय लोहियए य, हालिद्दए य ४; सिय लोहियए य, सुक्किलए य ४; सिय हालिद्दए य, सुक्किलए य ४; एवं एए दस दुयासंजोगा, भंगा पुण चतालीसं ४०। जति तिवण्णे-सिय कालए य, नीलए य, लोहियए य १; सिय कालए य, नीलए य, लोहियगा य २; सिय कालए य, नीलगा य लोहियए य, ३; सिय कालगा य, नीलए य, लोहियए य ४; एए भंगा ४। एवं काल-नील-हालिद्दएहिं भंगा ४; काल-नील-सुक्किल0 ४; काल-लोहिय-हालिद्द० ४; काल-लोहिय-सुक्किल0 ४; काल-हालिद्द-सुक्किल0 ४; नील-लोहिय-हालिद्दगाणं भंगा ४; नील-लोहिय-सुक्किल0 ४; नील-हालिद्द-सुक्किल0 ४; लोहिय-हालिद्द-सुक्किलगाणं भंगा ४; एवं एए दस तियगसंजोगा, एक्केक्के संजोए चत्तारि भंगा, सव्वेते [दीपरत्नसागर संशोधितः] [394] [५-भगवई Page #396 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ चत्तालीसं भंगा ४०। जति चठवण्णे-सिय कालए य, नीलए य, लोहियए य, हालिद्दए य १; सिय कालए य, नीलए य, लोहियए य, सुक्किलए य २; सिय कालए य, नीलए य, हालिद्दए य, सुक्किलए य ३; सिय कालए य, लोहियए य, हालिद्दए य, सुक्किलए य ४; सिय नीलए य, लोहियए य, हालिद्दए य, सुक्किलए य; एवमेते चठक्कगसंजोए पंच भंगा। एए सव्वे नउइभंगा। जदि एगगंधे--सिय सुब्भिगंधे १, सिय दुब्भिगंधे २। जदि दुगंधे--सिय सुब्भिगंधे य, सिय दुब्भिगंधे य। रसा जहा वण्णा। जइ दुफासे-जहेव परमाणुपोग्गले ४। जइ तिफासे-सव्वे सीते, देसे निद्धे, देसे लुक्खे १; सव्वे सीए, देसे निद्धे, देसा लुक्खा २; सव्वे सीए, देसा निद्धा, देसे लुक्खे ३; सव्वे सीए, देसा निद्धा, देसा लुक्खा ४| सव्वे उसिणे, देसे निद्धे, देसे लुक्खे, एवं भंगा ४ सव्वे निद्धे, देसे सीए, देसे उसिणे ४। सव्वे लुक्खे, देसे सीए, देसे उसिणे ४। एए तिफासे सोलसभंगा। जति चळफासे--देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; देसे सीए, देसे उसिणे, देसे निद्धे, देसा लुक्खा; देसे सीए, देसे उसिणे, देसा निद्धा, देसे लुक्खे; देसे सीए, देसे उसिणे, देसा निद्धा, देसा लुक्खा; देसे सीए, देसा उसिणा, देसे निद्धे, देसे लुक्खे; देसे सीए, देसा उसिणा, देसे निद्धे, देसा लुक्खा; देसे सीए, देसा उसिणा, देसा निद्धा, देसे लुक्खे; देसे सीए, देसा उसिणा, देसा निद्धा, देसा लुक्खा। देसा सीया, देसे उसिणे, देसे निद्धे, देसे लक्खे ९ एवं एए चउफासे सोलस भंगा भाणियव्वा जाव देसा सीया, देसा उसिणा, देसा निद्धा, देसा लुक्खा। सव्वेते फासेसु छत्तीसं भंगा। पंचपदेसिए णं भंते! खंधे कतिवण्णे? जहा अट्ठारसमसए जाव सिय चउफासे पन्नते। जति एगवण्णे, एगवण्ण दुवण्णा जहेव चउपदेसिए। जति तिवण्णे--सिय कालए य, नीलए य, लोहियए य १; सिय कालए य, नीलए य, लोहियगा य २; सिय कालए य, नीलगा य, लोहियए य ३; सिय कालए य; नीलगा य, लोहियगा य ४; सिय कालगा य, नीलए य, लोहियए य ५; सिय कालगा य, नीलए य, लोहियगा य ६; सिय कालगा य, नीलगा य, लोहियए य ७। सिय कालए य, नीलए य, हालिद्दए य, एत्थ वि सत्त भंगा ७। एवं कालग-नीलग-सुक्किलएसु सत भंगा ७; कालग-लोहिय-हालिद्देसु ७; कालग-लोहिय-सुक्किलेसु ७; कालगहालिद्द-सुक्किलेसु ७; नीलग-लोहिय-हालिद्देसु ७; नीलग-लोहिय-सुक्किलेसु सत्त भंगा ७; नीलगहालिद्द-सुक्किलेसु ७; लोहिय-हालिद्द-सुक्किलेसु वि सत्त भंगा ७; नीलग-हालिद्द-सुक्किलेसु ७; लोहियहालिद्द-सुक्किलेस वि सत्त भंगा ७; एवमेते तियासंजोएण सत्तरि भंगा। जति चउवण्णे--सिय कालए य, नीलए य, लोहियए य, हालिद्दए य १; सिय कालए य, नीलए य, लोहियए य, हालिद्दगा य २; सिय कालए य, नीलए य, लोहियगा य, हालिद्दगे य ३; सिय कालए य, नीलगा य, लोहियगे य, हालिद्दए य ४; सिय कालगा य, नीलए य, लोहियगे य, हालिद्दए य ५--एए पंच भंगा; सिय कालए य, नीलए य, लोहियए य, सुक्किलए य-एत्थ वि पंच भंगा; एवं कालग-नीलग-हालिद्द-सुक्किलेसु वि पंच भंगा; कालग-लोहिय-हालिद्द-सुक्किलएम वि पंच भंगा ५; नीलग-लोहिय-हालिद्द-सुक्किलेसु वि पंच भंगा; एवमेते चठक्कगसंजोएणं पणुवीसं भंगा। जति पंचवण्णे--कालए य, नीलए य, लोहियए य, हालिद्दए य, सुक्किल्लए य--सव्वमेते एक्कग-द्यग-तियगचठक्कग-पंचगसंजोएणं ईयालं भंगसयं भवति। गंधा जहा चउपएसियस्स। रसा जहा वण्णा। [दीपरत्नसागर संशोधितः] [395] [५-भगवई Page #397 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो-,सत्तंसत्तं-, उद्देसो-५ फासा जहा चउपदेसियस्स । छप्पएसिए णं भंते! खंधे कतिवण्णे०? एवं जहा पंचपएसिए जाव सिय चउफासे पन्नत्ते । जदि एगवण्णे, एगवण्ण- दुवण्णा जहा पंचपदेसियस्स । जति तिवण्णे- सिय कालए य, नीलए य, लोहियए यएवं जहेव पंच, पएसियस्स सत्त भंगा जाव सिय कालगा य, नीलगा य, लोहियए य ७; सिय कालगा य, नीलगाय, लोहियगा य ८, एए अट्ठ भंगा; एवमेते दस तियासंजोगा, एक्केक्के संजोगे अट्ठ भंगा; एवं सव्वे वि तियगसंजोगे असीतिभंगा। जति चठवण्णे- सिय कालए य, नीलए य, लोहियए य, हालिद्दए य १; सिय कालए य, नीलए य, लोहियए य, हालिद्दगा य २; सिय कालए य, नीलए य, लोहियगा य, हालिद्दए य ३; सिय कालए य, नीलए य, लोहियगा य, हालिद्यगा य ४; सिय कालए य नीलगा य, लोहियए य, हालिद्दए य ५; सिय कालए य, नीलगा य, लोहियए य, हालिद्दगा य ६ सिय कालए य, नीलगा य, लोहियगा य, हालिद्दए य ७; सिय कालगा य, नीलए य, लोहियए य, हालिद्दए य ८; सिय कालगा य, नीलए य, लोहियए य, हालिद्दगा य ९; सिय कालगा य, नीले य, लोहियगा य, हालिद्दए य १०; सिय कालगा य, नीलगा य, लोहियए य, हालिद्दए य ११; एए एक्कारस भंगा। एवमेए पंच चउक्का संजोगा कायव्वा, एक्केक्के संजोए एक्कास भंगा, सव्वेते चउक्कगसंजोएणं पणपन्नं भंगा। जति पंचवण्णे- सिय कालए य, नीलए य, लोहियए य, हालिए य, सुक्किलए य १; सिय कालए य, नीलए य, लोहियए य, हालिद्दए य, सुक्किलगा य २; सिय कालए य नीलए य लोहियए य हालिद्यगा य सुक्किलए य ३; सिय कालए य नीलए य लोहियगा य हालिद्दए य सुक्किलए य ४; सिय कालए य, नीलगा य, लोहियए य, हालिद्दए य, सुक्किलए य ५; सिय कालगा य, नीलए य, लोहियगे य, हालिद्दए य, सुक्किलए य ६; एवं एए छब्भंगा भाणियव्वा । एवमेते सव्वे वि एक्कग - दुयग-तियग- चउक्कण-पंचगसंजोएसु छासीयं भंगसयं भवति । गंधा जहा पंचपएसियस्स । रसा जहा एयस्सेव वण्णा । फासा जहा चप्पएसियस्स । सत्तपएसिए णं भंते! खंधे कतिवण्णे०? जहा पंचपएसिए जाव सिय चउफासे पन्नत्ते । जति एगवण्णे, एवं एगवण्ण-दुवण्ण-तिवण्णा जहा छप्पएसियस्स । जइ चठवण्णे- सिय कालए य, नीलए य, लोहियए य, हालिए य सिय कालए य, नीलए य, लोहियए य, हालिद्दगा य; सिय कालए य, नीलए य, लोहियगा य, हालिद्दए य; एवमेते चउक्कगसंजोएणं पन्नरस भंगा भाणियव्वा जाव सिय कालगा य, नीलगा य, लोहियगा य, हालिद्दए य। एवमेते पंच चउक्का संजोगा नेयव्वा; एक्केक्के संजोए पन्नरस भंगा-सव्वमेते पंचसत्तरि भंगा भवंति। जति पंचवण्णे - सिय कालए य, नीलए य, लोहियए य, हालिद्दए य, सुक्किलए य; सिय कालए य, नीलए य, लोहियए य, हालिद्दए य, सुक्किलगा य; सिय कालए य, नीलए य, लोहियए य, हालिद्दगा य, सुक्किलए य सिय कालए य, नीलए य, लोहियए य, हालिद्दगा य, सुक्किल्लगा य, सिय काल य, नीलए य, नीलए य, लोहियगा य, हालिद्दए य, सुक्किलए य सिय कालए य, नीलए य, लोहियगा य, हालिद्दए य, सुक्किलगा य सिय कालए य, नीलए य, लोहियगा य, हालिद्दगा य, सुक्किलए य; सिय कालए य, नीलगा य, लोहियगे य, हालिद्दए य, सुक्किलए य, सिय कालए य, नीलगाय, लोहियए य, हालिद्दए य, सुक्किलगा य; सिय कालए य, नीलगा य, लोहियए य, हालिद्दगा य, सुक्किलए य सिय काल य, नीलगाय, [दीपरत्नसागर संशोधितः ] [396] [५-भगवई] Page #398 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो-,सत्तंसत्तं-, उद्देसो-५ लोहिया य, हालिए य, सुक्किलए य सिय कालगा य, नीलए य, लोहियए य, हालिद्दए य, सुक्किलए य; सिय कालगा य, नीलए य, लोहियए य, हालिद्दए य, सुक्किलगा य, सिय कालगा य, नीलए य, लोहियए य, हालिद्दगा य, सुक्किलए य, सिय कालगा य, नीलगे य, लोहियगा य, हालिद्दए य, सुक्किलए य; सिय कालगा य, नीलगा य, लोहियए य, हालिद्दए य, सुक्किलए य; एए सोलस भंगा। एवं सव्वमेते एक्कग- दुयग-तियगचक्कग-पंचगसंजोगेणं दो सोला भंगसता भवंति । गंधा जहा चप्पएसियस्स । रसा जहा एयस्स चेव वण्णा । फासा जहा चउप्पएसियस्स । अट्ठपदेसियस्स णं भंते! खंधे० पुच्छा। गोयमा ! सिय एगवण्णे जहा सत्तपदेसियस्स जाव सिय चतुफासे पन्नत्ते। जति एगवण्णे, एवं एगवण्ण- दुवण्ण-तिवण्णा जहेव सत्तपएसिए । जति चठवण्णेसिय कालए य, नीलए य, लोहियए य, हालिद्दए य; सिय कालए य, नीलए य, लोहियए य, हालिद्दगा य; एवं जहेव सत्तपदेसिए जाव सिय कालगा य, नीलगा य, लोहियगा य, हालिद्दगे य, सिय कालगा य, नीलगा य, लोहियगा य, हालिद्दगा य; एए सोलस भंगा। एवमेते पंच चउक्कगसंजोगा; सव्वमेते असीति भंगा। जति पंचवण्णे-सिय कालए य, नीलए य, लोहियए य, हालिद्दए य, सुक्किलए य सिय कालगे य, नीलगे य, लोहियगे य, हालिद्दए य, सुक्किलगा य; एवं एएणं कमेणं भंगा चारेयव्वा जाव सिय कालए य, नीलगाय, लोहियगा य, हालिद्दगा य, सुक्किलगे य, एसो पन्नरसमो भंगो; सिय कालगा य, नीलए य, लोहियए य, हालिए य, सुक्किलए य, सिय कालगा य, नीलए य, लोहियए य, हालिद्दए य, सुक्किलगा य; सिय कालगा य, नीलए य, लोहियए य हालिद्दगा य, सुक्किलए य सिय कालगा य, नीलगे य, लोहियए य, हालिद्दगा य सुक्किलगा य; सिय कालगा य, नीलए य, लोहियगा य, हालिद्दए य, सुक्किलए य सिय कालगा य, नीलए य लोहियगा य, हालिद्दए य, सुक्किलगा य सिय कालगा य, नीलए य, लोहियगा य, हालिद्दगा य, सुक्किलए य; सिय कालगा य, नीलगाय, लोहियगे य, हालिद्दए य, सुक्किलगे य; सिय कालगा य, नीलगाय, लोहियए य, हालिद्दए य, सुक्किलगा य, सिय कालगा य, नीलगा य, लोहियए य, हालिद्दगा य, सुक्किलए य; सिय कालगा य, नीलगा य, लोहियगा य, हालिद्दए य, सुक्किलए य; एए पंचगसंजोएणं छव्वीसं भंगा भवंति । एवामेव सपुव्वावरेणं एक्कग-दुयग-तियग- चउक्कग-पंचगसंजोएहिं दो एक्कतीसं भंगसया भवंति । गंधा जहा सत्तपएसियस्स । रसा जहा एयस्स चेव वण्णा । फासा जहा चउप्पएसियस्स । नवपदेसियस्स० पुच्छा । गोयमा ! सिय एगवण्णे जहा अट्ठपएसिए जाव सिय चउफासे पन्नत्ते। जति एगवण्णे, एगवण्ण-दुवण्ण-तिवण्ण चठवण्णा जहेव अट्ठपएसियस्स । जति पंचवणे--सि कालए य, नीलए य, लोहियए य, हालिद्दए य, सुक्किलए य सिय कालए य, नीलए य, लोहियए य, हालिए य, सुक्किलगा य; एवं परिवाडीए एक्कतीसं भंगा भाणियव्वा जाव सिय कालगा य, नीलगाय, लोहियगा य, हालिद्दगा य, सुक्किलए य; एए एक्कत्तीस भंगा। एवं एक्कग- दुयग-तियग- चउक्कग-पंचगसंजोएहिं दो छत्तीसा भंगसया भवंति । गंधा जहा अठपएसियस्स । [दीपरत्नसागर संशोधितः ] [397] [५-भगवई Page #399 -------------------------------------------------------------------------- ________________ सतं२०, वग्गो-,सत्तंसत्तं-, उद्देसो-५ रसा जहा एयस्स चेव वण्णा । फासा जहा चउप्पएसियस्स । दसपदेसिए णं भंते! खंधे० पुच्छा। गोयमा ! सिय एगवण्णे जहा नवपदेसिए जाव सिय चउफासे पन्नत्ते। जति एगवण्णे, एगवण्ण-दुवण्ण-तिवण्ण-चठवण्णा जहेव नवपएसियस्स । पंचवण्णे वि तहेव, नवरं बत्तीसतिमो वि भंगो भण्णति । एवमेते एक्कग- दुयग-तियग- चउक्कग-पंचगसंजोएसु दोन्नि सत्तत्तीसा भंगसया भवति । गंधा जहा नवपएसियस्स । रसा जहा एयस्स चेव वण्णा । फासा जहा चउपएसियस्स । जहा दसपएसिओ एवं संखेज्जपएसिओ वि। एवं असंखेज्जपएसिओ वि। सुहुमपरिणओ अणतपएसिओ वि एवं चेव । [७८७] बादरपरिणए णं भंते! अणंतपएसिए खंधे कतिवण्णे ०? एवं जहा अट्ठारसमसए जाव सिय अट्ठफासे पन्नत्ते । वण्ण-गंध-रसा जहा दसपएसियस्स। जति चफासे-सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, सव्वे निद्धे; सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, सव्वे लुक्खे; सव्वे कक्खडे, सव्वे गरुए, सव्वे उसिणे, सव्वे निद्धे; सव्वे कक्खडे, सव्वे गरुए, सव्वे उसिणे, सव्वे लुक्खे; सव्वे कक्खडे, सव्वे लहुए, सव्वे सीए, सव्वे निद्धे; सव्वे कक्खडे, सव्वे लहुए, सव्वे सीए, सव्वे लुक्खे; सव्वे कक्खडे, सव्वे लहुए, सव्वे उसिणे, सव्वे निद्धे; सव्वे कक्खडे. सव्वे लहुए, सव्वे उसिणे, सव्वे लुक्खे; सव्वे मउए, सव्वे गरुए, सव्वे सीए, सव्वे निद्धे; सव्वे मउए, सव्वे गरुए, सव्वे सीए, सव्वे लुक्खे; सव्वे मउए, सव्वे गरुए, सव्वे उसिणे, सव्वे निद्धे; सव्वे मउए, सव्वे गरुए, सव्वे उसिणे, सव्वे लुक्खे; सव्वे मउए, सव्वे लहुए, सव्वे सीए, सव्वे निद्धे; सव्वे मउए, सव्वे लहुए, सव्वे सीए, सव्वे लुक्खे; सव्वे मठ, सव्वे लहुए, सव्वे उसिणे, सव्वे निद्धे; सव्वे मउए, सव्वे लहुए, सव्वे उसिणे, सव्वे लुक्खे; एए सोलस भंगा। जइ पंचफासे-सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, देसे निद्धे, देसे लुक्खे; सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, देसे निद्धे, देसा लुक्खा; सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, देसा निद्धा, देसे लक्खे; सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, देसा निद्धा, देसा लुक्खा । सव्वे कक्खडे, सव्वे गरुए, सव्वे उसिणे, देसे निद्धे, देसे लुक्खे० ४; सव्वे कक्खडे, सव्वे लहुए, सव्वे सीए, देसे निद्धे, देसे लुक्खे० ४; सव्वे कक्खडे, सव्वे लहुए, सव्वे उसिणे, देसे निद्धे, देसे लुक्खे० ४; एवं एए कक्खडेणं सोलस भंगा। सव्वे मउए, सव्वे गरुए, सव्वे सीए, देसे निद्धे, देसे लुक्खे0 ४; एवं मउएण वि सोलस भंगा। एवं बत्तीसं भंगा। सव्वे कक्खडे, सव्वे गरुए, सव्वे निद्धे, देसे सीए, देसे उसिणे० ४; सव्वे कक्खडे, सव्वे गरुए, सव्वे लुक्खे, देसे सीए, देसे उसिणे ४;० एए बत्तीसं भंगा। सव्वे कक्खडे, सव्वे सीए, सव्वे निद्धे, देसे गरुए, देसे लहुए ४; ० एत्थ वि बत्तीसं भंगा। सव्वे गरुए, सव्वे सीए, सव्वे निद्धे, देसे कक्खडे, देसे मउए ४० एत्थ वि बत्तीसं भंगा। एवं सव्वेते पंचफासे अट्ठावीसं भंगसयं भवति । जदि छफासे-सव्वे कक्खडे, सव्वे गरुए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे १; सव्वे कक्खडे,सव्वे गरुए, देसे सीए, देसे उसिणे, देसे निद्धे, देसा लुक्खा २; एवं जाव सव्वे कक्खडे, सव्वे गरुए, देसा [दीपरत्नसागर संशोधितः ] [398] [५-भगवई] Page #400 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ सीता, देसा उसिणा, देसा निद्धा, देसा लुक्खा १६; एए सोलस भंगा।सव्वे कक्खडे, सव्वे लहुए, देसे सीए, देसे उसिणे, देसे निबे, देसे लुक्खे; एत्थ वि सोलस भंगा। सव्वे मठए, सव्वे गरुए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; एत्थ वि सोलस भंगा। सव्वे मठए, सव्वे लहुए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; एत्थ वि सोलस भंगा १६। एए चठसठिं भंगा। सव्वे कक्खडे, सव्वे सीए, देसे गरुए, देसे लहए, देसे निद्धे, देसे लुक्खे; एत्थ वि चठसळिं भंगा। सव्वे कक्खडे, सव्वे निद्धे, देसे गरुए, देसे लहुए, देसे सीए, देसे उसिणे जाव सव्वे मठए, सव्वे लुक्खे, देसा गरुया, देसा लया, देसा सीया, देसा उसिणा १६; एए चठसळिं भंगा। सव्वे गरुए, सव्वे सीए, देसे कक्खडे, देसे मठए, देसे निद्धे, देसे लुक्खे; एवं जाव सव्वे लहुए, सव्वे उसिणे, देसा कक्खडा, देसा मठया, देसा निद्धा, देसा लुक्खा; एए चठसळिं भंगा। सव्वे गरुए, सव्वे निद्धे, देसे कक्खडे, देसे मठए, देसे सीए, देसे उसिणे; जाव सव्वे लहए, सव्वे लुक्खे, देसा कक्खडा, देसा मठया, देसा सीता, देसा उसिणा; एए चठसळिं भंगा। सव्वे सीए, सव्वे निद्धे, देसे कक्खडे, देसे मठए, देसे गरुए, देसे लहए; जाव सव्वे उसिणे सव्वे लुक्खे, देसा कक्खडा, देसा मठया, देसा गरुया, देसा लया; एए चठसठिं भंगा। सव्वेते छफासे तिन्नि चउरासीया भंगसता भवंति ३८४। जति सत्तफासे-सव्वे कक्खडे, देसे गरुए, देसे लहुए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे १; सव्वे कक्खडे, देसे गरुए, देसे लहए, देसे सीए, देसे उसिणे, देसे निद्धे, देसा लुक्खा ४; सव्वे कक्खडे, देसे गरुए, देसे लहुए, देसे सीते, देसा उसिणा, देसे निद्धे, देसे लुक्खे ४; सव्वे कक्खडे, देसे गरुए, देसे लहए, देसा सीता, देसे उसिणे, देसे निद्धे, देसे लुक्खे ४; सव्वे कक्खडे, देसे गरुए, देसे लहए, देसा सीता, देसा उसिणा, देसे निद्धे, देसे लुक्खे ४; सव्वेते सोलस भंगा। सव्वे कक्खडे, देसे गरुए, देसा लया, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे, एवं गरुएणं एगत्तएणं, लहएणं पुहत्तएणं एए वि सोलस भंगा। सव्वे कक्खडे, देसा गरुया, देसे लहए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; एए वि सोलस भंगा भाणियव्वा। सव्वे कक्खडे, देसा गरुया, देसा लया, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; एए वि सोलस भंगा भाणियव्वा। एवमेए चठसळिं भंगा कक्खडेण समं। सव्वे मठए, देसे गरुए, देसे लहए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; एवं मठएण वि समं चउसळिं भंगा भाणियव्वा। सव्वे गरुए, देसे कक्खडे, देसे मठए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; एवं गरुएण वि समं चठसठिं भंगा कायव्वा। सव्वे लहए, देसे कक्खडे, देसे मठए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; एवं लहएण वि समं चउसळिं भंगा कायव्वा। सव्वे सीए, देसे कक्खडे, देसे मठए, देसे गरुए, देसे लहए, देसे निद्धे, देसे लुक्खे; एवं सीएण वि समं चठसळिं भंगा कायव्वा। सव्वे उसिणे, देसे कक्खडे, देसे मठए, देसे गरुए, देसे लहए, देसे निद्धे, देसे लुक्खे; एवं उसिणेण वि समं चठसटिठं भंगा कायव्वा। सव्वे निद्धे देसे कक्खडे, देसे मठए, देसे गरुए, देसे लहए, देसे सीए, देसे उसिणे; एवं निद्धेण वि समं चठसळिं भंगा कायव्वा। सव्वे लुक्खे, देसे कक्खडे, देसे मठए, देसे गरुए, देसे लहए, देसे सीए, देसे उसिणे; एवं लुक्खेण वि समं चउसळिं भंगा कायव्वा जाव सव्वे लुक्खे, देसा कक्खडा, देसा मठया, देसा गरुया, देसा लया, देसा सीया, देसा उसिणा। एवं सत्तफासे पंच बारसुत्तरा भंगसता भवंति। जति अट्ठफासे--देसे कक्खडे, देसे मठए, देसे गरुए, देसे लहुए, देसे सीते, देसे उसिणे, देसे निद्धे, देसे लुक्खे ४; देसे कक्खडे, देसे मठए, देसे गरुए, देसे लहए, देसे सीते, देसा उसिणा, देसे निद्धे, देसे लुक्खे ४; देसे कक्खडे, देसे मठए, देसे गरुए, देसे लहुए, देसा सीता, देसे उसिणे, देसे निद्धे, देसे लुक्खे ४; देसे [दीपरत्नसागर संशोधितः] [399] [५-भगवई] Page #401 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ कक्खडे, देसे मठए, देसे गरुए, देसे लहुए, देसा सीता, देसा उसिणा, देसे निद्धे, देसे लुक्खे ४; एए चत्तारि चक्का सोलस भंगा। देसे कक्खडे, देसे मठए, देसे गरुए, देसा लहया, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; एवं एए गरुएणं एगत्तएणं, लहएणं पोहत्तएणं सोलस भंगा कायव्वा। देसे कक्खडे, देसे मठए, देसा गरुया, देसे लहए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे ४; एए वि सोलस भंगा कायव्वा। देसे कक्खडे, देसे मठए, देसा गरुया, देसा लया, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे; एए वि सोलस भंगा कायव्वा। सव्वेते चठसळिं भंगा कक्खड-मठएहिं एगत्तएहिं। ताहे कक्खडेणं एगत्तएणं, मठएणं पुहत्तएणं एए चेव चठसळिं भंगा कायव्वा। ताहे कक्खडेणं पुहत्तएणं, मठएणं एगत्तएणं चठसळिं भंगा कायव्वा। ताहे एतेहिं चेव दोहि वि पुहत्तएहिं चउसठिं भंगा कायव्वा जाव देसा कक्खडा, देसा मठया, देसा गरुया, देसा लया, देसा सीता, देसा उसिणा, देसा निद्धा, देसा लुक्खा--एसो अपच्छिमो भंगो। सव्वेते अट्ठफासे दो छप्पण्णा भंगसया भवंति। एवं एए बादरपरिणए अणंतपएसिए खंधे सव्वेसु संजोएसु बारस छण्णउया भंगसया भवंति। [७८८] कतिविधे णं भंते! परमाणू पन्नते? गोयमा! चठविहे परमाणू पन्नते, तं जहादव्वपरमाणू खेतपरमाणू कालपरमाणू भावपरमाणू। दव्वपरमाणू णं भंते! कतिविधे पन्नते? गोयमा! चठविहे पन्नते, तं जहा--अच्छेज्जे अभेज्जे अडज्झे अगेज्झे। खेतपरमाणू णं भंते! कतिविधे पन्नते? गोयमा! चठविहे पन्नते, तं जहा--अणड अमज्झे अपएसे अविभाइमे। कालपरमाणू पुच्छा। गोयमा! चेठव्विधे पन्नते, तं जहा--अवण्णे अगंधे अरसे अफासे। भावपरमाणू णं भंते! कतिविधे पन्नते? गोयमा! चठव्विधे पन्नते, तं जहा--वण्णमंते गंधमंते रसमंते फासमंते। सेवं भंते! सेवं भंते! ति जाव विहरति। “यीसइमे सए पंचमो उडेसो समतो. 0 छट्ठो उद्देसो 0 [७८९] पुढविकाइए णं भंते! इमीसे रयणप्पभाए सक्करप्पभाए य पुढवीए अंतरा समोहए, समोहण्णिता जे भविए सोहम्मे कप्पे पुढविकाइयत्ताए उववज्जित्तए से णं भंते! किं पुट्विं उववज्जिता पच्छा आहारेज्जा, पुट्विं आहारेत्ता पच्छा उववज्जेज्जा? गोयमा! पुट्विं वा उववज्जित्ता0 एवं जहा सत्तरसमसए छठुद्देसे जाव सेतेणठेणं गोयमा! एवं वुच्चइ पुव्विं वा जाव उववज्जेज्जा, नवरं तहिं संपाउणणा, इमेहिं आहारो भण्णइ, सेसं तं चेव। पुढविकाइए णं भंते? इमीसे रयणप्पभाए सक्करप्पभाए य पुढवीए अंतरा समोहए0 जे भविए ईसाणे कप्पे पुढविकाइयत्ताए उववज्जित्तए? एवं चेव। एवं जाव ईसिपब्भाराए उववातेयव्वो। पुढविकाइए णं भंते! सक्करप्पभाए वालुयप्पभाए य पुढवीए अंतरा समोहए, समो0 २ जे भविए सोहम्मे कप्पे जाव ईसिपब्भारा०। [दीपरत्नसागर संशोधितः] [400] [५-भगवई Page #402 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो-,सत्तंसत्तं-, उद्देसो-६ एवं एएणं कमेणं जाव तमाए अहेसत्तमाए य पुढवीए अंतरा समोहए समाणे जे भविए सोहम्मे जाव ईसिपब्भाराए उववाएयव्वो । पुढविकाइए णं भंते! सोहम्मीसाणाणं सणकुमार - माहिंदाण य कप्पाणं अंतरा समोहए, समो० २ जे भविए इमीसे रयणप्पभाए पुढवीए पुढविकाइयत्ताए उववज्जित्तए से णं भंते! किं पुव्विं ववज्जिता पच्छा आहारेज्जा ? सेसं तं चेव जाव सेतेणट्ठेणं जाव णिक्खेवओ । पुढविकाइए णं भंते! सोहम्मीसाणाणं सणकुमार - माहिंदाण य कप्पाणं अंतरा समोहए, स० २ जे भविए सक्करप्पभाए पुढवीए पुढविकाइयत्ताए उववज्जित्तए? एवं चेव । एवं जाव अहेसत्तमाए उववातेतव्वो । एवं सणंकुमार-माहिंदाणं बंभलोगस्स य कप्पस्स अंतरा समोहए, सह० २ पुणरवि जाव असत्तमाए उववाएयव्वो । असत्तमा एवं बंभलोगस्स लंतगस्स य कप्पस्स अंतरा समोहए० पुणरवि जाव असत्तमाए । एवं लंतगस्स महासुक्कस्स य कप्पस्स अंतरा समोहए, समोहणित्ता पुणरवि जाव एवं महासुक्कस्स सहस्सारस्स य कप्पस्स अंतरा० पुणरवि जाव अहेसत्तमाए । एवं सहस्सारस्स आणय - पाणयाण य कप्पाणं अंतरा० पुणरवि जाव असत्तमाए । एवं आणय-पाणयाणं आरणऽच्चुयाण य कप्पाणं अंतरा० पुणरवि जाव असत्तमाए । एवं आरणऽच्चुताणं गेवेज्जविमाणाण य अंतरा० जाव अहेसत्तमाए०। एवं गेवेज्जविमाणाणं अणुत्तरविमाणाण य अंतरा० पुणरवि जाव अहेसत्तमाए0 | एवं अणुत्तरविमाणाणं ईसिपब्भाराए य अंतरा० पुणरवि जाव अहेसत्तमाए उववायव्वो । [७९०] आउकाइए णं भंते! इमीसे रयणप्पभाए सक्करप्पभाए य पुढवीए अंतरा समोहए, समो० २ जे भविए सोहम्मे कप्पे आठक्काइयत्ताए उववज्जित्तए ? सेसं जहा पुढविकाइयस्स जाव सेतेणट्ठेणं । सेसं तं चेव । एवं पढम-दोच्चाणं अंतरा समोहयओ जाव ईसिपब्भाराए य उववातेयव्वो । एवं एएणं कमेणं जाव तमाए अहेसत्तमाए य पुढवीए अंतरा० समोहए, समो० २ जाव इसिपब्भाराए उववातेयव्वो आउक्काइयत्ताए । आउयाए णं भंते ! सोहम्मीसाणाणं सणकुमार माहिंदाण य कप्पाणं अंतरा समोहते, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए घणोदधिवलएसु आउकाइयत्ताए उववज्जित्तए0? एवं एएहिं चेव अंतरा समोहयओ जाव असत्तमाए पुढवी घणोदधिवलएसु आउकाइयत्ताए वायव्वो । एवं जाव अणुत्तरविमाणाणं ईसिपब्भाराए य पुढवीए अंतरा समोहए जाव अहेसत्तमाए घणोदधिवलएसु उववातेयव्वो । [७९१] वाठकाइए णं भंते! इमीसे रयणप्पभाए सक्करप्पभाए य पुढवीए अंतरा समोहए, समोहणित्ता जे भविए सोहम्मे कप्पे वाउकाइयत्ताए उववज्जित्तए ? एवं जहा सत्तरसमसए वाउकाइयउद्देसए [दीपरत्नसागर संशोधितः ] [५-भगवई] [401] Page #403 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ तहा इह वि, नवरं अंतरेसु समोहणावेयव्वो, सेसं तं चेव जाव अणुत्तरविमाणाणं ईसिपब्भाराए य पुढवीए अंतरा समोहए, समोह० २ जे भविए अहेसत्तमाए घणवात-तणुवाते घणवातवलएसु तणुवायवलएसु वाउक्काइयत्ताए उववज्जित्तए, सेसं तं चेव, सेतेणठेणं जाव उववज्जेज्जा। सेवं भंते! सेवं भंते! ति। *वीसइमे सए छट्ठो उद्देसो समतो. 0 सत्तमो उद्देसो 0 [७९२]कतिविधे णं भंते! बंधे पन्नते? गोयमा! तिविधे बंधे पन्नते, तं जहा--जीवप्पयोगबंधे अणंतरबंधे परंपरबंधे। नेरतियाणं भंते! कतिविधे बंधे पन्नते? एवं चेव। एवं जाव वेमाणियाणं। नाणावरणिज्जस्स णं भंते! कम्मस्स कतिविधे बंधे पन्नते? गोयमा! तिविधे बंधे पन्नते, तं जहा-जीवप्पयोगबंधे अणंतरबंधे परंपरबंधे। नेरइयाणं भंते! नाणावरणिज्जस्स कम्मस्स कतिविधे बंधे पन्नते? एवं चेव। एवं जाव वेमाणियाणं। एवं जाव अंतराइयस्स। णाणावरणिज्जोदयस्स णं भंते! कम्मस्स कतिविधे बंधे पन्नते? गोयमा! तिविहे बंधे पन्नते। एवं चेव। एवं नेरइयाण वि। एवं जाव वेमाणियाणं। एवं जाव अंतराइओदयस्स। इत्थिवेदस्स णं भंते! कतिविधे बंधे पन्नते? गोयमा! तिविधे बंधे पन्नते? एवं चेव। असुरकुमाराणं भंते! इत्थिवेदस्स कतिविधे बंधे पन्नते? एवं चेव। एवं जाव वेमाणियाणं, नवरं जस्स इत्थिवेदो अत्थि। एवं पुरिसवेदस्स वि; एवं नपुंसगवेदस्स वि; जाव वेमाणियाणं, नवरं जस्स जो अत्थि वेदो। दंसणमोहणिज्जस्स णं भंते! कम्मस्स कतिविधे बंधे पन्नते? एवं चेव। [एवं] निरंतरं जाव वेमाणियाणं। एवं चरितमोहणिज्जस्स वि जाव वेमाणियाणं। एवं एएणं कमेणं ओरालियसरीरस्स जाव कम्मगसरीरस्स, आहारसण्णाए जाव परिग्गहसण्णाए, कण्हलेसाए जाव सुक्कलेसाए, सम्मद्दिट्ठीए मिच्छादिट्ठीए सम्मामिच्छादिट्ठीए, आभिणिबोहियणाणस्स जाव केवलनाणस्स, मतिअन्नाणस्स सुयअन्नाणस्स विभंगनाणस्स। एवं आभिनिबोहियनाणविसयस्स णं भंते! कतिविधे बंधे पन्नते? जाव केवलनाणविसयस्स, मतिअन्नाणविसयस्स, सुयअन्नाणविसयस्स, विभंगनाणविसयस्स; एएसिं सव्वेसिं पयाणं तिविधे बंधे पन्नते। [दीपरत्नसागर संशोधितः] [402] [५-भगवई Page #404 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ सव्वेते चवीसं दंडगा भाणियव्वा, नवरं जाणियव्वं जस्स जं अत्थि; जाव वेमाणियाणं भंते! विभंगणाणविसयस्स कतिविधे बंधे पन्नते? गोयमा! तिविधे बंधे पन्नते, तं जहा--जीवप्पयोगबंधे अणंतरबंधे परंपरबंधे। सेवं भंते! सेवं भंते! जाव विहरति। *वीसइमे सए सत्तमो उहेसो समतो. __0 अट्ठमो उद्देसो 0 [७९३] कति णं भंते! कम्मभूमीओ पन्नताओ? गोयमा! पन्नरस कम्मभूमीओ पन्नताओ, तं जहा--पंच भरहाई,पंच एरवताई,पंच महाविदेहाई। कति णं भंते! अकम्मभूमीओ पन्नताओ? गोयमा! तीसं अकम्मभूमीओ पन्नताओ, तं जहापंच हेमवयाई, पंच हेरण्णवयाई, पंच हरिवासाई, पंच रम्मगवासाइं, पंच देवकुरूओ, पंच उत्तरकुरूओ। एयासु णं भंते! तीसासु अकम्मभूमीसु अत्थि ओसप्पिणी ति वा, उस्सप्पिणी ति वा? णो तिणठे समठे। ___ एएसु णं भंते! पंचसु भरहेसु, पंचसु एरवएसु अत्थि ओसप्पिणी ति वा, उस्सप्पिणी ति वा? हंता, अत्थि। एएसु णं भंते! पंचसु महाविदेहेसु0? णेवत्थि ओसप्पिणी, नेवत्थि उस्सप्पिणी, अवट्ठिए णं तत्थ काले पन्नते समणाउसो!। [७९४] एएसु णं भंते! पंचसु महाविदेहेसु अरहंता भगवंतो पंचमहव्वतियं सपडिक्कमणं धम्म पण्णवयंति? णो तिणठे समठे। एएसु णं पंचसु भरहेसु, पंचसु एरवएसु पुरिम-पच्छिमगा दुवे अरहंता भगवंतो पंचमहव्वतियं सपडिक्कमणं धम्मं पण्णवयंति, अवसेसा णं अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति। एएसु णं पंचसु महाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति। जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए कति तित्थयरा पन्नता? गोयमा! चठवीसं तित्थयरा पन्नत्ता, तं जहा--उसभ-अजिय-संभव-अभिनंदण-सुमति-सुप्पभ-सुपास-ससि-पुप्फदंतसीयल-सेज्जंस-वासुपुज्ज-विमल-अणंतइ-धम्म-संति-कुंथु-अर-मल्लि-मुणिसुव्वय-नमि-नेमि-पास-वद्धमाणा। [७९५] एएसि णं भंते! चठवीसाए तित्थयराणं कति जिणंतरा पन्नता? गोयमा! तेवीसं जिणंतरा पन्नता। एएसु णं भंते! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुयस्स वोच्छेदे पन्नत्ते? गोयमा! एएसु णं तेवीसाए जिणंतरेसु पुरिम-पच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु, एत्थ णं कालियसुयस्स अवोच्छेदे पन्नत्ते, मज्झिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुयस्स वोच्छेदे पन्नत्ते, सव्वत्थ वि णं वोच्छिन्ने दिट्ठिवाए। [७९६] जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं केवितियं कालं पुव्वगए अणुसज्जिस्सति? गोयमा! जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए ममं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सति। जहा णं भंते! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं एगं वाससहस्सं [दीपरत्नसागर संशोधितः] [403] [५-भगवई] Page #405 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ पुव्वगए अणुसज्जिस्सति तहा णं भंते! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्थगराणं केवतियं कालं पुव्वगए अणुसज्जित्था? गोयमा! अत्थेगइयाणं संखेज्जं कालं, अत्थेगइयाणं असंखेज्जं कालं। [७९७] जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं केवतियं कालं तित्थे अणुसज्जिस्सति? गोयमा! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए ममं एक्कवीसं वाससहस्साई तित्थे अणुसज्जिस्सति।। [७९८] जहा णं भंते! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं एक्कवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति तहा णं भंते! जंबुद्दीवे दीवे भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुसज्जिस्सति? गोयमा! जावतिए णं उसभस्स अरहओ कोसलियस्स जिणपरियाए तावतियाइं संखेज्जाइं आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसज्जिस्सति। [७९९] तित्थं भंते! तित्थं, तित्थगरे तित्थं? गोयमा! अरहा ताव नियमं तित्थगरे, तित्थं पुण चाउव्वण्णाइण्णो समणसंघो, तं जहा-समणा समणीओ सावगा साविगाओ। [८००]पवयणं भंते! पवयणं, पावयणी पवयणं? गोयमा! अरहा ताव नियम पावयणी, पवयणं पुण द्वालसंगे गणिपिडगे, तंजहा-आयारो जाव दिठ्ठिवाओ। जे इमे भंते! उग्गा भोगा राइण्णा इक्खागा नाया कोरव्वा, एए णं अस्सिं धम्मे ओगाहंति, अस्सिं अट्ठविहं कम्मरयमलं पवाति, अट्ठ0 पवा० २ ततो पच्छा सिज्झंति जाव अंतं करेंति? हंता, गोयमा! जे इमे उग्गा भोगा0 तं चेव जाव अंतं करेंति। अत्थेगइया अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति। कतिविधा णं भंते! देवलोया पन्नता? गोयमा! चठव्विहा देवलोगा पन्नता, तं जहा-- भवणवासी वाणमंतरा जोतिसिया वेमाणिया। सेवं भंते! सेवं भंते! ति। *वीसइमे सए अठमो उद्देसो समतो. 0 नवमो उद्देसो 0 [८०१] कतिविधा णं भंते! चारणा पन्नता? गोयमा! दुविहा चारणा पन्नता, तं जहाविज्जाचारणा य जंघाचारणा य। से केणठेणं भंते! एवं वुच्चति--विज्जाचारणे विज्जाचारणे? गोयमा! तस्स णं छट्ठंछठेणं अनिक्खितेणं तवोकम्मेणं विज्जाए उत्तरगुणलद्धिं खममाणस्स विज्जाचारणलद्धी नामं लद्धी समुप्पज्जति, सेतेणठेणं जाव विज्जाचारणे विज्जाचारणे। विज्जाचारणस्स णं भंते! कहं सीहा गती? कहं सीहे गतिविसए पन्नते? गोयमा! अयं णं जंबुद्दीवे दीवे सव्वदीव0 जाव किंचिविसेसाहिए परिक्खेवेणं, देवे णं महिड़ढीए जाव महेसक्खे जाव 'इणामेव इणामेव'त्ति का केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिक्खुतो अणुपरियटिात्ताणं हव्वमागच्छेज्जा, विज्जाचारणस्स णं गोयमा! तहा सीहा गती, तहा सीहे गतिविसए पन्नते।। विज्जाचारणस्स णं भंते! तिरियं केवतिए गतिविसए पन्नत्ते? गोयमा! से णं इओ एगेणं [दीपरत्नसागर संशोधितः]] [404] [५-भगवई] Page #406 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-९ उप्पाएणं माणुसुत्तरे पव्वए समोसरणं करेति, माणु० क०२ तहिं चेतियाइं वंदति, तहिं वं० २ बितिएणं उप्पाएणं नंदिस्सरवरे दीवे समोसरणं करेति, नंदि0 क0 २ तहिं चेतियाई वंदति, तहिं0 वं0 २ तओ पडिनियत्तति, त0 प० २ इहमागच्छति, इहमा० २ इहं चेतियाइं वंदइ। विज्जाचारणस्स णं गोयमा! तिरियं एवतिए गतिविसए पन्नते। विज्जाचारणस्स णं भंते! उड्ढे केवतिए गतिविसए पन्नते? गोयमा! से णं इओ एगेणं उप्पाएणं नंदणवणे समोसरणं करेति, नं0 क0२ तहिं चेतियाई वंदइ, तहिं0 वं० २ बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ, पं0 क0 २ तहिं चेतियाइं वंदति, तहिं0 वं० २ तओ पडिनियत्तति, तओ0 प० २ इहमागच्छति, इहमा० २ इहं चेतियाई वंदइ। विज्जाचारणस्स णं गोयमा! उड्ढं एवतिए गतिविसए पन्नते। से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेति, नत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति, अत्थि तस्स आराहणा। [८०२] से केणढेणं भंते! एवं वुच्चइ-जंघाचारणे जंघाचारणे? गोयमा! तस्स णं अट्ठमंअट्ठमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारणलद्धी नामं लद्धी समुप्पज्जइ। सेतेणठेणं जाव जंघाचारणे जंघाचारणे। ___जंघाचारणस्स णं भंते! कहं सीहा गति? कहं सीहे गतिविसए पन्नते? गोयमा! अयं णं जंबुद्दीवे दीवे एवं जहेव विज्जाचारणस्स, नवरं तिसत्तख्तो अणुपरियटिपताणं हव्वमागच्छेज्जा। जंघाचारणस्स णं गोयमा! तहा सीहा गती, तहा सीहे गतिविसए पन्नते। सेसं तं चेव। जंघाचारणस्स णं भंते! तिरियं केवतिए गतिविसए पन्नते? गोयमा! से णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति, रुय० क०२ तहिं चेतियाइं वंदति, तहिं0 वं०२ ततो पडिनियत्तमाणे बितिएणं उप्पाएणं नंदीसरवरदीवे समोसरणं करेति, नं0 क0 २ तहिं चेतियाई वंदति, तहिं0 वं० २ इहमागच्छति, इहमा0 २ इह चेतियाई वंदति। जंघाचारणस्स णं गोयमा! तिरियं एवतिए गतिविसए पन्नते। जंघाचारणस्स णं भंते! उड्ढं केवतिए गतिविसए पन्नत्ते? गोयमा! से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेति, स0 क0 २ तहिं चेतियाइं वंदति, तहिं वं० २ ततो पडिनियत्तमाणे बितिएणं उप्पाएणं नंदणवणे समोसरणं करेति, नं0 क0 २ तहिं चेतियाई वंदति, तहिं0 वं0 २ इहमागच्छति, इहमा0 २ इहं चेतियाई वंदइ। जंघाचारणस्स णं गोयमा! उड्ढं एवतिए गतिविसए पन्नते। से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेति, नत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेति, अत्थि तस्स आराहणा। सेवं भंते! जाव विहरति। “यीसइमे सए नयमो उद्देसो समतो. दसमो उद्देसो 0 [८०३] जीवा णं भंते! किं सोवक्कमाउया, निरुवक्कमाउया? गोयमा! जीवा सोवक्कमाउया वि निरुवक्कमाउया वि। नेरतिया णं0 पुच्छा। गोयमा! नेरतिया नो सोवक्कमाउया, निरुवक्कमाउया। एवं जाव थणियकुमारा। [दीपरत्नसागर संशोधितः] [405] [५-भगवई Page #407 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो- ,सत्तंसत्तं- , उद्देसो-१० पुढविकाइया जहा जीवा। एवं जाव मणुस्सा। वाणमंतर-जोतिसिय-वेमाणिया जहा नेरतिया। [८०४] नेरतिया णं भंते! किं आओवक्कमेणं उववज्जति, परोवक्कमेणं उववज्जंति, निरुवक्कमेणं उववज्जंति? गोयमा! आतोवक्कमेणं वि उववज्जंति, परोवक्कमेण वि उववज्जंति, निरुवक्कमेण वि उववज्जंति। एवं जाव वेमाणिया। नेरतिया णं भंते! किं आओवक्कमेणं उव्वांति, परोवक्कमेणं उव्वांति, निरुवक्कमेणं उव्वांति? गोयमा! नो आओवक्कमेणं उव्वांति, नो परोवक्कमेणं उव्वांति, निरुवक्कमेणं उव्वांति। एवं जाव थणियकुमारा। पुढविकाइया जाव मणुस्सा तिसु उव्वांति। सेसा जहा नेरइया, नवरं जोतिसिय-वेमाणिया चयंति। नेरतिया णं भंते! किं आतिड्ढीए उववज्जंति, परिड्ढीए उववज्जति? गोयमा! आतिड्ढीए उववज्जंति, नो परिड्ढीए उववज्जंति। एवं जाव वेमाणिया। नेरतिया णं भंते! किं आतिड्ढीए उव्वांति, परिड्ढीए उव्वांति? गोयमा! आतिड्ढीए उव्वटांति, नो परिड्ढीए उव्वति। एवं जाव वेमाणिया, नवरं जोतिसिय-वेमाणिया चयंतीति अभिलावो। नेरइया णं भंते! किं आयकम्मुणा उववज्जति, परकम्मुणा उववज्जति? गोयमा! आयकम्मुणा उववज्जति, नो परकम्म्णा उववज्जंति। एवं जाव वेमाणिया। एवं उव्वाणादंडओ वि। नेरइया णं भंते! किं आयप्पयोगेणं उववज्जंति, परप्पयोगेणं उववज्जंति? गोयमा! आयप्पयोगेणं उववज्जंति, नो परप्पयोगेणं उववज्जंति। एवं जाव वेमाणिया। एवं उव्वाणादंडओ वि। [८०५] नेरइया णं भंते! किं कतिसंचिता, अकतिसंचिता, अवत्तव्वगसंचिता? गोयमा! नेरइया कतिसंचिया वि, अकतिसंचिता वि, अवत्तव्वगसंचिता वि। से केणढेणं जाव अवत्तव्वगसंचिता वि? गोयमा! जे णं नेरइया संखेज्जएणं पवेसणएणं पविसंति ते णं नेरइया कतिसंचिता, जे णं नेरइया असंखेज्जएणं पवेसणएणं पविसंति ते णं नेरइया अकतिसंचिया, जे णं नेरइया एक्कएणं पवेसणएणं पविसंति ते णं नेरइया अवत्तव्वगसंचिता; सेतेणठेणं गोयमा! जाव अवतव्वगसंचिता वि। एवं जाव थणियकुमारा। पुढविकाइयाणं पुच्छा। गोयमा! पुढविकाइया नो कतिसंचिता, अकतिसंचिता, नो [दीपरत्नसागर संशोधितः] [406] [५-भगवई Page #408 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो- ,सत्तंसत्तं- , उद्देसो-१० अवत्तव्वगसंचिता। से केणठेणं जाव नो अवत्तव्वगसंचिता? गोयमा! पुढविकाइया असंखेज्जएणं पवेसणएणं पविसंति; सेतेणठेणं जाव नो अवत्तव्वगसंचिता। एवं जाव वणस्सतिकाइया। बेंदिया जाव वेमाणिया जहा नेरइया। सिद्धाणं पुच्छा। गोयमा! सिद्धा कतिसंचिता, नो अकतिसंचिता, अवतव्वगसंचिता वि। से केणढेणं जाव अवत्तव्वगसंचिता वि? गोयमा! जे णं सिद्धा संखेज्जएणं पवेसणएणं पविसंति ते णं सिद्धा कतिसंचिता, जे णं सिद्धा एक्कएणं पवेसणएणं पविसंति ते णं सिद्धा अवत्तव्वगसंचिता; सेतेणठेणं जाव अवत्तव्वगसंचिता वि। एएसि णं भंते! नेरइयाणं कतिसंचिताणं अकतिसंचियाणं अवत्तव्वगसंचिताण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा नेरइया अवत्तव्वगसंचिता, कतिसंचिया संखेज्जगुणा, अकतिसंचिता असंखेज्जगुणा। एवं एगिंदियवज्जाणं जाव वेमाणियाणं अप्पाबगं, एगिंदियाणं नत्थि अप्पाबगं। एएसि णं भंते! सिद्धाणं कतिसंचियाणं, अवत्तव्वगसंचिताण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा सिद्धा कतिसंचिता, अवत्तव्वगसंचिता संखेज्जगुणा। नेरइया णं भंते! किं छक्कसमज्जिया, नोछक्कसमज्जिया, छक्केण य नोछक्केण य समज्जिया, छक्केहिं समज्जिया, छक्केहि य नोछक्केण य समज्जिया? गोयमा! नेरइया छक्कसमज्जिया वि, नोछक्कसमज्जिया वि, छक्केण य नोछक्केण य समज्जिया वि, छक्केहिं समज्जिया वि, छक्केहि य नोछक्केण य समज्जिया वि। से केणठेणं भंते! एवं वुच्चइ--नेरइया छक्कसमज्जिया वि जाव छक्केहि य नोछक्केण य समज्जिया वि? गोयमा! जे णं नेरइया छक्कएणं पवेसणएणं पविसंति ते णं नेरइया छक्कसमज्जिता। जे णं नेरइया जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं नेरइया नोछक्कसमज्जिया। जे णं नेरइया एगेणं छक्कएणं; अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं नेरइया छक्केण य नोछक्केण य समज्जिया। जे णं नेरइया णेगेहिं छक्कएहिं पवेसणगं पविसंति ते णं नेरइया छक्केहिं समज्जिया। जे णं नेरइया णेगेहिं छक्कएहिं; अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं नेरइया छक्केहि य नोछक्केण य समज्जिया। सेतेणढेणं तं चेव जाव समज्जिया वि। एवं जाव थणियकुमारा। पुढविकाइयाणं पुच्छा। गोयमा! पुढविकाइया नो छक्कसमज्जिया, नो नोछक्कसमज्जिया, नो छक्केण य नोछक्केण य समज्जिया, छक्केहिं समज्जिया वि, छक्केहि य नोछक्केण य समज्जिया वि। से केणढेणं जाव समज्जिता वि? गोयमा! जे णं पुढविकाइया णेगेहिं छक्कएहिं पवेसणगं पविसंति ते णं पुढविकाइया छक्केहिं समज्जिया। जे णं पुढविकाइया णेगेहिं छक्कएहि; अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तिहिं वा, उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं पुढविकाइया छक्केहि य नोछक्केण य समज्जिया। सेतेणठेणं जाव समज्जिया वि। [दीपरत्नसागर संशोधितः] [407] [५-भगवई Page #409 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो- ,सत्तंसत्तं- , उद्देसो-१० एवं जाव वणस्सइकाइया, बेइंदीय जाव वेमाणिया। सिद्धा जहा नेरइया। एएसि णं भंते! नेरतियाणं छक्कसमज्जियाणं, नोछक्कसमज्जिताणं, छक्केण य नोछक्केण य समज्जियाणं, छक्केहिं समज्जियाणं, छक्केहि य नोछक्केण य समज्जियाणं, छक्केहि य नोछक्केण य समज्जियाणं कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा नेरइया छक्कसमज्जिया, नोछक्कसमज्जिया संखेज्जगुणा, छक्केण य नोछक्केण य समज्जिया संखेज्जगुणा, छक्केहिं समज्जिया असंखेज्जगुणा, छक्केहि य नोछक्केण य समज्जिया संखेज्जगुणा। एवं जाव थणियकुमारा। एएसि णं भंते! पुढविकाइयाणं छक्केहिं समज्जिताणं, छक्केहि य नोछक्केण य समज्जियाणं कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा पुढविकाइया छक्केहिं समज्जिया, छक्केहि य नोछक्केण य समज्जिया संखेज्जगुणा। एवं जाव वणस्सइकाइयाणं। बेइंदियाणं जाव वेमाणियाणं जहा नेरइयाणं। एएसि णं भंते! सिद्धाणं छक्कसमज्जियाणं, नोछक्कसमज्जियाणं जाव छक्केहि य नोछक्केण य समज्जियाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा सिद्धा छक्केहि य नोछक्केण य समज्जिया, छक्केहिं समज्जिया संखेज्जगुणा, छक्केण य नोछक्केण य समज्जिया संखेज्जगुणा, छक्कसमज्जिया संखेज्जगुणा, नोछक्कसमज्जिया संखेज्जगुणा।। नेरइया णं भंते! किं बारससमज्जिता, नोबारससमज्जिया, बारसएण य नोबारसएण य समज्जिया, बारसएहिं समज्जिया, बारसएहि य नोबारसएण य समज्जिया? गोयमा! नेरइया बारससमज्जिया वि जाव बारसएहि य नोबारसएण य समज्जिया वि। से केणठेणं जाव समज्जिया वि? गोयमा! जे णं नेरइया बारसएणं पवेसणएणं पविसंति ते णं नेरइया बारससमज्जिया। जे णं नेरइया जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं नेरइय नोबारससमज्जिया। जे णं नेरइया बारसएणं; अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं नेरइया बारसरण य नोबारसरण य समज्जिया। जे णं नेरइया णेगेहिं बारसएहिं पवेसणगं पविसंति ते णं नेरतिया बारसएहिं समज्जिया। जे णं नेरइया णेगेहिं बारसएहिं; अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं नेरइया बारसएहि य नोबारसएण य स मज्जिया। सेतेणठेणं जाव समज्जिया वि। एवं जाव थणियकुमारा। पुढविकाइयाणं पुच्छा। गोयमा! पुढविकाइया नो बारसयसमज्जिया, नो नोबारसयसमज्जिया, नो बारसएण य नोबारसएण य समज्जिया, बारसएहिं समज्जिया वि, बारसएहि य नोबारसएण य समज्जिया वि। से केणठेणं जाव समज्जिया वि? गोयमा! जे णं पढविकाइया णेगेहिं बारसएहिं पवेसणगं पविसंति ते णं पुढविकाइया बारसएहिं समज्जिया। जे णं पुढविकाइया णेगेहिं बारसएहिं; अन्नेण य [दीपरत्नसागर संशोधितः] [408] [५-भगवई Page #410 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो - ,सत्तंसत्तं- , उद्देसो-१० जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं पुढविकाइया बारसएहिं य नोबारसएण य समज्जिया। सेतेणठेणं जाव समज्जिया वि। एवं जाव वणस्सइकाइया। बेइंदिया जाव सिद्धा जहा नेरइया। एएसि णं भंते! नेरइयाणं बारससमज्जियाणं0 सव्वेसिं अप्पाबहुगं जहा छक्कसमज्जियाणं, नवरं बारसाभिलावो, सेसं तं चेव। नेरतिया णं भंते! किं चुलसीतिसमज्जिया, नोचुलसीतिसमज्जिया, चुलसीतीए य नोचुलसीतीते य समज्जिया, चुलसीतीहिं समज्जिया, चुलसीतीहि य नोचुलसितीए य समज्जिया? गोयमा! नेरतिया चुलसीतिसमज्जिया वि जाव चुलसीतीहि य नोचुलसीतीए य समज्जिया वि।। से केणढेणं भंते! एवं वुच्चइ जाव समज्जिया वि? गोयमा! जे णं नेरइया चुलसीतीएणं पवेसणएणं पविसंति ते णं नेरइया चुलसीतिसमज्जिया। जे णं नेरइया जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं तेसीतिपवेसणएणं पविसंति ते णं नेरइया नोचुलसीतिसमज्जिया। जे णं नेरइया चुलसीतीएणं; अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं नेरतिया चुलसीतीए य नोचुलसीतीए य समज्जिया। जे णं नेरइया णेगेहिं चुलसीतीएहिं पवेसणगं पविसंति ते णं नेरतिया चुलसीतीहिं समज्जिया। जे णं नेरइया णेगेहिं चुलसीतीएहिं, अन्नेण य जहन्नेणं एक्केण वा जाव उक्कोसेणं तेसीयएणं जाव पवेसणएणं पविसंति ते णं नेरतिया चुलसीतीहि य नोचुलसीतीए य समज्जिया। सेतेणठेणं जाव समज्जिया वि। एवं जाव थणियकुमारा। पुढविकाइया तहेव पच्छिल्लएहिं दोहिं, नवरं अभिलावो चुलसीतिगओ। एवं जाव वणस्सतिकाइया। बेइंदिया जाव वेमाणिया जहा नेरइया। सिद्धाणं पुच्छा। गोयमा! सिद्धा चुलसीतिसमज्जिता वि, नोचुलसीतिसमज्जिया वि, चुलसीतीए य नोचुलसीतीए य समज्जिया वि, नो चुलसीतीहिं समज्जिया, नो चुलसीतीहि य नोचुलसीतीए य समज्जिया। से केणठेणं जाव समज्जिया? गोयमा! जे णं सिद्धा चुलसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतिसमज्जिता। जे णं सिद्धा जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा नोचुलसीतिसमज्जिया। जे णं सिद्धा चुलसीतएणं; अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं तेसीतएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया। सेतेणठेणं जाव समज्जिता। एएसि णं भंते! नेरतियाणं चुलसीतिसमज्जियाणं नोचुलसीतिसमज्जियाणं0 सव्वेसिं अप्पाबहुगं जहा छक्कसमज्जियाणं जाव वेमाणियाणं, नवरं अभिलावो चुलसीतओ। एएसि णं भंते! सिद्धाणं चुलसीतिसमज्जियाणं, नोचुलसीतिसमज्जियाणं, चुलसीतीए य नोचुलसीतीए य समज्जियाणं कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया, चुलसीतिसमज्जिया अणंतगुणा, नोचुलसीतिसमज्जिया अणंतगुणा। [दीपरत्नसागर संशोधितः] [409] [५-भगवई Page #411 -------------------------------------------------------------------------- ________________ सतं-२०, वग्गो-,सत्तंसत्तं-, उद्देसो-१० ० सेवं भंते! सेवं भंते! त्ति जाव विहरड़ | *वीसइमे सए दसमो उहेसो समतो. ० - वीसतिमं सयं समत्तं - ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च वीसतिमं सतं समत्तं • [] एगवीसतिमं सयं [] सालि कल अयसि वंसे उक्खू दब्भे य अब्भ तुलसी य। अट्ठेते दसवग्गा असीति पुण होंति उद्देसा || पदमो वग्गो [८०६] o पढमो उद्देसो 0 [८०७] रायगिहे जाव एवं वयासि -- अह भंते! साली - वीही- गोधूम - जव जवजवाणं, एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववज्जंति ? किं नेरइएहिंतो उववज्जंति, तिरि० मणु० देव० जहा वक्कंतीए तहेव उववातो, नवरं देववज्जं । ते णं भंते! जीवा एगसमएणं केवतिया उववज्जंति? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जंति । अवहारो जहा उप्पलुद्देसे। एतेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं धणुपुहुतं । णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा, अबंधगा? तहेव जहा उप्पलुद्देसे । एवं वेदे वि, उदवि, उदीरणाए वि। ते णं भंते! जीवा किं कण्हलेस्सा नील0 काठ0 ? छटवीसं भंगा। दिट्ठी जाव इंदिया जहा उप्पलुद्देसे । से णं भंते! साली-वीही गोधूम - [? जव - ] जवजवगमूलगजीवे कालओ केवचिरं होति? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं असंखेज्जं कालं । से णं भंते! साली-वीही गोधूम - [? जव - ] जवजवगमूलगजीवे पुढविजीवे पुणरवि साली-वीही जाव जवजवगमूलगजीवे केवतियं कालं सेवेज्जा? केवतियं कालं गतिरागतिं करिज्जा ? एवं जहा उप्पलुद्दे से | एएणं अभिलावेणं जाव मणुस्सजीवे । आहारो जहा उप्पलुद्देसे। ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं वासपुहत्तं। समुग्घायसमोहया य उव्वट्पणा य जहा उप्पलुद्देसे। अह भंते! सव्वपाणा जाव सव्वसत्ता साली वीही जाव जवजवगमूलगजीवत्ताए उववन्नपुव्वा ? हंता, गोयमा ! असतिं अदुवा अणंतखुतो । सेवं भंते! सेवं भंते! त्तिo [दीपरत्नसागर संशोधितः ] * एगवीसहमे सए पढमे वग्गे पढमो उहेसो समत्तो* [410] [५-भगवई Page #412 -------------------------------------------------------------------------- ________________ सतं-२१, वग्गो -१ ,सत्तंसत्तं- , उद्देसो-१ 0बीओ उद्देसो 0 [८०८] अह भंते! साली वीही जाव जवजवाणं, एएसि णं जे जीवा कंदताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववज्जंति? एवं कंदाहिगारेण सो चेव मूलुद्देसो अपरिसेसो भाणियव्वो जाव असतिं अदुवा अणंतखुतो। सेवं भंते! सेवं भंते! ति। एगवीसइमे सए पढमे वग्गे बीइओ उडेसो समतो 0 तइओ उद्देसो 0 [८०९] एवं खंधे वि उद्देसओ नेतव्वो। एगवीसइमे सए पदमे वग्गे तइओ उद्देसो समतो. चउत्थो उद्देसो 0 [८१०] एवं तयाए वि उद्देसो। *एगवीसहमे सए पढमे वग्गे चउत्थो उद्देसो समत्तो 0 पंचमो उद्देसो 0 [८११] साले वि उद्देसो भाणियव्वो। *एगवीसइमे सए पढमे वग्गे पंचमो उद्देसो समत्तो 0 छट्ठो उद्देसो 0 [८१२]पवाले वि उद्देसो भाणियव्वो। *एगवीसइमे सए पढमे वग्गे छठो उहेसो समतो. 0 सत्तमो उद्देसो 0 [८१३]पते वि उद्देसो भाणियव्वो। एए सत्त वि उद्देसगा अपरिसेसं जहा मूले तहा नेयव्वा। •एगवीसइमे सए पढ़मे यग्गे सत्तमो उद्देसो समतो. 0 उद्देसो-८,९,१०-- 0 [८१४] एवं पुप्फे वि उद्देसओ, नवरं देवो उववज्जति जहा उप्पलुद्देसे। चत्तारि लेस्साओ, असीति भंगा। ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं अंगुलपहत्तं। सेसं तं चेव। सेवं भंते! सेवं भंते!01 जहा पुप्फे एवं फले वि उद्देसओ अपरिसेसो भाणियव्वो। एवं बीए वि उद्देसओ। एए दस उद्देसगा। *एगवीसइमे सते पढमे वग्गे ८-९-१०- उहेसा समता || एगवीसइमे सते पढमो वग्गो समत्तो ।। बीओ वग्गो [८१५] अह भंते ! कल- मसूर-तिल- मुग्ग-मास- निप्फाव-कुलत्थ- आलिसंदग-सडिण, एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववज्जति? एवं मूलाईया दस उद्देसगा [दीपरत्नसागर संशोधितः] [411] [५-भगवई Page #413 -------------------------------------------------------------------------- ________________ सतं-२१, वग्गो -३ ,सत्तंसत्तं- , उद्देसो-/१-१० भाणियव्वा जहेव सालीणं निरवसेसं तहेव। || एगवीसइमे सते बीइओ यग्गो समतो ।। तइओ वग्गो [८१६] अह भंते! अयसि-कुसुंभ-कोद्दव-कंगु-रालव-वरा-कोइँसा-सण-सरिसव-मूलगबीयाणं, एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववज्जति? एवं एत्थ वि मूलाईया दस उद्देसगा जहेव सालीणं निरवसेसं तहेव भाणियव्वं। || एगवीसइमे सते तइओ वग्गो समत्तो ।। चमत्थो वग्गो [८१७]अह भंते! वंस-वेणु-कणग-कावंस-चारुवंस-उडाकुडा-विमा-कंडा-वेण्या-कल्लाणीणं, एएसि णं जे जीवा मूलताए वक्कमंति? एवं एत्थ वि मूलाईया दस उद्देसगा जहेव सालीणं, नवरं देवो सव्वत्थ वि न उववज्जति। तिन्नि लेसाओ। सव्वत्थ वि छव्वीसं भंगा। सेसं तं चेव। || एगवीसइमे सते चउत्थो वग्गो समत्तो ।। पंचमो वग्गो [८१८] अह भंते! उक्खु-दक्खुवाडिया-वीरण-इक्कड-भमास-सुंठि-सर-वेत-तिमिर-सतबोरगनलाणं, एएसि णं जे जीवा मूलताए वक्कमंति0? एवं जहेव वंसवग्गो तहेव एत्थ वि मूलाईया दस उद्देसगा नवरं खंधुद्देसे देवो उववज्जति। चत्तारि लेसाओ। सेसं तं चेव। || एगवीसइमे सते पंचमो वग्गो समत्तो ।। छटठो वग्गो [८१९]अह भंते! सेडिय-भंतिय-कोतिय-दब्भ-कुस-पव्वग-पोदइल-अज्जुण-आसाढग-रोहियंस- मुतव-खीरभुस-एरंड-कुरु-कुंद-करकर-सुंठ-विभंगु-महरयण-थुरग-सिप्पिय-सुंकलितणाणं, एएसि णं जे जीवामूलत्ताए वक्कमंति? एवं एत्थ वि दस उद्देसगा निरवसेसं जहेव वंसवग्गो। || एगवीसइमे सते छठ्ठो वग्गो समत्तो ।। सत्तमो वग्गो [८२०]अह भंते! अब्भरुह-वायाण-हरितग-तंदुलेज्जग-तण-वत्थुल-बोरग-मज्जार-पाइ-विल्लि -पालक्क-दगपिप्पलिय-दव्वि-सोत्थि-कसाय-मंडुक्कि-मूलग-सरिसव-अंबिल-साग-जियंतगाणं, एएसि णं जे जीवा मूल0? एवं एत्थ वि दस उद्देसगा जहेव वंसवग्गो।। || एगवीसइमे सते सत्तमो वग्गो समत्तो ।। अट्ठमो वग्गो [८२१]अह भंते! तुलसी-कण्हदराल-फणेज्जा-अज्जा-भूयणा-चोरा-जीरा-दमणा-मरुया-इंदीवरसयपुप्फाणं, एतेसि णं जे जीवा मूलत्ताए वक्कमंति0? एत्थ वि दस उद्देसगा निरवसेसं जहा वंसाणं। || एगवीसइमे सते अट्ठमो वग्गो समतो || दीपरत्नसागर संशोधितः] [412] [५-भगवई Page #414 -------------------------------------------------------------------------- ________________ सतं-२१, वग्गो -८ ,सत्तंसत्तं- , उद्देसो-/१-१० एवं एएसु अट्ठसु वग्गेसु असीतिं उद्देसगा भवंति। ___०-एगवीसतिमं सयं समत्तं० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगवीसतिमं सतं समत्तं . [] बावीसइमं सयं [] [८२२] तालेगट्ठिय बहुबीयगा य गुच्छा य गुम्म वल्ली य। छ दसवग्गा एए सळिं पुण होंति उद्देसा ।। पढमो वग्गो [८२३] रायगिहे जाव एवं वयासि अह भंते! ताल-तमाल-तक्कलि-तेतलि-साल-सरलासारगल्लाणं जाव केयति-कयलि-कंदलिचम्मरुक्ख-गुंतरुक्ख-हिंगुरुक्ख-लवंगरुक्ख-पूयफलि-खज्जूरि-नालिएरीणं, एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववज्जति?0 एवं एत्थ वि मूलाईया दस उद्देसगा कायव्वा जहेव सालीणं, नवरं इमं नाणत्तं--मूले कंदे खंधे तयाए साले य, एएसु पंचसु उद्देसगेसु देवो न उववज्जति; तिण्णि लेसाओ; ठिती जहन्नेणं अंतोमुहुतं, उक्कोसेणं दसवाससहस्साइं; उवरिल्लेसु पंचसु उद्देसएसु देवो उववज्जति; चत्तारि लेसाओ; ठिती जहन्नेणं अंतोमुहत्तं, उक्कोसेणं वासपुहत्तं; ओगाहणा मूले कंदे धणुपुहत्तं, खंधे तयाए साले य गाउयपुहत्तं, पवाले पत्ते य धणुपुहत्तं, पुप्फे हत्थपुहत्तं, फले बीए य अंगुलपुहत्तं; सव्वेसिं जहन्नेणं अंगुलस्स असंखेज्जइभाग। सेसं जहा सालीणं। एवं एए दस उद्देसगा। || बावीसइमे सते पढमो वग्गो समत्तो || बितिओ वग्गो [८२४] अह भंते! निबंब-जंब-कोसंब-ताल-अंकोल्ल-पीलु-सेलु-सल्लइ-मोयइ-मालुय-बउलपलास-करंज-पुत्तंजीवग-sरिट्ठ-विहेलग-हरियग-भल्लाय-उंबरिय-खीरणि-धायइ-पियाल-पूइय-णिवाग-सेण्हणपासिय-सीसव-अयसि-पुन्नाग-नागरुक्ख-सीवण्णि-असोगाणं, एएसि णं जे जीवा मूलत्ताए वक्कमंति0? एवं मूलाईया दस उद्देसगा कायव्वा निरवसेसं जहा तालवग्गे। || बावीसइमे सते बीइओ वग्गो समतो ।। तइओ वग्गो [८२५]अह भंते अत्थिय-तेंद्य-बोर-कविट्ठ-अंबाडग-माउलुंग-बिल्ल-आमलग-फणस दाडिम आसोट्ठ-उंबर-वड-णग्गोह-नंदिरुक्ख-पिप्पलि-सतर-पिलक्खु- रुक्ख-काउंबरिय-कुत्थंभरिय-देवदालि-तिलगलठय-छत्तोह-सिरीस-सत्तिवण्ण-दधि-वण्ण-लोद्ध-धव-चंदण-अज्जुण-णीव-कुडग-कलंबाणं, एएसि णं जे जीवा मूलताए वक्कमंति ते णं भंते!0? एवं एत्थ वि मूलाईया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयं। || बावीसइमे सते तइओ वग्गो समतो ।। [दीपरत्नसागर संशोधितः] [413] [५-भगवई Page #415 -------------------------------------------------------------------------- ________________ सतं-२२, वग्गो -४ ,सत्तंसत्तं- , उद्देसो-/१-१० चठत्थो वग्गो [८२६]अह भंते! वाइंगणि-अल्लइ-बोंडइ0 एवं जहा पण्णवणाए गाहाणुसारेणं णेयव्वं जाव गंजपाडला-दासि-अंकोल्लाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति0? एवं एत्थ वि मूलादीया दस उद्देसगा जाव बीयं ति निरवसेसं जहा वंसवग्गो| || बावीसइमे सते चउत्थो यग्गो समतो ।। पंचमो वग्गो [८२७]अह भंते! सिरियक-णवमालिय-कोरंग-बंधुजीवग-मणोज्जा, जहा पण्णवणाए पढमपए, गाहाणुसारेणं जाव नवणीय-कुंद-महाजातीणं, एएसि णं जे जीवा मूलत्ताए वक्कमंति0? एवं एत्थ वि मूलाईया दस उद्देसगा निरवसेसं जहा सालीणं। || बावीसइमे सते पंचमो वग्गो समतो || छटो वग्गो [८२८]अह भंते! पूसफलि-कालिंगी-तुंबी-तउसी-एला-वालुंकी एवं पदाणि छिंदियव्वाणि पण्णवणागाहाणुसारेणं जहा तालवग्गे जाव दधिफोल्लइ-काकलिमोक्कलि-अक्कबोंदीणं, एएसि णं जे जीवा मूलत्ताए वक्कमंति0? एवं मूलाईया दस उद्देसगा कायव्वा जहा तालवग्गे। नवरं फलउद्देसओ, ओगाहणाए जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं धणुपुहत्तं; ठिती सव्वत्थ जहन्नेणं अंतोमुहत्तं उक्कोसेणं वासपुहत्तं। सेसं तं चेव। || बावीसइमे सते छट्टो वग्गो समतो ।। {} एवं छसु वि वग्गेसु सठिं उद्देसगा भवंति। {} ०-बावीसतिमं सयं समतं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बावीसतिमं सतं समत्तं . [] तेवीसइमं सयं [] [नमो सुयदेवयाए भगवतीए।] पढ़मो वग्गो . [८२९] आलुय लोही अवए पाढा तह मासवण्णि वल्ली य| पंचेते दसवग्गा पण्णासं होति उद्देसा ।। [८३०] रायगिहे जाव एवं वयासि-- अह भंते! आलुय-मूलग-सिंगबेर-हलिद्द-रुरु-कंडरिय-जारु-छीरबिरालि-किट्ठि-कुंथु-कण्हकडभुमधुपुयलइ-मसिंगि-णेरुहा-सप्पसुगंधा-छिबुहा-बीयरुहाणं, एएसि णं जे जीवा मूलताए वक्कमंति0? एवं मूलाईया दस उद्देसगा कायव्वा वंसवग्ग सरिसा, नवरं परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा, अणंता वा उववज्जंति; अवहारोगोयमा! ते णं अणंता समये समये [दीपरत्नसागर संशोधितः]] [414] [५-भगवई Page #416 -------------------------------------------------------------------------- ________________ सतं-२३, वग्गो -१ ,सत्तंसत्तं- , उद्देसो-/१-१० अवहीरमाणा अवहीरमाणा अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं एवतिकालेणं अवहीरंति, नो चेव णं अवहिया सिया; ठिती जहन्नेण वि उक्कोसेण वि अंतोमहत्तं। सेसं तं चेव। || २३-१.१-१0 ।। ।। तेवीसइमे सते पढमो वग्गो समत्तो ।। ० बिइओ वग्गो. [८३१] अह भंते! लोही-णीह-थीह-थीभगा-अस्सकण्णी-सीहकण्णी-सीउंठी-मुसुंठीणं, एएसि णं जे जीवा मूल0? एवं एत्थ वि दस उद्देसगा जहेव आलुवग्गे, णवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव। सेवं भंते! सेवं भंते! ति। ।। २३-२.१-१0 ।। || तेवीसइमे सते बितियो वग्गो समतो ।। ० तइओ वग्गो . [८३२] अह भंते! आय-काय-कुहण-कुंदुक्क-उव्वेहलिय-सफा-सज्झा-छत्ता-वंसाणिय-कुराणं, एएसि णं जे जीवा मूलत्ताए? एवं एत्थ वि मूलाईया दस उद्देसगा निरवसेसं जहा आलुवग्गे। सेवं भंते! सेवं भंते! ति। || २३-३.१-१० ।। || तेवीसइमे सते ततिओ वग्गो समतो ।। ० चउत्थो वग्गो . [८३३]अह भंते! पाढा-मियवालुंकि-मधुरस-रायवल्लि-पउम-मोढरि-दंति चंडीणं, एएसि णं जे जीवा मूल0? एवं एत्थ वि मूलाईया दस उद्देसगा आलुयवग्गसरिसा, नवरं ओगाहणा जहा वल्लीणं, सेसं तं चेव। सेवं भंते! सेवं भंते! ति। || २३-४.१-१० ।। || तेवीसइमे सते चउत्थो वग्गो समतो ।। ० पंचमो वग्गो . [८३४]अह भंते! मासपण्णी-मुग्गपण्णी-जीवग-सरिसव-करेणुया-काओलि-खीरकाओलि-भंगिणहि-किमिरासि-भद्दमुत्थ-णंगलइ-पयुयकिण्णा-पयोयलया-ढेहरेणुया-लोहीणं, एएसि णं जे जीवा मूल0? एवं एत्थ वि दस उद्देसगा निरवसेसं आलुयवग्गसरिसा। || २३-५.१-१० ।। || तेवीसइमे सते पंचमो वग्गो समतो || एवं एएसु पंचसु वि वग्गेसु पण्णासं उद्देसगा भाणियव्व ति। सव्वत्थ देवा ण उववज्जति। तिन्नि लेसाओ। सेवं भंते! सेवं भंते! तिला ०-तेवीसतिमं सयं समत्तं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च तेवीसतिमं सतं समतं . [दीपरत्नसागर संशोधितः] [415] [५-भगवई Page #417 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ [] चळवीसतिमं सयं [] [८३५] उववाय परीमाणं संघयणुच्चत्तमेव संठाणं। लेस्सा दिट्ठी णाणे अण्णाणे जोग उवओगे।। [८३६] सण्णा कसाय इंदिय समग्घाए वेदणा य वेदे य। आउं अज्झवसाणा अणुबंधो कायसंवेहो । [८३७] जीवपए जीवपए जीवाणं दंडगम्मि उद्देसो। चठवीसतिमम्मि सए चठवीसं होंति उद्देसा ।। पढमो उद्देसो 0 [८३८] रायगिहे जाव एवं वदासि नेरइया णं भंते! कओहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति, तिरिक्खजोणिएहितो उववज्जंति, मणुस्सेहिंतो उववज्जंति, देवेहिंतो उववज्जति? गोयमा! नो नेरइएहिंतो उववज्जंति, तिरिक्खजोणिएहिंतो वि उववज्जंति, मणुस्सेहिंतो वि उववज्जंति, नो देवेहिंतो उववज्जति। जति तिरिक्खजोणिएहिंतो उववज्जति किं एगिदियतिरिक्खजोणिएहिंतो उववज्जंति, बेइंदिय तिरिक्ख0, तेइंदियतिरिक्ख०, चरिंदियतिरिक्ख०, पंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति? गोयमा! नो एगिदियतिरिक्खजोणिएहिंतो उववज्जंति, नो बेइंदिय०, नो तेइंदिया, नो चरिंदिय०, पंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति। जति पंचेंदिय-तिरिक्खजोणिएहिंतो उववज्जति किं सन्निपंचेंदिय-तिरिक्खजोणिएहितो उववज्जंति, असन्निपंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति? गोयमा! सन्निपंचेंदियतिरिक्खजोणिएहितो वि उववज्जंति, असन्निपंचेंदियतिरिक्खजोणिएहिंतो वि उववज्जंति। जति सन्निपचेदियतिरिक्खजोणिएहिंतो उववज्जति किं जलचरेहिंतो उववज्जंति, थलचरेहिंतो उववज्जंति, खहचरेहिंतो उववज्जंति? गोयमा! जलचरेहिंतो वि उववज्जंति, थलचरेहिंतो वि उववज्जंति, खहचरेहिंतो वि उववज्जंति। जति जलचर-थलचर-खहचरेहिंतो उववज्जति किं पज्जत्तएहिंतो उववज्जंति, अपज्जतएहितो उववज्जंति? गोयमा! पज्जत्तएहिंतो उववज्जंति, नो अपज्जत्तएहिंतो उववज्जंति। पज्जताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! कतिसु पुढवीसु उववज्जेज्जा? गोयमा! एगाए रयणप्पभाए पुढवीए उववज्जेज्जा। पज्जत्ता असन्नि पंचेंदिय-तिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएस् उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सद्रुितीएसु, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागठ्ठितीएसु उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जति? गोयमा! जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा, असंखेज्जा वा उववज्जंति। तेसि णं भंते! जीवाणं सरीरगा किंसंघयणा पन्नता? गोयमा! सेवा संघयणा पन्नता। तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पन्नता? गोयमा! जहन्नेणं अंगुलस्स दीपरत्नसागर संशोधितः] [416] [५-भगवई] Page #418 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१ असंखेज्जतिभागं, उक्कोसेणं जोयणसहस्सं । तेसि णं भंते! जीवाणं सरीरगा किंसंठिया पन्नत्ता ? गोयमा ! हुंडसंठाणसंठिया पन्नता । तेसि णं भंते! जीवाणं कति लेस्साओ पन्नत्ताओ? गोयमा ! तिन्नि लेस्साओ पन्नत्ताओ, तं जहा - कण्हलेस्सा नीललेस्सा काउलेस्सा। ते णं भंते! जीवा किं सम्मद्दिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी ? गोयमा! नो सम्मद्दिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छद्दिट्ठी । ते णं भंते! जीवा किं नाणी, अन्नाणी ? गोयमा! नो नाणी, अन्नाणी, नियमं दुअन्नाणी, तं जहा -मतिअन्नाणी य सुयअन्नाणी य । णं भंते! जीवा किं मणजोगी, वइजोगी, कायजोगी? गोयमा ! नो मणजोगी, वइजोगी वि, कायजोगी वि। वि। ते णं भंते! जीवा किं सागारोवउत्ता, अणागारोवउत्ता ? गोयमा ! सागारोवउत्ता वि, अणागारोवउत्ता तेसि णं भंते! जीवाणं कति सन्नाओ पन्नत्ताओ? गोयमा ! चत्तारि सन्नाओ पन्नत्ताओ, तं जहा--आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा । तेसि णं भंते! जीवाणं कति कसाया पन्नता ? गोयमा ! चत्तारि कसाया पन्नता, तं जहा-कोहकसाये माणकसाये मायाकसाये लोभकसाये। तेसि णं भंते! जीवाणं कति इंदिया पन्नत्ता? गोयमा ! पंच इंदिया पन्नत्ता, तं जहा- सोतिंदिए चक्खिदिए जाव फासिंदिए । तेसि णं भंते! जीवाणं कति समुग्धाया पन्नता ? गोयमा ! तओ समुग्धाया पन्नत्ता, तं जहावेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए । ते णं भंते! जीवा किं सायावेदगा, असायावेदगा? गोयमा ! सायावेदगा वि, असातावेदगा वि । णं भंते! जीवा किं इत्थवेदगा, पुरिसवेदगा, नपुंसगवेदगा? गोयमा! नो इत्थिवेदगा, नो पुरिसवेदगा, नपुंसगवेदगा । पुव्वकोडी। पन्नत्ता । तेसि णं भंते! जीवाणं केवतियं कालं ठिती पन्नत्ता? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तेसि णं भंते! जीवाणं केवतिया अज्झवसाणा पन्नत्ता ? गोयमा ! असंखेज्जा अज्झवसाणा ते णं भंते! किं पसत्था, अप्पसत्था? गोयमा ! पसत्था वि, अप्पसत्था वि से णं भंते! 'पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिये' इति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी । से णं भंते! `पज्जत्ता असन्निपंचेंदियतिरिक्खजोणिए रयणप्पभापुढविनेरइए पुणरवि पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए' त्ति केवतियं कालं सेवेज्जा ?, केवतियं कालं गतिरागतिं करेज्जा ? गोयमा! भवादेसेणं दो भवग्गहणाई; काला सेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिअब्भहियं; एवतियं कालं सेवेज्जा, एवतियं कालं [दीपरत्नसागर संशोधितः] [417] [५-भगवई] Page #419 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१ गतिरागतिं करेज्जा । पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए जहन्नकालट्ठितीएसु रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेण वि दसवाससहस्सट्ठितीयेसु उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जंति? एवं स च्चेव वत्तव्वता निरवसेसा भाणियव्वा जाव अणुबंधोति । से णं भंते! पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए जहन्नकालट्ठितीयरयणप्पभापुढविणेरइए जहन्नकाल0 पुणरवि पज्जत्ताअसण्णि जाव गतिरागतिं करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाई; कालाएसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागतिं करेज्जा । पज्जत्ताअसन्नि पंचेंदिय तिरिक्खजोणिए णं भंते! जे भविए उक्कोसकालट्ठितीयेसु रतणप्पभापुढविनेरइएस उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं पलिओवमस्स असंखेज्जतिभागट्ठिती सु उववज्जेज्जा, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभाग ट्ठितीएसु उववज्जेज्जा । ते णं भंते! जीवा ? अवसेसं तं चेव जाव अणुबंधो। सेणं! भंते पज्जता असन्निपंचेंदियतिरिक्खजोणिए उक्कोसकालट्ठितीय रयणप्पभा-पुढविनेरइए उक्कोस0 पुणरवि पज्जत्ता जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाई; कालादेसेणं जहन्नेणं पलिओवमस्स असंखेज्जतिभागं अंतोमुहुत्तमब्भहियं, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिअब्भहियं; एवतियं कालं सेवेज्जा, एवइयं कालं गतिरागतिं करेज्जा । जहन्नकालट्ठितीयपज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभा पुढविनेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवास सहस्सट्ठितीएसु, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागट्ठितीएसु उववज्जेज्जा । ते णं भंते! जीवा एगसमएणं केव० ? अवसेसं तं चेव, णवरं इमाइं तिन्नि णाणत्ताइं आउं अज्झवसाणा अणुबंधो य। ठिती जहन्नेणं अंतोमुहुतं, उक्कोसेण वि अंतोमुहुतं । तेसि णं भंते! जीवाणं केवतिया अज्झवसाणा पन्नत्ता ? गोयमा ! असंखेज्जा अज्झवसाणा पन्नत्ता । ते णं भंते! किं पसत्था, अप्पसत्था? गोयमा ! नो पसत्था, अप्पसत्था। अणुबंधो अंतोमुहुत्तं। सेसं तं चेव । से णं भंते ! जहन्नकालट्ठितीयपज्जत्ता असन्निपंचेंदियरयणप्पभा जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाई; कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्त अब्भहियाइं, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं अंतोमुहुत्तमब्भहियं, एवतियं कालं सेविज्जा जाव करेज्जा | जहन्नकालट्ठितीयपज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए जहन्नकाल ट्ठितीएसु रयणप्पभापुढविनेरइएस उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएस उववज्जेज्जा, उक्कोसेण वि दसवाससहस्सट्ठितीएसु उववज्जेज्जा । [दीपरत्नसागर संशोधितः ] [418] [५-भगवई] Page #420 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- सत्तंसत्तं- , उद्देसो-१ ते णं भंते! जीवा0। सेसं तं चेव। ताई चेव तिन्नि णाणत्ताई जाव से णं भंते! जहन्नकालट्ठितीयपज्जता जाव जोणिए जहन्नकालठ्ठितीयरयणप्पभापुढवि० पुणरवि जाव भवाएसेणं दो भवग्गहणाइं; कालाएसेणं जहन्नेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाई, उक्कोसेण वि दसवाससहस्साइं अंतोमुत्तमब्भहियाइं; एवइयं कालं सेवेज्जा जाव करेज्जा। जहन्नकालठ्ठितीयपज्जत्ता जाव तिरिक्खजोणिए णं भंते! जे भविए उक्कोसकालठ्ठितीएसु रयणप्पभापुढविनेरइएसु उववज्जितए से णं भंते! केवतिकालठ्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं पलिओवमस्स असंखेज्जतिभागट्ठितीएसु उववज्जेज्जा, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभागहितीएसु उववज्जेज्जा। ते णं भंते! जीवा0? अवसेसं तं चेव। ताई चेव तिन्नि नाणत्ताई जाव से णं भंते! जहन्नकालठ्ठितीयपज्जता जाव तिरिक्खजोणिए उक्कोसकालठ्ठितीयरयण जाव करेज्जा? गोयमा! भवाएसेणं दो भवग्गहणाइं; कालाएसेणं जहन्नेणं पलिओवमस्स असंखेज्जतिभागं अंतोमुहत्तमब्भहियं, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभागं अंतोमुहत्तमब्भहियं; एवतियं कालं जाव करेज्जा । उक्कोसकालट्ठितीयपज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभापुढविनेरइएस् उववज्जित्तए से णं भंते! केवतिकाल जाव उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सहितीएसु, उक्कोसेणं पलिओवमस्स असंखेज्जतिभाग जाव उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं0? अवसेसं जहेव ओहियगमए तहेव अणुगंतव्वं, नवरं इमाई दोन्नि नाणताइं-ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी। एवं अणुबंधो वि। अवसेसं तं चेव। से णं भंते! उक्कोसकालठ्ठितीयपज्जत्ताअसन्नि जाव तिरिक्खजोणिए रतणप्पभा0 भवाएसेणं दो भवग्गहणाइं; कालाएसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडीए अब्भहियं; एवतियं जाव करेज्जा। उक्कोसकालठ्ठितीयपज्जत्तातिरिक्खजोणिए णं भंते! जे भविए जहन्नकालठ्ठितीएस रयण जाव उववज्जित्तए से णं भंते! केवति0 जाव उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेण वि दसवाससहस्सट्ठितीएसु उववज्जेज्जा। ते णं भंते!0? सेसं तं चेव जहा सत्तमगमे जाव से णं भंते! उक्कोसकालट्ठीती0 जाव तिरिक्खजोणिए जहन्नकालठ्ठितीयरयणप्पभा0 जाव करेज्जा? गोयमा! भवाएसेणं दो भवग्गहणाइं; कालाएसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेण वि पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया; एवतियं जाव करेज्जा। उक्कोसकालट्ठितीयपज्जत्ता0 जाव तिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालट्ठितीएसु रयण जाव उववज्जित्तए से णं भंते! केवतिकाल0 जाव उववज्जेज्जा? गोयमा! जहन्नेणं पलिओवमस्स असंखज्जतिभागठितीएस, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभागठितीएस उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं0? सेसं जहा सत्तमगमए जाव-- से णं भंते! उक्कोसकालट्ठितीयपज्जत्ता0 जाव तिरिक्खजोणिए उक्कोसकालठ्ठितीय [दीपरत्नसागर संशोधितः] [419] [५-भगवई Page #421 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ रयणप्पभ0 जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाइं; कालाएसेणं जहन्नेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडीए अब्भहियं, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिमब्भहियं; एवतियं कालं सेवेज्जा जाव करेज्जा। एवं एए ओहिया तिण्णि गमगा, जहन्नकालट्ठितीएसु तिन्नि गमगा, उक्कोसकालट्ठितीएसु तिन्नि गमगा; सव्वेते नव गमा भवंति। [८३९]जदि सन्निपंचेंदियतिरिक्खजोणिएहिंतो उववज्जति किं संखेज्जवासाठयसन्निपंचेंदिय तिरिक्खजोणिएहिंतो उववज्जति, असंखेज्जवासाठयसन्निपंचेंदियतिरिक्ख० जाव उववज्जंति? गोयमा! संखेज्जवासाउयसण्णिपंचेंदिय० जाव उववज्जंति, नो असंखेज्जवासाठय0 जाव उववज्जंति। जदि संखेज्जवासाउयसन्निपंचेंदिय जाव उववज्जंति किं जलचरेहिंतो उववज्जंति?0 पुच्छा। गोयमा ! जलचरेहिंतो उववज्जति जहा असन्नी जाव पज्जत्तएहिंतो उववज्जंति, नो अपज्जतएहितो उववज्जति । पज्जत्तासंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! कतिसु पुढवीसु उववज्जेज्जा? गोयमा! सत्तसु पुढवीसु उववज्जेज्जा, तं जहा-- रयणप्पभाए जाव अहेसत्तमाए। पज्जत्तासंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभपुढवि नेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेण सागरोवमद्वितीएसु उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जति? जहेव असन्नी। तेसि णं भंते! जीवाणं सरीरगा किंसंघयणी पन्नता? गोयमा! छव्विहसंघयणी पन्नता, तं जहा--वइरोसभनारायसंघयणी उसभनारायसंघयणी जाव सेवासंघयणी। सरीरोगाहणा जहेव असन्नीणं। तेसि णं भंते! जीवाणं सरीरगा किंसंठिया पन्नता? गोयमा! छव्विहसंठिया पन्नत्ता, तं जहासमचतुरंस0 नग्गोह0 जाव हुंडा0। तेसि णं भंते! जीवाणं कति लेस्साओ पन्नताओ? गोयमा! छल्लेसाओ पन्नताओ, तं जहा-- कण्हलेस्सा जाव सुक्कलेस्सा। दिट्ठी तिविहा वि। तिन्नि नाणा, तिन्नि अन्नाणा भयणाए। जोगो तिविहो वि। सेसं जहा असण्णीणं जाव अणुबंधो। नवरं पंच समुग्घाया आदिल्लगा। वेदो तिविहो वि, अवसेसं तं चेव जाव से णं भंते ! पज्जत्तासंखेज्जवासाठय जाव तिरिक्खजोणिए रयणप्पभ|0 जाव करेज्जा ? गोयमा! भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाई, उक्कोसेणं चत्तारि सागरोवमाइं चरहिं पुव्वकोडीहिं अब्भहियाई। एवतियं कालं सेवेज्जा जाव करेज्जा।। पज्जत्तासंखेज्ज जाव जे भविए जहन्नकाल जाव से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेण वि दसवाससहस्सट्ठितीएसु जाव उववज्जेज्जा। [दीपरत्नसागर संशोधितः] [420] [५-भगवई Page #422 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ ते णं भंते! जीवा0 एवं सो चेव पढमगमओ निरवसेसो नेयव्वो जाव कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाइं उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ; एवतियं कालं सेवेज्जा0। सो चेव उक्कोसकालठ्ठितीएसु उववन्नो, जहन्नेणं सागरोवमट्ठीतीएस, उक्कोसेण वि सागरोवमट्ठितीएसु उववज्जेज्जा। अवसेसो परिमाणादीओ भवादेसपज्जवसाणो सो चेव पढमगमो नेयव्वो जाव कालाएसेणं जहन्नेणं सागरोवमं अंतोमुत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाई चठहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं कालं सेविज्जा0। जहन्नकालट्ठितीयपज्जत्तासंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभपुढवि जाव उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं सागरोवमट्ठितीएसु उववज्जेज्जा। ते णं भंते! जीवा0? अवसेसो सो चेव गमओ। नवरं इमाई अट्ठ णाणताइं-सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं धणुपुहत्तं। लेस्साओ तिण्णि आदिल्लाओ। नो सम्मद्दिट्ठी, मिच्छद्दिट्ठी, नो सम्मामिच्छादिट्ठी। दो अन्नाणा णियमं। समग्घाया आदिल्ला तिन्नि। आऊं, अज्झवसाणा, अणुबंधो य जहेव असन्नीणं। अवसेसं जहा पढमे गमए जाव कालादेसेणं जहन्नेणं दसवास सहस्साई अंतोमुत्तमब्भहियाइं; उक्कोसेणं चत्तारि सागरोवमाई चठहिं अंतोमुत्तेहिं अब्भहियाइं; एवतियं कालं जाव करेज्जा। सो चेव जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेण वि दसवाससहस्सद्वितीएसु उववज्जेज्जा। ते णं भंते!0? एवं सो चेव चउत्थो गमओ निरवसेसो भाणियव्वो जाव कालाएसेणं जहन्नेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाई, उक्कोसेणं चत्तालीसं वाससहस्साई चहिं अंतोमुहत्तेहिं अब्भहियाई; एवतियं जाव करेज्जा। सो च्चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं सागरोवमट्ठितीएसु उववज्जेज्जा, उक्कोसेण वि सागरोवमट्टितीएसु उववज्जेज्जा। ते णं भंते!0 एवं सो चेव चउत्थो गमओ निरवसेसो भाणियव्वो जाव कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाई चठहिं अंतोमुत्तेहिं अब्भहियाई; एवतियं जाव करेज्जा। उक्कोसकालठ्ठितीय-पज्जतासंखेज्जवासा0 जाव तिरिक्खजोणिए णं भंते ! जाव रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं सागरोवमट्टितीएसु उववज्जेज्जा। ते णं भंते! जीवा? अवसेसो परिमाणादीओ भवादेसपज्जवसाणो एतेसिं चेव पढमगमओ णेतव्वो, नवरं ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी। एवं अणुबंधो वि। सेसं तं चेव। कालादेसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि सागरोवमाई चठहिं पुव्वकोडीहिं अब्भयाहिइं; एवतियं कालं जाव करेज्जा। सो चेव जहन्नकालठितीएस उववन्नो, जहन्नेणं दसवाससहस्सद्रुितीएस, उक्कोसेण वि दसवाससहस्सट्ठितीएसु उववज्जेज्जा। [दीपरत्नसागर संशोधितः] [421] [५-भगवई Page #423 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ ते णं भंते! जीवा0? सो चेव सत्तमो गमओ निरवसेसो भाणियव्वो जाव भवादेसो ति। कालादेसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहिआओ; एवतियं जाव करेज्जा। उक्कोसकालठितीयपज्जता जाव तिरिक्खजोणिए णं भंते! जे भविए उक्कोसकालठितीय जाव उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं सागरोवमट्टितीएस, उक्कोसेण वि सागरोवमट्टितीएसु उववज्जेज्जा। ते णं भंते! जीवा0? सो चेव सत्तमगमओ निरवसेसो भाणियव्वो जाव भवादेसो ति। कालादेसेणं जहन्नेणं सागरोवमं पुव्वकोडीए अब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चरहिं पुव्वकोडीहिं अब्भहियाइं; एवइयं जाव करेज्जा। एवं एते नव गमगा उक्खेवनिक्खेवओ नवस वि जहेव असन्नीणं। [८४०] पज्जत्ता-संखेज्ज-वासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए सक्करप्पभाए पुढवीए णेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं सागरोवमट्टितीएसु, उक्कोसेणं तिसागरोवमट्टितीएसु उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं0? एवं ज च्चेव रयणप्पभाए उववज्जंतगस्स लद्धी स च्चेव निरवसेसा भाणियव्वा जाव भवादेसो ति। कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहत्तमब्भहियं, उक्कोसेणं बारस सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं जाव करेज्जा। ___ एवं रयणप्पभपुढविगमगसरिसा नव वि गमगा भाणियव्वा, नवरं सव्वगमएसु वि नेरइयट्ठिती-संवेहेसु सागरोवमा भाणितव्वा। एवं जाव छठ्ठपुढवि ति, णवरं नेरइयठिती जा जत्थ पुढवीए जहन्नुक्कोसिया सा तेणं चेव कमेणं चउग्गुणा कायव्वा, वालुयप्पभाए अट्ठावीसं सागरोवमा चउग्गुणिया भवंति, पंकप्पभाए चत्तालीसं, धूमप्पभाए अट्ठसळिं, तमाए अट्ठासीति। संघयणाई वालुयप्पभाए पंचविहसंघयणी, तं जहा-- वइरोसभनाराय जाव खीलियासंघयणी। पंकप्पभाए चठव्विहसंघयणी। धूमप्पभाए तिविहसंघयणी। तमाए विहसंघयणी, तं जहा--वइरोसभनारायसंघयणी य उसभनारायसंघयणी य। सेसं तं चेव। पज्जत्तासंखेज्जवासाउय जाव तिरिक्खजोणिए णं भंते! जे भविए अहेसत्तमपुढविनेरइएस् उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं बावीससागरोवमट्टितीएस, उक्कोसेणं तेत्तीससागरोवमट्टितीएसु उववज्जेज्जा। ते णं भंते! जीवा0? एवं जहेव रयणपप्भाए णव गमका, लद्धी वि स च्चेव; णवरं वइरोसभनारायसंघयणी, इत्थिवेदगा न उववज्जति। सेसं तं चेव जाव अणुबंधो ति। संवेहो भवाएसेणं जहन्नेणं तिण्णि भवग्गहणाई, उक्कोसेणं सत्त भवग्गहणाइं; कालाएसेणं जहन्नेणं बावीसं सागरोवमाई दोहिं अंतोमुहत्तेहिं अब्भहियाई, उक्कोसेणं छावळिं सागरोवमाई चहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं जाव करेज्जा । सो चेव जहन्नकालठ्ठितीएसु उववन्नो, स च्चेव वत्तव्वया जाव भवादेसो ति। कालाएसेणं जहन्नेणं, कालादेसो वि तहेव जाव चरहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं जाव करेज्जा। सो चेव उक्कोसकालठ्ठितीएस उववन्नो, स च्चेव लद्धी जाव अणुबंधो ति, भवाएसेणं [दीपरत्नसागर संशोधितः] [422] [५-भगवई Page #424 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- सत्तंसत्तं- , उद्देसो-१ जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाइं; कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाई दोहिं अंतोमहत्तेहिं अब्भहियाई, उक्कोसेणं छावठिं सागरोवमाइं तिहिं पव्वकोडीहिं अब्भहियाई एवतियं जाव करेज्जा। सो चेव जहन्नकालठ्ठितीओ जाओ, स च्चेव रयणप्पभपुढविजहन्नकालट्ठितीयवत्तव्वता भाणियव्वा जाव भवादेसो ति। नवरं पढमं संघयणं; नो इत्थिवेदगा; भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं सत्तभवग्गहणाइं; कालाएसेणं जहन्नेणं बावीसं सागरोवमाई दोहिं अंतोमुत्तेहिं अब्भहियाई, उक्कोसेणं छावठिं सागरोवमाइं चरहिं अंतोमुत्तेहिं अब्भहियाइं; एवतियं जाव करेज्जा। सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एवं सो चेव चउत्थगमओ निरवसेसो भाणियव्वो जाव कालादेसो ति। सो चेव उक्कोसकालठितीएस उववन्नो, स च्चेव लद्धी जाव अणुबंधो ति। भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाइं। कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं अंतोमुहत्तेहिं अब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं तिहिं अंतोमुहत्तेहिं अब्भहियाई, एवतियं कालं जाव करेज्जा। सो चेव अप्पणा उक्कोसकालठ्ठितीओ जाओ, जहन्नेणं बावीससागरोवमट्टितीएस, उक्कोसेणं तेतीससागरोवमट्ठितीएसु उववज्जेज्जा। ते णं भंते!0? अवसेसा स च्चेव सत्तमपुढविपढमगमगवत्तव्वया भाणियव्वा जाव भवादेसो ति, नवरं ठिती अणुबंधो य जहन्नेणं पव्वकोडी, उक्कोसेण वि पव्वकोडी। सेसं तं चेव। कालाएसेप जहन्नेणं बावीसं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाइं, उक्कोसेणं छावळिं सागरोवमाइं चठहिं पुव्वकोडीहिं अब्भहियाई,एवतियं जाव करेज्जा। सो चेव जहन्नकालट्ठितीएसु उववन्नो, स च्चेव लद्धी, संवेहो वि तहेव सतमगमगसरिसो। सो चेव उक्कोसकालछितीएसु उववन्नो, एसा चेव लद्धी जाव अणुबंधो ति। भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाइं। कालाएसेणं जहन्नेणं तेतीसं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाइं, उक्कोसेणं छावळिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाई, एवति सेवेज्जा जाव करेज्जा। [८४१] जइ मणुस्सेहिंतो उववज्जति किं सन्निमणुस्सेहिंतो उववज्जंति, असन्निमणुस्सेहिंतो उववज्जति? गोयमा! सन्निमणुस्सेहिंतो उववज्जंति, नो असन्निमणुस्सेहिंतो उववज्जति। जति सन्निमणुस्सेहिंतो उववज्जंति किं संखेज्जवासाउयसन्निमणुस्सेहिंतो उववज्जति असं खेज्जवा0 जाव उववज्जति? गोयमा! संखेज्जवासाठयसन्निमणु0, नो असंखेज्जवासाउय जाव उववज्जंति। जदि संखेज्जवासा0 जाव उववज्जति किं पज्जत्तासंखेज्जवासाठय0, अपज्जत्तासंखेज्जवासाठय0? गोयमा! पज्जत्तासंखेज्जवासाउय0, नो अपज्जत्तासंखेज्जवासाठय० जाव उववज्जंति। पज्जत्तासंखेज्जवासाउयसण्णिमणुस्से णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! कतिसु पुढवीसु उववज्जेज्जा? गोयमा! सत्तसु पुढवीसु उववज्जेज्जा, तं जहा-रयणप्पभाए जाव अहेसत्तमाए। पज्जता-संखेज्जवासाठय-सन्निमणुस्से णं भंते ! जे भविए रतणप्पभपुढवि-नेरइएस् [दीपरत्नसागर संशोधितः] [423] [५-भगवई] Page #425 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१ उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं सागरोवमट्ठितीएसु उववज्जेज्जा । ते णं भंते! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जंति । संघयणा छ । सरीरोगाहणा जहन्नेणं अंगुलपुहत्तं, उक्कोसेणं पंच धणुसयाई । एवं सेसं जहा सन्निपंचेंदियतिरिक्खजोणियाणं जाव भवादेसो त्ति, नवरं चत्तारि नाणा, तिन्नि अन्नाणा भयणाए, छ समुग्धाया केवलिवज्जा; ठिती अणुबंधो य जहन्नेणं मासपुहत्तं, उक्कोसेणं पुव्वकोडी। सेसं तं चेव। कालाएसेणं जहन्नेणं दस वाससहस्साइं मासपुहत्तमब्भहियाई, उक्कोसेणं चत्तारि सागरोवमाइं चलहिं पुव्वकोडीहिं अब्भहियाइं, एवतियं जाव करेज्जा । सो चेव जहन्नकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं कालादेसेणं जहन्नेणं दस वाससहस्साइं मासपुहत्तमब्भहियाई, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ, एवतियं० । सो चेव उक्कोसकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वता, नवरं कालाएसेणं जहन्नेणं सागरोवमं मासपुहत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं जाव करेज्जा । सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, एसा चेव वत्तव्वता, नवरं इमाई पंच नाणत्ताइं-सरीरोगाहणा जहन्नेणं अंगुलपुहत्तं, उक्कोसेण वि अंगुलपुहतं १, तिन्नि नाणा, तिन्नि अन्नाणा भयणाए २, पंच समुग्घाया आदिल्ला ३, ठिती ४ अणुबंधो ५ य जहन्नेणं मासपुहत्तं, उक्कोसेण वि मासपुहतं । सेसं तं चेव जाव भवादेसो त्ति । कालादेसेणं जहन्नेणं दस वाससहस्साइं मासपुहत्तमब्भहियाइं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं मासपुहत्तेहिं अब्भहियाई, एवतियं जाव करेज्जा । सो चेव जहन्नकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया चउत्थगमगसरिसा, नवरं कालाएसेणं जहन्नेणं दस वाससहस्साइं मासपुहत्तमब्भहियाई, उक्कोसेणं चत्तालीसं वाससहस्साइं चउहिं मासपुतेहिं अब्भहियाई, एवतियं जाव करेज्जा । सो चेव उक्कोसकालट्ठितीएस उववन्नो, एस चेव गमगो, नवरं कालाएसेणं जहन्नेणं सागरोवमं मासपुहत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं मासपुहतेहिं अब्भहियाई, एवतियं जाव करेज्जा । सो चेव अप्पणा उक्कोसकालट्ठितीओ जातो, सो चेव पढमगमओ नेतव्वो, नवरं सरीरोगाहणा जहन्नेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाइं; ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी; एवं अणुबंधो वि, कालाएसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसे चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं कालं जाव करेज्जा । सो चेव जहन्नकालट्ठितीएसु उववन्नो, स च्चेव सत्तमगमगवत्तव्वया, नवरं कालाएसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ, एवतियं कालं जाव करेज्जा । सो चेव उक्कोसकालट्ठितीएसु उववन्नो, सा चेव सत्तमगमगवत्तव्वया, नवरं कालाएसेणं जहन्नेणं सागरोवमं पुव्वकोडीए अब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, [दीपरत्नसागर संशोधितः ] [५-भगवई] [424] Page #426 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ एवतियं कालं सेवेज्जा जाव करेज्जा। [८४२] पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए सक्करप्पभाए पुढवीए नेरइएसु जाव उववज्जित्तए से णं भंते! केवति जाव उववज्जेज्जा? गोयमा! जहन्नेणं सागरोवमट्टितीएस, उक्कोसेणं तिसागरोवमठितीएस उववज्जेज्जा। ते णं भंते!0? एवं सो चेव रयणप्पभपुढविगमओ नेयव्वो, नवरं सरीरोगाहणा जहन्नेणं रयणिपुहत्तं, उक्कोसेणं पंच धणुसयाइं; ठिती जहन्नेणं वासपुहत्तं, उक्कोसेणं पुव्वकोडी; एवं अणुबंधो वि। सेसं तं चेव जाव भवादेसो ति; कालाएसेणं जहन्नेणं सागरोवमं वासपुहत्तमब्भहियं, उक्कोसेणं बारस सागरोवमाई चठहिं पुव्वकोडीहिं अब्भहियाइं, एवतियं जाव करेज्जा। एवं एसा ओहिएसु तिसु गमएसु मणूसस्स लद्धी, नाणत्तं नेरइयट्ठितिं कालाएसेणं संवेहं च जाणेज्जा। सो चेव अप्पणा जहन्नकालठ्ठितीओ जाओ, तस्स वि तिसु गमएसु एसा चेव लद्धी; नवरं सरीरोगाहणा जहन्नेणं रयणि हत्तं, उक्कोसेण वि रयणि हत्तं; ठिती जहन्नेणं वासपुहतं, उक्कोसेण वि वासपुहत्तं; एवं अणुबंधो वि। सेसं जहा ओहियाणं। संवेहो उवजुंजिऊण भाणियव्वो। सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, तस्स वि तिसु वि गमएसु इमं णाणत्तं-- सरीरोगाहणा जहन्नेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाइं; ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी; एवं अणुबंधो वि। सेसं जहा पढमगमए, नवरं नेरइयठितिं कायसंवेहं च जाणेज्जा। एवं जाव छठ्ठपुढवी, नवरं तच्चाए आढवेत्ता एक्केक्कं संघयणं परिहायति जहेव तिरिक्खजोणियाणं; कालादेसो वि तहेव, नवरं मणुस्सट्ठिती जाणियव्वा। पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए अहेसत्तमपुढविनेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं बावीससागरोवमट्टितीएसु, उक्कोसेणं तेत्तीससागरोवमट्टितीएस उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं0? अवसेसो सो चेव सक्करप्पभापुढविगमओ नेयव्वो, नवरं पढम संघयणं, इत्थिवेदगा न उववज्जंति। सेसं तं चेव जाव अणुबंधो ति। भवादेसेणं दो भवग्गहणाइं; कालादेसेणं जहन्नेणं बावीसं सागरोवमाई वासपुहत्तमब्भहियाई, उक्कोसेणं तेतीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, एवतियं जाव करेज्जा। सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं नेरइयट्ठितिं संवेहं च जाणेज्जा। सो चेव उक्कोसकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं संवेहं जाणेज्जा। सो चेव अप्पणा जहन्नकालठ्ठितीओ जाओ, तस्स वि तिसु वि गमएसु एसा चेव वत्तव्वया, नवरं सरीरोगाहणा जहन्नेणं रयणिपुहत्तं, उक्कोसेण वि रयणिपुहत्तं, ठिती जहन्नेणं वासपुहत्तं, उक्कोसेण वि वासपुहत्तं; एवं अणुबंधो वि; संवेहो उवजुंजिऊण भाणियव्वो। सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, तस्स वि तिसु वि गमएस एसा चेव वत्तव्वया, नवरं सरीरोगाहणा जहन्नेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाइं; ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी; एवं अणुबंधो वि। नवसु वि एएसु गमएसु नेरइयट्ठिति संवेहं च [दीपरत्नसागर संशोधितः] [425] [५-भगवई] Page #427 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- सत्तंसत्तं- , उद्देसो-१ जाणेज्जा। सव्वत्थ भवग्गहणाई दोन्नि जाव नवमगमए कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेण वि तेतीसं सागरोवमाई पुव्वकोडीए अब्भहियाइं, एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागतिं करेज्जा। सेवं भंते! सेवं भंते! ति जाव विहरति। चवीसइमे सते पदमो उद्देसो समतो. 0बिइओ उद्देसो [८४३] रायगिहे जाव एवं वयासि-- असुरकुमारा णं भंते! कओहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति, तिरि-मणु-देवेहितो उववज्जंति? गोयमा! णो णेरतिएहिंतो उववज्जंति, तिरिक्खजोणिएहिंतो उववज्जंति, मणुस्सेहितो उववज्जंति, नो देवेहिंतो उववज्जंति। एवं जहेव नेरइयउद्देसए जाव पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागकालट्ठितीएसु उववज्जेज्जा। ते णं भंते! जीवा0? एवं रयणप्पभागमगसरिसा नव वि गमा भाणियव्वा, नवरं जाहे अप्पणा जहन्नकालठ्ठितीयो भवति ताहे अज्झवसाणा पसत्था, नो अप्पसत्था तिसु वि गमएसु। अवसेसं तं चेव। जदि सन्निपंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति किं संखेज्जवासाउयसन्नि जाव उववज्जंति, असंखेज्जवासाठय जाव उववज्जंति? गोयमा! संखेज्जवासाठय जाव उववज्जंति, असंखेज्जवासाउय जाव उववज्जंति। असंखेज्जवासाठयसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते! केवतिकालहितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सद्वितीएसु उववज्जेज्जा, उक्कोसेणं तिपलिओवमट्ठितीएसु उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं0 पुच्छा। गोयमा! जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जंति। वयरोसभनारायसंघयणी। ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं छग्गाठयाइं। समचठरंससंठाणसंठिया पन्नता। चत्तारि लेस्साओ आदिल्लाओ। नो सम्मद्दिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी। नो नाणी, अन्नाणी, नियमं दुअण्णाणी, तं जहा--मतिअन्नाणी, सुयअन्नाणी य। जोगो तिविहो वि। उवयोगो दविहो वि। चत्तारि सण्णाओ। चत्तारि कसाया। पंच इंदिया। तिन्नि समुग्घाया आदिल्लगा। समोहया वि मरंति, असमोहया वि मरंति। वेयणा विहा वि। इत्थिवेदगा वि, पुरिसवेदगा वि, नो नपुंसगवेदगा। ठिती जहन्नेणं सातिरेगा पुव्वकोडी, उक्कोसेणं तिन्नि पलिओवमाइं। अज्झवसाणा पसत्था वि अप्पसत्था वि। अणुबंधो जहेव ठिती। कायसंवेहो भवाएसेणं दो भवग्गहणाइं; कालाएसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं छप्पलिओवमाई, एवतियं जाव करेज्जा। सो चेव जहन्नकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं असुरकुमारठ्ठिति संवेहं च जाणेज्जा। जा [दीपरत्नसागर संशोधितः] [426] [५-भगवई Page #428 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो - ,सत्तंसतं- , उद्देसो-२ काल सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं तिपलिओवमट्ठितीएसु, उक्कोसेण वि तिपलिओवमट्टितीएसु उववज्जेज्जा। एसा चेव वत्तव्वया, नवरं ठिती से जहन्नेणं तिण्णि पलिओवमाइं, उक्कोसेण वि तिन्नि पलिओवमाइं। एवं अणुबंधो वि, कालाएसेणं जहन्नेणं छप्पलिओवमाइं, उक्कोसेण वि छप्पलिओवमाई, एवतियं सेसं तं चेव। सो चेव अप्पणा जहन्नकालठ्ठितीओ जाओ, जहन्नेणं दसवाससहस्सद्रुितीएस्, उक्कोसेणं सातिरेगपुव्वकोडिआठएसु उववज्जेज्जा। ते णं भंते!0? अवसेसं तं चेव जाव भवाएसो ति, नवरं ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं सातिरेगं धणुसहस्सं। ठिती जहन्नेणं सातिरेगा पुव्वकोडी, उक्कोसेण वि सातिरेगा पुव्वकोडी, एवं अणुबंधो वि। कालाएसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं सातिरेगाओ दो पुव्वकोडीओ, एवतियं०। सो चेव अप्पणा जहन्नकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं असुरकुमारट्ठितिं संवेहं च जाणेज्जा। सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं सातिरेगपुवकोडिआउएसु, उक्कोसेण वि तिरेगपुव्वकोडिआठएसु उववज्जेज्जा। सेसं तं चेव, नवरं कालाएसेणं जहन्नेणं सातिरेगाओ दो पुव्वकोडीओ, उक्कोसेण वि सातिरोगाओ दो पुव्वकोडीओ, एवतियं कालं सेवेज्जा0I.. सो चेव अप्पणा उक्कोसकालठ्ठितीओ जाओ, सो चेव पढमगमओ भाणियव्वो, नवरं ठिती जहन्नेणं तिन्नि पलिओवमाइं, उक्कोसेण वि तिन्नि पलिओवमाइं। एवं अणुबंधो वि। कालाएसेणं जहन्नेणं तिन्नि पलिओवमाइं दसहिं वाससहस्सेहिं अब्भहियाई, उक्कोसेणं छ पलितोवमाइं, एवतियं0 सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं असुरकुमारठ्ठिति संवेहं च जाणिज्जा। सो चेव उक्कोसकालठ्ठितीएसु उववन्नो, जहन्नेणं तिपलिओवमं, उक्कोसेण वि तिपलिओवमं। एसा चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं छप्पलिओवमाइं, उक्कोसेण वि छप्पलिओवमाइं, एवतियं०। जति संखेज्जवासाउयसन्निपंचेंदिया जाव उववज्जंति किं जलचर एवं जाव पज्जतासंखेज्ज वासाउय-सन्निपंचेंदिय-तिरिक्खजोणिए णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सद्रुितीएस्, उक्कोसेणं सातिरेग सागरोवमट्टितीएस उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं0? एवं एएसिं रयणप्पभपुढविगमगसरिसा नव गमगा नेयव्वा, नवरं जाहे अप्पणा जहन्नकालट्ठितीयो भवति ताहे तिसु वि गमएसु इमं नाणतं--चत्तारि लेस्साओ; अज्झवसाणा पसत्था, नो अप्पसत्था। सेसं तं चेव। संवेहो सातिरेगेण सागरोवमेण कायव्वो। जदि मणुस्सेहिंतो उववज्जति किं सन्निमणुस्सेहिंतो, असन्निमणुस्सेहिंतो? गोयमा! सन्निमणुस्सेहितो, नो असन्निमणुस्सेहिंतो उववज्जंति। जदि सन्निमणुस्सेहिंतो उववज्जति किं संखेज्जवासाउयसन्निमणुस्सेहिंतो उववज्जंति, [दीपरत्नसागर संशोधितः] [427] [५-भगवई Page #429 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो - ,सत्तंसतं- , उद्देसो-२ असंखेज्ज-वासाउयसन्निमणुस्सेहिंतो उववज्जंति? गोयमा! संखेज्जवासाठय० जाव उववज्जंति, असंखेज्जवासाठय0 जाव उववज्जंति। असंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सद्रुितीएस, उक्कोसेणं तिपलिओवमट्टितीएसु उववज्जेज्जा। एवं असंखेज्जवासाठयतिरिक्खजोणियसरिसा आदिल्ला तिन्नि गमगा नेयव्वा, नवरं सरीरोगाहणा पढम-बितिएसु गमएसु जहन्नेणं सातिरेगाइं पंच धणुसयाई, उक्कोसेणं तिन्नि गाउयाइं। सेसं तं चेव। ततियगमे ओगाहणा जहन्नेणं तिन्नि गाउयाई, उक्कोसेण वि तिण्णि गाउयाइं। सेसं जहेव तिरिक्खजोणियाणं। सो चेव अप्पणा जहन्नकालठ्ठितीओ जाओ, तस्स वि जहन्नकालठितीय तिरिक्खजोणियसरिसा तिन्नि गमगा भाणियव्वा, नवरं सरीरोगाहणा तिसु वि गमएस जहन्नेणं सातिरेगाइं पंच धणुसयाई, उक्कोसेण वि सातिरेगाइं पंच धणसयाइं। सेसं तं चेव। सो चेव अप्पणा उक्कोसकालछितीओ जाओ, तस्स वि ते चेव पच्छिल्लगा तिन्नि गमगा भाणियव्वा, नवरं सरीरोगाहणा तिसु वि गमएसु जहन्नेणं तिन्नि गाउयाई, उक्कोसेण वि तिन्नि गाउयाई। अवसेसं तं चेव। जइ संखेज्जवासाउयसन्निमणुस्सेहिंतो उववज्जइ किं पज्जत्तासंखेज्जवासाउय0 अपज्जत्तासंखेज्जवासाठय0? गोयमा! पज्जत्तासंखेज्ज0, नो अपज्जतासंखेज्ज। पज्जत्तासंखेज्जवासाठयसण्णिमणुस्से णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते! केवतिकालठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएस्, उक्कोसेणं सातिरेगसागरोवमट्ठितीएसु उववज्जेज्जा। ते णं भंते! जीवा0? एवं जहेव एएसिं रयणप्पभाए उववज्जमाणाणं नव गमका तहेव इह वि नव गमगा भाणियव्वा, णवरं संवेहो सातिरेगेण सागरोवमेण कायव्वो, सेसं तं चेव। सेवं भंते! सेवं भंते! ति। *चवीसइमे सते बीइओ उद्देसो समतो. 0 तइओ उद्देसो 0 [८४४] रायगिहे जाव एवं वयासि नागकुमारा णं भंते! कओहिंतो उववज्जति? किं नेरइएहिंतो उववज्जंति, तिरि-मणु-देवेहितो उववज्जंति? गोयमा! नो णेरइएहिंतो उववज्जंति, तिरिक्खजोणिय-मणुस्सेहिंतो उववज्जति, नो देवेहिंतो उववज्जंति। जदि तिरिक्ख०? एवं जहा असुरकुमाराणं वत्तव्वया तहा एतेसि पि जाव असण्णि ति। जदि सन्निपंचेंदियतिरिक्खजोणिएहिंतो0 किं संखेज्जवासाठय0, असंखेज्जवासाठय0? गोयमा! संखेज्जवासाठया, असंखेज्जवासाठय० जाव उववज्जंति। असंखिज्ज-वासाठय-सन्नि-पंचेंदिय-तिरिक्खजोणिए णं भंते ! जे भविए नागकुमारेसु उवव [दीपरत्नसागर संशोधितः] [428] [५-भगवई Page #430 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो - ,सत्तंसतं- , उद्देसो-३ उववज्जित्तए से णं भंते! केवतिकालट्ठिती0? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं देसूणदुपलिओवमट्टितीएसु उववज्जेज्जा। ते णं भंते! जीवा0? अवसेसो सो चेव असुरकुमारेसु उववज्जमाणस्स गमगो भाणियव्वो जाव भवाएसो ति; कालादेसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं देसूणाई पंच पलिओवमाई, एवतियं जाव करेज्जा। सो चेव जहन्नकालठ्ठितीएस उववन्नो, एसा चेव वत्तव्वया, नवरं नागकुमारठ्ठिति संवेहं च जाणेज्जा। सो चेव उक्कोसकालठ्ठितीएस उववन्नो, तस्स वि एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं देसूणाई दो पलिओवमाई, उक्कोसेणं तिन्नि पलिओवमाइं। सेसं तं चेव जाव भवादेसो ति। कालादेसेणं जहन्नेणं देसूणाई चतारि पलिओवमाइं, उक्कोसेणं देसूणाई पंच पलिओवमाइं, एवतियं कालं०। सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, तस्स वि तिसु वि गमएसु जहेव असुरकुमारेसु उववज्जमाणस्स जहन्नकालठ्ठितीयस्स तहेव निरवसेसं। सो चेव अप्पणा उक्कोसकालट्ठितीयो जाओ, तस्स वि तहेव तिन्नि गमका जहा असुरकुमारेसु उववज्जमाणस्स, नवरं नागकुमारट्ठिति संवेहं च जाणेज्जा। सेसं तं चेव जहा असुरकुमारेसु उववज्जमाणस्स। जदि संखेज्जवासाउयसन्निपंचिंदिय0 जाव किं पज्जत्तासंखेज्जवासाउया, अपज्जत्तासंखे0? गोयमा! पज्जत्तासंखेज्जवासाउय0, नो अपज्जत्तासंखेज्जवासाठय०जाव-- पज्जत्तासंखेज्जवासाउय० जाव जे भविए णागकुमारेसु उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूणाई दो पलितोवमाइं। एवं जहेव असुरकुमारेसु उववज्जमाणस्स वत्तव्वया तहेव इह वि नवसु वि गमएसु, णवरं नागकुमारठ्ठिति संवेहं च जाणेज्जा। सेसं तं चेव। जइ मणुस्सेहिंतो उववज्जंति किं सन्निमणु०, असण्णिमणु0? गोयमा! सन्निमणु०, नो असन्निमणु० जहा असुरकुमारेसु उववज्जमाणस्स जाव असंखेज्जवासाठय-सन्निमणुस्से णं भंते ! जे भविए नागकुमारेसु उववज्जित्तए से णं भंते ! केवतिकालठ्ठितीएस उववज्जइ? गोयमा! जहन्नेणं दसवाससहस्स०, उक्कोसेणं देसूणपलिओवम01 एवं जहेव असंखेज्जवासाउयाणं तिरिक्खजोणियाणं नागकुमारेसु आदिल्ला तिण्णि गमका तहेव इमस्स वि, नवरं पढम-बितिएस गमएस सरीरोगाहणा जहन्नेणं सातिरेगाई पंच धणुसयाई, उक्कोसेणं तिन्नि गाउयाई, ततियगमे ओगाहणा जहन्नेणं देसूणाई दो गाउयाई, उक्कोसेणं तिण्णि गाउयाई। सेसं तं चेव। __ सो चेव अप्पणा जहन्नकालट्ठितीयो जाओ, तस्स तिसु वि गमएसु जहा तस्स चेव असुरकुमारेसु उववज्जमाणस्स तहेव निरवसेसं। सो चेव अप्पणा उक्कोसकालट्ठितीयो जाओ तस्स तिसु वि गमएसु जहा तस्स चेव उक्कोसकालट्ठितीयस्स असुरकुमारेसु उववज्जमाणस्स, नवरं नागकुमारट्ठिति संवेहं च जाणेज्जा। सेसं तं चेव। [दीपरत्नसागर संशोधितः] [429] [५-भगवई Page #431 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो - ,सत्तंसतं- , उद्देसो-३ जदि संखेज्जवासाउयसन्निमणु० किं पज्जत्तासंखेज्ज0, अपज्जत्तासं0? गोयमा! पज्जत्तासंखे0, नो अपज्जत्तासंखे०। पज्जत्तासंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए नागकुमारेसु उववज्जित्तए से णं भंते! केवति? गोयमा! जहन्नेणं दसवाससहस्स०, उक्कोसेणं देसूणदोपलिओवमट्टिती। एवं जहेव असुरकुमारेसु उववज्जमाणस्स स च्चेव लद्धी निरवसेसा नवसु गमएसु, नवरं नागकुमारठ्ठिति संवेहं च जाणेज्जा। सेवं भंते! सेवं भंते! तिला चयीसहमे सते तडओ उडेसो समतोल 0 उद्देसगा:४--११-0 [८४५] अवसेसा सुवण्णकुमारादी जाव थणियकुमारा, एए अट्ठ वि उद्देसगा जहेव नागकुमाराणं तहेव निरवसेसा भाणियव्वा। सेवं भंते! सेवं भंते! तिला चवीसतिमे सए ४--११ उडेसगा समता 0 बारसमो उद्देसो 0 [८४६] पुढविकाइया णं भंते! कओहिंतो उववज्जति? किं नेरइएहिंतो उववज्जंति, तिरिक्खमणुस्स-देवेहिंतो उववज्जंति? गोयमा! नो नेरइएहिंतो उववज्जंति, तिरिक्ख-मणुस्स-देवेहिंतो उववज्जंति। जदि तिरिक्खजोणि० किं एगिंदियतिरिक्खजोणि एवं जहा वक्कंतीए उववातो जाव-- जदि बादरपुढविकाइयएगिदियतिरिक्खजोणिएहिंतो उववज्जति किं पज्जत्ताबायर० जाव उववज्जंति, अपज्जत्ताबादरपुढवि0? गोयमा! पज्जत्ताबायरपुढवि0, अपज्जत्ताबादरपुढवि जाव उववज्जंति। पुढविकाइए णं भंते! जे भविए पुढविकाइएस् उववज्जित्तए से णं भंते! केवतिकालछितीएस उववज्जेज्जा? गोयमा! जहन्नेणं अंतोमुत्तहितीएसु, उक्कोसेणं बावीसवाससहस्सट्ठितीएसु उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं0 पुच्छा। गोयमा! अणुसमयं अविरहिया असंखेज्जा उववज्जति। सेवा संघयणी, सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जतिभागं। मसूराचंदासंठिया। चत्तारि लेस्साओ। नो सम्मद्दिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी। दो अन्नाणा नियम। नो मणजोगी, नो वइजोगी, कायजोगी। उवयोगो दुविहो वि। चत्तारि सण्णाओ। चत्तारि कसाया। एगे फासिंदिए पन्नते। तिण्णि समुग्घाया। वेयणा दुविहा। नो इत्थिवेयगा, नो पुरिसवेयगा, नपुंसगवेयगा। ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साई। अज्झवसाणा पसत्था वि, अपसत्था वि। अणुबंधो जहा ठिती। से णं भंते! पुढविकाइए पुणरवि पुढविकाइए' ति केवतियं कालं सेवेज्जा? केवतियं कालं गतिरागतिं करेज्जा? गोयमा! भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं असंखेज्जाइं भवग्गहणाई। कालादेसेणं जहन्नेणं दो अंतोमुहत्ता, उक्कोसेणं असंखेज्जं कालं, एवतियं जाव करेज्जा। सो चेव जहन्नकालठ्ठितीएसु उववन्नो, जहन्नेणं अंतोमुत्तहितीएसु, उक्कोसेण वि अंतोमुहुतहितीएसु। एवं चेव वत्तव्वया निरवसेसा। [दीपरत्नसागर संशोधितः] [430] [५-भगवई Page #432 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१२ सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं बावीसवाससहस्सट्ठितीएसु, उक्कोसेण वि बावीसवाससहस्सट्ठितीएसु । सेसं तं चेव जाव अणुबंधो त्ति, णवरं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं छावत्तरं वाससयसहस्सं, एवतियं कालं जाव करेज्जा । सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, सो चेव पढमिल्लओ गमओ भाणियव्वो, नवरं लेस्साओ तिन्नि; ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुतं; अप्पसत्था अज्झवसाणा; अणुबंध जहा ठिती। सेसं तं चेव । सो चेव जहन्नकालट्ठितीएस उववन्नो, स च्चेव चतुत्थगमकवत्तव्वता भाणियव्वा । सो चेव उक्कोसकालट्ठितीएस उववन्नो, एस चेव वत्तव्वता, नवरं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा जाव भवाएसेणं जहन्नेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाइं। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई, एवतियं0। सो चेव अप्पणा उक्कोसकालट्ठितीओ जातो, एवं तइयगमगसरिसो निरवसेसो भाणियव्वो, नवरं अप्पणा से ठिती जहन्नेणं बावीसं वाससहस्साइं उक्कोसेण वि बावीसं वाससहस्साइं । सो चेव अप्पणा जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं अंतोमुहुतं, उक्कोसेण वि अंतोमुहुतं । एवं जहा सत्तमगमगो जाव भवादेसो । कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाइं, एवतियं0। सो चेव उक्कोसकालट्ठितीएस उववन्नो जहन्नेणं बावीसवाससहस्सट्ठितीएसु, उक्कोसेण वि बावीसवाससहस्सट्ठितीएसु । एस चेव सत्तमगमकवत्तव्वया जाव भवादेसो त्ति । कालाएसेणं जहन्नेणं चोयालीसं वाससहस्साइं, उक्कोसेणं छावत्तरं वाससयसहस्सं, एवतियं0। जति आउकाइयएगिंदियतिरिक्खजोणिएहिंतो उववज्जंति किं सुहुमआउ० बादरआउ० एवं चक्कओ भेदो भाणियव्वो जहा पुढविकाइयाणं । आठकाइए णं भंते! जे भविए पुढविकाइएस उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जिज्जा? गोयमा! जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं बावीसवाससहस्सट्ठितीएसु। एवं पुढविकाइयगमगसरिसा नव गमगा भाणियव्वा । नवरं थिबुगाबिंदुसंठिते। ठिती जहन्नेणं अंतोमुहुतं, उक्कोसेणं सत्त वाससहस्साइं । एवं अणुबंधो वि । एवं तिसु गमएसु । ठिती संवेहो तइय छट्ठ- सत्तमऽट्ठमनवमेसु गमएसु भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई सेसेसु चउसु गम सु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं असंखेज्जाइं भवग्गहणाई । तइयगमए काला सेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं । छट्ठे गमए काला सेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीति वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाइं, एवतियं० । सत्तमगमए कालाएसेणं जहन्नेणं सत्तवाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं । अट्ठमे गमए काला सेणं जहन्नेणं सत्त वाससहस्साइं [दीपरत्नसागर संशोधितः ] [431] [५-भगवई] Page #433 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१२ अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठावीसं वाससहस्साइं चउहिं अंतोमुहुतेहिं अब्भहियाइं, एवतियं0। नवमे गमए भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं; काला सेणं जहन्नेणं एकूणतीसं वाससहस्साइं, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं । एवं नवसु वि गमएसु आउकाइयठिई जाणियव्वा । वि गमएसु जति तेठक्काइएहिंतो उवव0 ? तेठक्काइयाण वि एस चेव वत्तव्वया, नवरं नवसु तिन्नि लेस्साओ। ठिती जाणियव्वा । तइयगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीतिं वाससहस्साइं बारसहिं रातिंदिएहिं अब्भहियाई, एवतियं० । एवं संवेहो उवजुंजिऊण भाणियव्वो । जति वाकाइएहिंतो ? वाउकाइयाण वि एवं चेव नव गमगा जहेव तेउकाइयाणं, नवरं पडागासंठिया पन्नत्ता, तेउकाइया णं सूयीकलावसंठिया । संवेहो वाससहस्सेहिं कायव्वो, तइयगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं एगं वाससयसहस्सं, एवतियं । एवं संवेहो उवजुंजिऊण भाणियव्वो । जति वणस्सतिकाइएहिंतो० ? वणस्सइकाइयाणं आउकाइयगमगसरिसा नव गमगा भाणियव्वा, नवरं नाणासंठिया सरीरोगाहणा पन्नत्ता - पढमएसु पच्छिल्लएसु य तिसु गमएसु जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं, मज्झिल्लएसु तिसु तहेव जहा पुढविकाइयाणं। संवेहो ठिती य जाणितव्वा । ततिए गमए काला सेणं जहन्नेणं बावीसं वाससहस्साइं अंतोतं अब्भहियाइं, उक्कोसेणं अट्ठावीसुत्तरं वाससयसहसहस्सं, एवतियं । एवं संवेहो उवजुंजिऊण भाणियव्वो । [८४७] जदि बेइदिएहिंतो उववज्जंति किं पज्जत्ताबेइदिएहिंतो उववज्जंति, अपज्जत्ताबेइदिएहिंतो ? गोयमा ! पज्जत्ताबेइदिएहिंतो उवव0, अपज्जत्ताबेइदिएहिंतो वि उववज्जंति । बेइंदिए णं भंते! जे भविए पुढविकाइएस उववज्जित्तए से णं भंते! केवतिकाल0? गोयमा! जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं बावीसवाससहस्सट्ठितीएसु । ते णं भंते! जीवा एगसमएणं ? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा, असंखेज्जा वा उववज्जंति । सेवट् संघयणी । ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं बारस जोयणाई । हुंडसंठिता। तिन्नि लेसाओ। सम्मद्दिट्ठी वि, मिच्छादिट्ठी वि, नो सम्मामिच्छादिट्ठी। दो णाणा, दो अन्नाणा नियमं । नो मणजोगी, वड्जोगी वि, कायजोगी वि । उवयोगो दुवि वि । चत्तारि सण्णाओ । चत्तारि कसाया। दो इंदिया पन्नत्ता, तं जहा - जिब्भिंदिए य फासिंदिए य । तिन्नि समुग्धाया । सेसं जहा पुढविकाइयाणं, नवरं ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराई । एवं अणुबंधो वि। सेसं तं चेव । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं संखेज्जाई भवग्गहणाई । कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं संखेज्जं कालं, एवतियं0। सो चेव जहन्नकालट्ठितीएसु उववन्नो, एस चेव वत्तव्वया सव्वा । सो चेव उक्कोसकालट्ठितीएस उववन्नो, एस चेव बेंदियस्स लद्धी, नवरं भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई । कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीतिं वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाई, एवतियं0। सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, तस्स वि एस चेव वत्तव्वता तिसु वि गमएसु, [दीपरत्नसागर संशोधितः ] [432] [५-भगवई] Page #434 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- सत्तंसत्तं- , उद्देसो-१२ नवरं इमाई सत नाणताइं-सरीरोगाहणा जहा पुढविकाइयाणं; नो सम्मद्दिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी; दो अन्नाणा णियमं; नो मणजोगी, नो वइजोगी, कायजोगी; ठिती जहन्नेणं अंतोमुहतं, उक्कोसेण वि अंतोमुहत्तं; अज्झवसाणा अप्पसत्था; अणुबंधो जहा ठिती। संवेहो तहेव आदिल्लेसु दोसु गमएसु, ततियगमए भवादेसो तहेव अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहतमब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चठहिं अंतोमुहत्तेहिं अब्भहियाई। सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, एयस्स वि ओहियगमगसरिसा तिन्नि गमगा भाणियव्वा, नवरं तिसु वि गमएसु ठिती जहन्नेणं बारस संवच्छराई, उक्कोसेण वि बारस संवच्छराई। एवं अणुबंधो वि। भवाएसेणं जहन्नेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाइं। कालाएसेणं उवयुज्जिऊण भाणियव्वं जाव नवमे गमए जहन्नेणं बावीसं वाससहस्साई बारसहिं संवच्छरेहिं अब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाई, एवतियं०। जति तेइंदिएहिंतो उववज्जंति0? एवं चेव नव गमका भाणियव्वा। नवरं आदिल्लेसु तिसु वि गमएसु सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं तिन्नि गाउयाई। तिन्नि इंदियाइं। ठिती जहन्नेणं अंतोमुहतं, उक्कोसेणं एकूणपण्णं रातिंदियाई। ततियगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहत्तमब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साई छण्णउयरातिंदियसतमब्भहियाई, एवतियं0। मज्झिमा तिन्नि गमगा तहेव। पच्छिमा वि तिण्णि गमगा तहेव, नवरं ठिती जहन्नेणं एकूणपण्णं राइंदियाई, उक्कोसेण वि एकूणपण्णं राइंदियाइं। संवेहो उवमुंजिऊण भाणितव्यो। जति चरिंदिएहिंतो उवव0? एवं चेव चरिंदियाण वि नव गमगा भाणियव्वा, नवरं एएस चेव ठाणेस् नाणता भाणितव्वा--सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं चत्तारि गाउयाई। ठिती जहन्नेणं अंतोमुहतं, उक्कोसेणं छम्मासा। एवं अणुबंधो वि। चत्तारि इंदिया। सेसं तहेव जाव नवमगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं छहिं मासेहिं अब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साई चठवीसाए मासेहिं अब्भहियाई, एवतियं०। जइ पंचेंदियतिरिक्ख-जोणिएहिंतो उववज्जंति किं सन्नि-पंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति असन्निपंचेंदियतिरिक्खजो0? गोयमा! सन्निपंचेंदिया, असन्निपंचेंदिय०। जइ असण्णिपंचिंदिय० किं जलचरेहिंतो उवव० जाव किं पज्जत्तएहिंतो उववज्जति, अपज्जत्तएहिंतो उव0? गोयमा! पज्जतएहितो वि उवव0, अपज्जत्तएहिंतो वि उववज्जति। असन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए पुढविकाइएसु उववज्जित्तए से णं भंते! केवति0? गोयमा! जहन्नेणं अंतोमहत्त० उक्कोसेणं बावीसवाससहए। ते णं भंते! जीवा0? एवं जहेव बेइंदियस्स ओहियगमए लद्धी तहेव, नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जति०, उक्कोसेणं जोयणसहस्सं। पंच इंदिया। ठिती अणुबंधो य जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडी। सेसं तं चेव। भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ, एवतियं0। नवसु वि गमएसु कायसंवेहो भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं उवजुज्जिऊण भाणितव्वं, नवरं मज्झिमएसु तिसु गमएसु-जहेव बेइंदियस्स मज्झिल्लएसु तिसु गमएसु। पच्छिल्लएसु तिसु गमएसु जहा एयस्स चेव पढमगमए, नवरं [दीपरत्नसागर संशोधितः] [433] [५-भगवई Page #435 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- सत्तंसत्तं- , उद्देसो-१२ ठिती अणुबंधो जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी। सेसं तहेव जाव नवमगमए जहन्नेणं पव्वकोडी बावीसाए वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पव्वकोडीओ अठासीतीए वाससहस्सेहि अब्भहियाओ, एवतियं कालं सेविज्जा0। जदि सन्निपंचेंदियतिरिक्खजोणिए0 किं संखेज्जवासाठय०, असंखेज्जवासाठय? गोयमा! संखेज्जवासाठय0, नो असंखेज्जवासाठय०। जदि संखेज्जवासाठय० किं जलचरेहिंतो0? सेसं जहा असण्णीणं जाव ते णं भंते! जीवा एगसमएणं केवतिया उववज्जंति0? एवं जहा रयणप्पभाए उववज्जमाणस्स सन्निस्स तहेव इह वि, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं जोयणसहस्सं। सेसं तहेव जाव कालादेसेणं जहन्नेणं दो अंतोमुहत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ, एवतियं०। एवं संवेहो णवसु वि गमएसु जहा असण्णीणं तहेव निरवसेसं। लद्धी से आदिल्लएसु तिसु वि गमएसु एस चेव, मज्झिल्लएसु वि तिसु गमएस एस चेव। नवरं इमाइं नव नाणत्ताई-ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जति०, उक्कोसेण वि अंगुलस्स असंखेज्जति। तिन्नि लेस्साओ, मिच्छादिट्ठी, दो अन्नाणा, कायजोगी, तिन्नि समुग्घाया; ठिती जहन्नेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं; अप्पसत्था अज्झवसाणा, अणुबंधो जहा ठिती। सेसं तं चेव। पच्छिल्लएसु तिसु गमएसु जहेव पढमगमए, नवरं ठिती अणुबंधो जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी। सेसं तं चेव।। [८४८] जदि मणुस्सेहिंतो उववज्जति किं सन्निमणुस्सेहिंतो उवव0, असन्निमणुस्सेहिंतो0? गोयमा! सन्निमणुस्सेहिंतो०, असण्णिमणुस्सेहिंतो वि उववज्जंति। असन्निमणुस्से णं भंते! जे भविए पुढविकाइएसु० से णं भंते! केवतिकाल0? एवं जहा असन्निपंचेंदियतिरिक्खस्स जहन्नकालठ्ठितीयस्स तिन्नि गमगा तहा एतस्स वि ओहिया तिन्नि गमगा भाणियव्वा तहेव निरवसेसं। सेसा छ न भण्णंति। जइ सन्निमणुस्सेहिंतो उववज्जति किं संखेज्जवासाठय0, असंखेज्जवासाठय0? गोयमा! संखेज्जवासाठय0, णो असंखेज्जवासाठय0। जदि संखेज्जवासाउय० किं पज्जत्ता0, अपज्जता? गोयमा! पज्जत्तासंखे०, अपज्जत्तासंखेज्जवासा0। सन्निमणुस्से णं भंते! जे भविए पुढविकाइएसु उवव0 से णं भंते! केवतिकाल0? गोयमा! जहन्नेणं अंतोमुहत्त०, उक्कोसेणं बावीसवाससहस्सट्ठितीएसु। ते णं भंते! जीवा0? एवं जहेव रयणप्पभाए उववज्जमाणस्स तहेव तिसु वि गमएसु लखी। नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंच धणुसताइं; ठिती जहन्नेणं अंतोमुहतं, उक्कोसेणं पुव्वकोडी। एवं अणुबंधो। संवेहो नवसु गमएसु जहेव सन्निपंचेंदियस्स। मज्झिल्लएसु तिसु गमएसु लद्धी-जहेव सन्निपंचेंदियस्स मज्झिल्लएसु तिसु। सेसं तं चेव निरवसेसं। पच्छिल्ला तिन्नि गमगा जहा एयस्स चेव ओहिया गमगा, नवरं ओगाहणा जहन्नेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाइं; ठिती अणुबंधो जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी। सेसं तहेव, नवरं पच्छिल्लएसु गमएसु संखेज्जा उववज्जंति, नो असंखेज्जा उवव०। [दीपरत्नसागर संशोधितः] [434] [५-भगवई Page #436 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१२ जति देवेहिंतो उववज्जंति किं भवणवासिदेवेहिंतो उववज्जंति, वाणमंतर०, जोतिसियदेवेहिंतो उवव0, वेमाणियदेवेहिंतो उववज्जंति? गोयमा ! भवणवासिदेवेहिंतो वि उववज्जंति जाव वेमाणियदेवेहिंतो वि उववज्जंति । जइ भवणवासिदेवेहिंतो उववज्जंति किं असुरकुमारभवणवासिदेवेहिंतो उववज्जंति जाव थणियकुमारभवणवासिदेवेहिंतो ० ? गोयमा ! असुरकुमारभवणवासिदेवेहिंतो वि उववज्जंति जाव थणियकुमार भवणवासिदेवेहिंतो वि उववज्जंति । असुरकुमारे णं भंते! जे भविए पुढविकाइएस उववज्जित्तए से णं भंते! केवति0? गोयमा! जहन्नेणं अंतोमुहुत्त0, उक्कोसेणं बावीसवाससहस्सट्ठिती० । ते णं भंते! जीवा० पुच्छा। गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उवव0 | तेसि णं भंते! जीवाणं सरीरगा किंसंघयणी पन्नत्ता ? गोयमा ! छण्हं संघयणाणं असंघयणी जाव परिणमंति। तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा ? गोयमा ! दुविहा पन्नत्ता, तं जहाभवधारणिज्जा य, उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं सत्त रयणीओ। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं जोयणसयसहस्सं । तेसि णं भंते! जीवाणं सरीरगा किंसंठिता पन्नता ? गोयमा ! दुविहा पन्नत्ता, तं जहाभवधारणिज्जा य, उत्तरवेव्विया य। तत्थ णं जे ते भवधारणिज्जा ते समचतुरंससंठिया पन्नत्ता । तत्थ णं जे ते उत्तरवेव्विया ते नाणासंठिया पन्नत्ता । लेस्साओ चत्तारि । दिट्ठी तिविहा वि। तिण्णि णाणा नियमं, तिण्णि अण्णाणा भयणाए । जोगो तिविहो वि । उवयोगो दुविहो वि । चत्तारि सण्णाओ । चत्तारि कसाया। पंच इंदिया। पंच समुग्घाया। वेयणा दुविहा वि । इत्थिवेदगा वि, पुरिसवेदगा वि, नो नपुंसगवेयगा । ठी जहन्नेणं दस वाससहस्साइं, उक्कोसेणं सातिरेगं सागरोवमं । अज्झवसाणा असंखेज्जा, पसत्था वि अप्पसत्था वि। अणुबंधो जहा ठिती । भवादेसेणं दो भवग्गहणाई। कालादेसेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अब्भहियं, एवतियं ० एवं णव वि गमा नेयव्वा, नवरं मज्झिल्लएसु पच्छिल्लएसु य तिसु गमएसु असुरकुमाराणं ठितिवेसेसो जाणियव्वो । सेसा ओहिया चेव लद्धी कायसंवेहं च जाणेज्जा। सव्वत्थ दो भवग्गहणा जाव णवमगमए कालादेसेणं जहन्नेणं सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिमब्भहियं, उक्कोसेण वि सातिरेगं सागरोवमं बावीसा वाससहस्सेहिं अब्भहियं, एवतियं । नागकुमारे णं भंते! जे भविए पुढविकाइएस० ? एस चेव वत्तव्वया जाव भवादेसो त्ति। णवरं ठिती जहन्नेणं दस वाससहस्साइं उक्कोसेणं देसूणाई दो पलितोवमाई । एवं अणुबंधो वि, कालासेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं देसूणाई दो पलिओवमाई बावीसा वाससहस्सेहिं अब्भहियाई । एवं णव वि गमगा असुरकुमारगमगसरिसा, नवरं ठितिं कालाएसं च जाणेज्जा । एवं जाव थणियकुमाराणं । जति वाणमंतरेहिंतो उववज्जंति किं पिसायवाणमंतर0 जाव गंधव्ववाणमंतर0 ? गोयमा ! [435] [५-भगवई] [दीपरत्नसागर संशोधितः ] Page #437 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१२ पिसायवाणमंतर0 जाव गंधव्ववाणमंतर0 | वाणमंतरदेवे णं भंते! जे भविए पुढविकाइए ? एएसि पि असुरकुमारगमगसरिसा नव गमगा भाणिव्वा । नवरं ठितिं कालादेसं च जाणेज्जा । ठिती जहन्नेणं दस वाससहस्साइं उक्कोसेणं पलिओवमं । सेसं तहेव । जति जोतिसियदेवेहिंतो उवव0 किं चंदविमाणजोतिसियदेवेहिंतो उववज्जंति जाव ताराविमाणजोतिसियदेवेहिंतो उववज्जंति ? गोयमा ! चंदविमाण० जाव ताराविमाण० । जोतिसियदेवे णं भंते! जे भविए पुढविकाइए० । लद्धी जहा असुरकुमाराणं। णवरं एगा तेउलेस्सा पन्नत्ता। तिन्नि नाणा, तिन्नि अन्नाणा नियमं । ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं । एवं अणुबंधो वि कालाएसेणं जहन्नेणं अट्ठभागपलिओ मं अंतोमुहुत्तमब्भहियं, उक्कोसेणं पलिओवमं वाससयसहस्सेणं बावीसाए वाससहस्सेहिं अब्भहियं, एवतियं । एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठितिं कालाएसं च जाणेज्जा । जइ वेमाणियदेवेहिंतो उववज्जंति किं कप्पोवगवेमाणिय0 कप्पातीयवेमाणिय0 ? गोयमा ! कप्पोवगवेमाणिय0, नो कप्पातीयवेमाणिय० । जदि कप्पोवगवेमाणिय० किं सोहम्मकप्पोवगवेमाणिय० जाव अच्चुयकप्पोवगवेमा० ? गोयमा! सोहम्मकप्पोवगवेमाणिय0, ईसाणकप्पोवगवेमाणिय0, नो सणकुमारकप्पोवगवेमाणिय0 जाव नो अच्चुयकप्पोवगवेमाणिय० । सोहम्मदेवे णं भंते! जे भविए पुढविकाइएस उवव0 से णं भंते! केवति ०? एवं जहा जोतिसियस्स गमगो। णवरं ठिती अणुबंधो य जहन्नेणं पलिओवमं, उक्कोसेणं दो सागरोवमाइं। कालादेसेणं जहण्णेणं पलिओवमं अंतोमुहुत्तमब्भहियं, उक्कोसेणं दो सागरोवमाइं बावीसाए वाससहस्सेहिं अब्भहियाई, एवतियं कालं | एवं सेसा वि अट्ठ गमगा भाणियव्वा णवरं ठितिं कालाएसं च जाणेज्जा । ईसाणदेवे णं भंते! जे भविए ? एवं ईसाणदेवेण वि नव गमगा भाणियव्वा, नवरं ठिती अणुबंधो जहन्नेणं सातिरेगं पलिओवमं, उक्कोसेणं सातिरेगाइं दो सागरोवमाई। सेसं तं चेव । सेवं भंते! सेवं भंते! जाव विहरति । *चवीसहमे सते बारसमो उद्देसो समत्तो ० तेरसमो उद्देसो ० नमो सुयदेवयाए। [८४९] आउकाइया णं भंते! कओहिंतो उववज्जंति ?0 एवं जहेव पुढविकाइयउद्देसए जाव पुढविकाइये णं भंते! जे भविए आउकाइएसु उववज्जित्तए से णं भंते! केवति०? गोयमा! जहन्नेणं अंतोमुहुत्त०, उक्कोसेणं सत्तवाससहस्सट्ठितीएसु उववज्जेज्जा । एवं पुढविकाइयउद्देसगसरिसो भाणियव्वो णवरं ठिझं संवेहं च जाणेज्जा। सेसं तहेव । सेवं भंते! सेवं भंते! त्ति जाव विहरति । [दीपरत्नसागर संशोधितः ] *चवीसइमे सते तेरसमो उद्देसो समत्तो* [436] [५-भगवई Page #438 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१४ ० चउद्दसमो उद्देसो ० [८५०] तेठक्काइया णं भंते! कओहिंतो उववज्जंति ? 0 एवं पुढविकाइयउद्देसगसरिसो उद्देसो भाणितव्वो, नवरं ठिति संवेहं च जाणेज्जा । देवेहिंतो न उववज्जंति । सेसं तं चेव । सेवं भंते! सेवं भंते! त्ति जाव विहरति । *चवीसहमे सते चन्द्रसमो उहेसो समत्तो* o पण्णरसमो उद्देसो 0 [८५१] वाउकाइया णं भंते! कओहिंतो उववज्जंति 0 एवं जहेव तेठक्काइयउद्देसओ तहेव, नवरं ठिति संवेहं च जाणेज्जा। सेवं भंते! सेवं भंते! त्ति । *चवीस मे सते पनरसमो उहेसो समत्तो* 0 सोलसमो उद्देसओ 0 [८५२] वणस्सतिकाइया णं भंते! कओहिंतो उववज्जंति ?0 एवं पुढविकाइयसरिसो उद्देसो, नवरं जाहे वणस्सतिकाइओ वणस्सतिकाइएसु उववज्जति ताहे पढम- बितिय चतुत्थ-पंचमेसु गमएसु परिमाणं अणुसमयं अविरहियं अणंता उववज्जंति; भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अणंताई भवग्गहणाइं; कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं अणंतं कालं; एवतियं । सेसा पंच गमा अट्ठभवग्हणिया तहेव नवरं ठितिं संवेहं च जाणेज्जा । सेवं भंते! सेवं भंते! त्ति । *चवीसइमे सते सोलसमो उद्देसो समत्तो* ० सत्तरसमो उद्देसो ० [८५३] बेइंदिया णं भंते! कओहिंतो उववज्जंति ?0 जाव पुढविकाइए णं भंते ! जे भविए बेइदिएसु उववज्जित्तए से णं भंते! केवति ? स च्चेव पुढविकाइयस्स लद्धी जाव कालाएसेणं जहन्नेणं दो अंतामुहुत्ता, उक्कोसेणं संखेज्जाइं भवग्गहणाई; एवतियं०। एवं तेसु चेव चउसु गमएसु संवेहो, सेसेसु पंचसु तहेव अट्ठ भवा । एवं जाव चतुरिंदिएणं समं चसु संखेज्जा भवा, पंचसु अट्ठ भवा, पंचेंदियतिरिक्खजोणिय- मणुस्सेसु समं तहेव अट्ठ भवा । देवेसु न चेव उववज्जंति, ठितिं संवेहं च जाणेज्जा । सेवं भंते! सेवं भंते! ति०। *चवीसड़मे सते सत्तरसमो उहेसो समत्तो* ० अट्ठारसमो उद्देसो 0 [८५४] तेइंदिया णं भंते! कओहिंतो उववज्जंति ?0 एवं तेइंदियाणं जहेव बेंदियाणं उद्देसो, नवरं ठितिं संवेहं च जाणेज्जा । तेठकाइएसु समं ततियगमे उक्कोसेणं अठुत्तराई बे राइंदियसयाइं । बेइदिएहिं समं ततियगमे उक्कोसेणं अडयालीसं संवच्छराइं छण्णउयराइंदियसयमब्भहियाइं । तेइंदिएहिं समं ततियगमे ठक्कोसेणं बाणउयाइं तिन्नि राइंदियसयाइं । एवं सव्वत्थ जाणेज्जा जाव सन्निमणुस्स त्ति। सेवं भंते! सेवं भंते! ति०। [दीपरत्नसागर संशोधितः ] * चउवीसइमे सते अट्ठारसमो उद्देसो समत्तो* [437] [५-भगवई Page #439 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-,उद्देसो-१९ ० गूणवीसइमो उद्देसो ० [८५५] चउरिंदिया णं भंते! कओहिंतो उववज्जंति?0 जहा तेइंदियाणं उद्देसओ तहा चरिंदियाण वि, नवरं ठिति संवेहं च जाणेज्जा । सेवं भंते! सेवं भंते! त्ति । *चउवीसइमे सते एगुणवीसमो उहेसो समत्तो * 0 वीसइमो उद्देसओ 0 [८५६] पंचिंदियतिरिक्खजोणिया णं भंते! कओहिंतो उववज्जंति? किं नेरतिएहिंतो उवव0, तिरिक्ख-मणुस्स-देवेहिंतो उववज्जंति ? गोयमा ! नेरइएहिंतो वि उवव0, तिरिक्ख मणुएहिंतो वि उववज्जंति, देवेहिंतो वि उववज्जंति । जइ नेरइएहिंतो उववज्जंति किं रयणप्पभपुढविनेरइएहिंतो उववज्जंति जाव अहेसत्तम पुढवि नेरइएहिंतो उववज्जंति? गोयमा ! रयणप्पभपुढविनेरइएहिंतो वि उवव० जाव अहेसत्तमपुढविनेरइएहिंतो वि०। रयणप्पभपुढविनेरइए णं भंते! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जितए से णं भंते! केवतिकालट्ठितीएसु उवव ०? गोयमा ! जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआउ सु उववज्जेज्जा । ते णं भंते! जीवा एगसमएणं केवइया उवव0 ? एवं जहा असुरकुमाराणं वत्तव्वया । नवरं संघयणे पोग्गला अणिट्ठा अकंता जाव परिणमति । ओगाहणा दुविहा पन्नत्ता, तं जहा -भवधारणिज्जा य उत्तरवेठव्विया य। तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं सत्त धणूइं तिन्नि रयणीओ छच्च अंगुलाई । तत्थ णं जा सा उत्तरवेठव्विया सा जहन्नेणं अंगुलस्स संखेज्जतिभागं, उक्कोसेणं पन्नरस धणूइं अड्ढातिज्जाओ य रयणीओ। सिणं भंते! जीवाणं सरीरगा किंसंठिया पन्नता ? गोयमा ! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा य उत्तरवेठव्विया य। तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया पन्नता। तत्थ णं जे ते उत्तरवेठव्विया ते वि हुंडसंठिया पन्नत्ता । एगा काउलेस्सा पन्नत्ता । समुग्धाया चत्तारि । नो इत्थिवेदगा, नो पुरिसवेदगा; नपुंसगवेदगा । ठिती जहन्नेणं दस वाससहस्साइं, उक्कोसेणं सागरोवमं । एवं अणुबंधो वि। सेसं तहेव । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई काला सेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं० । सो चेव जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं अंतोमुहुतट्ठितीएसु उववन्नो, उक्कोसेण वि अंतोमुहुत्तट्ठितीएसु उववन्नो । अवसेसं तहेव, नवरं कालाएसेणं जहन्नेणं तहेव, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई; एवतियं कालं । एवं सेसा वि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए । सन्निपंचेंदिएहिं समं णेरइयाणं मज्झिमसु यतिसु गमएसु पच्छिमएस य तिसु गमएस ठितिनाणतं भवति । सेसं तं चेव । सव्वत्थ ठितिं संवेहं च जाणेज्जा । सक्करप्पभापुढविनेरइए णं भंते! जे भविए0 ? एवं जहा रयणप्पभाए नव गमगा तहेव [दीपरत्नसागर संशोधितः ] [438] [५-भगवई] Page #440 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-२० सक्करप्पभाए वि, नवरं सरीरोगाहणा जहा ओगाहणसंठाणे; तिन्नि नाणा तिन्नि अन्नाणा नियम। ठितिअणुबंधा पुव्वभणिया। एवं नव वि गमगा उवजूंजिऊण भाणियव्वा। एवं जाव छट्ठपुढवी, नवरं ओगाहणा-लेस्सा-ठिति-अणुबंधा संवेहा य जाणियव्वा। अहेसत्तमपुढविनेरइए णं भंते! जे भविए? एवं चेव णव गमगा, नवरं ओगाहणा-लेस्साठिति-अणुबंधा जाणियव्वा। संवेहे भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं सागरोवमाई अंतोमुहत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं0। आदिल्लएसु छसु गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई। पच्छिल्लएसु तिसु गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं चत्तारि भवग्गहणाई। लद्धी नवसु वि गमएसु जहा पढमगमए, नवरं ठितिविसेसो कालाएसो य-बितियगमए जहन्नेणं बावीसं सागरोवमाइं अंतोमुहत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं तिहिं अंतोमुहत्तेहिं अब्भहियाइं; एवतियं कालं0। ततियगमए जहन्नेणं बावीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावठिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं। चउत्थगमे जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं तिहिं पुवकोडीहिं अब्भहियाइं। पंचमगमए जहन्नेणं बावीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावठिं सागरोवमाइं तिहिं अंतोमुहुतेहिं अभिहियाइं। छट्ठगमए जहन्नेणं बावीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावळिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं। सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाई। अट्ठमगमए जहन्नेणं तेत्तीसं सागरोवमाई अंतोमुत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाई दोहिं अंतोमुत्तेहिं अब्भहियाइं। णवमगमए जहन्नेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावठिं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाई, एवतियं। जति तिरिक्खजोणिएहिंतो उववज्जति किं एगिदियतिरिक्खजोणिएहिंतो0? एवं उववाओ जहा पुढविकाइयउद्देसए जाव पुढविकाइए णं भंते! जे भविए पंचेंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवति? गोयमा। जहन्नेणं अंतोमहत्तठितीएस्, उक्कोसेणं पव्वकोडिआउएस उववज्जति। ते णं भंते! जीवा0? एवं परिमाणाईया अणुबंधपज्जवसाणा जा चेव अप्पणो सट्ठाणे वत्तव्वया सा चेव पंचेंदियतिरिक्खजोणिएसु उववज्जमाणस्स भाणियव्वा, नवरं नवसु वि गमएसु परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति। भवादेसेण वि नवसु वि गमएसु-भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। सेसं तं चेव। कालाएसेणं उभओ ठितिं करेज्जा। जदि आउकाइएहिंतो उवव0? एवं आउकाइयाण वि। एवं जाव चरिंदिया उववाएयव्वा, नवरं सव्वत्थ अप्पणो लद्धी भाणियव्वा। नवसु वि गमएसु भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं उभओ ठिति करेज्जा सव्वेसि सव्वगमएसु। जहेव पुढविकाइएसु उववज्जमाणाणं लद्धी तहेव। सव्वत्थ ठिति संवेहं च [दीपरत्नसागर संशोधितः]] [439] [५-भगवई Page #441 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-२० जाणेज्जा | जदि पंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति किं सन्निपंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति, असन्निपंचेंदियतिरिक्खजोणि० ? गोयमा ! सन्निपंचेंदिय0, असन्निपंचेंदिय० । भेदो जहेव पुढविकाइएसु उववज्जमाणस्स जाव- असन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए पंचेंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवतिकाल0? गोयमा! जहन्नेणं अंतोमुहुत्त०, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागट्ठितीएसु उवव0 | णं भंते!? अवसेसं जहेव पुढविकाइएस उववज्जमाणस्स असन्निस्स तहेव निरवसेसं जाव भवाएसो त्ति। कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिपुहत्तमब्भहियं; एवतियं । बितियगमए एस चेव लद्धी, नवरं कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तार पुव्वकोडीओ चउहिं अंतोमुहुतेहिं अब्भहियाओ; एवतियं० । सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं पलिओवमस्स असंखेज्जतिभागट्ठितीएसु, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभागट्ठितीएस उवव० । ते णं भंते! जीवा ? एवं जहा रयणप्पभाए उववज्जमाणस्स असन्निस्स तहेव निरवसेसं जाव कालादेसो त्ति, नवरं परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववज्जंति। सेसं तं चेव । सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उवव0 | ते णं भंते!0? अवसेसं जहा एयस्स पुढविकाइएस उववज्जमाणस्स मज्झिमेसु तिसु गमएसु तहा इह वि मज्झिमेसु तिसु गमएसु जाव अणुबंधो ति । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं। कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चाहिं अंतोमुहुतेहिं अब्भहियाओ। सो चेव जहन्नकालट्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं अट्ठ अंतोमुहुत्ता; एवतियं0 सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं पुव्वकोडिआठएसु, उक्कोसेण वि पुव्वकोडिआठएसु उवव० । एस चेव वत्तव्वया, नवरं कालाएसेणं जाणेज्जा । सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, सच्चेव पढमगमगवत्तव्वया, नवरं ठिती से जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । सेसं तं चेव । कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिपुहत्तमब्भहियं; एवतियं0। सो चेवं उक्कोसकालट्ठिईएस उववन्नो, जहन्नेणं पलिओवमस्स असंखेज्जइभागं, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागं । एवं जहा रयणप्पभाए उववज्जमाणस्स असन्निस्स नवमगमए तहेव निरवसेसं जाव कालादेसो त्ति, नवरं परिमाणं जहा एयस्सेव ततियगमे । सेसं तं चेव । जदि सन्निपंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति किं संखेज्जवासा०, असंखेज्ज० ? गोयमा ! [दीपरत्नसागर संशोधितः] [५-भगवई] [440] Page #442 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-२० संखेज्ज0, नो असंखेज्ज0। जदि संखेज्ज0 जाव किं पज्जतासंखेज्ज0, अपज्जतासंखेज्ज0? दोस वि। संखेज्जवासाठयसन्निपंचेंदियतिरिक्खजोणिए जे भविए पंचेंदियतिरिक्खजोणिएस उववज्जितए से णं भंते! केवति0? गोयमा! जहन्नेणं अंतोमुहत्त, उक्कोसेणं तिपलिओवमट्ठितीएसु उववज्जिज्जा। ते णं भंते!0 अवसेसं जहा एयस्स चेव सन्निस्स रयणप्पभाए उववज्जमाणस्स पढमगमए, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं, सेसं तं चेव जाव भवादेसो ति। कालादेसेणं जहन्नेणं दो अंतोमुहत्ता, उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडिपुहत्तमब्भहियाइं; एवतियं०।। सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चठहिं अंतोमुत्तेहिं अभिहियाओ। सो चेव उक्कोसकालठितीए उववण्णो, जहन्नेणं तिपलिओवमट्टितीएस, उक्कोसेण वि तिपलिओवमट्टितीएसु उवव0। एस चेव वत्तव्वया, नवरं परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जंति। ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं। सेसं तं चेव जाव अणुबंधो ति। भवादेसेणं दो भवग्गहणाई। कालादेसेणं जहन्नेणं तिण्णि पलिओवमाइं अंतोमुहत्तमब्भहियाई, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडीए अब्भहियाई।। सो चेव अप्पणा जहन्नकालठ्ठितीओ जाओ, जहन्नेणं अंतोमुहत्त, उक्कोसेणं पुव्वकोडिआउएसु उवव0। लद्धी से जहा एयस्स चेव सन्निपंचेंदियस्स पुढविकाइएस् उववज्जमाणस्स मज्झिल्लएसु तिसु गमएसु सच्चेव इह वि मज्झिमएसु तिसु गमएसु कायव्वा। संवेहो जहेव एत्थ चेव असन्निस्स मज्झिमएसु तिसु गमएसु। सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, जहा पढमगमओ, णवरं ठिती अणुबंधो जहन्नेणं पुव्वकोडी, उक्कोसेंण वि पुव्वकोडी। कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुत्तमब्भहिया उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडिपुहत्तमब्भहियाई। सो चेव जहन्नकालठ्ठितीएसु उववण्णो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुत्तमब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहतेहिं अब्भहियाओ। सो चेव उक्कोसकालठितीएस उववन्नो, जहन्नेणं तिपलिओवमट्टितीएस्, उक्कोसेण वि तिपलिओवमट्टितीएस। अवसेसं तं चेव, नवरं परिमाणं ओगाहणा य जहा एयस्सेव ततियगमए। भवाएसेणं दो भवग्गहणाई। कालाए सेणं जहन्नेणं तिण्णि पलिओवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडीए अब्भहियाइं; एवतियं०। जदि मणुस्सेहिंतो उववज्जंति किं सण्णिमणु0, असण्णिमणु0? गोयमा! सण्णिमणु0, असण्णिमणु। असन्निमणुस्से णं भंते! जे भविए पंचेंदियतिरिक्ख० उवव० से णं भंते! केवतिकाला? गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडिआठएसु उववज्जति। लद्धी से तिसु वि गमएसु जहेव पुढविकाइएसु उववज्जमाणस्स, संवेहो जहा एत्थ चेव असन्निस्स पंचेंदियस्स मज्झिमेसु तिसु गमएसु [दीपरत्नसागर संशोधितः] [441] [५-भगवई] Page #443 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-२० तहेव निरवसेसो भाणियव्वो। जइ सण्णिमणुस्स0 किं संखेज्जवासाठयसण्णिमणुस्स0, असंखेज्जवासाउयसण्णिमणुस्स? गोयमा! संखेज्जवासाठय0, नो असंखेज्जवासाठय०। जदि संखेज्ज0 किं पज्जत्ता0, अपज्जता? गोयमा! पज्जता०, अपज्जता०। असंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए पंचिंदियतिरिक्ख0 उववज्जित्तए से णं भंते! केवति0? गोयमा! जहन्नेणं अंतोमुहत्तं0, उक्कोसेणं तिपलिओवमट्टितीएसु उवव०। ते णं भंते!0? लद्धी से जहा एयस्सेव सन्निमणुस्सस्स पुढविकाइएसु उववज्जमाणस्स पढमगमए जाव भवादेसो ति। कालाएसेणं जहन्नेणं दो अंतोमुहत्ता, उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडिपुहत्तमब्भहियाई। ___ सो चेव जहन्नकालट्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चहिं अंतोमुत्तेहिं अब्भहियाओ। सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं तिपलिओवमट्ठिईएसु, उक्कोसेण वि तिपलिओवमट्ठिईएसु। एसा चेव वत्तव्वया, नवरं ओगाहणा जहन्नेणं अंगुलपुहत्तं, उक्कोसेणं पंच धणुसयाई। ठिती जहन्नेणं मासपुहत्तं, उक्कोसेणं पुव्वकोडी। एवं अणुबंधो वि। भवादेसेणं दो भवग्गहणाइं। कालादेसेणं जहन्नेणं तिण्णि पलिओवमाई मासपुहत्तमब्भहियाई, उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडीए अब्भहियाइं; एवतियं0। सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, जहा सन्निस्स पंचेंदियतिरिक्खजोणियस्स पंचेंदियतिरिक्खजोणिएसु उववज्जमाणस्स मज्झिमेसु तिसु गमएसु वत्तव्वया भणिया सच्चेव एतस्स वि मज्झिमेसु तिसु गमएसु निरवसेसा भाणियव्वा, नवरं परिमाणं उक्कोसेणं संखेज्जा उववज्जंति। सेसं तं चेव। सो चेव अप्पणा उक्कोसकालठ्ठितीओ जाओ, सच्चेव पढमगमगवत्तव्वया, नवरं ओगाहणा जहन्नेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाई। ठिती अणुबंधो जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी। सेसं तहेव जाव भवाएसो ति। कालादेसेणं जहन्नेणं पुव्वकोडी अंतोमुहतमब्भहिया, उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं; एवतियं0। सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एसा व वत्तव्वया, नवरं कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुत्तमब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुत्तेहिं अब्भहियाओ। सो चेव उक्कोसकालट्ठितीएस उववन्नो, जहन्नेणं तिपलिओवमा, उक्कोसेण वि तिपलिओवमा। एस चेव लद्धी जहेव सत्तमगमे। भवाएसेणं दो भवग्गहणाइं। कालाएसेणं जहन्नेणं तिन्नि पलिओवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेण वि तिण्णि पलिओवमाइं पुव्वकोडीए अब्भहियाइं; एवतियं०। जदि देवेहिंतो उवव0 किं भवणवासिदेवेहिंतो उवव०, वाणमंतर0, जोतिसिया, वेमाणियदेवेहिंतो0? गोयमा! भवणवासिदेवे0 जाव वेमाणियदेवे। जदि भवणवासि0 किं असुरकुमारभवण जाव थणियकुमारभवण0? गोयमा! असुरकुमार० जाव थणियकुमारभवण। [दीपरत्नसागर संशोधितः] [442] [५-भगवई Page #444 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-२० असुरकुमारे णं भंते! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवति0 ? गोयमा! जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआठएसु उवव । असुरकुमाराणं लद्धी नवसु वि गमएसु जहा पुढविकाइएस उववज्जमाणस्स एवं जाव ईसाणदेवस्स तहेव लद्धी । भवाएसेणं सव्वत्थ अट्ठ भवग्गहणाइं उक्कोसेणं, जहन्नेणं दोन्नि भव । ठिति संवेहं च सव्वत्थ जाणेज्जा । नागकुमारे णं भंते! जे भविए ? एस चेव वत्तव्वया, नवरं ठितिं संवेधं च जाणेज्जा । एवं जाव थणियकुमारे। जदि वाणमंतरे० किं पिसाय0 ? तहेव जाव वाणमंतरे णं भंते! जे भविए पंचेंदियतिरिक्ख ? एवं चेव, नवरं ठितिं सवेहं च जाणेज्जा । जदि जोतिसिय० उववातो तहेव जाव - जोतिसिए णं भंते! जे भविए पंचेंदियतिरिक्ख० एस चेव वत्तव्वया जहा पुढविकाइयउद्देसए । भवग्गहणाइं नवसु वि गमएस अट्ठ जाव काला सेणं जहन्नेणं अट्ठभागपलिओवमं अंतोमुहुत्तमब्भहियं, उक्कोसेणं चत्तारि पलिओवमाइं चउहिं पुव्वकोडीहिं चउहि य वाससयसहस्सेहिं अब्भहियाइं; एवतियं0 | एवं नवसु वि गमएसु, नवरं ठिति संवेहं च जाणेज्जा । जदि वेमाणियदेवे० किं कप्पोवग०, कप्पातीतवेमाणिय0? गोयमा ! कप्पोवगवेमाणिय0, नो कप्पातीतवेमा | आणय जाव नो अच्चुयकप्पोवगवेमा0। सोहम्मदेवे णं भंते! जे भविए पंचेंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवति0? गोयमा! जहन्नेणं अंतोमुहुत०, उक्कोसेणं पुव्वकोडिआउएसु। सेसं जहेव पुढविकाइयउद्देसए नवसु वि गमसु, नवरं नवसु वि गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। ठितिं कालादेसं च जाणेज्जा । एवं ईसाणदेव वि एवं एएणं कमेणं अवसेसा वि जाव सहस्सारदेवेसु उववातेयव्वा, नवरं ओगाहणा जहा ओगाहणसंठाणे। लेस्सा-सणंकुमार - माहिंद-बंभलोएस एगा पम्हलेस्सा, सेसाणं एगा सुक्कलेस्सा। वेदे नो इत्थिवेदगा, पुरिसवेदगा, नो नपुंसगवेदगा । आउ- अणुबंधा जहा ठितिपदे। सेसं जहेव ईसाणगाणं कायसंवेहं च जाणेज्जा । सेवं भंते! सेवं भंते! ति०। *चवीसहमे सते वीसइमो उहेसो समत्तो * ० एक्कवीसइमो उद्देसओ ० [८५७] मणुस्सा णं भंते! कओहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति जाव देवेहिंतो उवव0? गोयमा! नेरइएहिंतो वि उववज्जंति, एवं उववाओ जहा पंचेंदियतिरिक्खजोणिउद्देस जाव तमापुढवि नेरइएहिंतो वि उववज्जंति, नो अहेसत्तमपुढविनेरइएहिंतो उवव । रयणप्पभपुढविनेरइए णं भंते! जे भविए मणुस्सेसु उवव0 से णं भंते! केवतिकाल0? गोयमा! जहन्नेणं मासपुहत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआठएसु । [दीपरत्नसागर संशोधितः ] [443] [५-भगवई] Page #445 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-२१ अवसेसा वत्तव्वया जहा पंचिंदियतिरिक्खजोणिएसु उववज्जंतस्स तहेव, नवरं परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जंति, जहा तहिं अंतोमहत्तेहिं तहा इहं मासपुहत्तेहिं संवेहं करेज्जा । सेसं तं चेव। जहा रयणप्पभाए तहा सक्करप्पभाए वि वत्तव्वया, नवरं जहन्नेणं वासपहत्तद्वितीएस, उक्कोसेणं पुव्वकोडि0। ओगाहणा-लेस्सा-नाण-ट्ठिति-अणुबंध-संवेहनाणत्तं च जाणेज्जा जहेव तिरिक्खजोणियउद्देसए एवं जाव तमापुढविनेरइए। जति तिरिक्खजोणिएहिंतो उववज्जंति किं एगिदियतिरिक्खजोणिएहिंतो उववज्जति, जाव पंचेंदियतिरिक्खजोणिएहिंतो उवव0? गोयमा! एगिंदियतिरिक्ख० भेदो जहा पंचेंदियतिरिक्खजोणिउद्देसए नवरं तेठ-वाऊ पडिसेहेयव्वा। सेसं तं चेव जाव पुढविकाइए णं भंते! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते! केवति? गोयमा! जहन्नेणं अंतोमुत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआठएसु उवव०। ते णं भंते! जीवा0? एवं जा चेव पंचेंदियतिरिक्खजोणिएसु उववज्जमाणस्स पुढविकाइयस्स वत्तव्वया सा चेव इह वि उववज्जमाणस्स भाणियव्वा नवसु वि गमएसु, नवरं ततिय-छट्ठ-णवमेसु गमएस परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उवववज्जंति। जाहे अप्पणा जहन्नकालठ्ठितीओ भवति ताहे पढमगमए अज्झवसाणा पसत्था वि अप्पसत्था वि, बितियगमए अप्पसत्था, ततियगमए पसत्था भवंति। सेसं तं चेव निरवसेसं। जति आउकाइए0 एवं आठकाइयाण वि। एवं वणस्सतिकाइयाण वि। एवं जाव चरिंदियाणं। असन्निपंचेंदियतिरिक्खजोणिया सन्निपंचेंदियतिरिक्खजोणिया असन्निमणुस्सा सन्निमणुस्सा य, एए सव्वे वि जहा पंचेंदियतिरिक्खजोणिउद्देसए तहेव भाणितव्वा, नवरं एताणि चेव परिमाणअज्झवसाणणाणताणि जाणिज्जा पुढविकाइयस्स एत्थ चेव उद्देसए भणियाणि। सेसं तहेव निरवसेसं। जदि देवेहिंतो उवव0 किं भवणवासिदेवेहिंतो उवव0, वाणमंतर-जोतिसिय-वेमाणियदेवेहिंतो उवव0? गोयमा! भवणवासि0 जाव वेमाणिय०। जदि भवण किं असुर जाव थणिय? गोयमा! असुर० जाव थणियो। असुरकुमारे णं भंते! जे भविए मणुस्सेसु उवव0 से णं भंते! केवति0? गोयमा! जहन्नेणं मासपुहत्तहितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उववज्जेज्जा। एवं जच्चेव पंचेंदियतिरिक्खजोणि- उद्देसवत्तव्वया सा चेव एत्थ वि भाणियव्वा, नवरं जहा तहिं जहन्नगं अंतोमुत्तहितीएसु तहा इहं मासपुहत्तट्ठिईएसु, परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जंति। सेसं तं चेव जाव ईसाणदेवो ति। एयाणि चेव णाणताणि| सणकुमारादीया जाव सहस्सारो ति, जहेव पंचेंदियतिरिक्खजोणिउद्देसए नवरं परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जंति। उववाओ जहन्नेणं वासपुहत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआठएसु उवव०। सेसं तं चेव। संवेहं वासपुहत्तपुव्वकोडीसु करेज्जा । [दीपरत्नसागर संशोधितः] [444] [५-भगवई] Page #446 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- सत्तंसत्तं- , उद्देसो-२१ सणंकुमारे ठिती चठग्गुणिया अट्ठावीसं सागरोवमा भवंति। माहिंदे ताणि चेव सातिरेगाणि। बंभलोए चत्तालीसं। लंतए छप्पण्णं। महासुक्के अट्ठसळिं। सहस्सारे बावत्तरिं सागरोवमाइं। एसा उक्कोसा ठिती भणिया, जहन्नट्ठितिं पि चठगुणेज्जा। आणयदेवे णं भंते! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते! केवति0? गोयमा! जहन्नेणं वासपुहत्तद्वितीएसु उवव0, उक्कोसेणं पुव्वकोडिहितीएसु।। ते णं भंते!0? एवं जहेव सहस्सारदेवाणं वत्तव्वया, नवरं ओगाहणाठिति-अणुबंधे य जाणेज्जा। सेसं तं चेव। भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाइं। कालाएसेणं जहन्नेणं अट्ठारस सागरोवमाई वासपुहत्तमब्भहियाई, उक्कोसेणं सत्तावण्णं सागरोवमाइं तिहिं पुवकोडीहिं अब्भहियाइं; एवतियं कालं0। एवं नव वि गमा, नवरं ठितिं अणुबंधं संवेहं च जाणेज्जा। एवं जाव अच्चुयदेवो, नवरं ठितिं अणुबंधं संवेहं च जाणेज्जा। पाणयदेवस्स ठिती तिठणा-- सळिं सागरोवमाइं, आरणगस्स तेवळिं सागरोवमाइं, अच्चुयदेवस्स छावळिं सागरोवमाइं। जदि कप्पातीतवेमाणियदेवेहिंतो उवव० किं गेवेज्जकप्पातीत०, अणुत्तरोववातियकप्पातीत? गोयमा! गेवेज्ज0 अणुत्तरोववा०। जइ गेवेज्ज0 किं हेछिमहेट्ठिमगेवेज्जकप्पातीत0 जाव उवरिम-उवरिमगेवेज्ज0? गोयमा! हेट्ठिमहेट्ठिमगेवेज्ज0 जाव उवरिमठवरिम0। गेवेज्जगदेवे णं भंते! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते! केवतिका0? गोयमा! जहन्नेणं वासपुहत्तद्रुितीएसु, उक्कोसेणं पुव्वकोडि0। अवसेसं जहा आणयदेवस्स वत्तव्वया, नवरं ओगाहणा, गोयमा! एगे भवधारणिज्जे सरीरए से जहन्नेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं दो रयणीओ। संठाणं गोयमा! एगे भवधारणिज्जे सरीरए से समचउरंससंठिते पन्नते। पंच समुग्घाया पन्नत्ता, तं जहा-- वेयणासमुग्घाए जाव तेयगसमु0, नो चेव णं वेठब्विय-तेयगसमुग्घाएहिं समोहन्निंसु वा, समोहन्नंति वा, समोहण्णिस्संति वा, ठिति-अणुबंधा जहन्नेणं बावीसं सागरोवमाई, उक्कोसेणं एक्कतीसं सागरोवमाइं। सेसं तं चेव। कालाएसेणं जहन्नेणं बावीसं सागरोवमाई वासपुहत्तमब्भहियाई, उक्कोसेणं तेणउतिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं0। एवं सेसेसु वि अट्ठगमएसु, नवरं ठिति संवेहं च जाणेज्जा। जदि अणुत्तरोववातियकप्पातीतवेमाणि० किं विजयअणुत्तरोववातिय० वेजयंतअणुत्तरोववातय. जाव सवट्ठसिद्ध0? गोयमा! विजयअणुत्तरोववातिय0 जाव सव्वट्ठसिद्धअणुतरोववातिय।। विजय-वेजयंत-जयंत-अपराजितदेवे णं भंते! जे भविए मणुस्सेसु उवव० से णं भंते! केवति? एवं जहेव गेवेज्जगदेवाणं, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं एगा रयणी। सम्मद्दिट्ठी, नो मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी, णाणी, णो अण्णाणी, नियमं तिनाणी, तं जहाआभिणिबोहिया सुय० ओहिणाणी। ठिती जहन्नेणं एक्कत्तीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं। सेसं तं चेव। भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं चत्तारि भवग्गहणाइं। कालाएसेणं जहन्नेणं एक्कत्तीसं सागरोवमाइं वासपुहत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं०। एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठितिं अणुबंधं संवेधं च जाणेज्जा। सेसं एवं चेव। सव्वट्ठसिद्धगदेवे णं भंते! जे भविए मणुस्सेस् उववज्जित्तए? सा चेव विजयादिदेववत्तव्वया भाणियव्वा, णवरं ठिती अजहन्नमणुक्कोसेणं तेतीसं सागरोवमाइं। एवं अणुबंधो वि। सेसं तं चेव। [दीपरत्नसागर संशोधितः] [445] [५-भगवई Page #447 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-२१ णं दो भवग्गहणाई, कालाएसेणं जहन्नेणं तेतीसं सागरोवमाई वासपहतमब्भहियाई, उक्कोसेणं तेतीसं सागरोवमाई पुव्वकोडीए अब्भहियाइं; एवतियं०। सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं तेतीसं सागरोवमाई वासपहत्तमब्भहियाई, उक्कोसेण वि तेतीसं सागरोवमाई वासपहत्तमब्भहियाइं; एवतिया सो चेव उक्कोसकालठितीएस उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई; एवतियं०। एए चेव तिण्णि गमगा, सेसा न भण्णंति। सेवं भंते! सेवं भंते! ति। चवीसहमे सते एगवीसइमो उहेसो समतो. 0 बावीसइमो उद्देसो0 [८५८] वाणमंतरा णं भंते कओहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति, तिरिक्खजोणिएहिंतो उववज्जंति0? एवं जहेव णागकुमारुद्देसए असण्णी तहेव निरवसेसं। जदि सन्निपंचेंदिय0 जाव असंखेज्जवासाउयसन्निपंचेंदिय0 जे भविए वाणमंतर0 से णं भंते! केवति? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं पलिओवमट्टितीएसु। सेसं तं चेव जहा नागकुमारउद्देसए जाव कालाएसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पलिओवमाइं; एवतियं०।। सो चेव जहन्नकालठ्ठितीएस उववन्नो, णागकुमाराणं बितियगमे वत्तव्वया। सो चेव उक्कोसकालठितीएस उववन्नो, जहन्नेणं पलिओवमठितीएस, उक्कोसेण वि पलिओवमट्टितीएसु। एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं पलिओवमं, उक्कोसेणं तिन्नि पलिओवमाइं। संवेहो जहन्नेणं दो पलिओवमाइं, उक्कोसेणं चत्तारि पलिओवमाइं; एवतियं०। मज्झिमगमगा तिन्नि वि जहेव नागकुमारेसु। पच्छिमेसु तिसु गमएसु तं चेव जहा नागकुमारुद्देसए, नवरं ठिति संवेहं च जाणेज्जा। संखेज्जवासाठय0 तहेव, नवरं ठिती अणुबंधो संवेहं च उभओ ठितीए जाणेज्जा। जदि मणुस्से0 असंखेज्जवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव वत्तव्वया, नवरं ततियगमए ठिती जहन्नेणं पलिओवमं, उक्कोसेणं तिन्नि पलिओवमाइं। ओगाहणा जहन्नेणं गाउयं, उक्कोसेणं तिन्नि गाउयाइं। सेसं तहेव। संवेहो से जहा एत्थ चेव उद्देसए असंखेज्जवासाउयसन्निपंचिंदियाणं। संखेज्जवासाउयसन्निमणुस्सा जहेव नागकुमारुद्देसए, नवरं वाणमंतरठिति संवेहं च जाणेज्जा। सेवं भंते! सेवं भंते! ति०। *चवीसइमे सते बावीसइमो उहेसो समतो. 0 तेवीसइमो उद्देसो0 [८५९] जोतिसिया णं भंते! कओहिंतो उववज्जंति? किं नेरइए। भेदो जाव सन्निपंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति, नो असन्निपंचिंदियतिरिक्खजोणिएहिंतो उवव०। [दीपरत्नसागर संशोधितः] [446] [५-भगवई Page #448 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-२३ जदि सन्नि० किं सखंज्जे०, असंखेज्ज० ? गोयमा ! संखेज्जवासाउय०, असंखेज्जवासाठय० । असंखेज्जवासाग्र्यसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए जोतिसिएसु उववज्जितए से णं भंते! केवति०? गोयमा ! जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेणं पलिओवमवाससयसहस्सट्ठितीएसु उवव० । अवसेसं जहा असुरकुमारुद्देसए, नवरं ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेणं तिण्णि पलिओवमाइं । एवं अणुबंधो वि। सेसं तहेव, नवरं कालाएसेणं जहन्नेणं दो अट्ठभागपलिओवमाइं, उक्कोसेणं चत्तारि पलिओवमाइं वाससयसहस्समब्भहियाई; एवतियं । सो चेव जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेण वि अट्ठभागपलिओवमट्ठितीएसु । एस चेव वत्तव्वया, नवरं कालाएसं जाणेज्जा । सो चेव उक्कोसकालट्ठितीएस उववण्णो, एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं पलिओवमं वाससयसहस्समब्भहियं, उक्कोसेणं तिन्नि पलिओवमानं । एवं अणुबंधो वि। कालासेणं जहन्नेणं दो पलिओ माई दोहिं वाससयसहस्सेहिं अब्भहियाई, उक्कोसेणं चत्तारि पलिओवमाइं वाससय- सहस्स मब्भहियाइं। सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेण वि अट्ठभागपलिओवमट्ठितीएसु उवव । ते णं भंते! जीवा एग0? एस चेव वत्तव्वया, नवरं ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं सातिरेगाइं अट्ठारस धणुसयाइं । ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेण वि अट्ठभागपलिओवमं । एवं अणुबंधो वि। सेसं तहेव । कालाएसेणं जहन्नेणं दो अट्ठभागपलिओवमाइं, उक्कोसेण वि दो अट्ठभागपलि ओवमाई, एवतियं । जहन्नकालट्ठितीयस्स एस चेव एक्को गमगो । सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, सा चेव ओहिया वत्तव्वया, नवरं ठिती जहन्नेणं तिन्नि पलिओवमाइं, उक्कोसेण वि तिन्नि पलिओवमाइं । एवं अणुबंधो वि। सेसं तं चेव । एवं पच्छिमा तिण्णि गमगा नेयव्वा, नवरं ठितिं संवेह च जाणेज्जा । एते सत्त गमगा । जइ संखेज्जवासाठयसन्निपंचेंद्रिय ० संखेज्जवासाठयाणं जहेव असुरकुमारेसु उववज्जमाणाणं तहेव नववि गमगा भाणियव्वा, नवरं जोतिसियठितिं संवेहं च जाणेज्जा सेसं तहेव निरवसेसं । जदि मणुस्सेहिंतो उववज्जंति० ? भेदो तहेव जाव असंखेज्जवासाठयसन्निमणुस्से णं भंते! जे भविए जोतिसिएस उववज्जित्तए से णं भंते! 0? एवं जहा असंखेज्जवासाठयसन्निपंचेंदियस्स जोतिसिएस चेव उववज्जमाणस्स सत्त गमगा तहेव मणुस्साण वि, नवरं ओगाहणाविसेसो-पढमेसु तिसु गमएस ओगाहणा जहन्नेणं सातिरेगाइं नव धणुसयाई, उक्कोसेणं तिन्नि गाउयाइं । मज्झिमगमए जहन्नेणं सातिरेगाइं नव धणुसयाई, उक्कोसेण वि सातिरेगाइं नव धणुसयाइं । पच्छिमेसु तिसु गमएसु जहन्नेणं तिन्नि गाउयाई, उक्कोसेण वि तिन्नि गाउयाइं । सेसं तहेव निरवसेसं जाव संवेहो ति । जदि संखेज्जवासाठयसन्निमणुस्से० संखेज्जवासाठयाणं जहेव असुरकुमारेसु उववज्जमाणाणं तहेव नव गमगा भाणियव्वा, नवरं जोतिसियठितिं संवेहं च जाणेज्जा सेसं तहेव निरवसेसं । सेवं भंते! सेवं भंते! ति० । [दीपरत्नसागर संशोधितः ] *चवीस मे सते तेवीसमो उहेसो समतो [447] [५-भगवई Page #449 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-२४ ० चवीसइमो उद्देसओ 0 [८६०] सोहम्मगदेवा णं भंते! कओहिंतो उववज्जंति? किं नेरतिएहिंतो उववज्जंति०? भेदो जहा जोतिसियउद्देसए । असंखेज्जवासाठयसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए सोहम्मगदेवेसु उववज्जित्तए से णं भंते! केवतिकाल ? गोयमा ! जहन्नेणं पलिओवमट्ठितीएसु, उक्कोसेणं तिपलिओवमट्ठितीस उवव । तेणं भंते! ०, अवसेसं जहा जोतिसिएसु उववज्जमाणस्स, नवरं सम्मद्दिट्ठी वि, मिच्छादिट्ठी वि, नो सम्मामिच्छादिट्ठी; नाणी वि, अन्नाणी वि, दो नाणा, दो अन्नाणा नियमं; ठिती जहन्नेणं दो पलिओवमाइं, उक्कोसेणं तिन्नि पलिओवमानं । एवं अणुबंधो वि। सेसं तहेव । कालासेणं जहण्णेणं दो पलि ओवमाइं, उक्कोसेणं छ पलिओवमाई; एवतियं । सो चेव जहन्नकालट्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं काला सेणं जहन्नेणं दो पलिओवमाइं, उक्कोसेणं चत्तारि पलिओवमाई; एवतियं । सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं तिपलिओवम०, उक्कोसेण वि तिपलिओम । एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं तिन्नि पलिओवमाई, उक्कोसेण वि तिन्नि पलिओवमाइं। सेसं तहेव । कालाएसेणं जहन्नेणं छ पलिओवमाइं, उक्कोसेण वि छपप्लि ओवमाइं०। सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, जहन्नेणं पलिओवमट्ठितीएसु, उक्कोसेण वि पलिओवमट्ठितीएसु। एस चेव वत्तव्वया, नवरं ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं दो गाउयाइं । ठिती जहन्नेणं पलिओवमं, उक्कोसेण वि पलिओवमं । सेसं तहेव । कालाएसेणं जहन्नेणं दो पलिओवमाइं, उक्कोसेण वि दो पलिओवमाइं; एवतियं0 | सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, आदिल्लगमगसरिसा तिन्नि गमगा नेयव्वा, नवरं ठितिं कालादेसं च जाणेज्जा । जदि संखेज्जवासाठयसन्निपंचेंद्रिय ० संखेज्जवासाठयस्स जहेव असुरकुमारेसु उववज्जमाणस्स तहेव नव वि गमा, नवरं ठितिं संवेहं च जाणेज्जा । जाहे य अप्पणा जहन्नकालट्ठितीओ भवति ताहे तिसु वि गमएस समद्दिट्ठी वि, मिच्छद्दिट्ठी वि, नो सम्मामिच्छादिट्ठी। दो नाणा, दो अन्नाणा नियमं । सेसं तं चेव । जदि मणुस्सेहिंतो उववज्जंति भेदो जहेव जोतिसिएसु उववज्जमाणस्स जाव-असंखेज्जवासाठयसन्निमणुस्से णं भंते! जे भविए सोहम्मे कप्पे देवत्ताए उववज्जित्तए ? एवं जहेव असंखेज्जवासाउयस्स सन्निपंचेंदियतिरिक्खजोणियस्स सोहम्मे कप्पे उववज्जमाणस्स तहेव सत्त गमगा, नवरं आदिल्लएसु दोसु गमएसु ओगाहणा जहन्नेणं गाउयं, उक्कोसेणं तिन्नि गाउयाइं । ततियगमे जहनेणं तिन्नि गाउयाई, उक्कोसेण वि तिन्नि गाउयाई । चउत्थगमए जहन्नेणं गाउयं, उक्कोसेण वि गाउयं । पच्छिमेसु गमएस जहन्नेणं तिन्नि गाउयाइं, उक्कोसेण वि तिन्नि गाउयाइं । सेसं तहेव निरवसेसं । जदि संखेज्जवासाउयसन्निमणुस्सेहिंतो0 एवं संखेज्जवासाउयसन्निमणुस्साणं जहेव असुरकुमारेसु उववज्जमाणाणं तहेव नव गमगा भाणियव्वा, नवरं सोहम्मदेवट्ठितिं संवेहं च जाणेज्जा । [दीपरत्नसागर संशोधितः ] [५-भगवई] [448] , Page #450 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो- सत्तंसतं- , उद्देसो-२४ सेसं तं चेव। इसाणा देवा णं भंते! कओ0 उववज्जंति?0 ईसाणदेवाणं एस चेव सोहम्मगदेवसरिसा वत्तव्वया, नवरं असंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणियस्स जेसु ठाणेसु सोहम्मे उववज्जमाणस्स, पलिओवमठितीएसु ठाणेसु इहं सातिरेगं पलिओवमं कायव्वं। चठत्थगमे ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं सातिरेगाई दो गाउयाइं। सेसं तहेव। असंखेज्जवासाउयसन्निमणूसस्स वि तहेव ठिती जहा पंचेंदियतिरिक्खजोणियस्स असंखेज्जवासाठयस्स, ओगाहणा वि जेसु ठाणेसु गाउयं तेसु ठाणेसु इहं सातिरेगं गाउयं। सेसं तहेव। संखेज्जवासाठयाणं तिरिक्खजोणियाणं मणूसाण य जहेव सोहम्मे उववज्जमाणाणं तहेव निरवसेसं णव वि गमगा, नवरं ईसाणे ठिति संवेहं च जाणेज्जा।। सणंकुमारगदेवा णं भंते ! कतोहिंतो उवव0 ? उववातो जहा सक्करप्पभपुढविनेरइयाणं जावपज्जतासंखेज्जवासाउयसन्निपंचेदियतिरिक्खजोणिए णं भंते! जे भविए सणंकुमारदेवेसु उववज्जितए? अवसेसा परिमाणादीया भवाएसपज्जवसाणा सच्चेव वत्तव्वया भाणियव्वा जहा सोहम्मे उववज्जमाणस्स, नवरं सणंकुमारट्ठितिं संवेहं च जाणेज्जा। जाहे य अप्पणा जहन्नकालठ्ठितीओ भवति ताहे तिसु वि गमएसु पंच लेस्साओ आदिल्लाओ कायव्वाओ। सेसं तं चेव। जदि मणुस्सेहिंतो उवव0? मणुस्साणं जहेव सक्करप्पभाए उववज्जमाणाणं तहेव णव वि गमगा भाणियव्वा, नवरं सणंकुमारट्ठिति संवेहं च जाणेज्जा। माहिंदगदेवा णं भंते! कओहिंतो उववज्जति?0 जहा सणंकुमारगदेवाणं वत्तव्वया तहा माहिंदगदेवाण वि भाणियव्वा, नवरं माहिंदगदेवाणं ठिती सातिरेगा भाणियव्वा सा चेव। एवं बंभलोगदेवाण वि वत्तव्वया, नवरं बंभलोगट्ठिति संवेहं च जाणेज्जा। एवं जाव सहस्सारो, नवरं ठिति संवेहं च जाणेज्जा। लंतगाईणं जहन्नकालट्ठितीयस्स तिरिक्खजोणियस्स तिसु वि गमएसु छप्पि लेस्साओ कायव्वाओ। संघयणाई बंभलोग-लंतएसु पंच आदिल्लगाणि, महासुक्क-सहस्सारेसु चत्तारि, तिरिक्खजोणियाण वि मणस्साण वि। सेसं तं चेव। आणयदेवा णं भंते! कओहिंतो उववज्जंति?0 उववाओ जहा सहस्सारदेवाणं, णवरं तिरिक्खजोणिया खोडेयव्वा जाव-- पज्जत्तासंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए आणयदेवेसु उववज्जित्तए? मणुस्साण य वत्तव्वया जहेव सहस्सारे उववज्जमाणाणं, णवरं तिन्नि संघयणाणि। सेसं तहेव जाव अणुबंधो भवाएसेणं जहन्नेणं तिण्णि भवग्गहणाई, उक्कोसेणं सत्त भवग्गहणाई। कालाएसेणं जहन्नेणं अट्ठारस सागरोवमाई दोहिं वासपुहत्तेहिं अब्भहियाई, उक्कोसेणं सत्तावण्णं सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं0। एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठितिं संवेहं च जाणेज्जा, सेसं तहेव। एवं जाव अच्चुयदेवा, नवरं ठिति संवेहं च जाणेज्जा। चठस् वि संघयणा तिन्नि आणयादीसु। गेवेज्जगदेवा णं भंते! कओ0 उववज्जंति? एस चेव वत्तव्वया, नवरं संघयणा दो। ठितिं संवेहं च जाणेज्जा। [दीपरत्नसागर संशोधितः] [449] [५-भगवई] Page #451 -------------------------------------------------------------------------- ________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-२४ विजय- वेजयंत- जयंत अपराजियदेवा णं भंते! कओहिंतो उववज्जंति 0 एस चेव वत्तव्वता निरवसेसा जाव अणुबंधो त्ति, नवरं पढमं संघयणं, सेसं तहेव । भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाइं, ठक्कोसेणं पंच भवग्गहणाई । कालाएसेणं जहन्नेणं एक्कत्तीस सागरोवमाई दोहिं वासपुहत्तेहिं अब्भहियाई, उक्कोसेणं छावट्ठि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई; एवतियं । एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठितिं संवेहं च जाणेज्जा । मणूसलद्धी नवसु वि गमएसु जहा गेवेज्जेसु उववज्जमाणस्स, नवरं पढमसंघयणं । सव्वट्ठसिद्धगदेवा णं भंते! कओ० उववज्जंति ? 0 उववातो जहेव विजयाईणं जाव- से णं भंते! केवतिकालट्ठितीएस उववज्जेज्जा ? गोयमा ! जहन्नेणं तेत्तीससागरोवमट्ठिति0, उक्कोसेण वि तेत्तीससागरोवमट्ठितीएस उवव । अवसेसा जहा विजयादीसु उववज्जंताणं, नवरं भवासेणं तिन्नि भवग्गहणाइं; काला सेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं वासपुहत्तेहिं अब्भहियाई, उक्कोसेणं तेत्तीसं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं । सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, एस चेव वत्तव्वया, नवरं ओगाहणा-ठितीओ रयणिपुहत्त-वासपुहत्ताणि । सेसं तहेव । संवेहं च जाणेज्जा । सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, एस चेव वत्तव्वता, नवरं ओगाहणा जहन्नेणं पंच धणुसयाइं, उक्कोसेण वि पंच धणुसयाई । ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । सेसं तहेव जाव भवाएसो त्ति । कालासेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाई; एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागतिं करेज्जा । ० एते तिन्नि गमगा सव्वट्ठसिद्धगदेवाणं । से एवं भंते! सेवं भंते! त्ति भगवं गोयमे जाव विहर | *चवीसइमे सते चवीसइमो उहेसो समतो ० - चवीसतिमं सयं समत्तं - ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चठवीसतिमं सतं समत्तं • [८६१] [] पंचवीसइमं सयं [] लेसा य दव्व संठाण जुम्म पज्जव नियंठ समणा य। ओहे भवियाऽभविए सम्मा मिच्छे य उद्देसा || o पढमो उद्देसो ० [८६२] तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी कति णं भंते! लेस्साओ पन्नत्ताओ? गोयमा ! छ ल्लेसाओ, पन्नत्ताओ, तं जहा -- कण्हलेस्सा जहा पढमसए बितिउद्देसए तहेव लेस्साविभागो अप्पाबहुगं च जाव चउव्विहाणं देवाणं चउव्विहाणं देवीणं मीसगं अप्पाबहुगं ति। [८६३] कतिविधा णं भंते! संसारसमावन्नगा जीवा पन्नत्ता ? गोयमा ! चोद्दसविहा संसारसमावन्नगा जीवा पन्नत्ता, तं जहा - सुहुमा अपज्जत्तगा, सुहुमा पज्जत्तगा, बायरा अपज्जत्तगा, बादरा [दीपरत्नसागर संशोधितः ] [450] [५-भगवई] Page #452 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-१ पज्जत्तगा, बेइंदिया अपज्जत्तगा, बेइंदिया पज्जत्तगा, एवं तेइंदिया एवं चउरिंदिया, असन्निपंचेंदिया अपज्जत्तगा, असन्निपंचेंदिया पज्जत्तगा, सन्निपंचेंदिया अपज्जत्तगा, सन्निपंचिंदिया पज्जत्तगा । एतेसि णं भंते! चोद्दसविहाणं संसारसमावन्नगाणं जीवाणं जहन्नुक्कोसगस्स जोगस्स कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवे सुहुमस्स अपज्जत्तगस्स जहन्नए जोए १, बादरस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे २, बेंदियस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे ३, एवं तेइंदियस्स ४, एवं चउरिंदियस्स ५, असन्निस्स पंचेंदियस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे ६, सन्निस्स पंचेंदियस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे ७, सुहुमस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे ८, बादरस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे ९, सुहुमस्स अपज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे १०, बायरस्स अपज्जत्तगस्स उक्कोसए जो असंखेज्जगुणे ११, सुहुमस्स पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे १२, बादरस्स पज्जत्तगस्स उक्कोस जोए असंखेज्जगुणे १३, बेंदियस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे १४, एवं तेंदियस्स १५, एवं जाव सन्निस्स पंचेंदियस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे १६-१८, बेंदियस्स अपज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे १९ एवं तेंदियस्स वि २०, एवं जाव सण्णिपंचेंदियस्स अपज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे २१-२३, बेंदियस्स पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे २४, एवं तेइंदियस्स वि पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे २५, चउरिंदियस्स पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे २६, असन्निपंचिंदिय- पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे २७ एवं सण्णिस्स पंचिंदियस्स पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे २८ । [८६४]दो भंते! नेरतिया पढमसमयोववन्नगा किं समजोगी, विसमजोगी? गोयमा ! सिय समजोगी, सिय विसमजोगी । से केणट्ठेणं भंते! एवं वुच्चति - सिय समजोगी, सिय विसमजोगी? गोयमा! आहारयाओ वा से अणाहारए, अणाहारयाओ वा से आहारए सिय हीणे, सिय तुल्ले, सिय अब्भहिए। जदि हीणे असंखेज्जतिभागहीणे वा संखेज्जतिभागहीणे वा, संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा । अह अब्भहि असंखेज्जतिभागमब्भहिए वा संखेज्जतिभागमब्भहिए वा, संखेज्जगुणमब्भहिए वा असंखेज्जगुणमब्भहिए वा। सेतेणट्ठेणं जाव सिय विसमजोगी । एवं जाव वेमाणियाणं । [८६५]कतिविधे णं भंते! जोए पन्नत्ते? गोयमा पन्नरसविधे जोए पन्नत्ते तं जहा - सच्चमणजोए मोसमणजोए सच्चामोसमणजोए असच्चामोसमणजोए, सच्चवइजोए मोसवइजोए सच्चामोसवइजो असच्चामोसवइजोए, ओरालियसरीरकायजोए ओरालियमीसासरीरकायजोए वेउव्वियसरीरकायजोए वेव्वियमीसासरीरकायजोए आहारगसरीरकायजोए आहारगमीसासरीरकायजोगे, कम्मासरीरकायजोए | एयस्स णं भंते! पन्नरसविहस्स जहन्नुक्कोसगस्स जोगस्स कयरे कतरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवे कम्मगसरीरस्स जहन्नए जोए १, ओरालियमीसगस्स जहन्नए जोए असंखेज्जगुणे २, वेठव्वियमीसगस्स जहन्नए जोए असंखेज्जगुणे ३, ओरालियसरीरस्स जहन्नए जो असंखेज्जगुणे ४, वेठव्वियसरीरस्स जहन्नए जोए असंखेज्जगुणे ५, कम्मगसरीरस्स उक्कोस जो असंखेज्जगुणे ६, आहारगमीसगस्स जहन्नए जोए असंखेज्जगुणे ७, तस्स चेव उक्कोसए जोए [दीपरत्नसागर संशोधितः ] [451] [५-भगवई] Page #453 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ असंखेज्जगुणे ८, ओरालियमीसगस्स विउव्वियमीसगस्स य एएसि णं उक्कोसए जोए दोण्ह वि तुल्ले असंखेज्जगुणे ९-१0, असच्चामोसमणजोगस्स जहन्नए जोए असंखेज्जगुणे ११, आहारगसरीरस्स जहन्नए जोए असंखेज्जगुणे १२; तिविहस्स मणजोगस्स, चठव्विहस्स वइजोगस्स, एएसि णं सत्तण्ह वि तुल्ले जहन्नए जोए असंखेज्जगुणे १३-१९; आहारगसरीरस्स उक्कोसए जोए असंखेज्जगुणे २0; ओरालियसरीरस्स वेठव्वियसरीरस्स चठव्विहस्स य मणजोगस्स, चठव्विहस्स य वइजोगस्स, एएसि णं दसण्ह वि तुल्ले उक्कोसए जोए असंखेज्जगणे २१-३०। सेवं भंते! सेवं भंते! तिला पंचवीसहमे सते पदमो डेसो समतोल 0बीओ उद्देसो0 [८६६]कतिविधा णं भंते! दव्वा पन्नता? गोयमा! दुविहा दव्वा पन्नता, तं जहा-जीवदव्वा य अजीवदव्वा य। अजीवदव्वा णं भंते! कतिविहा पन्नत्ता? गोयमा! दुविहा पन्नता, तं जहा--रूविअजीवदव्वा य, अरूविअजीवदव्वा य। एवं एएणं अभिलावेणं जहा अजीवपज्जवा जाव सेतेणठेणं गोयमा! एवं वुच्चति-ते णं नो संखेज्जा, नो असंखेज्जा, अणंता। जीवदव्वा णं भंते! किं संखेज्जा, असंखेज्जा, अणंता? गोयमा! नो संखेज्जा, नो असंखेज्जा, अणंता। से केणठेणं भंते! एवं वुच्चइ-जीवदव्वा णं नो संखेज्जा, नो असंखेज्जा, अणंता? गोयमा! असंखेज्जा नेरइया जाव असंखेज्जा वाउकाइया, अणंता वणस्सतिकाइया, असंखिज्जा बेंदिया, एवं जाव वेमाणिया, अणंता सिद्धा, सेतेणठेणं जाव अणंता। [८६७]जीवदव्वाणं भंते! अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति, अजीवदव्वाणं जीवदव्वा परिभोगत्ताए हव्वमागच्छंति? गोयमा! जीवदव्वाणं अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति, नो अजीवदव्वाणं जीवदव्वा परिभोगत्ताए हव्वमागच्छति। से केणढेणं भंते! एवं वुच्चति--जाव हव्वमागच्छंति? गोयमा! जीवदव्वा णं अजीवदव्वे परियादियंति, अजीवदव्वे परियादिइत्ता ओरालियं वेठब्वियं आहारगं तेयगं कम्मगं सोतिदिय जाव फासिंदिय मणजोग वइजोग कायजोग आणापाणुतं च निव्वत्तयंति, सेतेणठेणं जाव हव्वमागच्छंति। नेरतियाणं भंते! अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति, अजीवदव्वाणं नेरतिया परिभोगत्ताए हव्वमागच्छंति? गोयमा! नेरतियाणं अजीवदव्वा जाव हव्वमागच्छंति, नो अजीवदव्वाणं नेरतिया जाव हव्वमागच्छति।। से केणठेणं0? गोयमा! नेरतिया अजीवदव्वे परियादियंति, अजीवदव्वे परियादिइत्ता वेठव्विय-तेयग-कम्मग-सोतिंदिय जाव फासिंदिय जाव आणापाणुतं च निव्वत्तयंति। सेतेणठेणं गोयमा! एवं वुच्चइ०। एवं जाव वेमाणिया, नवरं सरीर-इंदिय-जोगा भाणियव्वा जस्स जे अत्थि। [८६८]से नूणं भंते! असंखेज्जे लोए अणंताई दव्वाई आगासे भइयव्वाइं? हंता, गोयमा! [दीपरत्नसागर संशोधितः]] [452] [५-भगवई Page #454 -------------------------------------------------------------------------- ________________ सतं - २५, वग्गो, सत्तंसत्तं, उद्देसो २ असंखेज्जे लोए जाव भइयव्वाई। लोगस्स णं भंते! एगम्मि आगासपएसे कतिदिसिं पोग्गला चिज्जंति? गोयमा ! निव्वाघातेणं छद्दिसिं; वाघातं पडुच्च सिय तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं । लोगस्स णं भंते! एगम्मि आगासपएसे कतिदिसिं पोग्गला छिज्जंति? एवं चेव । एवं उवचिज्जंति, एवं अवचिज्जंति । [८६९] जीवे णं भंते! जाई दव्वाइं ओरालियसरीरत्ताए गेण्हइ ताइं किं ठियाई गेण्हइ, अठियाई गेण्हति? गोयमा! ठिया पि गेण्हइ, अठियाइं पि गेहइ । ताइं भंते! किं दव्वओ गेण्हइ, खेत्तओ गेण्हइ, कालओ गेण्हइ, भावतो गेण्हइ ? गोयमा ! दव्वओ वि गेण्हति, खेत्तओ वि गेण्हइ, कालओ वि गेण्हइ, भावतो वि गेण्हइ । ताइं दव्वतो अणतपएसियाइं दव्वाइं, खेत्ततो असंखेज्जपएसोगाढाई, एवं जहा पण्णवणाए पढमे आहारुद्देसए जाव निव्वाघाएणं छद्दिसिं, वाघायं पडुच्च सिय तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं । जीवे णं भंते! जाई दव्वाइं वेउव्वियसरीरत्ताए गेण्हइ ताई किं ठियाई गेण्हति, अठियाई हति? एवं चेव, नवरं नियमं छद्दिसिं । एवं आहारगसरीरत्ताए वि । जीवे णं भंते! जाई दव्वाइं तेयगसरीरत्ताए गिण्हति० पुच्छा। गोयमा ! ठियाई गेण्हइ, नो अठियाई गेण्हइ । सेसं जहा ओरालियसरीरस्स । कम्मगसरीरे एवं चेव जाव भावओ वि गिण्हति । जाइं दव्वतो गेण्हति ताइं किं एगपएसियाई गेण्हति, दुपएसियाइं गेण्हइ0? एवं जहा भासापदे जाव आणुपुव्विं गेण्हइ, नो अणाणुपुव्विं गेण्हति । ताइं भंते! कतिदिसिं गेण्हति ? गोयमा ! निव्वाघातेणं० जहा ओरालियस्स । पंचदिसिं । जीवे णं भंते! जाई दव्वाइं सोइंदियत्ताए गेण्हइ० जहा वेठव्वियसरीरं । एवं जाव जिब्भिंदियत्ताए । फासिंदियत्ताए जहा ओरालियसरीरं । मणजोगत्ताए जहा कम्मगसरीरं, नवरं नियमं छद्दिसिं । एवं वइजोत्ताए वि । कायजोगत्ताए जहा ओरालियसरीरस्स । जीवे णं भंते! जाई दव्वाइं आणापाणुत्ताए गेण्हइ ? जहेव ओरालियसरीरत्ताए जाव सिय सेवं भंते! सेवं भंते! ति०। केयि चवीसदंडणं एयाणि पयाणि भणति जस्स जं अत्थि । * पंचवीसइमे सते बीइओ उद्देसो समत्तो* ० तइओ उद्देसो ० [८७०] कति णं भंते! संठाणा पन्नत्ता ? गोयमा ! छ संठाणा पन्नत्ता, तं जहा - परिमंडले वट् [453] [५-भगवई] [दीपरत्नसागर संशोधितः ] Page #455 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ तंसे चठरंसे आयते अणित्थंथे। परिमंडला णं भंते! संठाणा दव्वट्ठयाए किं संखेज्जा, असंखेज्जा, अणंता? गोयमा! नो संखेज्जा, नो असंखेज्जा, अणंता। वटा णं भंते! संठाणाo? एवं चेव। एवं जाव अणित्थंथा। एवं पदेसट्ठताए वि। एएसि णं भंते! परिमंडल-वा-तंस-चतुरंस-आयत-अणित्थंथाणं संठाणाणं दव्वट्ठयाए पएसट्ठताए दव्वट्ठ-पदेसट्ठयाए कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा परिमंडला संठाणा दव्वट्ठयाए, वटा संठाणा दव्वद्र्याए संखेज्जगुणा, चउरंसा संठाणा दव्वद्र्याए संखेज्जगुणा, तंसा संठाणा दव्वळ्याए संखेज्जगुणा, आयता संठाणा दव्वयाए संखेज्जगुणा, अणित्थंथा संठाणा द असंखेज्जगुणा। पएसट्ठताए-सव्वत्थोवा परिमंडला संठाणा पएसट्ठयाए, वगा संठाणा पएसट्ठयाए संखेज्जगुणा, जहा दव्वट्ठयाए तहा पएसट्ठताए वि जाव अणित्थंथा संठाणा पएसट्ठयाए असंखेज्जगुणा। दव्वट्ठपएसट्ठयाए-सव्वत्थोवा परिमंडला संठाणा दव्वट्ठयाए, सो चेव दव्वट्ठतागमओ भाणियव्वो जाव अणित्थंथा संठाणा दव्वट्ठयाए असंखेज्जगुणा। अणित्थंथेहिंतो संठाणेहिंतो दव्वठ्ठयाए, परिमंडला संठाणा पएसट्ठयाए असंखेज्जगुणा; वटा संठाणा पएसट्ठयाए असंखेज्जगुणा, सो चेव पएसट्ठयाए गमओ भाणियव्वो जाव अणित्थंथा संठाणा पएसट्ठयाए असंखेज्जगुणा। [८७१]कति णं भंते! संठाणा पन्नता? गोयमा! पंच संठाणा पन्नता, तंजहा-परिमंडले जाव आयते। परिमंडला णं भंते! संठाणा किं संखेज्जा, असंखेज्जा, अणंता? गोयमा! नो संखेज्जा, नो असंखेज्जा, अणंता। वटा णं भंते! संठाणा किं संखेज्जा0? एवं चेव। एवं जाव आयता। इमीसे णं भंते ! रयणप्पभाए पुढवीए परिमंडला संठाणा किं संखेज्जा, असंखेज्जा, अणंता ? गोयमा! नो संखेज्जा, नो असंखेज्जा, अणंता। वटा णं भंते! संठाणा किं संखेज्जा0? एवं चेव। एवं जाव आयता। सक्करप्पभाए णं भंते! पुढवीए परिमंडला संठाणाo? एवं चेव। एवं जाव आयता। एवं जाव अहेसत्तमाए। सोहम्मे णं भंते! कप्पे परिमंडला संठाणा0? एवं चेव। एवं जाव अच्चुते। गेविज्जविमाणाणं भंते! परिमंडला संठाणा0? एवं चेव। एवं अणुत्तरविमाणेसु। [दीपरत्नसागर संशोधितः] [454] [५-भगवई Page #456 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ एवं ईसिपब्भाराए वि। जत्थ णं भंते! एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेज्जा, असंखेज्जा, अणंता? गोयमा! नो संखेज्जा, नो असंखेज्जा, अणंता। वटा णं भंते! संठाणा किं संखेज्जा, असंखेज्जा0? एवं चेव। एवं जाव आयता। जत्थ णं भंते! एगे वटो संठाणे जवमज्झे तत्थ परिमंडला संठाणाo? एवं चेव; वटा संठाणा0? एवं चेव। एवं जाव आयता। एवं एक्केक्केणं संठाणेणं पंच वि चारेयव्वा। जत्थ णं भंते! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेज्जा0 पुच्छा। गोयमा! नो संखेज्जा, नो असंखेज्जा, अणंता। वटा णं भंते! संठाणा किं संखेज्जा0? एवं चेव। एवं जाव आयता। जत्थ णं भंते! इमीसे रयणप्पभाए पुढवीए एगे वो संठाणे जवमज्झे तत्थ णं परिमंडला संठाणा किं संखेज्जा0 पुच्छा। गोयमा! नो संखेज्जा, नो असंखेज्जा, अणंता। वटा संठाणा एवं चेव। एवं जाव आयता। एवं पुणरवि एक्केक्केणं संठाणेणं पंच वि चारेतव्वा जहेव हेठिल्ला जाव आयतेणं। एवं जाव अहेसत्तमाए। एवं कप्पेसु वि जाव ईसीपब्भाराए पुढवीए। [८७२ वटो णं भंते! संठाणे कतिपएसिए, कतिपएसोगाढे पन्नते? गोयमा! वो संठाणे विहे पन्नते तं जहा- घणवो य, पयरवो य। तत्थ णं जे से पयरवटो से दुविधे पन्नते ओयपएसिए य, जुम्मपएसिए य। तत्थ णं जे से ओयपएसिए से जहन्नेणं पंचपएसिए, पंचपएसोगाढे; उक्कोसेणं अणंतपएसिए, असंखेज्जपएसोगाढे। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं बारसपएसिए, बारसपएसोगाढे; उक्कोसेणं अणंतपएसिए, असंखेज्जपदेसोगाढे। तत्थ णं जे से घणवटो से दुविहे पन्नते, तं जहा--ओयपएसिए य जुम्मपएसिए य। तत्थ णं जे से ओयपएसिए से जहन्नेणं सत्तपएसिए, सत्तपएसोगाढे पन्नते; उक्कोसेणं अणंतपएसिए, असंखेज्जपएसोगाढे पन्नते। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं बत्तीसपएसिए, बत्तीसपएसोगाढे पन्नते; उक्कोसेणं अणंतपएसिए, असंखेज्जपएसोगाढे पन्नते। तंसे णं भंते! संठाणे कतिपएसिए कतिपएसोगाढे पन्नते? गोयमा! तंसे णं संठाणे विहे पन्नते, तं जहा- घणतंसे य पयरतंसे य। तत्थ णं जे से पयरतंसे से दुविहे पन्नते, तं जहा--ओयपएसिए य, जुम्मपएसिए य। तत्थ णं जे से ओयपएसिए से जहन्नेणं तिपएसिए, तिपएसोगाढे पन्नते; उक्कोसेणं अणंतपएसिए असंखेज्जपएसोगाढे पन्नते। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए, छप्पएसोगाढे पन्नते; उक्कोसेणं अणंतपएसिए असंखेज्जपएसोगाढे पन्नते। तत्थ णं जे से घणतंसे से विहे पन्नते, तं जहा--ओयपदेसिए य, जुम्मपएसिए य। तत्थ णं जे से ओयपएसिए से जहन्नेणं [दीपरत्नसागर संशोधितः] [455] [५-भगवई Page #457 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ पणतीसपएसिए पणतीसपएसोगाढे; उक्कोसेणं अणंतपएसिए, तं चेव। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं चठप्पएसिए चउप्पदेसोगाढे पन्नते; उक्कोसेणं अणंतपएसिए,तं चेव। चरंसे णं भंते! संठाणे कतिपदेसिए0 पुच्छा। गोयमा! चउरंसे संठाणे विहे पन्नते, भेदो जहेव वास्स जाव तत्थ णं जे से ओयपएसिए से जहन्नेणं नवपएसिए, नवपएसोगाढे पन्नते; उक्कोसेणं अणंतपएसिए, असंखेज्जपएसोगाढे पन्नते। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं चउपएसिए, चउपएसोगाढे पन्नते; उक्कोसेणं अणंतपएसिए, तं चेव। तत्थ णं जे से घणचठरंसे से विहे पन्नते, तंजहाओयपएसिए य, जुम्मपएसिए य। तत्थ णं जे से ओयपएसिए से जहन्नेणं सत्तावीसतिपएसिए, सत्तावीसतिपएसोगाढे; उक्कोसेणं अणंतपएसिए, तहेव। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए, अट्ठपएसोगाढे पन्नते; उक्कोसेणं अणंतपएसिए, तहेव। आयते णं भंते! संठाणे कतिपएसिए कतिपदेसोगाढे पन्नते? गोयमा! आयते णं संठाणे तिविधे पन्नते, तं जहा-सेढिआयते, पयरायते, घणायते। तत्थ णं जे से सेढिआयते से विहे पन्नते, तं जहा--ओयपदेसिए य जुम्मपएसिए य। तत्थ णं जे से ओयपएसिए से जहन्नेणं तिपएसिए, तिपएसोगाढे; उक्कोसेणं अणंतपएसिए, तं चेव। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं दुपएसिए दुपएसोगाढे; उक्कोसेणं अणंत तहेव। तत्थ णं जे से पयरायते से दुविहे पन्नत्ते, तं जहा-ओयपएसिए य, जुम्मपएसिए य। तत्थ णं जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए, पन्नरसपएसोगाढे; उक्कोसेणं अणंत0 तहेव। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए, छप्पएसोगाढे; उक्कोसेणं अणंत तहेव। तत्थ णं जे से घणायते से दुविधे पन्नत्ते, तं जहा-ओयपएसिए य, जुम्मपएसिए य। तत्थ णं जे से ओयपएसिए से जहन्नेणं पणयालीसपदेसिए पणयालीसपदेसोगाढे पन्नत्ते; उक्कोसेणं अणंत) तहेव। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं बारसपएसिए बारसपएसोगाढे; उक्कोसेणं अणंत0 तहेव। परिमंडले णं भंते! संठाणे कतिपएसिए पुच्छा। गोयमा! परिमंडले णं संठाणे विहे पन्नते, तं जहा--घणपरिमंडले य पयरपरिमंडले य। तत्थ णं जे से पयरपरिमंडले से जहन्नेणं वीसतिपएसिए वीसतिपएसोगाढे; उक्कोसेणं अणंतपए0 तहेव। तत्थ णं जे से घणपरिमंडले से जहन्नेणं चत्तालीसतिपएसिए, चत्तालीसतिपएसोगाढे पन्नत्ते; उक्कोसेणं अणंतपएसिए, असंखेज्जपएसोगाढे पन्नत्ते। [८७३]परिमंडले णं भंते! संठाणे दव्वट्ठताए किं कडजुम्मे, तेयोए, दावरजुम्मे, कलियोए ? गोयमा! नो कडजुम्मे, णो तेयोए, णो दावरजुम्मे, कलियोए। वटो णं भंते! संठाणे दव्वट्ठताए0? एवं चेव। एवं जाव आयते। परिमंडला णं भंते! संठाणा दव्वट्ठताए किं कडजुम्मा, तेयोगा0 पुच्छा। गोयमा! ओघाएसेणं सिय कडजुम्मा, सिय तेयोगा, सिय दावरजुम्मा, सिय कलियोगा। विहाणादेसेणं नो कडजुम्मा, नो तेयोगा, नो दावरजुम्मा, कलिओगा। एवं जाव आयता। परिमंडले णं भंते! संठाणे पदेसट्ठताए किं कडजुम्मे0 पुच्छा। गोयमा! सिय कडजुम्मे, सिय तेयोगे, सिय दावरजुम्मे, सिय कलियोगे। एवं जाव आयते। [दीपरत्नसागर संशोधितः] [456] [५-भगवई Page #458 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- ,उद्देसो-३ परिमंडला णं भंते! संठाणा पदेसट्ठताए किं कडजुम्मा0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा। विहाणादेसेणं कडजुम्मा वि, तेयोगा वि, दावरजुम्मा वि, कलियोगा वि। एवं जाव आयता। परिमंडले णं भंते! संठाणे किं कडजुम्मपएसोगाढे जाव कलियोगपएसोगाढे? गोयमा! कडजुम्मपएसोगाढे, नो तेयोगपदेसोगाढे, नो दावरजुम्मपएसोगाढे, नो कलियोगपएसोगाढे। वो णं भंते! संठाणे किं कडजुम्म0 पुच्छा। गोयमा! सिय कडजुम्मपदेसोगाढे, सिय तेयोगपएसोगाढे, नो दावरजुम्मपदेसोगाढे, सिय कलियोगपएसोगाढे। तंसे णं भंते! संठाणे पुच्छा। गोयमा! सिय कडजुम्मपएसोगाढे, सिय तेयोगपदेसोगाढे, सिय दावरजुम्मपएसोगाढे, नो कलियोगपएसोगाढे। चउरंसे णं भंते! संठाणे0, जहा वो तहा चतुरंसे वि। आयते णं भंते0! पुच्छा। गोयमा! सिय कडजुम्मपएसोगाढे जाव सिय कलियोगपएसोगाढे। परिमंडला णं भंते! संठाणा किं कडजुम्मपएसोगाढा, तेयोगपएसोगाढा0 पुच्छा। गोयमा! ओघादेसेण वि विहाणादेसेण वि कडजुम्मपएसोगाढा, नो तेयोगपदेसोगाढा, नो दावरजुम्मपदेसोगाढा, नो कलियोगपदेसोगाढा। वटा णं भंते! संठाणा किं कडजुम्मपएसोगाढा0 पुच्छा। गोयमा! ओघाएसेणं कडजुम्मपएसोगाढा, नो तेयोगपदेसोगाढा, नो दावरजुम्मपदेसोगाढा, नो कलियोगपएसोगाढा; विहाणादेसेणं कडजुम्मपदेसोगाढा वि तेयोगपएसोगाढा वि, नो दावरजुम्मपएसोगाढा, कलियोगपएसोगाढा वि। तंसा णं भंते! संठाणा किं कडजुम्म0 पुच्छा। गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा, नो तेयोगपदेसोगाढा, नो दावरजुम्मपदेसोगाढा, नो कलियोगपएसोगाढा; विहाणादेसेणं कडजुम्मपदेसोगाढा वि, तेयोगपएसोगाढा वि, नो दावरजुम्मपएसोगाढा, कलियोगपएसोगाढा वि। चठरंसा जहा वगा। आयता णं भंते! संठाणा0 पुच्छा। गोयमा! ओघादेसेणं कडजुम्मपदेसोगाढा, नो तेयोगपदेसोगाढा, नो दावरजुम्मपदेसोगाढा, नो कलिओगपदेसोगाढा; विहाणादेसेणं कडजुम्मपदेसोगाढा वि जाव कलियोगपएसोगाढा वि। परिमंडले णं भंते! संठाणे किं कडजुम्मसमयट्ठितीए, तेयोगसमयहितीए, दावरजुम्मसमयहितीए, कलियोगसमयट्ठितीए? गोयमा! सिय कडजुम्मसमयट्ठितीए जाव सिय कलियोगसमयहितीए। एवं जाव आयते। परिमंडला णं भंते! संठाणा किं कडजुम्मसमयट्ठितीया0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मसमयट्ठितीया जाव सिय कलियोगसमयट्ठितीया; विहाणादेसेणं कडजुम्मसमयट्ठितीया वि जाव कलियोगसमयट्ठितीया वि। एवं जाव आयता। परिमंडले णं भंते! संठाणे कालवण्णपज्जवेहिं किं कडजुम्मे जाव कलियोगे? गोयमा! सिय कडजुम्मे, एवं एएणं अभिलावेणं जहेव ठितीए। [दीपरत्नसागर संशोधितः] [457] [५-भगवई Page #459 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ एवं नीलवण्णपज्जवेहि वि। एवं पंचहिं वण्णेहिं, दोहिं गंधेहिं, पंचहिं रसेहिं, अट्ठहिं फासेहिं जाव लुक्खफासपज्जवेहिं। [८७४]सेढीओ णं भंते! दव्वट्ठयाए किं संखेज्जाओ, असंखेज्जाओ, अणंताओ? गोयमा! नो संखेज्जाओ, नो असंखेज्जाओ, अणंताओ। पाईणपडीणायताओ णं भंते! सेढीओ दव्वट्ठयाए0? एवं चेव। एवं दाहिणुत्तरायताओ वि। एवं उड्ढमहायताओ वि। लोयागाससेढीओ णं भंते! दव्वट्ठताए किं संखेज्जाओ, असंखेज्जाओ, अणंताओ? गोयमा! नो संखेज्जाओ, असंखेज्जाओ, नो अणंताओ। पाईणपडीणायताओ णं भंते! लोयागाससेढीओ दव्वछताए किं संखेज्जाओ0? एवं चेव। एवं दाहिणुत्तरायताओ वि। एवं उड्ढमहायताओ वि। अलोयागाससेढीओ णं भंते! दव्वठ्ठताए किं संखेज्जाओ, असंखेज्जाओ0 पुच्छा। गोयमा! नो संखेज्जाओ, नो असंखेज्जाओ, अणंताओ। एवं पाईणपडीणायताओ वि। एवं दाहिणुत्तरायताओ वि। एवं उड्ढमहायताओ वि। सेढीओ णं भंते! पएसठ्ठयाए किं संखेज्जाओ0? जहा दव्वट्ठयाए तहा पदेसठ्ठयाए वि जाव उड्ढमहायताओ, सव्वाओ अणंताओ। लोयागाससेढीओ णं भंते! पदेसट्ठयाए किं संखेज्जाओ0 पुच्छा। गोयमा! सिय संखेज्जाओ, सिय असंखेज्जाओ, नो अणंताओ। एवं पादीणपडीणायताओ वि, दाहिणुत्तरायताओ वि। उड़ढमहायताओ नो संखेज्जाओ, असंखेज्जाओ, नो अणंताओ। अलोयागाससेढीओ णं भंते! पएसट्ठताए0 पुच्छा। गोयमा! सिय संखेज्जाओ, सिय असंखेज्जाओ, सिय अणंताओ। पाईणपडीणायताओ णं भंते! अलोयागाससेढीओ0 पुच्छा। गोयमा! नो संखेज्जाओ, नो असंखेज्जाओ, अणंताओ। एवं दाहिणुत्तरायताओ वि। उड्ढमहायताओ0 पुच्छा। गोयमा! सिय संखेज्जाओ, सिय असंखेज्जाओ, सिय अणंताओ। [८७५]सेढीओ णं भंते! किं सादीयाओ सपज्जवसियाओ, सादीयाओ अपज्जवसिताओ, अणादीयाओ सपज्जवसियाओ, अणादीयाओ अपज्जवसियाओ? गोयमा! नो सादीयाओ सपज्जवसियाओ, नो सादीयाओ अपज्जवसियाओ, नो अणादीयाओ सपज्जवसियाओ, अणादीयाओ अपज्जवसियाओ। एवं जाव उड्ढमहायताओ। लोयागाससेढीओ णं भंते! किं सादीयाओ सपज्जवसियाओ0 पुच्छा। गोयमा! सादीयाओ [दीपरत्नसागर संशोधितः] [458] [५-भगवई Page #460 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ सपज्जवसियाओ, नो सादीयाओ अपज्जवसियाओ, नो अणादीयाओ सपज्जवसियाओ, नो अणादीयाओ अपज्जवसियाओ। एवं जाव उड्ढमहायताओ। अलोयागाससेढीओ णं भंते! किं सादीयाओ0 पुच्छा। गोयमा! सिय सादीयाओ सपज्जवसियाओ, सिय सादीयाओ अपज्जवसियाओ, सिय अणादीयाओ सपज्जवसियाओ, सिय अणादीयाओ अपज्जवसियाओ। पाईणपडीणायताओ दाहिणुतरायताओ य एवं चेव, नवरं नो सादीयाओ सपज्जवसियाओ, सिय सादीयाओ अपज्जवसियाओ, सेसं तं चेव। उड्ढमहायताओ जहा ओहियाओ तहेव चउभंगो। सेढीओ णं भंते! दव्वट्ठयाए किं कडजुम्माओ, तेओयाओ0 पुच्छा। गोयमा! कडजुम्माओ, नो तेयोयाओ, नो दावरजुम्माओ, नो कलियोगाओ। एवं जाव उड्ढमहायताओ। लोयागाससेढीओ एवं चेव। एवं अलोयागाससेढीओ वि। सेढीओ णं भंते! पएसठ्ठयाए किं कडज्म्माओ0? एवं चेव। एवं जाव उड्ढमहायताओ। लोयागाससेढीओ णं भंते! पएसठ्ठताए0 पुच्छा। गोयमा! सिय कडजुम्माओ, नो तेयोयाओ, सिय दावरजुम्माओ, नो कलिओयाओ। एवं पादीणपडीणायताओ वि, दाहिणुत्तरायताओ वि। उड्ढमहायताओ णं0 पुच्छा। गोयमा! कडजुम्माओ, नो तेयोगाओ, नो दावरजुम्माओ, नो कलियोगाओ। अलोयागाससेढीओ णं भंते! पदेसठ्ठताए0 पुच्छा। गोयमा! सिय कडजुम्माओ जाव सिय कलियोयाओ। एवं पाईणपडीणायताओ वि। एवं दाहिणुत्तरायताओ वि। उड़ढमहायताओ वि एवं चेव, नवरं नो कलियोयाओ, सेसं तं चेव। [८७६]कति णं भंते! सेढीओ पन्नताओ? गोयमा! सत्त सेढीओ पन्नताओ, तं जहाउज्जुआयता, एगतोवंका, दुहतोवंका, एगओखहा, दुहतोखहा, चक्कवाला, अद्धचक्कवाला। परमाणुपोग्गलाणं भंते! किं अणुसेढिं गती पवत्तति, विसेढिं गती पवत्तति? गोयमा! अणुसेढिं गती पवत्तति, नो विसेढिं गती पवत्तति। दुपएसियाणं भंते! खंधाणं किं अणुसेढिं गती पवत्तति, विसेढिं गती पवत्तति? एवं चेव। एवं जाव अणंतपएसियाणं खंधाणं। नेरइयाणं भंते! किं अणुसेटिं गती पवत्तति, विसेदि गती पवत्तति? एवं चेव। एवं जाव वेमाणियाणं। [दीपरत्नसागर संशोधितः] [459] [५-भगवई Page #461 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-३ [८७७]इमीसे णं भंते! रयणप्पभाए पुढवीए केवतिया निरयावाससयसहस्सा पन्नत्ता? गोयमा! तीसं निरयावाससयसहस्सा पन्नता। एवं जहा पढमसते पंचमुद्देसए जाव अणुत्तरविमाण ति। [८७८]कतिविधे णं भंते! गणिपिडए पन्नते? गोयमा! दवालसंगे गणिपिडए पन्नत्ते, तं जहाआयारो जाव दिठ्ठिवाओ। से किं तं आयारो? आयारे णं समणाणं निग्गंथाणं आयारगो0 एवं अंगपरूवणा भाणियव्वा जहा नंदीए। जाव[८७९] सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसओ भणिओ। तइओ य निरवसेसो एस विही होइ अणुयोगे ।। [८८०]एएसि णं भंते! नेरतियाणं जाव देवाणं सिद्धाण य पंचगतिसमासेणं कयरे कतरेहिंतो0 पुच्छा। गोयमा! अप्पाबहुयं जहा बहुवतव्वताए अट्ठगइसमासऽप्पाबहुगं च।। एएसि णं भंते! सइंदियाणं एगिंदियाणं जाव अणिंदियाण य कतरे कतरेहिंतो0? एय पि जहा बह्वत्तव्वयाए तहेव ओहियं पयं भाणितव्वं। सकाइयअप्पाबगं तहेव ओहियं भाणितव्वं। एएसि णं भंते! जीवाणं पोग्गलाणं जाव सव्वपज्जवाण य कतरे कतरेहिंतो? जहा बहुवत्तव्वयाए। एएसि णं भंते! जीवाणं आउयस्स कम्मगस्स बंधगाणं अबंधगाणं0? जहा बह्वत्तव्वयाए जाव आउयस्स कम्मस्स अबंधगा विसेसाहिया। सेवं भंते! सेवं भंते! ति। पंचवीसइमे सते तइओ उद्देसो समतो. ०चउत्थो उद्देसो [८८१]कति णं भंते! जुम्मा पन्नत्ता? गोयमा! चत्तारि जुम्मा पन्नत्ता, तंजहा-कडजुम्मे जाव कलियोए। से केणठेणं भंते! एवं वुच्चइ--चत्तारि जुम्मा पन्नता तं जहा कडजुम्मे0? जहा अट्ठारसमसते चउत्थे उद्देसए तहेव जाव सेतेणठेणं गोयमा! एवं वुच्चइ0। नेरतियाणं भंते! कति जुम्मा0? गोयमा! चत्तारि जुम्मा पन्नता, तं जहा-कडजुम्मे जाव कलियोए। से केणढेणं भंते! एवं वुच्चइ--नेरतियाणं चत्तारि जुम्मा पन्नत्ता तंजहा कडजुम्मे0? अट्ठो तहेव। एवं जाव वाउकाइयाणं। वणस्सतिकाइयाणं भंते!0 पुच्छा। गोयमा! वणस्सतिकाइया सिय कडजुम्मा, सिय तेयोया, सिय दावरजुम्मा, सिय कलियोया। से केणठेणं भंते! एवं वुच्चइ-वणस्सइकाइया जाव कलियोगा? गोयमा! उववायं पइच्च, सेतेणठेणं, तं चेव। [दीपरत्नसागर संशोधितः] [460] [५-भगवई Page #462 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ राणा बेंदियाणं जहा नेरतियाणं। एवं जाव वेमाणियाणं। सिद्धाणं जहा वणस्सतिकाइयाणं। कतिविधा णं भंते! सव्वदव्वा पन्नता! गोयमा! छव्विहा सव्वदव्वा पन्नता, तं जहा-- धम्मत्थिकाये अधम्मत्थिकाये जाव अद्धासमये। धम्मत्थिकाये णं भंते! दव्वट्ठयाए किं कडजुम्मे जाव कलियोगे? गोयमा! नो कडजुम्मे, नो तेयोए, नो दावरजम्मे, कलियोए। एवं अधम्मत्तिकाये वि। एवं आगासत्थिकाये वि। जीवत्थिकाए णं0 पुच्छा। गोयमा! कडजुम्मे, नो तेयोए, नो दावरजुम्मे, नो कलियोए। पोग्गलत्थिकाये णं भंते!0 पुच्छा। गोयमा! सिय कडजुम्मे, जाव सिय कलियोए। अद्धासमये जहा जीवत्थिकाये। धम्मत्थिकाये णं भंते! पएसट्ठताए किं कडजुम्मे0 पुच्छा। गोयमा! कडजुम्मे, नो तेयोए, नो दावरजुम्मे, नो कलियोगे। एवं जाव अद्धासमये। एएसि णं भंते! धम्मत्थिकाय-अधम्मत्थिकाय जाव अद्धासमयाणं दव्वट्ठयाए0? एएसिं अप्पाबगं जहा बवत्तव्वयाए तहेव निरवसेसं। धम्मत्थिकाये णं भंते! किं ओगाढे, अणोगाढे? गोयमा! ओगाढे, नो अणोगाढे। जदि ओगाढे किं संखेज्जपएसोगाढे, असंखेज्जपएसोगाढे, अणंतपएसोगाढे? गोयमा! नो संखेज्जपएसोगाढे, असंखेज्जपएसोगाढे, नो अणंतपएसोगाढे। जदि असंखेज्जपएसोगाढे किं कडजुम्मपदेसोगाढे0 पुच्छा। गोयमा! कडजुम्मपएसोगाढे, नो तेयोग, नो दावरजुम्म0, नो कलियोगपएसोगाढे। एवं अधम्मत्थिकाये वि। एवं आगासत्थिकाये वि। जीवत्थिकाये पोग्गलत्थिकाये अद्धासमये एवं चेव। इमा णं भंते! रयणप्पभापुढवी किं ओगाढा, अणोगाढा? जहेव धम्मत्थिकाये। एवं जाव अहेसत्तमा। सोहम्मे एवं चेव। एवं जाव ईसिपब्भारा पुढवी। [८८२]जीवे णं भंते! दव्वट्ठयाए किं कडजुम्मे पुच्छा। गोयमा! नो कडजुम्मे, नो तेयोए, नो दावरजुम्मे, कलियोए। एवं नेरइए वि। एवं जाव सिद्धे। जीवा णं भंते ! दव्वट्ठयाए किं कडजुम्मा० पुच्छा। गोयमा ! ओघादेसेणं कडजुम्मा, नो [दीपरत्नसागर संशोधितः] [461] [५-भगवई Page #463 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ तेयोगा, नो दावर0, नो कलियोगा; विहाणादेसेणं नो कडजुम्मा, नो तेयोगा, नो दावरजुम्मा, कलियोगा। नेरइया णं भंते! दव्वट्ठताए0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मा, जाव सिय कलियोगा; विहाणादेसेणं नो कडजुम्मा, नो तेयोगा, नो दावरजुम्मा, कलियोगा। एवं जाव सिद्धा। जीवे णं भंते! पएसट्ठताए किं कड0 पुच्छा। गोयमा! जीवपएसे पडुच्च कडजुम्मे, नो तेयोगे, नो दावर0, नो कलियोगे; सरीरपएसे पइच्च सिय कडजुम्मे जाव सिय कलियोगे। एवं जाव वेमाणिए। सिद्धे णं भंते! पएसट्ठताए किं कडजुम्मे0 पुच्छा। गोयमा! कडजुम्मे, नो तेयोगे, नो दावरजुम्मे, नो कलियोगे। जीवा णं भंते! पदेसठ्ठताए किं कडजुम्मा0 पुच्छा। गोयमा! जीवपएसे पडुच्च ओघादेसेण वि विहाणादेसेण वि कडजुम्मा, नो तेयोगा, नो दावरजुम्मा, नो कलियोगा; सरीरपएसे पइच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मा वि जाव कलियोगा वि। एवं नेरइया वि। एवं जाव वेमाणिया। सिद्धा णं भंते!0 पुच्छा। गोयमा! ओघादेसेण वि विहाणादेसेण वि कडजुम्मा, नो तेयोगा, नो दावरजुम्मा, नो कलियोगा। [८८३]जीवे णं भंते! किं कडजुम्मपएसोगाढे पुच्छा। गोयमा! सिय कडजुम्मपएसोगाढे जाव सिय कलियोगपएसोगाढे। एवं जाव सिद्धे। जीवा णं भंते! किं कडजुम्मपएसोगाढा0 पुच्छा। गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा, नो तेयोग0, नो दावर0, नो कलियोग0; विहाणादेसेणं कडजुम्मपएसोगाढा वि जाव कलियोगपएसोगाढा वि। नेरतिया णं0 पुच्छा | गोयमा ! ओघादेसेणं सिय कडजुम्मपएसोगाढा जाव सिय कलियोगपएसोगाढा; विहाणादेसेणं कडजुम्मपएसोगाढा वि जाव कलियोगपएसोगाढा वि। एवं एगिदिय-सिद्धवज्जा सव्वे वि। सिद्धा एगिंदिया य जहा जीवा। जीवे णं भंते! किं कडजुम्मसमयट्ठितीए0 पुच्छा। गोयमा! कडजुम्मसमयहितीए, नो तेयोग0, नो दावर0, नो कलियोगसमयद्वितीये। नेरइए णं भंते!0 पुच्छा। गोयमा! सिय कडजुम्मसमयट्ठितीये जाव सिय कलियोगसमयहितीए। एवं जाव वेमाणिए। सिद्धे जहा जीवे। जीवा णं भंते!0 पुच्छा। गोयमा! ओघादेसेण वि विहाणादेसेण वि कडजुम्मसमयद्वितीया, नो तेयोग0, नो दावर0, नो कलिओग0। नेरइया णं0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मसमयट्ठितीया जाव सिय [दीपरत्नसागर संशोधितः] [462] [५-भगवई Page #464 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-४ कलियोगसमयट्ठितीया; विहाणादेसेणं कडजुम्मसमयट्ठितीया वि जाव कलियोगसमयट्ठितीया वि। एवं जाव वेमाणिया । सिद्धा जहा जीवा । [८८४] जीवे णं भंते! कालवण्णपज्जवेहिं किं कडजुम्मे० पुच्छा। गोयमा ! जीवपएसे पडुच्च नो कडजुम्मे जाव नो कलियोगे; सरीरपएसे पडुच्च सिय कडजुम्मे जाव सिय कलियोगे। एवं जाव वेमाणिए । सिद्धो ण चेव पुच्छिज्जति । जीवा णं भंते! कालवण्णपज्जवेहिं० पुच्छा। गोयमा ! जीवपएसे पडुच्च ओघादेसेण वि विहाणादेसेण वि नो कडजुम्मा जाव नो कलियोगा; सरीरपएसे पडुच्च ओघादेसेणं सिया कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मा वि जाव कलियोगा वि। एवं जाव वेमाणिया । एवं नीलवण्णपज्जवेहि वि दंडओ भाणियव्वो एगत्त-पुहत्तेणं । एवं जाव लुक्खफासपज्जवेहिं । जीवे णं भंते! आभिणिबोहियनाणपज्जवेहिं किं कडजुम्मे० पुच्छा। गोयमा ! सिय कडजुम्मे जाव सिय कलियोगे । एवं एगिंदियवज्जं जाव वेमाणिए । जीवा णं भंते! आभिणिबोहियणाणपज्जवेहिं० पुच्छा। गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मा वि जाव कलियोगा वि । एवं एगिंदियवज्जं जाव वेमाणिया । एवं सुयनाणपज्जवेहि वि। ओहिनाणपज्जवेहि वि एवं चेव, नवरं विगलिंदियाणं नत्थि ओहिनाणं । मणपज्जवनाणं पि एवं चेव, नवरं जीवाणं मणुस्साण य, सेसाणं नत्थि। जीवे णं भंते! केवलनाणपज्जवेहिं किं कडजुम्मे० पुच्छा। गोयमा ! कडजुम्मे, नो तेयोए, नो दावरजुम्मे, णो कलियोए । एवं मस्से वि एवं सिद्धे वि। जीवा णं भंते! केवलनाण० पुच्छा। गोयमा ! ओघादेसेण वि विहाणादेसेण वि कडजुम्मा, नो तेयोगा, नो दावर0, नो कलियोगा । दो दंडगा । एवं मणुस्सा वि एवं सिद्धा वि जीवे णं भंते! मतिअन्नाणपज्जवेहिं किं कडजुम्मे० ? जहा आभिणिबोहियनाणपज्जवेहिं तहेव एवं सुयअन्नाणपज्जवेहि वि। एवं विभंगनाणपज्जवेहि वि [दीपरत्नसागर संशोधितः ] [463] [५-भगवई Page #465 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-४ चक्खुदंसण-अचक्खुदंसण - ओहिदंसणपज्जवेहि वि एवं चेव, नवरं जस्स जं अत्थि तं केवलदंसणपज्जवेहिं जहा केवलनाणपज्जवेहिं । [८८५]कति णं भंते! सरीरगा पन्नत्ता ? गोयमा ! पंच सरीरगा पन्नत्ता, तं जहा ओरालिय जाव कम्मए। एत्थ सरीरगपदं निरवसेसं भाणियत्वं जहा पण्णवणाए । भाणियव्वं । [८८६ ] जीवा णं भंते! किं सेया, निरेया? गोयमा ! जीवा सेया वि, निरेया वि। से केणट्ठेणं भंते! एवं वुच्चइ - जीवा सेया वि, निरेया वि? गोयमा ! जीवा दुविहा पन्नत्ता, तं जहा--संसारसमावन्नगा य, असंसारसमावन्नगा य। तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धा णं दुविहा पन्नत्ता, तं जहा -- अणंतरसिद्धा य, परंपरसिद्धा य। तत्थ णं जे ते परंपरसिद्धा ते णं निरेया। तत्थ णं जे ते अणंतरसिद्धा ते णं सेया । ते णं भंते! किं देसेया, सव्वेया? गोयमा ! नो देसेया, सव्वेया । तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पन्नत्ता, तं जहा- सेलेसिपडिवन्नगा य, असेलेसिपडिवन्नगा य। तत्थ णं जे ते सेलेसिपडिवन्नगा ते णं निरेया। तत्थ णं जे ते असेलेसिपडिवन्नगा ते णं सेया । णं भंते! किं देया, सव्वेया? गोयमा ! नो देसेया, सव्वेया वि। सेतेणट्ठेणं जाव निरेया वि। नेरइया णं भंते! किं देसेया, सव्वेया? गोयमा ! देसेया वि, सव्वेया वि। से केणट्ठेणं जाव सव्वेया वि? गोयमा ! नेरइया दुविहा पन्नत्ता, तं जहा-विग्गहगतिसमावन्नगा य, अविग्गहगतिसमावन्नगा य। तत्थ णं जे ते विग्गहगतिसमावन्नगा ते णं सव्वेया, तत्थ जे ते अविग्गहगतिसमावन्नगा ते णं देसेया, सेतेणट्ठेणं जाव सव्वेया वि। एवं जाव वेमाणिया । [८८७] परमाणुपोग्गला णं भंते! किं संखेज्जा, असंखेज्जा, अणंता ? गोयमा ! नो संखेज्जा, नो असंखेज्जा, अनंता । एवं जाव अणतपदेसिया खंधा । एगपएसोगाढा णं भंते! पोग्गला किं संखेज्जा, असंखेज्जा, अणंता? एवं चेव । एवं जाव असंखेज्जपदेसोगाढा । एगसमयट्ठितीया णं भंते! पोग्गला किं संखेज्जा, असंखेज्जा ०? एवं चेव । एवं जाव असंखेज्जसमयट्ठितीया । एगगुणकालगा णं भंते! पोग्गला किं संखेज्जा ०? एवं चेव । एवं जाव अनंतगुणकालगा। एवं अवसेसा वि वण्ण-गंध-रस- फासा नेयव्वा जाव अनंतगुणलुक्ख त्ति । एएसि णं भंते! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं दव्वट्ट्याए कयरे कयरेहिंतो बहुया? गोयमा! दुपदेसिएहिंतो खंधेहिंतो परमाणुपोग्गला दव्वट्ठयाए बहुगा । एएसि णं भंते! दुपएसियाणं तिपएसियाण य खंधाणं दव्वट्ठताए कयरे कयरेहिंतो बहुगा? [दीपरत्नसागर संशोधितः ] [464] [५-भगवई] Page #466 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ गोयमा! तिपएसिएहिंतो खंधेहिंतो दुपएसिया खंधा दव्वट्ठयाए बगा। एवं एएणं गमएणं जाव दसपएसिएहिंतो खंधेहिंतो नवपएसिया खंधा दव्वट्ठयाए बया। एएसि णं भंते! दसपदे० पुच्छा। गोयमा! दसपदेसिएहिंतो खंधेहिंतो संखेज्जपएसिया खंधा दव्वट्ठयाए बहुया। एएसि णं संखेज्ज0 पुच्छा। गोयमा! संखेज्जपएसिएहिंतो खंधेहिंतो असंखेज्जपएसिया खंधा दव्वट्ठयाए बहुया। एएसि णं भंते! असंखेज्ज0 पुच्छा। गोयमा! अणंतपएसिएहिंतो खंधेहिंतो असंखेज्जपएसिया खंधा दव्वट्ठयाए बहुया। एएसि णं भंते! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं पएसठ्ठयाए कयरे कयरेहिंतो बहुया? गोयमा! परमाणुपोग्गलेहिंतो दुपएसिया खंधा पएसट्ठयाए बहुया। एवं एएणं गमएणं जाव नवपएसिएहिंतो खंधेहिंतो दसपएसिया खंधा पएसट्टयाए बया। एवं सव्वत्थ पुच्छियव्वं। दसपएसिएहिंतो खंधेहिंतो संखेज्जपएसिया खंधा पदेसठ्ठयाए बया। संखेज्जपएसिएहिंतो असंखेज्जपएसिया खंधा पदेसट्ठयाए बया। एएसि णं भंते! असंखेज्जपएसियाणं0 पुच्छा। गोयमा! अणंतपएसिएहिंतो खंधेहितो असंखेज्जपएसिया खंधा पदेसठ्ठयाए बह्या। एएसि णं भंते! एगपएसोगाढाणं दुपएसोगाढाण य पोग्गलाणं दव्वट्ठयाए कयरे कयरेहितो विसेसाहिया? गोयमा! दुपएसोगाढेहिंतो पोग्गलेहिंतो एगपएसोगाढा पोग्गला दव्वट्ठयाए विसेसाहिया। एवं एएणं गमएणं तिपएसोगाढेहिंतो पोग्गलेहिंतो दुपएसोगाढा पोग्गला दव्वट्ठयाए विसेसाहिया जाव दसपएसोगाढेहिंतो पोग्गलेहिंतो नवपएसोगाढा पोग्गला दव्वट्ठयाए विसेसाहिया। दसपएसोगाढेहिंतो पोग्गलेहिंतो संखेज्जपएसोगाढा पोग्गला दव्वट्ठयाए बया। संखेज्जपएसोगाढेहिंतो पोग्गलेहिंतो असंखेज्जपएसोगाढा पोग्गला दव्वट्ठयाए बया। पुच्छा सव्वत्थ भाणियव्वा। एएसि णं भंते! एगपएसोगाढाणं दुपएसोगाढाण य पोग्गलाणं पएसठ्ठयाए कयरे कयरेहितो विसेसाहिया? गोयमा! एगपएसोगाढेहिंतो पोग्गलेहिंतो दुपएसोगाढा पोग्गला पदेसठ्ठयाए विसेसाहिया। एवं जाव नवपएसोगाढेहिंतो पोग्गलेहिंतो दसपएसोगाढा पोग्गला पएसठ्ठताए विसेसाहिया। दसपदेसोगाढेहिंतो पोग्गलेहिंतो संखेज्जपएसोगाढा पोग्गला पएसठ्ठयाए बया। संखेज्जपएसोगाढेहिंतो पोग्गलेहिंतो असंखेज्जपएसोगाढा पोग्गला पएसठ्ठयाए बह्या। एएसि णं भंते! एगसमयहितीयाणं दुसमयट्ठितीयाण य पोग्गलाणं दव्वट्ठताए0? जहा ओगाहणाए वत्तव्वया एवं ठितीए वि। एएसि णं भंते! एगगुणकालगाणं दुगुणकालगाण य पोग्गलाणं दव्वट्ठताए? एएसिं जहा परमाणुपोग्गलादीणं तहेव वत्तव्वया निरवसेसा। एवं सव्वेसिं वण्ण-गंध-रसाणं। एएसि णं भंते! एगगुणकक्खडाणं दुगुणकक्खडाण य पोग्गलाणं दव्वायाए कयरे कयरेहितो विसेसाहिया ?.....गोयमा ! एगगुणकक्खडेहिंतो पोग्गलेहिंतो दुगुणकक्खडा पोग्गला दव्वट्ठयाए [दीपरत्नसागर संशोधितः] [465] [५-भगवई] Page #467 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-४ विसेसाहिया । दव्वट्ठयाए एवं जाव नवगुणकक्खडेहिंतो पोग्गलेहिंतो दसगुणकक्खडा पोग्गला विसेसाहिया। दसगुणकक्खडेहिंतो संखेज्जगुणकक्खडा पोग्गला दव्वट्ठयाए बहुया । संखेज्जगुणकक्खडेहिंतो पोग्गलेहिंतो असंखेज्जगुणकक्खडा पोग्गला दव्वट्ठयाए बहुया । असंखेज्जगुणकक्खडेहिंतो पोग्गलेहिंतो अनंतगुणकक्खडा पोग्गला दवट्ठयाए बहुया । एवं पट्ठता वि सव्वत्थ पुच्छा भाणियव्वा । जहा कक्खडा एवं मउय-गरुय - लहुया वि। सीय-उसिण- निद्धद्र लुक्खा जहा वण्णा । [८८८]एएसि णं भंते! परमाणुपोग्गलाणं, संखेज्जपदेसियाणं असंखेज्जपएसियाणं अणंतपएसियाण य खंधाणं दव्वट्ट्याए पएसट्ठयाए दव्वट्ठपएसट्ट्याए कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा अणतपएसिया खंधा दव्वट्ठयाए, परमाणुपोग्गला दव्वट्ठयाए अणंतगुणा, संखेज्जपएसिया खंधा दव्वट्ठयाए संखेज्जगुणा, असंखेज्जपएसिया खंधा दव्वट्ठयाए असंखेज्जगुणा । परसट्ठयाए- सव्वत्थोवा अणंतपएसिया खंधा परसट्ठताए, परमाणुपोग्गला अपदेसट्ठयाए अणंतगुणा, संखेज्जपएसिया खंधा पएसट्ठयाए संखेज्जगुणा, असंखेज्जपएसिया खंधा परसट्ठयाए असंखेज्जगुणा। दव्वट्ठपएसट्ठयाए-सव्वत्थोवा अणतपएसिया खंधा दव्वट्ठयाए, ते चेव परसट्ठयाए अणंतगुणा, परमाणुपोग्गला दव्वट्ठअपएसट्ट्याए अनंतगुणा, संखेज्जपएसिया खंधा दव्वट्ठयाए संखेज्जगुणा, ते चेव परसट्ठया संखेज्जगुणा, असंखेज्जपएसिया खंधा दव्वट्ठयाए असंखेज्जगुणा, ते व परसट्ठयाए असंखेज्जगुणा । एएसि णं भंते! एगपएसोगाढाणं संखेज्जपएसोगाढाणं असंखेज्जपएसोगाढाण य पोग्गलाणं दव्वट्ट्याए पदेसट्ट्याए दव्वट्ठपदेसट्ट्याए कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा एगपदेसोगाढा पोग्गला दव्वट्ठयाए संखेज्जप सोगाढा पोग्गला दव्वट्ठयाए संखेज्जगुणा, असंखेज्जपएसोगाढा पोग्गला दव्वट्ठयाए असंखेज्जगुणा । पएसट्ट्याए - सव्वत्थोवा एगपदेसोगाढा पोग्गला अपएसट्ठयाए, संखेज्जपएसोगाढा पोग्गला पदेसट्ठयाए संखेज्जगुणा, असंखेज्जपएसोगाढा पोग्गला पदेसट्ठयाए असंखेज्जगुणा । दव्वट्ठपएसट्ठयाए - सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्ठअपेदसट्ट्याए, संखेज्जपएसोगाढा पोग्गला दव्वट्ट्याए संखेज्जगुणा, ते चेव पएसट्ठयाए संखेज्जगुणा, असंखेज्जपरसोगाढा पोग्गला दव्वट्ट्याए असंखेज्जगुणा, ते चेव पएसट्ठयाए असंखेज्जगुणा । एएसि णं भंते! एगसमयट्ठितीयाणं संखेज्जसमयट्ठितीयाणं असंखेज्जसमयट्ठितीयाण य पोग्गलाणं0? जहा ओगाहणाए तहा ठितीए वि भाणियव्वं अप्पाबहुगं । एसि णं भंते! एगगुणकालगाणं संखेज्जगुणकालगाणं असंखेज्जगुणकालगाणं अनंतगुणकालगाण य पोग्गलाणं दव्वट्ठयाए परसट्ठयाए दव्वट्ठपएसट्ठयाए० ? एएसिं जहा परमाणुपोग्गलाणं अप्पाबहुगं तहा एतेसिं पि अप्पाबहुगं । एवं सेसाण वि वण्ण-गंध-रसाणं । एएसि णं भंते! एगगुणकक्खडाणं संखेज्जगुणकक्खडाणं असंखेज्जगुणकक्खाणं अणंतगुणकक्खडाण य पोग्गलाणं दव्वट्ट्याए परसट्ठयाए दव्वट्ठपएसट्ट्याए कयरे कयरेहिंतो जाव [दीपरत्नसागर संशोधितः ] [466] [५-भगवई] Page #468 -------------------------------------------------------------------------- ________________ सतं-२५ , वग्गो- ,सत्तंसत्तं- , उद्देसो-४ विसेसाहिया वा? गोयमा! सव्वत्थोवा एगगुणकक्खडा पोग्गला दव्वट्ठयाए, संखेज्जगुणकक्खडा पोग्गला दव्वट्ठयाए संखेज्जगुणा, असंखेज्जगुणकक्खडा पोग्गला दव्वट्ठयाए असंखेज्जगुणा, अणंतगुणकक्खडा पोग्गला दव्वट्ठयाए अणंतगुणा। पएसठ्ठयाए एवं चेव, नवरं संखेज्जगुणकक्खडा पोग्गला पएसट्ठयाए असंखेज्जगुणा, सेसं तं चेव। दव्वट्ठपएसट्ठयाए--सव्वत्थोवा एगगुणकक्खडा पोग्गला दव्वट्ठपएसटायाए, संखेज्जगुणकक्खडा पोग्गला दव्वट्ठयाए संखेज्जगुणा, ते चेव पएसठ्ठयाए संखेज्जगुणा, असंखेज्जगुणकक्खडा दव्वट्ठयाए असंखेज्जगुणा, ते चेव पएसट्ठयाए असंखेज्जगुणा। अणंतगुणकक्खडा दव्वट्ठयाए अणंतगुणा, ते चेव पएसट्ठयाए अणंतगुणा। एवं मठय-गरुय-लह्याण वि अप्पाबडं। सीय-उसिण-निद्ध-लुक्खाणं जहा वण्णाणं तहेव। [८८९]परमाणुपोग्गले णं भंते! दव्वट्ठताए किं कडजुम्मे, तेयोए, दावर0, कलियोगे? गोयमा! नो कडजुम्मे, नो तेयोए, नो दावर0, कलियोए। एवं जाव अणंतपएसिए खंधे। परमाणुपोग्गला णं भंते! दव्वट्ठयाए किं कडजुम्मा0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा। विहाणादेसेणं नो कडजुम्मा, नो तेयोगा, नो दावर0, कलियोगा। एवं जाव अणंतपएसिया खंधा। परमाणुपोग्गले णं भंते! पदेसठ्ठयाए किं कडजुम्मे0 पुच्छा। गोयमा! नो कडजुम्मे, नो तेयोगे, नो दावर0, कलियोए। दुपएसिए पुच्छा। गोयमा! नो कड0, नो तेयोए, दावर0, नो कलियोगे। तिपएसिए पुच्छा। गोयमा! नो कडजुम्मे, तेयोए, नो दावर0, नो कलियोए। चठप्पएसिए पुच्छा। गोयमा! कडजुम्मे, नो तेयोए, नो दावर0, नो कलियोए। पंचपदेसिए जहा परमाणुपोग्गले। छप्पदेसिए जहा दुपदेसिए। सत्तपदेसिए जहा तिपदेसिए। अट्ठपएसिए जहा चउपदेसिए। नवपदेसिए जहा परमाणुपोग्गले। दसपदेसिए जहा दुपदेसिए। संखेज्जपएसिए णं भंते! पोग्गले पुच्छा। गोयमा! सिय कडजुम्मे, जाव सिय कलियोगे। एवं असंखेज्जपदेसिए वि, अणंतपदेसिए वि। परमाणुपोग्गला णं भंते! पएसट्ठताए किं कड0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा; विहाणादेसेणं नो कडजुम्मा, नो तेयोया, नो दावर0, कलियोगा। दुप्पएसिया णं0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मा, नो तेयोया, सिय दावरजुम्मा, नो कलियोगा; विहाणादेसेणं नो कडजुम्मा, नो तेयोया, दावरजुम्मा, नो कलियोगा। तिपएसिया णं0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा; विहाणादेसेणं नो कडजुम्मा, तेयोगा, नो दावरजुम्मा, नो कलियोगा। [दीपरत्नसागर संशोधितः] [467] [५-भगवई Page #469 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ चठप्पएसिया णं0 पुच्छा। गोयमा! ओघादेसेण वि विहाणादेसेण वि कडजुम्मा, नो तेयोगा, नो दावर0, नो कलियोगा। पंचपएसिया जहा परमाणुपोग्गला। छप्पएसिया जहा दुपएसिया। सत्तपएसिया जहा तिपएसिया। अट्ठपएसिया जहा चउपएसिया। नवपएसिया जहा परमाणुपोग्गला। दसपएसिया जहा दुपएसिया। संखेज्जपएसिया णं0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा; विहाणादेसेणं कडज्म्मा वि जाव कलियोगा वि। एवं असंखेज्जपएसिया वि, अणंतपएसिया वि। परमाणुपोग्गले णं भंते! किं कडजुम्मपएसोगाढे0 पुच्छा। गोयमा! नो कडजुम्मपएसोगाढे, नो तेयोय0, नो दावरजुम्म0, कलियोगपएसोगाढे। दुपएसिए णं0 पुच्छा। गोयमा! नो कडजुम्मपएसोगाढे, णो तेयोग0, सिय दावरजुम्मपएसोगाढे, सिय कलियोगपएसोगाढे। तिपएसिए णं0 पुच्छा। गोयमा! नो कडजुम्मपएसोगाढे, सिय तेयोगपएसोगाढे, सिय दावरजुम्मपएसोगाढे, सिय कलियोगपएसोगाढे। चठपएसिए णं0 पुच्छा। गोयमा! सिय कडजुम्मपएसोगाढे जाव सिय कलियोगपएसोगाढे। एवं जाव अणंतपएसिए। परमाणुपोग्गला णं भंते! किं कड0 पुच्छा। गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा, नो तेयोय), नो दावर0, नो कलियोग0; विहाणादेसेणं नो कडजुम्मपएसोगाढा, णो तेयोग0, नो दावर0, कलियोगपएसोगाढा। दुपएसिया णं0 पुच्छा। गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा, नो तेयोग0, नो दावर0, नो कलिओग0; विहाणादेसेणं नो कडजुम्मपएसोगाढा, नो तेयोगपएसोगाढा, दावरजुम्मपएसोगाढा वि, कलियोगपएसोगाढा वि। तिपएसिया णं0 पुच्छा। गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा, नो तेयोय० नो दावर0, नो कलि0; विहाणादेसेणं नो कडजुम्मपएसोगाढा, तेयोगपएसोगाढा वि, दावरजुम्मपएसोगाढा वि, कलियोगपएसोगाढा वि। चउपएसिया णं0 पुच्छा। गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा, नो तेयोग0, नो दावर0, नो कलिओग0; विहाणादेसेणं कडजुम्मपएसोगाढा वि जाव कलियोगपएसोगाढा वि। एवं जाव अणंतपएसिया। परमाणुपोग्गले णं भंते! किं कडजुम्मसमयढ़ितीए0 पुच्छा। गोयमा! सिय कडजुम्मसमयट्ठितीए जाव सिय कलियोगसमयट्ठितीए। एवं जाव अणंतपएसिए। [दीपरत्नसागर संशोधितः]] [468] [५-भगवई Page #470 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ परमाणुपोग्गला णं भंते! किं कडजुम्मसमयट्ठितीया0 पुच्छा। गोयमा! ओघादेसेणं सिय कडजुम्मसमयट्ठितीया जाव सिय कलियोगसमयट्ठितीया; विहाणादेसेणं कडजुम्मसमयट्ठितीया वि जाव कलियोगसमयट्ठितीया वि। एवं जाव अणंतपएसिया। परमाणुपोग्गले णं भंते! कालवण्णपज्जवेहिं किं कडजुम्मे, तेयोगे0? जहा ठितीए वत्तव्वया एवं वण्णेसु वि सव्वेसु, गंधेसु वि। एवं चेव रसेसु वि जाव महरो रसो ति। अणंतपएसिए णं भंते! खंधे कक्खडफासपज्जवेहिं किं कडजुम्मे0 पुच्छा। गोयमा! सिय कडजुम्मे जाव सिय कलियोगे। अणंतपएसिया णं भंते! खंधा कक्खडफासपज्जवेहिं किं कडजुम्मा0 पुच्छा। गोयमा! ओघादेसेणं सिया कडजुम्मा जाव सिय कलियोगा; विहाणादेसेणं कडजुम्मा वि जाव कलियोगा वि। एवं मठय-गरुय-लया वि भाणियव्वा। सीय-उसिण-निद्ध-लुक्खा जहा वण्णा। [८९०] परमाणुपोग्गले णं भंते! किं सड्ढे अणड्ढे? गोयमा! नो सड्ढे, अणड्ढे। दुपएसिए0 पुच्छा। गोयमा! सड्ढे नो अणड्ढे। तिपएसिए जहा परमाणुपोग्गले। चउपएसिए जहा दुपएसिए। पंचपएसिए जहा तिपएसिए। छप्पएसिए जहा दुपएसिए। सत्तपएसिए जहा तिपएसिए। अट्ठपएसिए जहा दुपएसिए। नवपएसिए जहा तिपएसिए। दसपएसिए जहा दुपएसिए। संखेज्जपएसिए णं भंते! खंधे0 पुच्छा। गोयमा! सिय सड्ढे, सिय अणड्ढे। एवं असंखेज्जपएसिए वि। एवं अणंतपएसिए वि। परमाणुपोग्गला णं भंते! किं सड्ढा, अणड्ढा? गोयमा! सड्ढा वा अणड्ढा वा। एवं जाव अणंतपएसिया। [८९१] परमाणुपोग्गले णं भंते! किं सेए, निरेए? गोयमा! सिय सेए, सिय निरेए। एवं जाव अणंतपएसिए। परमाणुपोग्गला णं भंते! किं सेया, निरेया? गोयमा! सेया वि, निरेया वि। एवं जाव अणंतपएसिया। परमाणुपुग्गले णं भंते! सेए कालतो केवचिरं होति? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जाइभागं। [दीपरत्नसागर संशोधितः] [469] [५-भगवई Page #471 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-४ परमाणुपोग्गले णं भंते! निरेए कालतो केवचिरं होइ ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं । एवं जाव अणतपएसिए । परमाणुपोग्गला णं भंते! सेया कालओ केवचिरं होंति ? गोयमा ! सव्वद्धं । परमाणुपोग्गला णं भंते! निरेया कालओ केवचिरं होंति ? गोयमा ! सव्वद्धं । एवं जाव अणतपएसिया । परमाणुपोग्गलस्स णं भंते! सेयस्स केवतियं कालं अंतरं होति ? गोयमा! सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं । निरेयस्स केवतियं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं। दुपएसियस्स णं भंते! खंधस्स सेयस्स० पुच्छा। गोयमा ! सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, ठक्कोसेणं असंखेज्जं कालं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं अणंतं कालं । निरेयस्स केवतियं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अणतं कालं । एवं जाव अणतपएसियस्स । परमाणुपोग्गलाणं भंते! सेयाणं केवतियं कालं अंतरं होइ ? गोयमा ! नत्थंतरं । निरेयाणं केवतियं कालं अंतर होइ ? नत्थंतरं । एवं जाव अणतपएसियाणं खंधाणं । एएसि णं भंते! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा परमाणुपोग्गला सेया, निरेया असंखेज्जगुणा । एवं जाव असंखिज्जपएसियाणं खंधाणं । एएसि णं भंते! अणंतपएसियाणं खंधाणं सेयाणं निरेयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा अणतपएसिया खंधा निरेया, सेया अनंतगुणा । एएसि णं भंते! परमाणुपोग्गलाणं, संखेज्जपएसियाणं असंखेज्जपएसियाणं अणंतपएसियाण य खंधाणं सेयाणं निरेयाण य दव्वट्ट्याए परसट्ट्याए दव्वट्ठपएसट्ठयाए कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा अणतपएसिया खंधा निरेया दव्वट्ट्याए १, अणतपएसिया खंधा सेया दव्वट्ठयाए अनंतगुणा २, परमाणुपोग्गला सेया दव्वट्ठयाए अणंतगुणा ३, संखेज्जपएसिया खंधा सेया दव्वट्ठयाए असंखेज्जगुणा ४, असंखेज्जपएसिया खंधा सेया दव्वट्ट्याए असंखेज्जगुणा ५, परमाणुपोग्गला निरेया दवट्ठयाए असंखेज्जगुणा ६, संखेज्जपएसिया खंधा निरेया दव्वट्ठयाए संखेज्जगुणा ७, असंखेज्जपएसिया खंधा निरेया दव्वट्ठयाए असंखेज्जगुणा ८। परसट्टयाए एवं चेव, नवरं परमाणुपोग्गला अपएसट्ट्याए भाणियव्वा । संखेज्जपएसिया खंधा निरेया पएसट्ट्याए असंखेज्जगुणा, सेसं तं चेव । दव्वट्ठपएसट्ट्याए - सव्वत्थोवा अणतपएसिया [दीपरत्नसागर संशोधितः ] [470] [५-भगवई] Page #472 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ खंधा निरेया दव्वट्ठयाए १, ते चेव पएसट्ठयाए अणंतगुणा २, अणंतपएसिया खंधा सेया दव्वट्ठयाए अणंतगुणा ३, ते चेव पएसट्ठयाए अणंतगुणा ४, परमाणुपोग्गला सेया दव्वट्ठअपएसट्ठयाए अणंतगुणा ५, संखेज्जपएसिया खंधा सेया दव्वट्ठयाए असंखेज्जगुणा ६, ते चेव पएसट्ठयाए असंखेज्जगुणा ७ असंखेज्जपएसिया खंधा सेया दव्वट्ठयाए असंखेज्जगुणा ८, ते चेव पएसट्ठयाए असंखेज्जगुणा ९, परमाणुपोग्गला निरेया दव्वट्ठअपएसट्ठयाए असंखेज्जगुणा १0, संखेज्जपएसिया खंधा निरेया दव्वट्ठयाए असंखेज्जगुणा ११, ते चेव पएसट्ठयाए असंखेज्जगुणा १२, असंखेज्जपएसिया खंधा निरेया दव्वट्ठयाए असंखेज्जगुणा १३, ते चेव पएसट्ठयाए असंखेज्जगुणा १४। परमाणुपोग्गले णं भंते! किं देसेए, सव्वेए, निरेए? गोयमा! नो देसेए, सिय सव्वेए, सिय निरेये । दुपदेसिए णं भंते! खंधे0 पुच्छा। गोयमा! सिय देसेए, सिय सव्वेए, सिय निरेये। दुपदेसिए णं भंते! खंधे0 पुच्छा। गोयमा! सिय देसेए, सिय सव्वेए, सिय निरेये। एवं जाव अणंतपदेसिए। परमाणुपोग्गला णं भंते! किं देसेया, सव्वेया, निरेया? गोयमा! नो देसेया, सव्वेया वि, निरेया वि। दुपदेसिया णं भंते! खंधा0 पुच्छा। गोयमा! देसेया वि, सव्वेया वि, निरेया वि। एवं जाव अणंतपएसिया। परमाणुपोग्गले णं भंते! सव्वेए कालतो केवचिरं होति? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं। निरेये कालतो केवचिरं होति? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं। दुपएसिए णं भंते! खंधे देसेए कालतो केवचिरं होति? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं। सव्वेए कालतो केवचिरं होति? जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं। निरेए कालतो केवचिरं होति? जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं। एवं जाव अणंतपदेसिए। परमाणुपोग्गला णं भंते! सव्वेया कालतो केवचिरं होति? गोयमा! सव्वद्धं । निरेया कालतो केवचिरं? सव्वद्धं । दुप्पदेसिया णं भंते! खंधा देसेया कालतो केवचिरं होंति? सव्वद्धं । सव्वेया कालतो केवचिरं? सव्वद्धं । निरेया कालओ केवचिरं? सव्वद्धं । एवं जाव अणंतपदेसिया। परमाणुपोग्गलस्स णं भंते! सव्वेयस्स केवतियं कालं अंतरं होति? सट्ठाणंतरं पइच्च जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं; परठाणंतरं पइच्च जहन्नेणं एक्कं समयं, उक्कोसेणं एवं चेव। [दीपरत्नसागर संशोधितः] [471] [५-भगवई] Page #473 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-४ निरेयस्स केवतियं अंतरं होइ ? सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं । दुपएसियस्स णं भंते! खंधस्स देसेयस्स केवतियं कालं अंतरं होइ ? सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं अनंतं कालं । सव्वेयस्स केवतियं कालं ? एवं चेव जहा देसेयस्स । निरेयस्स केवतियं0? सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं आवलियाए असंखेज्जतिभागं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अनंतं कालं । एवं जाव अणतपएसियस्स । परमाणुपोग्गलाणं भंते! सव्वेयाणं केवतियं कालं अंतरं होइ ?, नत्थंतरं । निरेयाणं केवतियं0? नत्थंतरं । दुपएसियाणं भंते! खंधाणं देसेयाणं केवतियं कालं ? नत्थंतरं । सव्वेयाणं केवतियं कालं ? नत्थंतरं । निरेयाणं केवतियं कालं ? नत्थंतरं । एवं जाव अणतपएसियाणं । एएसि णं भंते! परमाणुपोग्गलाणं सव्वेयाणं निरेयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा परमाणुपोग्गला सव्वेया, निरेया असंखेज्जगुणा। एएसि णं भंते! दुपएसियाणं खंधाणं देसेयाणं सव्वेयाणं निरेयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा दुपएसिया खंधा सव्वेया, देसेया असंखेज्जगुणा, निरेया असंखेज्जगुणा। एवं जाव असंखेज्जपएसियाणं खंधाणं । एएसि णं भंते! अणंतपएसियाणं खंधाणं देसेयाणं सव्वेयाणं निरेयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा अणतपएसिया खंधा सव्वेया, निरेया अणंतगुणा, देसेया गुणा एणि णं भंते! परमाणुपोग्गलाणं, संखेज्जपएसियाणं असंखेज्जएसियाणं अणतपएसियाण य खंधाणं देसेयाणं सव्वेयाणं निरेयाणं दव्वट्ट्याए परसट्ठयाए दव्वट्ठपएसट्ट्याए कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा अणतपएसिया खंधा सव्वेया दव्वट्ठयाए १, अणतपएसिया खंधा निरेया दव्वट्ठयाए अनंतगुणा २, अणतपएसिया खंधा देसेया दव्वट्ठयाए अनंतगुणा ३, असंखेज्जपएसिया खंधा सव्वेया दव्वट्ठयाए अणंतगुणा ४, संखेज्जपएसिया खंधा सव्वेया दव्वट्ठयाए असंखेज्जगुणा ५, परमाणुपोग्गला सव्वेया दव्वट्ठयाए असंखेज्जगुणा ६, संखेज्जपएसिया खंधा देसेया दव्वट्ट्याए असंखेज्जगुणा ७, असंखेज्जपएसिया खंधा देसेया दव्वट्ट्याए असंखेज्जगुणा ८, परमाणुपोग्गला निरेया दव्वट्ठयाए असंखेज्जगुणा ९, संखेज्जपएसिया खंधा निरेया दव्वट्ठया संखेज्जगुणा १०, असंखेज्जपएसिया खंधा निरेया दव्वट्ठयाए असंखेज्जगुणा ११ । पदेसट्ठयाए-सव्वत्थोवा अणतपदेसिया । एवं पएसट्ट्याए वि, नवरं परमाणुपोग्गला [दीपरत्नसागर संशोधितः ] [472] [५-भगवई] Page #474 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-४ अपएसठ्ठयाए भाणियव्वा। संखिज्जपएसिया खंधा निरेया पएसठ्ठयाए असंखेज्जगुणा, सेसं तं चेव। दव्वट्ठपएसट्ठयाए-सव्वत्थोवा अणंतपएसिया खंधा सव्वेया दव्वट्ठयाए १, ते चेव पएसट्ठयाए अणंतगुणा २, अणंतपएसिया खंधा निरेया दव्वट्ठयाए अणंतगुणां ३, ते चेव पएसट्ठयाए अणंतगुणा ४, अणंतपएसिया खंधा देसेया दव्वळुयाए अणंतगुणा ५, ते चेव पदेसठ्ठयाए अणंतगुणा ६, असंखेज्जपएसिया खंधा सव्वेया दव्वट्ठयाए अणंतगुणा ७, ते चेव पएसट्ठयाए असंखेज्जगुणा ८, संखेज्जपएसिया खंधा सव्वेया दव्वट्ठयाए असंखेज्जगुणा ९, ते चेव पएसट्ठयाए असंखेज्जगुणा १0, परमाणुपोग्गला सव्वेया दव्वट्ठअपएसट्ठयाए असंखेज्जगुणा ११, संखेज्जपएसिया खंधा देसेया दव्वट्ठयाए असंखेज्जगुणा १२, ते चेव पएसठ्ठयाए असंखेज्जगुणा १३, असंखेज्जपएसिया खंधा देसेया दव्वट्ठयाए असंखेज्जगुणा १४, ते चेव पदेसट्ठयाए असंखेज्जगुणा १५, परमाणुपोग्गला निरेया दव्वट्ठअपएसट्ठयाए असंखेज्जगुणा १६, संखेज्जपएसिया खंधा निरेया दव्वट्ठयाए संखेज्जगुणा १७, ते चेव पएसट्ठयाए संखेज्जगुणा १८, असंखेज्जपएसिया खंधा निरेया दव्वठ्ठयाए असंखेज्जगुणा १९, ते चेव पएसठ्ठयाए असंखेज्जगुणा २०। [८९२]कति णं भंते! धम्मत्थिकायस्स मज्झपएसा पन्नत्ता? गोयमा! अट्ठ धम्मत्थिकायस्स मज्झपएसा पन्नता। कति णं भंते! अधम्मत्थिकायस्स मज्झपएसा पन्नत्ता? एवं चेव। कति णं भंते! आगासत्थिकायस्स मज्झपएसा पन्नता? एवं चेव। कति णं भंते! जीवत्थिकायस्स मज्झपएसा पन्नता? गोयमा! अट्ठ जीवत्थिकायस्स मज्झपएसा पन्नत्ता। एए णं भंते! अट्ठ जीवत्थिकायस्स मज्झपएसा कतिसु आगासपएसेस् ओगाहंति? गोयमा! जहन्नेणं एक्कंसि वा दोहि वा तीहि वा चरहिं वा पंचहिं वा छहिं वा, उक्कोसेणं अट्ठस्, नो चेव णं सतसु। सेवं भंते! सेवं भंते! ति। पंचवीसहमे सते चइत्थो हेसो समतो. 0 पंचमो उद्देसो0 [८९३]कतिविहा णं भंते! पज्जवा पन्नत्ता? गोयमा! दुविहा पज्जवा पन्नता, तं जहाजीवपज्जवा य अजीवपज्जवा य। पज्जवपयं निरवसेसं भाणितव्वं जहा पण्णवणाए। [८९४]आवलिया णं भंते! किं संखेज्जा समया, असंखेज्जा समया, अणंता समया? गोयमा! नो संखेज्जा समया, असंखेज्जा समया, नो अणंता समया। आणापाणू णं भंते! किं संखेज्जा0? एवं चेव। थोवे णं भंते! किं संखेज्जा0? एवं चेव। एवं लवे वि, मुहुते वि। एवं अहोरते। एवं पक्खे मासे उडू अयणे संवच्छरे जुगे वाससते वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे, तुडियंगे तुडिए, अडडंगे अडडे, अववंगे अववे, हूहुयंगे हूहुए, उप्पलंगे उप्पले, पउमंगे पउमे, नलिणंगे नलिणे, अत्थनिऊरंगे अत्थनिऊरे, अठयंगे अठये, नउयंगे नठए, पठयंगे पठए, चूलियंगे, चूलिए, सीसपहेलियंगे, सीसपहेलिया, पलिओवमे, सागरोवमे, ओसप्पिणी, एवं उस्सप्पिणी वि। दीपरत्नसागर संशोधितः] [473] [५-भगवई Page #475 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-५ पोग्गलपरियो णं भंते! किं संखेज्जा समया, असंखेज्जा समया0 पुच्छा। गोयमा! नो संखेज्जा समया, नो असंखेज्जा समया, अणंता समया। एवं तीतद्ध-अणागयद्ध-सव्वद्धा। आवलियाओ णं भंते! किं संखेज्जा समया0 पुच्छा। गोयमा! नो संखेज्जा समया, सिय असंखेज्जा समया, सिय अणंता समया। आणापाणू णं भंते! किं संखेज्जा समया०? एवं चेव। थोवा णं भंते! किं संखेज्जा समया0? एवं चेव। एवं जाव उस्सप्पिणीओ ति। पोग्गलपरिया णं भंते! किं संखेज्जा समया0 पुच्छा। गोयमा! नो संखेज्जा समया, नो असंखेज्जा समया, अणंता समया। आणापाणू णं भंते! किं संखेज्जाओ आवलियाओ0 पुच्छा। गोयमा! संखेज्जाओ आवलियाओ, नो असंखेज्जाओ आवलियाओ, नो अणंताओ आवलियाओ। एवं थोवे वि। एवं जाव सीसपहेलिय ति। पलिओवमे णं भंते! किं संखेज्जाओ0 पुच्छा। गोयमा! नो संखेज्जाओ आवलियाओ, असंखेज्जाओ आवलियाओ, नो अणंताओ आवलियाओ। एवं सागरोवमे वि। एवं ओसप्पिणीए वि, उस्सप्पिणीए वि। पोग्गलपरियटो पुच्छा। गोयमा! नो संखेज्जाओ आवलियाओ, नो असंखेज्जाओ आवलियाओ, अणंताओ आवलियाओ। एवं जाव सव्वद्धा। आणापाणू [?ओ] णं भंते! किं संखेज्जाओ आवलियाओ0 पुच्छा। गोयमा! सिय संखेज्जाओ आवलियाओ, सिय असंखेज्जाओ, सिय अणंताओ। एवं जाव सीसपहेलियाओ। पलिओवमा णं0 पुच्छा। गोयमा! नो संखेज्जाओ आवलियाओ, सिय असंखेज्जाओ आवलियाओ, सिय अणंताओ आवलियाओ। एवं जाव उस्सप्पिणीओ। पोग्गलपरियटा णं0 पुच्छा। गोयमा! नो संखेज्जाओ आवलियाओ, नो असंखेज्जाओ आवलियाओ, अणंताओ आवलियाओ। थोवे णं भंते! किं संखेज्जाओ आणापाणूओ, असंखेज्जाओ0? जहा आवलियाए वत्तव्वया एवं आणापाणूओ वि निरवसेसा।। एवं एएणं गमएणं जाव सीसपहेलिया भाणियव्वा। सागरोवमे णं भंते! किं संखेज्जा पलिओवमा0 पुच्छा। गोयमा! संखेज्जा पलिओवमा, नो असंखेज्जा पलिओवमा, नो अणंता पलिओवमा। [दीपरत्नसागर संशोधितः] [474] [५-भगवई Page #476 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-५ एवं ओसप्पिणी वि, उस्सप्पिणी वि। पोग्गलपरियो णं0 पुच्छा। गोयमा! नो संखेज्जा पलिओवमा, नो असंखेज्जा पलिओवमा, अणंता पलिओवमा। एवं जाव सव्वद्धा। सागरोवमा णं भंते! किं संखेज्जा पलिओवमा0 पुच्छा। गोयमा! सिय संखेज्जा पलिओवमा, सिय असंखेज्जा पलिओवमा, सिय अणंता पलिओवमा। एवं जाव ओसप्पिणी वि, उस्सप्पिणी वि। पोग्गलपरिया णं0 पुच्छा। गोयमा! नो संखेज्जा पलिओवमा, नो असंखेज्जा पलिओवमा, अणंता पलिओवमा। ओसप्पिणी णं भंते! किं संखेज्जा सागरोवमा0? जहा पलिओवमस्स वत्तव्वया तहा सागरोवमस्स वि। पोग्गलपरियटो णं भंते! किं संखेज्जाओ ओसप्पिणि-उस्सप्पिणीओ0 पुच्छा। गोयमा! नो संखेज्जाओ ओसप्पिणि-उस्सप्पिणीओ, नो असंखिज्जाओ, अणंताओ ओसप्पिणि-उस्सप्पिणीओ। एवं जाव सव्वद्धा। पोग्गलपरिया णं भंते! किं संखेज्जाओ ओसप्पिणि-उस्सप्पिणीओ0 पुच्छा। गोयमा! नो संखेज्जाओ ओसप्पिणि-उस्सप्पिणीओ, नो असंखेज्जाओ, अणंताओ ओसप्पिणि-उस्सप्पिणीओ। णं भंते! किं संखेज्जा पोग्गलपरियटro पुच्छा। गोयमा! नो संखेज्जा पोग्गलपरियटा, नो असंखेज्जा, अणंता पोग्गलपरियट। एवं अणागतद्धा वि। एवं सव्वद्धा वि। [८९५]अणागतद्धा णं भंते! किं संखेज्जाओ तीतद्धाओ, असंखेज्जाओ, अणंताओ? गोयमा! नो संखेज्जाओ तीतद्धाओ, नो असंखेज्जाओ तीतद्धाओ, नो अणंताओ तीतद्धाओ, अणागयद्धा णं तीतद्धाओ, समयाहिया; तीतद्धा णं अणागयद्धाओ समयूणा। सव्वद्धा णं भंते! किं संखेज्जाओ तीतद्धाओ0 पुच्छा। गोयमा! नो संखेज्जाओ तीतद्धाओ, नो असंखेज्जाओ, णो अणंताओ तीतद्धाओ, सव्वद्धा णं तीयद्धाओ सातिरेगद्गुणा, तीतद्धा णं सव्वद्धाओ थोवूणए अद्धे। सव्वद्धा णं भंते! किं संखेज्जाओ अणागयताओ0 पुच्छा। गोयमा! नो संखेज्जाओ अणागयद्धाओ, नो असंखेज्जाओ अणागयद्धाओ, नो अणंताओ अणागयद्धाओ, सव्वद्धा णं अणागयद्धाओ थोवूणगद्गुणा, अणागयता णं सव्वद्धातो सातिरेगे अद्धे। [८९६]कतिविधा णं भंते! णिओदा पन्नता? गोयमा! दुविहा णिओदा पन्नत्ता, तं जहाणिओया य णिओयजीवा य।। णिओदा णं भंते! कतिविधा पन्नता? गोयमा! दुविहा पन्नता, तं जहा--सुहमनिगोदा य, बायरनियोया य। एवं नियोया भाणियव्वा जहा जीवाभिगमे तहेव निरवसेसं। [८९७]कतिविधे णं भंते! णामे पन्नते? गोयमा! छव्विहे नामे पन्नते, तं जहा- उदइए जाव [दीपरत्नसागर संशोधितः] [475] [५-भगवई Page #477 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-५ सन्निवातिए । से किं तं उदइए नामे? उदइए णामे दुविहे पन्नत्ते, तं जहा - उदए य, उदयनिप्फन्ने य। एवं जहा सत्तरसमसते पढमे उद्देसए भावो तहेव इह वि, नवरं इमं नामनाणत्तं । सेसं तहेव जाव सन्निवातिए । सेवं भंते! सेवं भंते! ति०। *पंचवीसइमे सते पंचमो उद्देसो समतो* ० छट्ठो उद्देसो 0 नियंठे सिणाए । पण्णवण वेद रागे कप्प चरित पडिसेवणा णाणे । तित्थे लिंग सरीरे खेत्ते काल गति संजम निकासे ।। [८९९] जोगुवओग कसाए लेस्सा परिणाम बंध वेए य। कम्मोदीरण उवसंपजहण सन्ना य आहारे || भव आगरिसे कालंतरे य समुघाय खेत्त फुसणा य । भावे परिमाणे खलु अप्पाबहुयं नियंठाणं || [९०१ ] रायगिहे जाव एवं वयासी कति णं भंते! नियंठा पन्नत्ता ? गोयमा ! पंच नियंठा पन्नत्ता, तं जहा पुलाए बउसे कुसीले कसायकुसीले य । [282] पुलाए णं भंते! कतिविधे पन्नते ? गोयमा ! पंचविधे पन्नत्ते, तं जहा - नाणपुलाए दंसणपुलाए चरित लाए लिंगपुलाए अहासुहुमपुलाए नामं पंचमे । बउसे णं भंते! कतिविधे पन्नत्ते? गोयमा ! पंचविधे पन्नत्ते, तं जहा - आभोगबउसे, अणाभोगबउसे संवुडबउसे असंवुडबउसे अहासहुमबउसे नामं पंचमे । कुसीले णं भंते! कतिविधे पन्नत्ते? गोयमा ! दुविधे पन्नत्ते, तं जहा - पडिसेवणाकुसीले य, होज्जा । [९००] पडिसेवणाकुसीले णं भंते! कतिविधे पन्नत्ते ? गोयमा ! पंचविधे पन्नत्ते, तं जहानाणपडिसेवणाकुसीले, दंसणपडिसेवणाकुसीले चरित्तपडिसेवणाकुसीले लिंगपडिसेवणाकुसीले अहासुहुमपडिसेवणाकुसीले णामं पंचमे । कसायकुसीले णं भंते! कतिविधे पन्नत्ते? गोयमा ! पंचविधे पन्नत्ते, तं जहा - नाणकसायकुसीले दंसणकसायकुसीले चरित्तकसायकुसीले लिंगकसायकुसीले, अहासुहुमकसायकुसीले णामं पंचमे। नियंठे णं भंते! कतिविधे पन्नत्ते? गोयमा ! पंचविधे पन्नत्ते, तं जहा--पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमयनियंठे अहासुमनियंठे णामं पंचमे । सिणाए णं भंते! कतिविधे पन्नत्ते? गोयमा ! पंचविधे पन्नत्ते, तं जहा - अच्छवी, असबले, अकम्मंसे, संसुद्धनाण-दंसणधरे अरहा जिणे केवली, अपरिस्सावी । पुलाए णं भंते! किं सवेयए होज्जा, अवेयए होज्जा ? गोयमा ! सवेयए होज्जा, नो अवेयए जइ सवेयए होज्जा किं इत्थवेयए होज्जा, पुरिसवेयए होज्जा, पुरिसनपुंसगवेयए होज्जा ? | [476] [५-भगवई] [दीपरत्नसागर संशोधितः ] Page #478 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ गोयमा! नो इत्थिवेयए होज्जा, पुरिसवेयए होज्जा, पुरिसनपुंसगवेयए वा होज्जा। बउसे णं भंते! किं सवेयए होज्जा, अवेयए होज्जा? गोयमा! सवेदए होज्जा, नो अवेदए होज्जा। जइ सवेयए होज्जा किं इत्थिवेयए होज्जा, परिसवेयए होज्जा, परिसनपंसगवेयए होज्जा? गोयमा! इत्थिवेदए वा होज्जा, परिसवेयए वा होज्जा, परिसनपुंसगवेयए वा होज्जा। एवं पडिसेवणाकुसीले वि। कसायकुसीले णं भंते! किं सवेयए0 पुच्छा। गोयमा! सवेयए वा होज्जा, अवेयए वा होज्जा। जइ अवेयए किं उवसंतवेयए, खीणवेयए होज्जा? गोयमा! उवसंतवेयए वा, खीणवेयए वा होज्जा। जति सवेयए होज्जा किं इत्थिवेदए होज्जा0 पुच्छा। गोयमा! तिसु वि जहा बसो। णियंठे णं भंते! किं सवेयए0 पुच्छा। गोयमा! नो सवेयए होज्जा, अवेदए होज्जा। जइ अवेयए होज्जा किं उवसंत0 पुच्छा। गोयमा! उवसंतवेयए वा होज्जा, खीणवेयए वा होज्जा। सिणाए णं भंते! किं सवेयए होज्जा0? जहा नियंठे तहा सिणाए वि, नवरं नो उवसंतवेयए होज्जा, खीणवेयए होज्जा। [९०२पुलाए णं भंते! किं सरागे होज्जा, वीयरागे होज्जा? गोयमा! सरागे होज्जा, नो वीयरागे होज्जा। एवं जाव कसायकुसीले। णियंठे णं भंते! किं सरागे होज्जा0 पुच्छा। गोयमा! नो सरागे होज्जा, वीयरागे होज्जा। जइ वीयरागे होज्जा किं उवसंतकसायवीयरागे होज्जा, खीणकसायवीयरागे? गोयमा! उवसंतकसायवीतरागे वा होज्जा, खीणकसायवीतरागे वा होज्जा।। सिणाए एवं चेव, नवरं नो उवसंतकसायवीयरागे होज्जा, खीणकसायवीयरागे होज्जा। [९०३]पुलाए णं भंते! किं ठियकप्पे होज्जा, अठियकप्पे होज्जा? गोयमा! ठियकप्पे वा होज्जा, अठियकप्पे वा होज्जा। एवं जाव सिणाए। पुलाए णं भंते! किं जिणकप्पे होज्जा, थेरकप्पे होज्जा, कप्पातीते होज्जा? गोयमा! नो जिणकप्पे होज्जा, थेरकप्पे होज्जा, नो कप्पातीते होज्जा। बठसे णं0 पुच्छा। गोयमा! जिणकप्पे वा होज्जा, थेरकप्पे वा होज्जा, नो कप्पातीते होज्जा। एवं पडिसेवणाकुसीले वि। कसायक्सीले णं0 पुच्छा। गोयमा! जिणकप्पे वा होज्जा, थेरकप्पे वा होज्जा, कप्पातीते वा होज्जा। नियंठे णं0 पुच्छा। गोयमा! नो जिणकप्पे होज्जा, नो थेरकप्पे होज्जा, कप्पातीते होज्जा। एवं सिणाए वि। [९०४]पुलाए णं भंते! किं सामाइयसंजमे होज्जा, छेदोवट्ठावणियसंजमे होज्जा, [दीपरत्नसागर संशोधितः] [477] [५-भगवई Page #479 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसतं- , उद्देसो-६ परिहारविसुद्धियसंजमे होज्जा, सुहमसंपरायसंजमे होज्जा, अहक्खायसंजमे होज्जा? गोयमा! सामाइयसंजमे वा होज्जा, छेदोवठ्ठावणियसंजमे वा होज्जा, नो परिहारविसुद्धियसंजमे होज्जा, नो सुहमसंपरायसंजमे होज्जा, नो अहक्खायसंजमे होज्जा। एवं बठसे वि। एवं पडिसेवणाकुसीले वि। कसायकुसीले णं0 पुच्छा। गोयमा! सामाइयसंजमे वा होज्जा जाव सुहुमसंपरायसंजमे वा होज्जा, नो अहक्खायसंजमे होज्जा। नियंठे णं0 पुच्छा। गोयमा! णो सामाइयसंजमे होज्जा जाव णो सुहुमसंपरायसंजमे होज्जा, अहक्खायसंजमे होज्जा। एवं सिणाए वि। [९०५]पुलाए णं भंते! किं पडिसेवए होज्जा, अपडिसेवए होज्जा? गोयमा! पडिसेवए होज्जा, नो अपडिसेवए होज्जा। जदि पडिसेवए होज्जा किं मूलगुणपडिसेवए होज्जा, उत्तरगुणपडिसेवए होज्जा? गोयमा! मूलगुणपडिसेवए वा होज्जा, उत्तरगुणपडिसेवए वा होज्जा । मूलगुणपडिसेवमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेज्जा, उत्तरगुणपडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेज्जा। बउसे णं0 पुच्छा। गोयमा! पडिसेवए होज्जा, नो अपडिसेवए होज्जा। जइ पडिसेवए होज्जा किं मूलगुणपडिसेवए होज्जा, उत्तरगुणपडिसेवए होज्जा? गोयमा! नो मूलगुणपडिसेवए होज्जा, उत्तरगुणपडिसेवए होज्जा। उत्तरगुणपडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेज्जा। पडिसेवणाकुसीले जहा पुलाए। कसायकुसीले0 पुच्छा। गोयमा! नो पडिसेवए होज्जा, अपडिसेवए होज्जा। एवं नियंठे वि। एवं सिणाए वि| [९०६]पुलाए णं भंते! कतिसु नाणेसु होज्जा? गोयमा! दोसु वा तिसु वा होज्जा। दोसु होमाणे दोसु आभिणिबोहियनाण-सुयनाणेसु होज्जा, तिसु होमाणे तिसु आभिनिबोहियनाण-सुयनाणओहिनाणेसु होज्जा। एवं बउसे वि। एवं पडिसेवणाकुसीले वि। कसायकुसीले णं0 पुच्छा। गोयमा! दोसु वा तिसु वा चठसु वा होज्जा। दोसु होमाणे दोसु आभिनिबोहियनाण-सुयनाणेसु होज्जा। तिसु होमाणे तिसु आभिनिबोहियनाण-सुयनाण-ओहिनाणेसु अहवा तिसु आभिनिबोहियनाण-सुयनाण-मणपज्जवनाणेसु होज्जा। चठसु होमाणे चउसु आभिनिबोहियनाणसुयनाण-ओहिनाण-मणपज्जवनाणेसु होज्जा। एवं नियंठे वि। सिणाए णं0 पुच्छा। गोयमा! एगम्मि केवलनाणे होज्जा। [दीपरत्नसागर संशोधितः] [478] [५-भगवई Page #480 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ [९०७]पुलाए णं भंते! केवतियं सुयं अहिज्जेज्जा? गोयमा! जहन्नेणं नवमस्स पुव्वस्स ततियं आयारवत्थु, उक्कोसेणं नव पुव्वाइं अहिज्जेज्जा। बउसे0 पुच्छा। गोयमा! जहन्नेणं अट्ठ पवयणमायाओ, उक्कोसेणं दस पुव्वाई अहिज्जेज्जा। एवं पडिसेवणाकुसीले वि। कसायकुसीले0 पुच्छा। गोयमा! जहन्नेणं अट्ठ पवयणमायाओ, उक्कोसेणं चोद्दस पुव्वाइं अहिज्जेज्जा। एवं नियंठे वि। सिणाये0 पुच्छा। गोयमा! सुयवतिरिते होज्जा। [९०८]पुलाए णं भंते! किं तित्थे होज्जा, अतित्थे होज्जा? गोयमा! तित्थे होज्जा, नो अतित्थे होज्जा। एवं बउसे वि, पडिसेवणाकुसीले वि। कसायकुसीले0 पुच्छा। गोयमा! तित्थे वा होज्जा, अतित्थे वा होज्जा। जति अतित्थे होज्जा किं तित्थयरे होज्जा, पत्तेयबुद्धे होज्जा? गोयमा! तित्थगरे वा होज्जा, पत्तेयबुद्धे वा होज्जा। एवं नियंठे वि। एवं सिणाए वि। [९०९]पुलाए णं भंते! किं सलिंगे होज्जा, अन्नलिंगे होज्जा, गिहिलंगे होज्जा? गोयमा! दव्वलिंगं पइच्च सलिंगे वा होज्जा, अन्नलिंगे वा होज्जा, गिहिलिंगे वा होज्जा। भावलिंगं पइच्च नियम सलिंगे होज्जा। एवं जाव सिणाए। [९१०]पुलाए णं भंते! कतिसु सरीरेसु होज्जा? गोयमा! तिसु ओरालिय-तेया-कम्मएसु होज्जा। बउसे णं भंते!0 पुच्छा। गोयमा! तिसु वा चतुसु वा होज्जा। तिसु होमाणे तिसु ओरालियतेया-कम्मएसु होज्जा, चउसु होमाणे चउसु ओरालिय-वेठव्विय-तेया-कम्मएसु होज्जा। एवं पडिसेवणाकुसीले वि। कसायकुसीले0 पुच्छा। गोयमा! तिसु वा चतुसु वा पंचसु वा होज्जा। तिसु होमाणे तिसु ओरालिय-तेया-कम्मएसु होज्जा, चउसु होमाणे चउसु ओरालिय-वेठव्विय-तेया-कम्मएसु होज्जा, पंचसु होमाणे पंचसु ओरालिय-वेठब्विय-आहारग-तेयग-कम्मएसु होज्जा। णियंठे सिणाते य जहा पुलाओ। [९११]पुलाए णं भंते! किं कम्मभूमीए होज्जा, अकम्मभूमीए होज्जा? गोयमा! जम्मणसंतिभावं पडुच्च कम्मभूमीए होज्जा, नो अकम्मभूमीए होज्जा। बउसे णं0 पुच्छा। गोयमा! जम्मण-संतिभावं पडुच्च कम्मभूमीए होज्जा, नो अकम्मभूमीए होज्जा। साहरणं पडुच्च कम्मभूमीए वा होज्जा, अकम्मभूमीए वा होज्जा। [दीपरत्नसागर संशोधितः] [479] [५-भगवई Page #481 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ एवं जाव सिणाए। [९१२पुलाए णं भंते! किं ओसप्पिणिकाले होज्जा, उस्सप्पिणिकाले होज्जा, नोओसप्पिणिनोउस्सप्पिणिकाले होज्जा? गोयमा! ओसप्पिणिकाले वा होज्जा, उस्सप्पिणिकाले वा होज्जा, नोओसप्पिणिनोउस्सप्पिणिकाले वा होज्जा। जदि ओसप्पिणिकाले होज्जा किं सुसमसुसमाकाले होज्जा, सुसमाकाले होज्जा, सुसमदुस्समाकाले होज्जा, दुस्समसुसमाकाले होज्जा, दुस्समाकाले होज्जा, दुस्समदुस्समाकाले होज्जा? गोयमा! जम्मणं पडुच्च नो सुसमसुसमाकाले होज्जा, नो सुसमाकाले होज्जा, सुसमदुस्समाकाले वा होज्जा, दुस्समसुसमाकाले वा होज्जा, नो दुस्समाकाले होज्जा, नो दुस्समदुस्समाकाले होज्जा। संतिभावं पडुच्च नो सुसमसुसमाकाले होज्जा, नो सुसमाकाले होज्जा, सुसमदुस्समाकाले वा होज्जा, दुस्समसुसमाकाले वा होज्जा, दुस्समाकाले वा होज्जा, नो दूसमदूसमाकाले होज्जा। जदि उस्सप्पिणिकाले होज्जा किं दुस्समदुस्समाकाले होज्जा, दुसमाकाले होज्जा, दुस्समसुसमाकाले होज्जा, सुसमदुस्समाकाले होज्जा, सुसमाकाले होज्जा, सुसमसुसमाकाले होज्जा? गोयमा! जम्मणं पडुच्च णो दुस्समदुस्समाकाले होज्जा, दुस्समाकाले वा होज्जा, दुस्समसुसमाकाले वा होज्जा, सुसमदुस्समाकाले वा होज्जा, नो सुसमाकाले होज्जा, नो सुसमसुसमाकाले होज्जा। संतिभावं पडुच्च नो दुस्समदुस्समाकाले होज्जा, नो दुस्समाकाले होज्जा, दुस्समसुसमाकाले वा होज्जा, सुसमदुस्समाकाले वा होज्जा, नो सुसमाकाले होज्जा, नो सुसमसुसमाकाले होज्जा। जति नोओसप्पिणिनोउस्सप्पिणिकाले होज्जा किं सुसमससमापलिभागे होज्जा, सुसमापलिभागे होज्जा, सुसमदुस्समापलिभागे होज्जा, दुस्समसुसमापलिभागे होज्जा? गोयमा! जम्मणसंतिभावं पडुच्च नो सुसमसुसमापलिभागे होज्जा, नो सुसमापलिभागे होज्जा, नो सुसमदुस्समापलिभागे होज्जा, दुस्समसुसमापलिभागे होज्जा। बउसे णं0 पुच्छा। गोयमा! ओसप्पिणिकाले वा होज्जा, उस्सप्पिणिकाले वा होज्जा, नोओसप्पिणिनोउस्सप्पिणिकाले वा होज्जा। जति ओसप्पिणिकाले होज्जा किं सुसमसुसमाकाले होज्जा0 पुच्छा। गोयमा! जम्मणसंतिभावं पडुच्च नो सुसमसुसमाकाले होज्जा, नो सुसमाकाले होज्जा, सुसमदुस्समाकाले वा होज्जा, दुस्समसुसमाकाले वा होज्जा, दुस्समाकाले वा होज्जा, नो दुस्समदुस्समाकाले होज्जा। साहरणं पडुच्च अन्नयरे समाकाले होज्जा। जति उस्सप्पिणिकाले होज्जा किं दुस्समदुस्समाकाले होज्जा0 पुच्छा। गोयमा! जम्मणं पडुच्च नो दुस्समदुस्समाकाले होज्जा जहेव पुलाए। संतिभावं पड़च्च नो दुस्समदुस्समाकाले होज्जा0; एवं संतिभावेण वि जहा पुलाए जावनो सुसमसुसमाकाले होज्जा। साहरणं पडुच्च अन्नयरे समाकाले होज्जा। ___ जदि नोओसप्पिणिनोउस्सप्पिणिकाले होज्जा0 पुच्छा। गोयमा! जम्मण-संतिभावं पडुच्च नो सुसमसुसमापलिभागे होज्जा, जहेव पुलाए जाव दुस्समसुसमापलिभागे होज्जा। साहरणं पडुच्च अन्नयरं पलिभागे होज्जा जहा बसे। एवं पडिसेवणाकुसीले वि। एवं कसायकुसीले वि।। [दीपरत्नसागर संशोधितः] [480] [५-भगवई Page #482 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ नियंठो सिणातो य जहा पुलाए, नवरं एएसिं अब्भहियं साहरणं भाणियव्वं। सेसं तं चेव। [९१३]पुलाए णं भंते! कालगए समाणे कं गतिं गच्छति? गोयमा! देवगतिं गच्छति। देवगतिं गच्छमाणे किं भवणवासीसु उववज्जेज्जा, वाणमंतरेसु उववज्जेज्जा, जोतिसवेमाणिएसु उववज्जेज्जा? गोयमा! नो भवणवासीसु, नो वाणमंतरेसु, नो जोतिसेसु, वेमाणिएसु उववज्जेज्जा। वेमाणिएसु उववज्जमाणे जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं सहस्सारे कप्पे उववज्जेज्जा। बउसे ? एवं चेव, नवरं उक्कोसेणं अच्चुए कप्पे। पडिसेवणाकुसीले जहा बउसे। कसायकुसीले जहा पुलाए, नवरं उक्कोसेणं अणुतरविमाणेसु। णियंठे णं भंते!0? एवं चेव जाव वेमाणिएस् उववज्जमाणे अजहन्नमणक्कोसेणं अणुतरविमाणेसु उववज्जेज्जा। सिणाए णं भंते! कालगते समाणे कं गतिं गच्छति? गोयमा! सिद्धिगतिं गच्छइ। पुलाए णं भंते! देवेसु उववज्जमाणे किं इंदताए उववज्जेज्जा, सामाणियत्ताए उववज्जेज्जा, तावत्तीसगत्ताए उववज्जेज्जा, लोगपालताए उववज्जेज्जा, अहमिंदताए उववज्जेज्जा? गोयमा! अविराहणं पडुच्च इंदत्ताए उववज्जेज्जा, सामाणियत्ताए उववज्जेज्जा, तावत्तीसगत्ताए उववज्जेज्जा, लोगपालगत्ताए उववज्जेज्जा, नो अहमिंदताए उववज्जेज्जा। विराहणं पडुच्च अन्नयरेसु उववज्जेज्जा। एवं बउसे वि। एवं पडिसेवणाकुसीले वि। कसायकुसीले0 पुच्छा। गोयमा! अविराहणं पडुच्च इंदत्ताए वा उववज्जेज्जा जाव अहमिंदताए वा उववज्जेज्जा। विराहणं पइच्च अन्नयरेसु उववज्जेज्जा। __ नियंठे0 पुच्छा। गोयमा! अविराहणं पडुच्च नो इंदत्ताए उववज्जेज्जा जाव नो लोगपालत्ताए उववज्जेज्जा, अहमिंदताए उववज्जेज्जा। विराहणं पडुच्च अन्नयरेसु उववज्जेज्जा। पुलायस्स णं भंते! देवलोगेसु उववज्जमाणस्स केवतियं कालं ठिती पन्नत्ता? गोयमा! जहन्नेणं पलियोवमपुहत्तं, उक्कोसेणं अट्ठारस सागरोवमाई।। बउसस्स0 पुच्छा। गोयमा! जहन्नेणं पलियोवमपुहत्तं, उक्कोसेणं बावीसं सागरोवमाइं। एवं पडिसेवणाकुसीलस्स वि। कसायकुसीलस्स0 पुच्छा। गोयमा! जहन्नेणं पलियोवमपहत्तं, उक्कोसेणं तेतीसं सागरोवमाइं। णियंठस्स0 पुच्छा। गोयमा! अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं। [९१४]पुलागस्स णं भंते! केवतिया संजमठाणा पन्नत्ता? गोयमा! असंखेज्जा संजमठाणा पन्नत्ता। एवं जाव कसायकुसीलस्स। नियंठस्स णं भंते! केवतिया संजमठाणा पन्नता? गोयमा! एगे अजहन्नमणुक्कोसए संजमठाणे पन्नते। एवं सिणायस्स वि। एएसि णं भंते! पुलाग-बस-पडिसेवणा-कसायक्सील-नियंठसिणायाणं संजमठा [दीपरत्नसागर संशोधितः] [481] [५-भगवई Page #483 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ णाणं कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवे नियंठस्स सिणायस्स य एगे अजहन्नमणुक्कोसए संजमठाणे। पुलागस्स संजमठाणा असंखेज्जगुणा। बठसस्स संजमठाणा असंखेज्जगुणा। पडिसेवणाकुसीलस्स संजमठाणा असंखेज्जगुणा। कसायकुसीलस्स संजमठाणा असंखेज्जगुणा। [९१५]पुलागस्स णं भंते! केवतिया चरित्तपज्जवा पन्नता? गोयमा! अणंता चरितपज्जवा पन्नत्ता। एवं जाव सिणायस्स। पुलाए णं भंते! पुलागस्स सट्ठाणसन्निगासेणं चरितपज्जवेहिं किं हीणे, तुल्ले, अब्भहिए? गोयमा! सिय हीणे, सिय तुल्ले, सिय अब्भहिए। जदि हीणे अणंतभागहीणे वा असंखेज्जतिभागहीणे वा संखेज्जइभागहीणे वा, संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा, अणंतगुणहीणे वा। अह अब्भहिए अणंतभागमब्भहिए वा, असंखेज्जतिभागमब्भहिए वा, संखेज्जतिभागमब्भहिए वा, संखेज्जगुणमब्भहिए वा, असंखेज्जगुणमब्भहिए वा अणंतगुणमब्भहिए वा। पुलाए णं भंते! बउसस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे, तुल्ले, अब्भहिए? गोयमा! हीणे, नो तुल्ले, नो अब्भहिए; अणंतगुणहीणे। एवं पडिसेवणाकुसीलस्स वि। कसायकुसीलेण समं छट्ठाणपडिए जहेव सट्ठाणे। नियंठस्स जहा बउसस्स। एवं सिणायस्स वि। बउसे णं भंते! पुलागस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे, तुल्ले, अब्भहिए? गोयमा! नो हीणे, नो तुल्ले, अब्भहिए; अणंतगुणमब्भहिए। बउसे णं भंते! बउसस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं0 पुच्छा। गोयमा! सिय हीणे, सिय तुल्ले, सिय अब्भहिए। जदि हीणे छट्ठाणवडिए। बठसे णं भंते! पडिसेवणाकुसीलस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे? छट्ठाणवडिए। एवं कसायकुसीलस्स वि। बठसे णं भंते! नियंठस्स परट्ठाणसन्निकासेणं चरितपज्जवेहिं0 पुच्छा। गोयमा! हीणे, नो तुल्ले, नो अब्भहिए; अणंतगुणहीणे। एवं सिणायस्स वि। पडिसेवणाकुसीलस्स एवं चेव बठसवत्तव्वया भाणियव्वा। कसायकुसीलस्स एस चेव बठसवत्तव्वया, नवरं पुलाएण वि समं छट्ठाणपडिते। णियंठे णं भंते! पुलागस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं0 पुच्छा। गोयमा! नो हीणे, नो तुल्ले, अब्भहिए; अणंतगुणमब्भहिए। एवं जाव कसायकुसीलस्स। नियंठे णं भंते! नियंठस्स सट्ठाणसन्निगासेणं0 पुच्छा। गोयमा! नो हीणे, तुल्ले, नो अब्भहिए। [दीपरत्नसागर संशोधितः] [482] [५-भगवई Page #484 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ एवं सिणायस्स वि। सिणाए णं भंते! पुलागस्स परट्ठाणसन्नि0? एवं जहा नियंठस्स वत्तव्वया तहा सिणायस्स वि भाणियव्वा जाव सिणाए णं भंते! सिणायस्स सट्ठाणसन्निगासेणं0 पुच्छा। गोयमा! नो हीणे, तुल्ले, नो अब्भहिए। एएसि णं भंते! पुलाग-बकुस-पडिसेवणाकुसील-कसायकुसील-नियंठ-सिणायाणं जहन्नुक्कोसगाणं चरितपज्जवाणं कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! पुलागस्स कसायकुसीलस्स य एएसि णं जहन्नगा चरितपज्जवा दोण्ह वि तुल्ला सव्वत्थोवा। पुलागस्स उक्कोसगा चरित्तपज्जवा अणंतगुणा। बउसस्स पडिसेवणाकुसीलस्स य एएसिं णं जहन्नगा चरित्तपज्जवा दोण्ह वि तुल्ला अणंतगुणा। बठसस्स उक्कोसगा चरित्तपज्जवा अणंतगुणा। पडिसेवणाकुसीलस्स उक्कोसगा चरित्तपज्जवा अणंतगुणा। कसायकुसीलस्स उक्कोसगा चरित्तपज्जवा अणंतगुणा। नियंठस्स सिणायस्स य एएसि णं अजहन्नमणुक्कोसगा चरित्तपज्जवा दोण्ह वि तुल्ला अणंतगुणा। [९१६] पुलाए णं भंते ! किं सजोगी होज्जा, अजोगी होज्जा ? गोयमा ! सजोगी होज्जा, नो अजोगी होज्जा। जति सजोगी होज्जा किं मणजोगी होज्जा, वइजोगी होज्जा, कायजोगी होज्जा? गोयमा! मणजोगी वा होज्जा, वइजोगी वा होज्जा, कायजोगी वा होज्जा। एवं जाव नियंठे। सिणाए णं0 पुच्छा। गोयमा! सजोगी वा होज्जा, अजोगी वा होज्जा। जदि सजोगी होज्जा किं मणजोगी होज्जा0? सेसं जहा पुलागस्स। [९१७]पुलाए णं भंते! किं सागारोवउत्ते होज्जा, अणागारोवउत्ते होज्जा? गोयमा! सागारोवउत्ते वा होज्जा, अणागारोवठत्ते वा होज्जा। एवं जाव सिणाए। [९१८]पुलाए णं भंते! किं सकसायी होज्जा, अकसायी होज्जा? गोयमा! सकसायी होज्जा, नो अकसायी होज्जा। जइ सकसायी से णं भंते! कतिसु कसाएसु होज्जा? गोयमा! चउसु, कोह-माण-माया-लोभेसु होज्जा। एवं बउसे वि। एवं पडिसेवणाकुसीले वि। कसायकुसीले णं0 पुच्छा। गोयमा! सकसायी होज्जा, नो अकसायी होज्जा। जति सकसायी होज्जा से णं भंते! कतिसु कसाएसु होज्जा? गोयमा! चठसु वा, तिसु वा, दोसु वा, एगम्मि वा होज्जा। चठसु होमाणे चउसु संजलणकोह-माण-माया-लोभेसु होज्जा, तिसु होमाणे तिसु संजलणमाण-माया-लोभेसु होज्जा, दोसु होमाणे संजलणमाया-लोभेसु होज्जा, एगम्मि होमाणे एगम्मि संजलणे लोभे होज्जा। नियंठे णं0 पुच्छा। गोयमा! नो सकसायी होज्जा, अकसायी होज्जा। [दीपरत्नसागर संशोधितः] [483] [५-भगवई Page #485 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ जदि अकसायी होज्जा किं उवसंतकसायी होज्जा, खीणकसायी होज्जा? गोयमा! उवसंतकसायी वा होज्जा, खीणकसायी वा होज्जा। सिणाए एवं चेव, नवरं नो उवसंतकसायी होज्जा, खीणकसायी होज्जा। [९१९] पुलाए णं भंते! किं सलेस्से होज्जा, अलेस्से होज्जा? गोयमा! सलेस्से होज्जा, नो अलेस्से होज्जा। जदि सलेस्से होज्जा से णं भंते! कतिसु लेसासु होज्जा? गोयमा! तिसु विसुद्धलेसासु होज्जा, तं जहा-तेउलेसाए, पम्हलेसाए, सुक्कलेसाए। एवं बउसस्स वि। एवं पडिसेवणाकुसीले वि। कसायकुसीले0 पुच्छा। गोयमा! सलेस्से होज्जा, नो अलेस्से होज्जा। जति सलेस्से होज्जा से णं भंते! कतिसु लेसासु होज्जा? गोयमा! छसु लेसासु होज्जा, तं जहा-कण्हलेसाए जाव सुक्कलेसाए। नियंठे णं भंते!0 पुच्छा। गोयमा! सलेस्से होज्जा, नो अलेस्से होज्जा। जदि सलेस्से होज्जा से णं भंते! कतिसु लेसासु होज्जा? गोयमा! एक्काए सुक्कलेसाए होज्जा। सिणाए0 पुच्छा। गोयमा! सलेस्से वा होज्जा, अलेस्से वा होज्जा। जति सलेस्से होज्जा से णं भंते! कतिसु लेसासु होज्जा? गोयमा! एगाए परमसुक्काए लेसाए होज्जा। [९२०]पुलाए णं भंते! किं वड्ढमाणपरिणामे होज्जा, हायमाणपरिणामे होज्जा, अवट्ठिय परिणामे होज्जा? गोयमा! वड्ढमाणपरिणामे वा होज्जा, हायमाणपारिणामे वा होज्जा, अवट्ठियपरिणामे वा होज्जा। एवं जाव कसायकुसीले। नियंठे0 पुच्छा। गोयमा! वड्ढमाणपरिणामे होज्जा, नो हायमाणपरिणामे होज्जा, अवठ्ठियपरिणामे वा होज्जा। एवं सिणाए वि। पुलाए णं भंते! केवतियं कालं वड़ढमाणपरिणामे होज्जा? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहत्तं। केवतियं कालं हायमाणपरिणामे होज्जा? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहत्तं। केवइयं कालं अवठियपरिणामे होज्जा? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं सत्त समया। एवं जाव कसायकुसीले। नियंठे णं भंते! केवतियं कालं वड्ढमाणपरिणामे होज्जा? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेण वि अंतोमुहत्तं। [दीपरत्नसागर संशोधितः] [484] [५-भगवई] Page #486 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-६ अंतोमुहुतं । सिणाए णं भंते! केवतियं कालं वड्ढमाणपरिणामे होज्जा ? गोयमा ! जहन्नेणं अतोहुतं, उक्कोसेण वि अंतोमुहुत्तं । केवतियं कालं अवट्ठियपरिणामे होज्जा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी | केवतियं कालं अवट्ठियपरिणामे होज्जा ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं कम्मप्पगडीओ बंधति । बउसे0 पुच्छा। गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा । सत्त बंधमाणे आठयवज्जाओ सत्त कम्मप्पगडीओ बंधति, अट्ठ बंधमाणे पडिपुण्णाओ अट्ठ कम्मप्पगडीओ बंधति । एवं पडिसेवणाकुसीले वि। बंधति । [९२१]पुलाए णं भंते! कति कम्मपगडीओ बंधति ? गोयमा ! आउयवज्जाओ सत्त कसायकुसीले० पुच्छा। गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा, छव्विहबंधए वा । सत्त बंधमाणे आठयवज्जाओ सत्त कम्मप्पगडीओ बंधति, अट्ठ बंधमाणे पडिपुण्णाओ अट्ठ कम्मप्पगडीओ बंधति, छ बंधमाणे आउय मोहणिज्जवज्जाओ छ कम्मप्पगडीओ बंधति । वेदेति । वेदेति । नियंठे0 पुच्छा। गोयमा ! एगं वेदणिज्जं कम्मं बंधति । सिणाए० पुच्छा। गोयमा ! एगविहबंधए वा अबंधए वा । एगं बंधमाणे एगं वेदणिज्जं कम्मं [९२२]पुलाए णं भंते! कति कम्मप्पगडीओ वेदेति ? गोयमा ! नियमं अट्ठ कम्मप्पगडीओ एवं जाव कसायकुसीले । नियंठे0 पुच्छा। गोयमा ! मोहणिज्जवज्जाओ सत्त कम्मप्पगडीओ वेदेति। सिणाए णं भंते!0 पुच्छा। गोयमा ! वेदणिज्जाऽऽउय नामगोयाओ चत्तारि कम्मप्पगडीओ [ ९२३] पुलाए णं भंते! कति कम्मप्पगडीओ उदीरेइ ? गोयमा ! आउय-वेयणिज्जवज्जाओ छ कम्मप्पगडीओ उदीरेइ । बउसे0 पुच्छा। गोयमा ! सत्तविधउदीरए वा अट्ठविहउदीरए वा, छव्विहउदीरए वा । सत्त उदीरेमाणे आठयवज्जाओ सत्त कम्मप्पगडीओ उदीरेइ, अट्ठ उदीरेमाणे पडिपुण्णाओ अट्ठ कम्मप्पगडीओ उदीरेइ, छ उदीरेमाणे आउय-वेयणिज्जवज्जाओ छ कम्मपगडीओ उदीरेति । पडिसेवणाकुसीले एवं चेव । कसायकुसीले0 पुच्छा। गोयमा ! सत्तविहउदीरए वा अट्ठविहउदीरए वा छव्विहउदीरए वा, पंचविहउदीरए वा । सत्त उदीरेमाणे आठयवज्जाओ सत्त कम्मप्पगडीओ उदीरेइ, अट्ठ उदीरेमाणे पडिपुण्णाओ अट्ठ कम्मप्पगडीओ उदीरेइ, छ उदीरेमाणे आउय वेयणिज्जवज्जाओ छ कम्मप्पगडीओ उदीरेइ, पंच उदीरेमाणे आय-वेयणिज्ज-मोहणिज्जवज्जाओ पंच कम्मप्पगडीओ उदीरे । नियंठे0 पुच्छा। गोयमा ! पंचविहउदीरए वा, दुविहउदीरए वा पंच उदीरेमाणे आउय[दीपरत्नसागर संशोधितः ] [485] [५-भगवई] Page #487 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ वेयणिज्ज-मोहणिज्जवज्जाओ पंच कम्मप्पगडीओ उदीरेइ, दो उदीरेमाणे नामं च गोयं च उदीरेइ। [९२४]पुलाए णं भंते! पुलायत्तं जहमाणे किं जहति?, किं उवसंपज्जइ? गोयमा! पुलायत्तं जहति; कसायकुसीलं वा असंजमं वा उवसंपज्जइ। बउसे णं भंते! बठसत्तं जहमाणे किं जहति?, किं उवसंपज्जइ? गोयमा! बठसत्तं जहति; पडिसेवणाकुसीलं वा, कसायकुसीलं वा, असंजमं वा, संजमासंजमं वा उवसंपज्जइ। पडिसेवणाकुसीले णं भंते! पडिसेवणाकुसीलतं जहमाणे पुच्छा। गोयमा! पडिसेवणाकुसीलतं जहति; बठसं वा, कसायकुसीलं वा, असंजमं वा, संजमासंजमं वा उवसंपज्जइ। कसायकुसीले0 पुच्छा। गोयमा! कसायकुसीलतं जहइ; पुलायं वा, बठसं वा, पडिसेवणाकुसीलं वा, नियंठं वा, अस्संजमं वा, संजमासंजमं वा उवसंपज्जइ। णियंठे0 पुच्छा। गोयमा! नियंठतं जहति; कसायकुसीलं वा, सिणायं वा, अस्संजमं वा, उवसंपज्जइ। सिणाए0 पुच्छा। गोयमा! सिणायत्तं जहति; सिद्धिगति उवसंपज्जइ। [९२५]पुलाए णं भंते! किं सण्णोवळत्ते होज्जा, नोसण्णोवठत्ते होज्जा? गोयमा! णोसण्णोवउत्ते होज्जा। बउसे णं भंते!0 पुच्छा। गोयमा! सन्नोवठत्ते वा होज्जा, नोसण्णोवठत्ते वा होज्जा। एवं पडिसेवणाकुसीले वि। एवं कसायक्सीले वि। नियंठे सिणाए य जहा पुलाए। [९२६]पुलाए णं भंते! किं आहारए होज्जा, अणाहारए होज्जा? गोयमा! आहारए होज्जा, नो अणाहारए होज्जा। एवं जाव नियंठे। सिणाए0 पुच्छा। गोयमा! आहारए वा होज्जा, अणाहारए वा होज्जा। [९२७]पुलाए णं भंते! कति भवग्गहणाई होज्जा? गोयमा! जहन्नेणं एक्कं, उक्कोसेणं तिन्नि। बउसे0 पुच्छा। गोयमा! जहन्नेणं एक्कं, उक्कोसेणं अट्ठ। एवं पडिसेवणाकुसीले वि। एवं कसायकुसीले वि। नियंठे जहा पुलाए। सिणाए0 पुच्छा। गोयमा! एक्कं। [९२८]पुलागस्स णं भंते! एगभवग्गहणिया केवतिया आगरिसा पन्नत्ता? गोयमा! जहन्नेणं एक्को, उक्कोसेणं तिण्णि। बसस्स णं0 पुच्छा। गोयमा! जहन्नेणं एक्को, उक्कोसेणं सयग्गसो। एवं पडिसेवणाकुसीले वि, कसायकुसीले वि। णियंठस्स णं0 पुच्छा। गोयमा! जहन्नेणं एक्को, उक्कोसेणं दोन्नि। [दीपरत्नसागर संशोधितः] [486] [५-भगवई Page #488 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ सिणायस्स णं0 पुच्छा। गोयमा! एक्को। पुलागस्स णं भंते! नाणाभवग्गहणिया केवतिया आगरिसा पन्नता? गोयमा! जहन्नेणं दोण्णि, उक्कोसेणं सत्त। बउसस्स० पुच्छा। गोयमा! जहन्नेणं दोन्नि, उक्कोसेणं सहस्ससो। एवं जाव कसायकुसीलस्स। नियंठस्स णं0 पुच्छा। गोयमा! जहन्नेणं दोन्नि, उक्कोसेणं पंच। सिणायस्स0 पुच्छा। गोयमा! नत्थि एक्को वि। [९२९]पुलाए णं भंते! कालतो केवचिरं होइ? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुतं। बउसे0 पुच्छा। गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं देसूणा पुव्वकोडी। एवं पडिसेवणाकुसीले वि, कसायकुसीले वि। नियंठे0 पुच्छा। गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमहत्तं। सिणाए0 पुच्छा। गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी। पुलाया णं भंते! कालओ केवचिरं होति? गोयमा जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहत्तं बठसा णं भंते!0 पुच्छा। गोयमा! सव्वद्धं । एवं जाव कसायकुसीला। नियंठा जहा पुलागा। सिणाया जहा बसा। [९३०]पुलागस्स णं भंते! केवतियं कालं अंतरं होइ? गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं अणंतं कालं-अणंताओ ओसप्पिणि-उस्सप्पिणीओ कालओ, खेत्तओ अवड्ढं पोग्गलपरियट देसूणं। एवं जाव नियंठस्स। सिणायस्स0 पुच्छा। गोयमा! नत्थंतरं। पुलागाणं भंते! केवतियं कालं अंतरं होइ? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं संखेज्जाइं वासाइं। बठसाणं भंते!0 पुच्छा। गोयमा! नत्थंतरं। एवं जाव कसायकुसीलाणं। नियंठाणं0 पुच्छा। गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासा। सिणायाणं जहा बठसाणं। [९३१]पुलागस्स णं भंते! कति समुग्घाया पन्नता? गोयमा! तिन्नि समुग्घाया पन्नत्ता, तं जहा-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए। बउसस्स णं भंते!0 पुच्छा। गोयमा! पंच समुग्घाता पन्नत्ता, तं जहा--वेयणासमुग्घाए जाव तेयासमुग्घाए। एवं पडिसेवणाकुसीले वि। कसायकुसीलस्स0 पुच्छा। गोयमा! छ समुग्घाया पन्नता, तं जहा--वेयणासमुग्घाए जाव [दीपरत्नसागर संशोधितः] [487] [५-भगवई Page #489 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-६ आहारसमुग्धाए। नियंठस्स णं० पुच्छा। गोयमा ! नत्थि एक्को वि। सिणायस्स0 पुच्छा। गोयमा ! एगे केवलिसमुग्धाते पन्नत्ते । [ ९३२] पुलाए णं भंते! लोगस्स किं संखेज्जतिभागे होज्जा, असंखेज्जतिभागे होज्जा, संखेज्जेसु भागेसु होज्जा, असंखेज्जेसु भागेसु होज्जा, सव्वलोए होज्जा ? गोयमा ! नो संखेज्जतिभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नो सव्वलोए होज्जा । एवं जाव नियंठे। सिणाए णं भंते!0 पुच्छा। गोयमा ! नो संखेज्जतिभागे होज्जा, असंखेज्जतिभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, असंखेज्जेसु भागेसु होज्जा, सव्वलोए वा होज्जा । [९३३]पुलाए णं भंते ! लोगस्स किं संखेज्जतिभागं फुसति, असंखेज्जतिभागं फुसइ० ? एवं जहा ओगाहणा भणिया तहा फुसणा वि भाणियव्वा जाव सिणाये। [९३४]पुलाए णं भंते! कयरम्मि भावे होज्जा ? गोयमा ! खयोवसमिए भावे होज्जा । एवं जाव कसायकुसीले । नियंठे० पुच्छा। गोयमा ! ओवसमिए वा खइए वा भावे होज्जा । सिणाये0 पुच्छा। गोयमा ! खइए भावे होज्जा | [९३५]पुलाया णं भंते! एगसमएणं केवतिया होज्जा ? गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय नत्थि। जति अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं सयपुहत्तं । पुव्वपडिवन्नए पडुच्च सिय अत्थि, सिय णत्थि । जति अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं सहस्सपुहत्तं । बउसा णं भंते! एगसमएणं० पुच्छा । गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय नत्थि । जदि अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुहत्तं । पुव्वपडिवन्नए पडुच्च जहन्नेणं कोडिसयपुहत्तं, उक्कोसेण वि कोडिसयपुहत्तं । एवं पडिसेवणाकुसीला वि। कसायकुसीला णं० पुच्छा। गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय नत्थि । जदि अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहतं । पुव्वपडिवन्नए पडुच्च जहन्नेणं कोडिसहस्सपुहत्तं, उक्कोसेण वि कोडिसहस्सपुहत्तं । नियंठा णं० पुच्छा। गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय नत्थि। जदि अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं बावट्ठ सयं अट्ठसतं खवगाणं, चउप्पण्णं उवसामगाणं । पुव्वपडिवन्नए पडुच्च सिय अत्थि, सिय नत्थि । जति अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं सयपुहत्तं। सिणाया णं0 पुच्छा। गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय नत्थि। जदि अत्थि जहनेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं अट्ठसयं । पुव्वपडिवन्नए पडुच्च जहन्नेणं कोडिपुहतं, उक्कोसेण वि कोडिपुहत्तं । एएसि णं भंते! पुलाग - बठस पडिसेवणाकुसील - कसायकुसील - नियंठ - सिणायाणं कयरे [दीपरत्नसागर संशोधितः ] [५-भगवई] [488] Page #490 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-६ कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा नियंठा, पुलागा संखेज्जगुणा, सिणाया संखेज्जगुणा, बठसा संखेज्जगुणा, पडिसेवणाकुसीला संखेज्जगुणा, कसायकुसीला संखेज्जगुणा । सेवं भंते! सेवं भंते! त्ति जाव विहरइ | [ ९३६ ] कति णं भंते! संजया पन्नता ? गोयमा ! पंच संजया पन्नत्ता तं जहा - सामाइयसंजए छेदोवट्ठावणियसंजए परिहारविसुद्धियसंजए सुहुमसंपरायसंजए अहक्खायसंजए। सामाइयसंजए णं भंते! कतिविधे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते, तं जहा - इत्तिरिए य आवकहिए य छेदोवट्ठावणियसंजए णं० पुच्छा। गोयमा ! दुविहे पन्नत्ते, तं जहा - सातियारे य, निरतियारे य परिहारविसुद्धियसंजए० पुच्छा । गोयमा ! दुविहे पन्नते, तं जहा --णिव्विसमाणए य, निव्विट्ठकाइए य। *पंचवीसड़मे सते छट्ठो उद्देसो समत्तो* ० सत्तमो उद्देसो ० सुहुमसंपराग॰पुच्छा। गोयमा ! दुविहे पन्नत्ते, तं जहा - संकिलिस्समाणए य, विसुज्झमाणए य अहक्खायसंजए0 पुच्छा। गोयमा ! दुविहे पन्नत्ते, तं जहा- छठमत्थे य, केवली य। [९३७] सामाइयम्मि 3 कए चाउज्जामं अणुत्तरं धम्मं । तिविण फासतो सामाइयसंजयो स [ ९३८] छेतूण य परियागं पोराणं जो ठवेइ ਬਸ पंचनामे छेदोवट्ठावणो [९३९] परिहरति जो विसुद्धं तु पंचजामं तिविण फासतो परिहारियसंजयो स स अणुत्तरं खलु ।। [९४०] लोभाणुं वेदेंतो जो खलु उवसामओ व खवओ वा । सो संपराओ अहखाया ऊणओ किंचि ।। [९४१] उवसंते खीणम्मि व जो खलु कम्मम्मि मोहणिज्जम्मि। छठमत्थो व जिणो वा अहखाओ संजओ स खलु । । [९४२] सामाइयसंजमे णं भंते! किं सवेयए होज्जा, अवेयए होज्जा ? गोयमा ! सवेयए वा होज्जा, अवेयए वा होज्जा । जति सवेयए एवं जहा कसायकुसीले तहेव निरवसेसं । एवं छेदोवट्ठावणियसंजए वि वीयरागे होज्जा । परिहारविसुद्धियसंजओ जहा पुलाओ। सुहुमसंपरायसंजओ अहक्खायसंजओ य जहा नियंठो । सामाइयसंजए णं भंते! किं सरागे होज्जा, वीयरागे होज्जा ? गोयमा ! सरागे होज्जा, नो एवं जाव सुहुमसंपरायसंजए। अहक्खायसंजए जहा नियंठे । [दीपरत्नसागर संशोधितः ] खलु ।। अप्पाणं । [489] खलु।। धम्मं । [५-भगवई Page #491 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ सामाइयसंजए णं भंते! किं ठियकप्पे होज्जा, अठियकप्पे होज्जा? गोयमा! ठियकप्पे वा होज्जा, अठियकप्पे वा होज्जा। छेदोवट्ठावणियसंजए0 पुच्छा। गोयमा! ठियकप्पे होज्जा, नो अठियकप्पे होज्जा। एवं परिहारविसुद्धियसंजए वि। सेसा जहा सामाइयसंजए। सामाइयसंजए णं भंते! किं जिणकप्पे होज्जा, थेरकप्पे होज्जा, कप्पातीते होज्जा? गोयमा! जिणकप्पे वा होज्जा जहा कसायक्सीले तहेव निरवसेसं। छेदोवट्ठावणिओ परिहारविसुद्धिओ य जहा बठसो। सेसा जहा नियंठे। [९४३]सामाइयसंजए णं भंते! किं पुलाए होज्जा, बउसे जाव सिणाए होज्जा? गोयमा! पुलाए वा होज्जा, बउसे जाव कसायकुसीले वा होज्जा, नो नियंठे होज्जा, नो सिणाए होज्जा। एवं छेदोवठावणिए वि। परिहारविसुद्धियसंजते णं भंते!0 पुच्छा। गोयमा! नो पुलाए, नो बठसे, नो पडिसेवणाकुसीले होज्जा, कसायकुसीले होज्जा, नो नियंठे होज्जा, नो सिणाए होज्जा। एवं सुहुमसंपराए वि। अहक्खायसंजए0 पुच्छा। गोयमा! नो पुलाए होज्जा, जाव नो कसायकुसीले होज्जा, नियंठे वा होज्जा, सिणाए वा होज्जा। सामाइयसंजए णं भंते! किं पडिसेवए होज्जा, अपडिसेवए होज्जा? गोयमा! पडिसेवए वा होज्जा, अपडिसेवए वा होज्जा। जइ पडिसेवए होज्जा किं मूलगुणपडिसेवए होज्जा0? सेसं जहा पुलागस्स| जहा सामाइयसंजए एवं छेदोवट्ठावणिए वि। परिहारविसुद्धियसंजए0 पुच्छा। गोतमा! नो पडिसेवए होज्जा, अपडिसेवए होज्जा। एवं जाव अहक्खायसंजए। सामाइयसंजए णं भंते! कतिसु नाणेसु होज्जा? गोयमा! दोसु वा, तिसु वा, चतुसु वा नाणेसु होज्जा। एवं जहा कसायकुसीलस्स तहेव चत्तारि नाणाई भयणाए। एवं जाव सुहुमसंपराए। अहक्खायसंजतस्स पंच नाणाइं भयणाए जहा नाणुद्देसए। सामाइयसंजते णं भंते! केवतियं सुयं अहिज्जेज्जा? गोयमा! जहन्नेणं अट्ठ पवयणमायाओ जहा कसायकुसीले। एवं छेदोवट्ठावणिए वि। परिहारविसुद्धियसंजए0 पुच्छा। गोयमा! जहन्नेणं नवमस्स पुवस्स तइयं आयारवत्थु, उक्कोसेणं असंपुण्णाई दस पुव्वाइं अहिज्जेज्जा। सुहमसंपरायसंजए जहा सामाइयसंजए। अहक्खायसंजए0 पुच्छा। गोयमा! जहन्नेणं अट्ठ पवयणमायाओ, उक्कोसेणं चोद्दसपुव्वाई [दीपरत्नसागर संशोधितः]] [490] [५-भगवई Page #492 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-७ अहिज्जेज्जा, सुतवतिरित्ते वा होज्जा । सामाइयसंजए णं भंते! किं तित्थे होज्जा, अतित्थे होज्जा ? गोयमा ! तित्थे वा होज्जा, अतित्थे वा होज्जा जहा कसायकुसीले । छेदोवट्ठावणिए परिहारविसुद्धिए य जहा पुलाए । सेसा जहा सामाइयसंजए । सामाइयसंजए णं भंते किं सलिंगे होज्जा, अन्नलिंगे होज्जा, गिहिलिंगे होज्जा ? जहा पुलाए | एवं छेदोवट्ठावणिए वि | परिहारविसुद्धियसंजए णं भंते! किं० पुच्छा। गोयमा ! दव्वलिंगं पि भावलिंगं पि पडुच्च सलिंगे होज्जा, नो अन्नलिंगे होज्जा, नो गिहिलिंगे होज्जा। कसायकुसीले । सेसा जहा सामाइयसंजए । सामाइयसंजए णं भंते! कतिसु सरीरेसु होज्जा ? गोयमा ! तिसु वा चतुसु वा पंचसु वा जहा सामाइयसंजए णं भंते! कतिसु सरीरेसु होज्जा ? गोयमा ! तिसु वा चतुसु वा पंचसु वा जहा एवं छेदोवट्ठावणिए वि । सेसा जहा पुलाए । सामाइयसंजए णं भंते! किं कम्मभूमीए होज्जा, अकम्मभूमीए होज्जा ? गोयमा ! जम्मणं संतिभावं च पडुच्च जहा बउसे । एवं छेदोवट्ठावणिए वि । परिहारविसुद्धिए य जहा पुलाए । सेसा जहा सामाइयसंजए। [९४४] सामाइयसंजए णं भंते! किं ओसप्पिणिकाले होज्जा, उस्सप्पिणिकाले होज्जा, नोओसप्पिणिनोउस्सप्पिणिकाले होज्जा ? गोयमा ! ओसप्पिणिकाले जहा बउसे । एवं छेदोवट्ठावणिए वि, नवरं जम्मण-संतिभावं पडुच्च चउसु वि पलिभागेसु नत्थि, साहरणं पडुच्च अन्नयरे पलिभागे होज्जा सेसं तं चेव । परिहारविसुद्धिए० पुच्छा। गोयमा ! ओसप्पिणिकाले वा होज्जा, उस्सप्पिणिकाले वा होज्जा, नोओसप्पिणिनोउस्सप्पिणिकाले नो होज्जा । जदि ओसप्पिणिकाले होज्जा जहा पुलाओ । उस्सप्पिणिकाले वि जहा पुलाओ । सुहुमसंपराओ जहा नियंठो । एवं अहक्खाओ वि । [ ९४५] सामाइयसंजए णं भंते! कालगते समाणे कं गतिं गच्छति? गोयमा ! देवगतिं गच्छतिं । देवगतिं गच्छमाणे किं भवणवासीसु उववज्जेज्जा जाव वेमाणिएसु उववज्जेज्जा ? गोयमा ! नो भवणसीसु उववज्जेज्जा जहा कसायकुसीले । [दीपरत्नसागर संशोधितः ] [491] [५-भगवई] Page #493 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ एवं छेदोवट्ठावणिए वि। परिहारविसुद्धिए जहा पुलाए। सुहुमसंपराए जहा नियंठे। अहक्खाते0 पुच्छा । गोयमा ! एवं अहक्खायसंजए वि जाव अजहन्नमणुक्कोसेणं अणुत्तर विमाणेसु उववज्जेज्जा, अत्थेगइए सिज्झति जाव अंतं करेति। सामाइयसंजए णं भंते! देवलोगेसु उववज्जमाणे किं इंदत्ताए उववज्जति0 पुच्छा। गोयमा! अविराहणं पडुच्च एवं जहा कसायकुसीले। एवं छेदोवट्ठावणिए वि। परिहारविसुद्धिए जहा पुलाए। सेसा जहा नियंठे। सामाइयसंजयस्स णं भंते! देवलोगेसु उववज्जमाणस्स केवतियं कालं ठिती पन्नता? गोयमा! जहन्नेणं दो पलियोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं। एवं छेदोवट्ठावणिए वि। परिहारविसुद्धियस्स पुच्छा। गोयमा! जहन्नेणं दो पलिओवमाई, उक्कोसेणं अट्ठारस सागरोवमाइं। सेसाणं जहा नियंठस्स। [९४६]सामाइयसंजयस्स णं भंते! केवतिया संजमठाणा पन्नता? गोयमा! असंखेज्जा संजमठाणा पन्नत्ता। एवं जाव परिहारविसुद्धियस्स। सुहमसंपरायसंजयस्स0 पुच्छा। गोयमा! असंखेज्जा अंतोमुहुत्तिया संजमठाणा पन्नत्ता। अहक्खायसंजयस्स0 पुच्छा। गोयमा! एगे अजहन्नमणुक्कोसए संजमठाणे। एएसि णं भंते! सामाइय-छेदोवट्ठावणिय-परिहारविसुद्धिय-सुहमसंपराय-अहक्खायसंजयाणं संजमठाणाणं कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवे अहक्खायसंजयस्स एगे अजहन्नमणुक्कोसए संजमट्ठाणे, सुहुमसंपरागसंजयस्स अंतोमुहुत्तिया संजमठाणा असंखेज्जगुणा, परिहारविसुद्धियसंजयस्स संजमठाणा असंखेज्जगुणा, सामाइयसंजयस्स छेदोवट्ठावणियसंजयस्स य एएसि णं संजमठाणा दोण्ह वि तुल्ला असंखेज्जगुणा। [९४७]सामाइयसंजतस्स णं भंते! केवतिया चरितपज्जवा पन्नता? गोयमा! अणंता चरित्तपज्जवा पन्नता। एवं जाव अहक्खायसंजयस्स। सामाइयसंजए णं भंते! सामाइयसंजयस्स सट्ठाणसन्निगासेणं चरितपज्जवेहिं किं हीणे, तुल्ले, अब्भहिए? गोयमा! सिय हीणे, छट्ठाणवडिए। सामाइयसंजए णं भंते! छेदोवट्ठावणियसंजयस्स पराट्ठाणसन्निगासेणं चरितपज्जवेहिं0 पुच्छा। गोयमा! सिय हीणे0, छट्ठाणवडिए। एवं परिहारविसुद्धियस्स वि। [दीपरत्नसागर संशोधितः] [492] [५-भगवई Page #494 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ सामाइयसंजए णं भंते! सुहमसंपरायसंजयस्स परट्ठाणसन्निगासेणं चरित्तपज्जवे0 पुच्छा। गोयमा! हीणे, नो तुल्ले, नो अब्भहिए; अणंतगुणहीणे। एवं अहक्खायसंजयस्स वि। एवं छेदोवट्ठावणिए वि,हेट्ठिल्लेसु तिसु वि समं छट्ठाणपडिए,उवरिल्लेसु दोसु तहेव हीणे जहा छेदोवट्ठावणिए तहा परिहारविसुद्धिए वि। सुहमसंपरागसंजए णं भंते! सामाइयसंजयस्स परट्ठाण0 पुच्छा। गोयमा! नो हीणे, नो तुल्ले, अब्भहिए-अणंतगुणमब्भहिए। एवं छेदोवट्ठावणिय-परिहारविसुद्धिएसु वि समं सट्ठाणे सिय हीणे, नो तुल्ले, सिय अब्भहिए। जदि हीणे अणंतगुणहीणे। अह अब्भहिए अणंतगुणमब्भहिए। सुहमसंपरायसंजयस्स अहक्खायसंजयस्स य परट्ठाण0 पुच्छा। गोयमा! हीणे, नो तुल्ले, नो अब्भहिए; अणंतगुणहीणे। अहक्खाते हेट्ठिल्लाणं चठण्ह वि नो हीणे, नो तुल्ले, अब्भहिए--अणंतगुणमब्भहिए। सट्ठाणे नो हीणे, तुल्ले, नो अब्भहिए। एएसि णं भंते! सामाइय-छेदोवट्ठावणिय-परिहारविसुद्धिय-सुहम-संपराय-अहक्खायसंजयाणं जहन्नुक्कोसगाणं चरित्तपज्जवाणं कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सामाइयसंजयस्स छेदोवट्ठावणियसंजयस्स य एएसि णं जहन्नगा चरित्तपज्जवा दोण्ह वि तुल्ला सव्वत्थोवा, परिहारविसुद्धियसंजयस्स जहन्नगा चरित्तपज्जवा अणंतगुणा, तस्स चेव उक्कोसगा चरित्तपज्जवा अणंतगुणा। सामाइयसंजयस्स छेओवट्ठावणियसंजयस्स य, एएसि णं उक्कोसगा चरित्तपज्जवा दोण्ह वि तुल्ला अणंतगुणा। सुहुमसंपरायसंजयस्स जहन्नगा चरित्तपज्जवा अणंतगुणा, तस्स चेव उक्कोसगा चरित्तपज्जवा अणंतगुणा। अहक्खायसंजयस्स अजहन्नमणुक्कोसगा चरितपज्जवा अणंतगुणा। सामाइयसंजए णं भंते! किं सजोगी होज्जा, अजोगी होज्जा? गोयमा! सजोगी जहा पुलाए। एवं जाव सुहमसंपरायसंजए। अहक्खाए जहा सिणाए। सामाइयसंजए णं भंते! किं सागारोवठत्ते होज्जा, अणागारोवठत्ते होज्जा? गोयमा! सागारोवउत्ते जहा पुलाए। एवं जाव अहक्खाए, नवरं सुहमसंपराए सागारोवठत्ते होज्जा, नो अणागारोवउत्ते होज्जा। सामाइयसंजए णं भंते! किं सकसायी होज्जा, अकसायी होज्जा? गोयमा! सकसायी होज्जा, नो अकसायी होज्जा, जहा कसायकुसीले । एवं छेदोवट्ठावणिये वि। परिहारविसुद्धिए जहा पुलाए । सुहमसंपरागसंजए0 पुच्छा। गोयमा! सकसायी होज्जा, नो अकसायी होज्जा। जदि सकसायी होज्जा, से णं भंते! कतिसु कसाएसु होज्जा? गोयमा! एगंसि संजलणे लोभे होज्जा। [दीपरत्नसागर संशोधितः] [493] [५-भगवई Page #495 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ अहक्खायसंजए जहा नियंठे। सामाइयसंजए णं भंते! किं सलेस्से होज्जा, अलेस्से होज्जा? गोयमा! सलेस्से होज्जा, जहा कसायकुसीले। एवं छेदोवट्ठावणिए वि। परिहारविसुद्धिए जहा पुलाए । सुहुमसंपराए जहा नियंठे । अहक्खाए जहा सिणाए, नवरं जइ सलेस्से होज्जा एमाए सुक्कलेसाए होज्जा। [९४८]सामाइयसंजए णं भंते! किं वड्ढमाणपरिणामे होज्जा, हायमाणपरिणामे, अवट्ठियपरिणामे? गोयमा! वड्ढमाणपरिणामे, जहा पुलाए। एवं जाव परिहारविसुद्धिए। सुहमसंपराय0 पुच्छा। गोयमा! वड्ढमाणपरिणामे वा होज्जा, हायमाणपरिणामे वा होज्जा, नो अवट्ठियपरिणामे होज्जा। अहक्खाते जहा नियंठे। सामाइयसंजए णं भंते! केवतियं कालं वड्ढमाणपरिणामे होज्जा? गोयमा! जहन्नेणं एक्कं समयं, जहा पुलाए । एवं जाव परिहारविसुद्धिए। सुहमसंपरागसंजए णं भंते! केवतियं कालं वड्ढमाणपरिणामे होज्जा? गोयमा! जहन्नेणं एक्कं समय, उक्कोसेणं अंतोमुहत्तं। केवतियं कालं हायमाणपरिणामे? एवं चेव। अहक्खातसंजए णं भंते! केवतियं कालं वड्ढमाणपरिणामे होज्जा? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेण वि अंतोमहत्तं। केवतियं कालं अवट्ठियपरिणामे होज्जा? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं देसूणा पुव्वकोडी। [९४९]सामाइयसंजए णं भंते! कति कम्मपगडीओ बंधइ? गोयमा! सत्तविहबंधए वा, अट्ठविहबंधए वा, एवं जहा बसे। एवं जाव परिहारविसुद्धिए। सुहमसंपरागसंजए0 पुच्छा। गोयमा! आउय-मोहणिज्जवज्जाओ छ कम्मप्पगडीओ बंधइ। अहक्खायसंजए जहा सिणाए । सामाइयसंजए णं भंते! कति कम्मप्पगडीओ वेदेति? गोयमा! नियमं अट्ठ कम्मप्पगडीओ वेदेति। एवं जाव सुहमसंपरागे। अहक्खाए0 पुच्छा। गोयमा! सत्तविहवेदए वा, चठविहवेदए वा। सत्त वेदेमाणे मोहणिज्ज वज्जाओ सत्त कम्मप्पगडीओ वेदेति। चत्तारि वेदेमाणे वेदणिज्जाऽऽउय-नाम-गोयाओ चत्तारि कम्मप्पगडीओ वेदेति। [दीपरत्नसागर संशोधितः] [494] [५-भगवई Page #496 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ सामाइयसंजए णं भंते! कति कम्मप्पगडीओ उदीरेति? गोयमा! सत्तविह0 जहा बसो| एवं जाव परिहारविसुद्धिए। सुहमसंपराए0 पुच्छा। गोयमा! छव्विहउदीरए वा, पंचविहउदीरए वा। छ उदीरेमाणे आउयवेदणिज्जवज्जाओ छ कम्मप्पगडीओ उदीरेइ। पंच उदीरेमाणे आठय-वेयणिज्ज-मोहणिज्जवज्जाओ पंच कम्मप्पगडीओ उदीरेति। अहक्खातसंजए0 पुच्छा। गोयमा! पंचविहउदीरए वा, विहउदीरए वा, अणुदीरए वा। पंच उदीरेमाणे आउय-वेदणिज्ज-मोहणिज्जवज्जाओ पंच उदीरेति। सेसं जहा नियंठस्स। [९५०]सामाइयसंजए णं भंते! सामाइयसंजयत्तं जहमाणे किं जहति?, किं उवसंपज्जइ? गोयमा! सामाइयसंजयतं जहति; छेदोवट्ठावणियसंजयं वा सुहमसंपरायसंजयं वा असंजमं वा संजमासंजमं वा उवसंपज्जति। छेदोवट्ठावणिए0 पुच्छा। गोयमा! छेदोवट्ठावणियसंजयत्तं जहति; सामाइयसंजयं वा परिहारविसुद्धियसंजयं वा सुहमसंपरागसंजयं वा असंजमं वा संजमासंजमं वा उवसंपज्जति। परिहारविसुद्धिए0 पुच्छा। गोयमा! परिहारविसुद्धियसंजयत्तं जहति; छेदोवट्ठावणियसंजयं वा असंजमं वा उपसंपज्जइ। सुहमसंपराए0 पुच्छा। गोयमा! सुहमसंपरागसंजयत्तं जहति; सामाइयसंजयं वा छेदोवट्ठावणियसंजयं वा अहक्खायसंजयं वा असंजमं वा उवसंपज्जइ। अहक्खायसंजए0 पुच्छा। गोयमा! अहक्खायसंजयत्तं जहति; सुहमसंपरागसंजयं वा अस्संजमं वा सिद्धिगतिं वा उवसंपज्जति। [९५१]सामाइयसंजए णं भंते! किं सण्णोवठत्ते होज्जा, नोसण्णोवठत्ते होज्जा? गोयमा! सण्णोवठत्ते जहा बसो। एवं जाव परिहारविसुद्धिए। सुहमसंपराए अहक्खाए य जहा पुलाए। सामाइयसंजए णं भंते! किं आहारए होज्जा, अणाहारए होज्जा? जहा पुलाए एवं जाव सुहुमसंपराए। अहक्खाए जहा सिणाए। सामाइयसंजए णं भंते! कति भवग्गहणाइं होज्जा? गोयमा! जहन्नेणं एक्कं, उक्कोसेणं अट्ठ। एवं छेदोवट्ठावणिए वि। परिहारविसुद्धिए0 पुच्छा। गोयमा! जहन्नेणं एक्कं, उक्कोसेणं तिन्नि। एवं जाव अहक्खाते। [९५२]सामाइयसंजयस्स णं भंते! एगभवग्गहणिया केवतिया आगरिसा पन्नता? गोयमा जहन्नेणं0 जहा बसस्स | छेदोवट्ठावणियस्स0 पुच्छा। गोयमा! जहन्नेणं एक्को, उक्कोसेणं वीसपुहत्तं। परिहारविसुद्धियस्स0 पुच्छा। गोयमा! जहन्नेणं एक्को, उक्कोसेणं तिन्नि। [दीपरत्नसागर संशोधितः] [495] [५-भगवई Page #497 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-७ बसे। पुव्वकोडी। सुहुमसंपरायस्स० पुच्छा। गोयमा ! जहन्नेणं एक्को, उक्कोसेणं चत्तारि । अहक्खायस्स० पुच्छा। गोयमा ! जहन्नेणं एक्को, उक्कोसेणं दोन्नि । सामाइयसंजयस्स णं भंते! नाणाभवग्गहणिया केवतिया आगरिसा पन्नत्ता? गोयमा ! जहा [९५३]सामाइयसंजए णं भंते! कालतो केवचिरं होति ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं देसूणएहिं नवहिं वासेहिं ऊणिया पुव्वकोडी | एवं छेदोवट्ठावणिए वि | परिहारविसुद्धिए जहन्नेणं एक्कं समयं उक्कोसेणं देसूणएहिं एक्कूणतीसाए वासेहिं ऊणिया छेदोवट्ठावणियस्स० पुच्छा। गोयमा ! जहन्नेणं दोन्नि, उक्कोसेणं उवरिं नवण्हं सयाणं अंतो सहस्सस्स । परिहारविसुद्धियस्स जहन्नेणं दोन्नि, उक्कोसेणं सत्त । सुहुमसंपरागस्स जहन्नेणं दोन्नि, उक्कोसेणं नव । अहक्खायस्स जहन्नेणं दोन्नि, उक्कोसेणं पंच। पुव्वकोडीओ । सुहुमसंपराए जहा नियंठे । अहक्खाए जहा सामाइयसंजए । सामाइयसंजया णं भंते! कालतो केवचिरं होंति ? गोयमा ! सव्वद्धं । छेदोवट्ठावणिएसु पुच्छा। गोयमा ! जहन्नेणं अड्ढाइज्जाई वाससयाई, उक्कोसेणं पन्नासं सागरोवमकोडिसयसहस्साइं । परिहारविसुद्धिए पुच्छा। गोयमा! जहन्नेणं देसूणाई दो वाससयाई, उक्कोसेणं देसूणाओ दो सुहुमसंपरागसंजया0 पुच्छा। गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं। अहक्खायसंजया जहा सामाइयसंजया । सामाइयसंजयस्स णं भंते! केवतियं कालं अंतरं होइ ? गोयमा ! जहन्नेणं० जहा पुलागस्स | एवं जाव अहक्खायसंजयस्स । सामाइयसंजयाणं भंते!0 पुच्छा। गोयमा ! नत्थंतरं । छेदोवट्ठावणियाणं पुच्छा। गोयमा! जहन्नेणं तेवट्ठि वाससहस्साइं, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ । परिहारविसुद्धियाणं पुच्छा। गोयमा ! जहन्नेणं चउरासीतिं वाससहस्साइं, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ । सुहुमसंपरागाणं जहा नियंठाणं । अहक्खायाणं जहा सामाइयसंजयाणं । सामाइयसंजयस्स णं भंते! कति समुग्धाया पन्नता ? गोयमा ! छ समुग्धाया पन्नत्ता, जहा कसायकुसीलस्स। [दीपरत्नसागर संशोधितः ] [496] [५-भगवई] Page #498 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ एवं छेदोवट्ठावणियस्स वि। परिहारविसुद्धियस्स जहा पुलागस्स। सुहमसंपरायस्स जहा नियंठस्स। अहक्खातस्स जहा सिणायस्स। सामाइयसंजए णं भंते ! लोगस्स किं संखेज्जतिभागे होज्जा, असंखेज्जइभागे0 पुच्छा। गो० नो संखेज्जति0 जहा पुलाए। एवं जाव सुहमसंपराए। अहक्खायसंजते जहा सिणाए। सामाइयसंजए णं भंते! लोगस्स किं संखेज्जतिभागं फुसति? जहेव होज्जा तहेव फुसति वि। सामाइयसंजए णं भंते! कयरम्मि भावे होज्जा? गोयमा! खओवसमिए भावे होज्जा। एवं जाव सुहमसंपराए। अहक्खायसंजए0 पुच्छा। गोयमा! ओवसमिए वा खइए वा भावे होज्जा। सामाइयसंजया णं भंते! एगसमएणं केवतिया होज्जा? गोयमा! पडिवज्जमाणए पडुच्च जहा कसायकुसीला तहेव निरवसेसं। छेदोवट्ठावणिया0 पुच्छा। गोयमा! पडिवज्जमाणए पइच्च सिय अत्थि, सिय नत्थि। जइ अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं सयपुहत्तं। पुव्वपडिवन्नए पडुच्च सिय अत्थि, सिय नत्थि। जदि नत्थि। जदि अत्थि जहन्नेणं कोडिसयपुहत्तं, उक्कोसेण वि कोडिसयपुहत्तं। परिहारविसुद्धिया जहा पुलागा।। सुहमसंपरागा जहा नियंठा। अहक्खायसंजता णं0 पुच्छा। गोयमा! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय नत्थि। जदि अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं बावळं सयं-अठुत्तरसयं खवगाणं, चठप्पन्नं उवसामगाणं। पुव्वपडिवन्नए पडुच्च जहन्नेणं कोडिपुहत्तं, उक्कोसेण वि कोडिपुहत्तं। एएसि णं भंते! सामाइय-छेओवट्ठावणिय-परिहारविसुद्धिय-सुहमसंपराय-अहक्खायसंजयाणं कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा सव्वत्थोवा सुहमसंपरायसंजया, परिहारविसुद्धियसंजया संखेज्जगुणा, अहक्खायसंजया संखेज्जगुणा, छेओवट्ठावणियसंजया संखेज्जगुणा, सामाइयसंजया संखेज्जगुणा। [९५४] पडिसेवण दोसालोयणा य आलोयणारिहे चेव। तत्तो सामायारी पायच्छिते तवे चेव ।। [९५५] कइविहाणं भंते पडिसेवणा पन्नता ?गोयमा ! दसविहा पडिसेवणा पन्नता,तं जहा[९५६] दप्प प्पमाद-ऽणाभोगे आउरे आवती ति य। संकिपणे सहसक्कारे भय प्पदोसा य वीमंसा ।। [९५७] दस आलोयणादोसा पन्नत्ता,तं जहा-- [९५८] आकंपइत्ता अणुमाणइत्ता जं दिळं बायरं व सुमं वा। छन्नं सद्दाउलयं बहुजण अव्वत्त तस्सेवी ।। [९५९]दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसं आलोएत्तए, तं जहा-जातिसंपन्ने, [दीपरत्नसागर संशोधितः] [497] [५-भगवई] Page #499 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ कुलसंपन्ने, विणयसंपन्ने, णाणसंपन्ने, दंसणसंपन्ने, चरित्तसंपन्ने, खते, दंते, अमायी, अपच्छाणुतावी । अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तं जहा--आयारवं १ आहारवं २ ववहारवं ३ उव्वीलए ४ पकुव्वए ५ अपरिस्सावी ६ निज्जवए ७ अवायदंसी ८| [९६०]दसविहा सामायारी पन्नत्ता, तं जहा[९६१] इच्छा १ मिच्छा २ तहक्कारो ३ आवस्सिया य ४ निसीहिया ५। आउच्छणा य ६ पडिपुच्छा ७ छंदणा य ८ निमंतणा ९/ उपसंपया य काले १०, सामायारी भवे दसहा ।। [९६२दसविहे पायच्छिते पन्नते, तं जहा--आलोयणारिहे १ पडिक्कमणारिहे २ तद्भयारिहे ३ विवेगारिहे ४ विठसग्गारिहे ५ तवारिहे ६ छेदारिहे ७ मूलारिहे ८ अणवट्ठप्पारिहे ९ पारंचियारिहे १0। [९६३]दुविधे तवे पन्नते, तं जहा--बाहिरए य, अभिंतरए य। से किं तं बाहिरए तवे? बाहिरए तवे छव्विधे पन्नते, तं जहा[९६४] अणसणमोमोयरिया भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो पडिसंलीणया |य बज्झो तवो होइ ।। [९६५] से किं तं अणसणे? अणसणे दुविधे पन्नते, तं जहा--इत्तरिए य आवकहिए य। से किं तं इतरिए? इत्तरिए अणेगविधे पन्नते, तं जहा--चठत्थे भत्ते, छठे भत्ते, अट्ठमे भत्ते, दसमे भत्ते, दुवालसमे भत्ते, चोद्दसमे भत्ते, अद्धमासिए भत्ते, मासिए भत्ते, दोमासिए भत्ते। जाव छम्मासिए भत्ते। से तं इत्तरिए। से किं तं आवकहिए? आवकहिए दुविधे पन्नते तं जहा-पाओवगमणे य भत्तपच्चक्खाणे य। से किं तं पाओवगमणे? पाओवगमणे दुविहे पन्नते, तं जहा--नीहारिमे य, अनीहारिमे य, नियमं अपडिकम्मे। से तं पाओवगमणे। से किं तं भत्तपच्चक्खाणे? भत्तपच्चक्खाणे विधे पन्नत्ते, तं जहा--नीहारिमे य, अनीहारिमे य, नियमं सपडिक्कम्मे। से तं भत्तपच्चक्खाणे। से तं आवकहिए। से तं अणसणे। से किं तं ओमोदरिया? ओमोदरिया विहा प०,तं जहा-दव्वोमोदरिया य भावोमोदरिया य| से किं तं दव्वोमोदरिया? दव्वोमोदरिया दुविहा पन्नता, तं जहा--उवगरणदव्वोमोदरिया य, भत्त-पाणदव्योमोयरिया य। से किं तं उवगरणदव्योमोदरिया? उवगरणदव्वोमोयरिया-एगे वत्थे एगे पादे चियत्तोवगरणसातिज्जणया। से तं उवगरणदव्वोमोयरिया। से किं तं भत्त-पाणदव्वोमोदरिया? भत्त-पाणदव्वोमोदरिया अट्ठकुक्कुडिअंडगप्पमाणमेते कवले आहारं आहारेमाणस्स अप्पाहारे, दुवालस0 जहा सत्तमसए पढमुद्देसए जाव नो पकामरसभोती ति वत्तव्वं सिया। से तं भत्त-पाणदव्वोमोदरिया। से तं दव्वोमोदरिया। से किं तं भावोमोदरिया? भावोमोदरिया अणेगविहा पन्नता, तं जहा-अप्पकोहे, जाव अप्पलोभे, अप्पसद्दे, अप्पझंझे, अप्पतुमंतुमे, से तं भावोमोदरिया। से तं ओमोयरिया। से किं तं भिक्खायरिया? भिक्खायरिया अणेगविहा पन्नता, तं जहा-दव्वाभिग्गहचरए, खेताभिग्गहचरए, जहा उववातिए जाव सुद्धेसणिए, संखादत्तिए। से तं भिक्खायरिया। [दीपरत्नसागर संशोधितः] [498] [५-भगवई Page #500 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ से किं तं रसपरिच्चाए? रसपरिच्चाए अणेगविधे पन्नते, तं जहा--निव्वितिए, पणीतरसविवज्जए जहा उववाइए जाव लूहाहारे। से तं रसपरिच्चाए। से किं तं कायकिलेसे? कायकिलेसे अणेगविधे पन्नते, तं जहा-ठाणादीए, उक्कुइयासणिए, जहा उववातिए जाव सव्वगायपडिकम्मविप्पमुक्के। से तं कायकिलेसे। से किं तं पडिसलीणया? पडिसंलीणया चव्विहा पन्नता, तं जहा-इंदियपडि संलीणया कसायपडिसंलीणया जोगपडिसलीणया विवित्तसयणासणसेवणया। से किं तं इंदियपडिसलीणया? इंदियपडिसंलीणया पंचविहा पन्नता, तं जहा-सोइंदियविसयपयारणिरोहो वा सोतिंदियविसयप्पत्तेसु वा अत्थेसु रागद्दोसविणिग्गहो; चक्खिंदियविसय0 एवं जाव फासिंदिय विसयपयारणिरोहो वा, फासिंदियविसयप्पत्तेसु वा अत्थेसु राग-द्दोसविणिग्गहो। से तं इंदियपडिसंलीणया। से किं तं कसायपडिसलीणया? कसायपडिसलीणया चठव्विहा पन्नत्ता, तंजहा-कोहोदयनिरोहो वा, उदयप्पत्तस्स वा कोहस्स विफलीकरणं; एवं जाव लोभोदयनिरोहो वा उदयपत्तस्स वा, लोभस्स विफलीकरणं। से तं कसायपडिसंलीणया। से किं तं जोगपडिसंलीणया? जोगपडिसलीणया तिविहा पन्नत्ता, तं जहा--अकुसलमणनिरोहो वा, कुसलमणउदीरणं वा, मणस्स वा एगत्तीभावकरणं; असलवइनिरोहो वा, कुसलवइउदीरणं वा, वईए वा एगत्तीभावकरणं। से किं तं कायपडिसंलीणया? कायपडिसंलीणया जं णं सुसमाहियपसंतसाहरियपाणि-पाए कुम्मो इव गुत्तिदिए अल्लीणे पल्लीणे चिट्ठइ। से तं कायपडिसंलीणया। से तं जोगपडिसंलीणया। से किं तं विवित्तसयणासणसेवणता? विवित्तसयणासणसेवणया जं णं आरामेस् वा उज्जाणेस वा जहा सोमिलद्देसए जाव सेज्जासंथारगं उवसंपज्जित्ताणं विहरति। से तं विवत्तसयणासणसेवणया। से तं पडिसंलीणया। से तं बाहिरए तवे। से किं तं अभिंतरए तवे? अभिंतरए तवे छव्विहे पन्नते, तं जहा--पायच्छितं १ विणओ २ वेयावच्चं ३ सज्झायो ४, झाणं ५, विओसग्गो ६। से किं तं पायच्छिते? पायच्छिते दसविधे पन्नते, तं जहा--आलोयणारिहे जाव पारंचियारिहे। से तं पायच्छिते। से किं तं विणए? विणए सतविधे पन्नते, तं जहा--नाणविणए १ दंसणविणए २ चरित्तविणए ३ मणविणए ४ वइविणए ५ कायविणए ६ लोगोवयारविणए । से किं तं नाणविणए? नाणविणए पंचविधे पन्नते, तं जहा--आभिनिबोहियनाणविणए जाव केवलनाणविणए। से तं नाणविणए। से किं तं दंसणविणए? दंसणविणए विधे पन्नते, तं जहा--सुस्सूसणाविणए य अणच्चासायणाविणए य। से किं तं सुस्सूसणाविणए? सुस्सूसणाविणए अणेगविधे पन्नते, तं जहा--सक्कारेति वा सम्माणेति वा जहा चोद्दसमसए ततिए उद्देसए जाव पडिसंसाहणया। से तं सुस्सूसणाविणए। से किं तं अणच्चासादणाविणए? अणच्चासादणाविणए पणयालीसतिविधे पन्नत्ते, तं जहाअरहंताणं अणच्चासादणया, अरहंतपन्नत्तस्स धम्मस्स अणच्चासायणया आयरियाणं अणच्चासादणया [दीपरत्नसागर संशोधितः] [499] [५-भगवई Page #501 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ उवज्झायाणं अणच्चासायणया थेराणं अणच्चासायणया कुलस्स अणच्चासायणया गणस्स अणच्चासायणया संघस्स अणच्चासादणया किरियाए अणच्चासायणया संभोगस्स अणच्चासायणया आभिणिबोहियनाणस्स अणच्चासायणया जाव केवलनाणस्स अणच्चासायणया, एएसिं चेव भत्तिबमाणे णं एएसिं चेव वण्णसंजलणया । से तं अणच्चासायणाविणए। से तं दंसणविणए। से किं तं चरित्तविणए? चरित्तविणए पंचविधे पन्नते, तं जहा--सामाइयचरितविणए जाव अहक्खायचरितविणए। से तं चरितविणए। से किं तं मणविणए? मणविणए विहे पन्नते, तं जहा--पसत्थमणविणए य अप्पसत्थमणविणए य। से किं तं पसत्थमणविणए? पसत्थमणविणए सत्तविधे पन्नत्ते, तं जहा-अपावए, असावज्जे, अकिरिए, निरुवक्केसे, अणण्हयकरे, अच्छविकरे, अभूयाभिसंकणे। से तं पसत्थमणविणए। से किं तं अप्पसत्थमणविणए? अप्पसत्थमणविणए सत्तविधे पन्नते, तं जहा-पावए सावज्जे सकिरिए सउवक्केसे अण्हयकरे छविकरे भूयाभिसंकणे। से तं अप्पसत्थमणविणए। से तं मणविणए। से किं तं वइविणए? वइविणए दुविधे पन्नते, तं जहा--पसत्थवइविणए य अप्पसत्थवइविणए य। से किं तं पसत्थवइविणए? पसत्थवइविणए सत्तविधे पन्नत्ते, तं जहा--अपावए जाव अभूयाभिसंकणे। से तं पसत्थवइविणए। से किं तं अप्पसत्थवइविणए? अप्पसत्थवइविणए सत्तविधे पन्नते, तं जहा-पावए सावज्जे जाव भूयाभिसंकणे। से तं अप्पसत्थवइविणए। से तं वइविणए। से किं तं कायविणए? कायविणए दुविधे पन्नते, तं जहा--पसत्थकायविणए य अप्पसत्थकायविणए य। से किं तं पसत्थकायविणए? पसत्थकायविणए सत्तविधे पन्नते, तं जहा--आउत्तं गमणं, आउत्तं ठाणं, आउत्तं निसीयणं, आउत्तं तुयाणं, आउत्तं उल्लंघणं, आउत्तं पल्लंघणं, आउत्तं सव्विंदिय- जोगजुजणया। से तं पसत्थकायविणए। से किं तं अप्पसत्थकायविणए? अप्पसत्थकायविणए सत्तविधे पन्नते, तं जहा--अणाउत्तं गमणं, जाव अणाउत्तं सव्विंदियजोगजुंजणया। से तं अप्पसत्थकायविणए। से तं कायविणए। से किं तं लोगोवयारविणए? लोगोवयारविणए सत्तविधे पन्नते, तं जहा--अब्भासवत्तियं, परछंदाणुवत्तियं, कज्जहेतुं, कयपडिकतया, अत्तगवेसणया, देसकालण्णया, सव्वत्थेसु अपडिलोमया। से तं लोगोवयारविणए। से तं विणए। [९६६]से किं तं वेयावच्चे? वेयावच्चे दसविधे पन्नते, तंजहा-आयरियवेयावच्चे उवज्झायवेयावच्चे थेरवेयावच्चे तवस्सिवेयावच्चे गिलाणवेयावच्चे सेहवेयावच्चे कुलवेयावच्चे गणवेयावच्चे संघवेयावच्चे साहम्मियवेयावच्चे। से तं वेयावच्चे। [९६७]से किं तं सज्झाए पंचविधे पन्नते, तंजहा-वायणा पडिपुच्छणा परियाणा अणुप्पेहा धम्मकहा। से तं सज्झाए। [९६८]से किं तं झाणे? झाणे चठविधे पन्नते, तं जहा-अटो झाणे, रोद्दे झाणे, धम्मे झाणे, [दीपरत्नसागर संशोधितः] [500] [५-भगवई Page #502 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ सुक्के झाणे। अटो झाणे चठविहे पण्णत्ते, तं जहा--अमणुण्णसंपयोगसंपठत्ते तस्स विप्पयोगसतिसमन्नागते यावि भवति, मणुण्णसंपयोगसंपठत्ते तस्स अविप्पयोगसतिसमन्नागते यावि भवति, आयंकसंपयोगसंपठत्ते तस्स विप्पयोगसतिसमन्नागते यावि भवति, परिझुसियकामभोगसंपत्ते तस्स अविप्पयोगसतिसमन्नागते यावि भवति। अटास्स णं झाणस्स चतार लक्खणा पन्नत्ता, तं जहा--कंदणया सोयणया तिप्पणया परिदेवणया। रोद्दे झाणे चव्विधे पन्नते, तं जहा--हिंसाणुबंधी मोसाणुबंधी, तेयाणुबंधी, सारक्खणाणुबंधी। रोद्दस्स झाणस्स चत्तारि लक्खणा पन्नत्ता, तं जहा--उस्सन्नदोसे बहुदोसे अण्णाणदोसे धम्मे झाणे चठविहे चउपडोयारे पन्नते, तं जहा--आणाविजये, अवायविजये विवागविजये संठाणविजये। धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नता, तं जहा--आणारुयी निसग्गरुयी सुत्तरुयी ओगाढरुयी। धमस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तं जहा--वायणा पडिपुच्छणा परियाणा धम्मकहा। धम्मस्स णं झाणस्स चत्तारि अणुपेहाओ पन्नत्ताओ, तं जहा--एगत्ताणुपेहा अणिच्चाणुपेहा असरणाणुपेहा संसाराणुपेहा। सुक्के झाणे चठव्विधे चउपडोयारे पन्नते, तं जहा--पुहत्तवियक्के सवियारी, एगत्तवियक्के अवियारी, सुहमकिरिए अनियटशी, समोछिन्नकिरिए अप्पडिवाई। सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नता, तं जहा--खंती मुत्ती अज्जवे मद्दवे। सुक्कस्स णं झाणस्स चत्तारि आलंबणा पन्नता, तं जहा--अव्वहे असम्मोहे विवेगे विओसग्गे। सुक्कस्स णं झाणस्स चत्तारि अणुपेहाओ पन्नताओ, तं जहा--अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुपेहा अवायाणुपेहा। से तं झाणे। [९६९]से किं तं विओसग्गे? विओसग्गे दुविधे पन्नते, तं जहा--दव्वविओसग्गे य भावविओसग्गे य। से किं तं दव्वविओसग्गे? दव्वविओसग्गे चठविधे पन्नते, तं जहा--गणविओसग्गे सरीरविओसग्गे उवधिविओसग्गे भत्त-पाणविओसग्गे। से तं दव्वविओसग्गे। से किं तं भावविओसग्गे? भावविओसग्गे तिविहे पन्नते, तं जहा--कसायविओसग्गे संसारविओसग्गे कम्मविओसग्गे। से किं तं कसायविओसग्गे? कसायविओसग्गे चठव्विधे पन्नते, तं जहा-कोहविओसग्गे माणविओसग्गे मायाविओसग्गे लोभविओसग्गे। से तं कसायविओसग्गे। से किं तं संसारविओसग्गे? संसारविओसग्गे चठव्विधे पन्नते, तं जहा-- नेरड्यसंसारविओसग्गे जाव देवसंसारविओसग्गे। से तं संसारविओसग्गे। [दीपरत्नसागर संशोधितः] [501] [५-भगवई Page #503 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ से किं तं कम्मविओसग्गे? कम्मविओसग्गे अट्ठविधे पन्नते, तं जहा–णाणावरणिज्ज कम्मविओसग्गे जाव अंतराइयकम्मविओसग्गे। से तं कम्मविओसग्गे। से तं भावविओसग्गे। से तं अभिंतरए तवे। सेवं भंते! सेवं भंते! तिला पंचवीसइमे सते सत्तमो उद्देसो समतो. 0 अट्ठमो उद्देसो 0 [९७०]रायगिहे जाव एवं वयासी-- नेरतिया णं भंते! कहं उववज्जंति? गोयमा! से जहाणामए पवए पवमाणे अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहिता पुरिमं ठाणं उवसंपज्जित्ताणं विहरति, एवामेव ते वि जीवा पवओ विव पवमाणा अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं भवं विप्पजहिता परिमं भवं उवसंपज्जित्ताणं विहरंति। तेसि णं भंते! जीवाणं कहं सीहा गती? कहं सीहे गतिविसए पन्नते? गोयमा! से जहानामए केइ पुरिसे तरुणे बलवं एवं जहा चोद्दसमसए पढमुद्देसए जाव तिसमइएण वा विग्गहेणं उववज्जति। तेसि णं जीवाणं तहा सीहा गती, तहा सीहे गतिविसए पन्नते। ते णं भंते! जीवा कहं परभवियाउयं पकरेंति? गोयमा! अज्झवसाणजोगनिव्वत्तिएणं करणोवाएणं, एवं खलु ते जीवा परभवियाउयं पकरेंति। तेसि णं भंते! जीवाणं कहं गती पवत्तइ? गोयमा! आउक्खएणं भवक्खएणं ठितिक्खएणं; एवं खलु तेसिं जीवाणं गती पवतति। ते णं भंते! जीवा किं आतिड्ढीए उववज्जंति, परिड्ढीए उववज्जंति? गोयमा! आतिड्ढीए उववज्जंति, नो परिड्ढीए उववज्जति। ते णं भंते! जीवा किं आयकम्मुणा उववज्जंति, परकम्मुणा उववज्जंति? गोयमा! आयकम्मुणा उववज्जंति, नो परकम्मणा उववज्जति। ते णं भंते! जीवा किं आयप्पयोगेणं उववज्जंति, परप्पयोगेणं उववज्जति? गोयमा! आयप्पयोगेणं उववज्जंति, नो परप्पयोगेणं उववज्जंति। असुरकुमारा णं भंते! कहं उववज्जति? जहा नेरतिया तहेव निरवसेसं जाव नो परप्पयोगेणं उववज्जंति। एवं एगिंदियवज्जा जाव वेमाणिया। एगिंदिया एवं चेव, नवरं चउसमइओ विग्गहो। सेसं तं चेव। सेवं भंते! सेवं भंते! ति जाव विहरति। पंचवीसइमे सते अटठमो उहेसो समतो. 0नवमो उद्देसो [९७१]भवसिद्धियनेरइया णं भंते! कहं उववज्जति? गोयमा! से जहा नामए पवए पवमाणे, अवसेसं तं चेव जाव वेमाणिए। [दीपरत्नसागर संशोधितः [502] [५-भगवई Page #504 -------------------------------------------------------------------------- ________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-९ सेवं भंते! सेवं भंते! तिला पंचवीसहमे सते नयमो उहेसो समतो. 0 दसमो उद्देसो 0 [९७२]अभवसिद्धियनेरइया णं भंते! कहं उववज्जंति? गोयमा! से जहानामए पवए पवमाणे, अवसेसं तं चेव एवं जाव वेमाणिए। सेवं भंते! सेवं भंते! ति। पंचवीसइमे सते दसमो उद्देसो समतो. 0 एगारसमो उद्देसो 0 [९७३ सम्मदिठ्ठिनेरइया णं भंते! कहं उववज्जति? गोयमा! से जहानामए पवए पवमाणे, अवसेसं तं चेव। एवं एगिंदियवज्जं जाव वेमाणिया। सेवं भंते! सेवं भंते! तिला पंचवीसइमे सते एगारसमो उद्देसो समतो. 0 बारसमो उद्देसो 0 [९७४]मिच्छदिछिनेरइया णं भंते! कहं उववज्जंति? गोयमा! से जहानामए पवए पवमाणे0, अवसेसं तं चेव। एवं जाव वेमाणिए। सेवं भंते! सेवं भंते! ति जाव विहरति। पंचवीसइमे सते बारसमो उद्देसो समत्तो ___०-पंचवीसतिमं सतं समत्तं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च पंचवीसतिमं सतं समतं . [] छव्वीसइमं सयं [] नमो सुयदेवयाए भगवतीए। [९७५] जीवा य लेस पक्खिय दिट्ठी अन्नाण नाण सन्नाओ। जीवा य लस पाक वेय कसाए उवयोग योग एक्कारस वि ठाणा।। 0 पढमो उद्देसो0 [९७६] तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-- जीवे णं भंते! पावं कम्मं किं बंधी, बंधति, बंधिस्सति; बंधी, बंधति, न बंधिस्सति; बंधी, न बंधति, बंधिस्सति; बंधी, न बंधति, न बंधिस्सति? गोयमा! अत्थगेतिए बंधी, बंधति, बंधिस्सति; अत्थेगतिए बंधी, बंधति, न बंधिस्सति; अत्थेगतिए बंधी, न बंधति, बंधिस्सइ; अत्थेगतिए बंधी, न बंधति, न बंधिस्सति। सलेस्से णं भंते! जीवे पावं कम्मं किं बंधी, बंधति, बंधिस्सति; बंधी, बंधति, न बंधिस्सति० पुच्छा। गोयमा! अत्थेगतिए बंधी, बंधति, बंधिस्सति; अत्थेगतिए0, चउभंगो। [दीपरत्नसागर संशोधितः] [503] [५-भगवई Page #505 -------------------------------------------------------------------------- ________________ सतं-२६, वग्गो-,सत्तंसत्तं-, उद्देसो-१ कण्हलेस्से णं भंते! जीवे पावं कम्मं किं बंधी, 0 पुच्छा। गोयमा ! अत्थेगतिए बंधी, बंधति, बंधिस्सति; अत्थेगतिए बंधी, बंधति, न बंधिस्सति । एवं जाव पम्हलेस्से। सव्वत्थ पढम-बितिया भंगा। सुक्कलेस्से जहा सलेस्से तहेव चउभंगो। अलेस्से णं भंते! जीवे पावं कम्मं किं बंधी० पुच्छा। गोयमा! बंधी, न बंधति, न बंधिस्सति। कण्हपक्खिए णं भंते! जीवे पावं कम्मं० पुच्छा। गोयमा ! अत्थेगतिए बंधी,0 पढम-बितिया भंगा। सुक्कपक्खिए णं भंते! जीवे० पुच्छा। गोयमा ! चउभंगो भाणियव्वो । [९७७]सम्मद्दिट्ठीणं चत्तारि भंगा। मिच्छादिट्ठीणं पढम - बितिया । पढम-बितिया । सम्मामिच्छद्दिट्ठीणं एवं चेव । नाणीणं चत्तारि भंगा। आभिणिबोहियनाणीणं जाव मणपज्जवणाणीणं चत्तारि भंगा। केवलनाणीणं चरिमो भंगो जहा अलेस्साणं । अन्नाणीणं पढम-बितिया । एवं मतिअन्नाणीणं, सुयअन्नाणीणं, विभंगनाणीण वि आहारसन्नोवउत्ताणं जाव परिग्गहसण्णोवउत्ताणं पढम- बितिया । नोसण्णोवत्ताणं चत्तारि । सवेयगाणं पढम-बितिया । एवं इत्थवेयग - पुरिसवेयग-नपुंसगवेदगाण वि । अवेयगाणं चत्तारि । सकसाईणं चत्तारि । कोहकसायीणं पढम-बितिया । एवं माणकसायिस्स वि, मायाकसायिस्स वि। लोभकसायिस्स चत्तारि भंगा। अकसायी णं भंते! जीवे पावं कम्मं किं बंधी० पुच्छा। गोयमा! अत्थेगतिए बंधी, न बंधति, बंधिस्सति। अत्थेगतिए बंधी, न बंधति, न बंधिस्सति । सजोगिस्स चभंगो। एवं मणजोगिस्स वि, वइजोगिस्स वि, कायजोगिस्स वि। अजोगिस्स चरिमो । सागारोवउत्ते चत्तारि । अणागारोवउत्ते वि चत्तारि भंगा। [९७८ ] नेरतिए णं भंते! पावं कम्मं किं बंधी, बंधति, बंधिस्सति ? गोयमा ! अत्थेगतिए बंधी० सलेस्से णं भंते! नेरतिए पावं कम्मं० एवं चेव । [504] [दीपरत्नसागर संशोधितः ] [५-भगवई Page #506 -------------------------------------------------------------------------- ________________ सतं-२६, वग्गो- ,सत्तंसतं- , उद्देसो-१ एवं कण्हलेस्से वि, नीललेस्से वि, काउलेस्से वि। एवं कण्हपक्खिए, सुक्कपक्खिए; सम्मद्दिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी; नाणी, आभिणिबोहियनाणी, सुयनाणी, ओहिनाणी; अन्नाणी, मतिअन्नाणी, सुयअन्नाणी, विभंगनाणी; आहारसन्नोवउत्ते जाव परिग्गहसन्नोवउत्ते; सवेयए, नपुंसकवेयए; सकसायी जाव लोभकसायी; सजोगी, मणजोगी, वइजोगी, कायजोगी; सागरोवउत्ते अणागारोवउत्ते। एएसु सव्वेसु पएसु पढम-बितिया भंगा भाणियव्वा। एवं असुरकुमारस्स वि वत्तव्वया भाणियव्वा, नवरं तेउलेस्सा, इत्थिवेयग-पुरिसवेयगा य अब्भहिया, नपुंसगवेयगा न भण्णंति। सेसं तं चेव। सव्वत्थ पढम-बितिया भंगा। ___एवं जाव थणियकुमारस्स। एवं पुढविकाइयस्स वि, आठकाइयस्स वि जाव पंचिंदियतिरिक्खजोणियस्स वि, सव्वत्थ वि पढम-बितिया भंगा। नवरं जस्स जा लेस्सा, दिट्ठी, नाणं, अन्नाणं, वेदो, जोगो य, जं जस्स अत्थि तं तस्स भाणियव्वं। सेसं तहेव। मणूसस्स जच्चेव जीवपए वत्तव्वया सच्चेव निरवसेसा भाणियव्वा। वाणमंतरस्स जहा असुरकुमारस्स। जोतिसिय-वेमाणियस्स एवं चेव, नवरं लेस्साओ जाणियव्वाओ, सेसं तहेव भाणियव्वं। [९७९]जीवे णं भंते! नाणावरणिज्जं कम्मं किं बंधी, बंधति, बंधिस्सति? एवं जहेव पावस्स कम्मस्स वत्तव्वया भणिया तहेव नाणावरणिज्जस्स वि भाणियव्वा, नवरं जीवपए मणुस्सपए य सकसायिम्मि जाव लोभकसाइम्मि य पढम-बितिया भंगा। अवसेसं तं चेव जाव वेमाणिए। एवं दरिसणावरणिज्जेण वि दंडगो भाणियव्वो निरवसेसं। जीवे णं भंते! वेयणिज्जं कम्मं किं बंधी0 पुच्छा। गोयमा! अत्थेगतिए बंधी, बंधति, बंधिस्सति; अत्थेगतिए बंधी, बंधति, न बंधिस्सति; अत्थेगतिए बंधी, न बंधति, न बंधिस्सति। सलेस्से वि एवं चेव ततियविहणा भंगा। कण्हलेस्से जाव पम्हलेस्से पढम-बितिया भंगा। सुक्कलेस्से ततियविहणा भंगा। अलेस्से चरिमो। कण्हपक्खिए पढम-बितिया। सुक्कपक्खिए ततियविहूणा। एवं सम्मद्दिट्ठिस्स वि। मिच्छद्दिट्ठिस्स सम्मामिच्छादिठिस्स य पढम-बितिया। णाणिस्स ततियविहूणा। आभिनिबोहियनाणी जाव मणपज्जवनाणी पढम-बितिया। केवलनाणी ततियविहूणा। एवं नोसन्नोवउत्ते, अवेदए, अकसायी, सागरोवउत्ते, अणागारोवउत्ते, एएसु ततियविहूणा। अजोगिम्मि य चरिमो। सेसेसु पढम-बितिया। [दीपरत्नसागर संशोधितः] [505] [५-भगवई Page #507 -------------------------------------------------------------------------- ________________ सतं-२६, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ नेरइए णं भंते! वेयणिज्जं कम्मं किं बंधी, बंधइ0? एवं नेरइयाइया जाव वेमाणिय त्ति, जस्स जं अत्थि। सव्वत्थ वि पढम-बितिया, नवरं मणुस्से जहा जीवे। जीवे णं भंते! मोहणिज्जं कम्मं किं बंधी, बंधति ? जहेव पावं कम्मं तहेव मोहणिज्जं पि निरवसेसं जाव वेमाणिए। [९८०]जीवे णं भंते! आउयं कम्मं किं बंधी बंधति0 पुच्छा। गोयमा! अत्थेगतिए बंधी० चउभंगो। सलेस्से जाव सुक्कलेस्से चत्तारि भंगा। अलेस्से चरिमो। कण्हपक्खिए णं0 पुच्छा। गोयमा! अत्थेगतिए बंधी, बंधति, बंधिस्सति। अत्थेगतिए बंधी, न बंधति, बंधिस्सति। सुक्कपक्खिए सम्मद्दिट्ठी मिच्छादिट्ठी चत्तारि भंगा। सम्मामिच्छादिट्ठी0 पुच्छा। गोयमा! अत्थेगतिए बंधी, न बंधति, बंधिस्सति; अत्थेगतिए बंधी, न बंधति, न बंधिस्सति। नाणी जाव ओहिनाणी चत्तारि भंगा। मणपज्जवनाणी0 पुच्छा। गोयमा। अत्थेगतिए बंधी, बंधति, बंधिस्सति; अत्थेगतिए बंधी, न बंधति, बंधिस्सति; अत्थेगतिए बंधी, न बंधति, न बंधिस्सति। केवलनाणे चरिमो भंगो। एवं एएणं कमेणं नोसन्नोवउत्ते बितियविहूणा जहेव मणपज्जवनाणे। अवेयए अकसाई य ततिय-चउत्था जहेव सम्मामिच्छते। अजोगिम्मि चरिमो। सेसेसु पएसु चत्तारि भंगा जाव अणागारोवउत्ते। नेरतिए णं भंते! आउयं कम्मं किं बंधी0 पुच्छा। गोयमा! अत्थेगतिए0 चत्तारि भंगा। एवं सव्वत्थ वि नेरइयाणं चत्तारि भंगा, नवरं कण्हलेस्से कण्हपक्खिए य पढम-ततिया भंगा, सम्मामिच्छत्ते ततिय-चठत्था। असुरकुमारे एवं चेव, नवरं कण्हलेस्से वि चत्तारि भंगा भाणियव्वा। सेसं जहा नेरतियाणं। एवं जाव थणियकुमाराणं। पुढविकाइयाणं सव्वत्थ वि चत्तारि भंगा, नवरं कण्हपक्खिए पढमततिया भंगा। तेउलेस्से0 पुच्छा। गोयमा! बंधी, न बंधति, बंधिस्सति। सेसेसु सव्वेसु चत्तारि भंगा। एवं आउकाइय-वणस्सइकाइयाण वि निरवसेसं। तेउकाइय-वाउकाइयाणं सव्वत्थ वि पढम-ततिया भंगा। बेइंदिय-तेइंदिय-चरिंदियाणं पि सव्वत्थ वि पढम-ततिया भंगा, नवरं सम्मत्ते नाणे आभिणिबोहियनाणे सुयनाणे ततियो भंगो। पंचेंदियतिरिक्खजोणियाणं कण्हपक्खिए पढम-ततिया भंगा। सम्मामिच्छत्ते ततिय-चउत्था [दीपरत्नसागर संशोधितः] [506] [५-भगवई Page #508 -------------------------------------------------------------------------- ________________ सतं-२६, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ भंगा। सम्मत्ते नाणे आभिणिबोहियनाणे सुयनाणे ओहिनाणे, एएसु पंचसु हयनाण सुयनाणे आहिनाणे, एएसु पंचसु वि पएस बितियविहणा भगा। सेसेसु चत्तारि भंगा। मणुस्साणं जहा जीवाणं, नवरं सम्मत्ते, ओहिए नाणे, आभिनिबोहियनाणे, सुयनाणे, ओहिनाणे, एएस बितियविहणा भंगा; सेसं तं चेव। वाणमंतर-जोतिसिय-वेमाणिया जहा असुरकुमारा। नाम गोयं अंतरायं च एयाणि जहा नाणावरणिज्जं। सेवं भंते! सेवं भंते! ति जाव विहरति। छटयीसहमे सते पढमो हेसो समतो. 0बीओ उद्देसो0 [९८१]अणंतरोववन्नए णं भंते! नेरतिए पावं कम्मं किं बंधी0 पुच्छा तहेव। गोयमा! अत्थेगतिए बंधी, पढम-बितिया भंगा। सलेस्से णं भंते! अणंतरोववन्नए नेरतिए पावं कम्मं किं बंधी0' पुच्छा। गोयमा! पढम-बितिया भंगा, नवरं कण्हपक्खिए ततिओ। एवं सव्वत्थ पढम-बितिया भंगा, नवरं सम्मामिच्छत्तं मणजोगो वइजोगो य न पुच्छिज्जइ। एवं जाव थणियकुमाराणं। बेइंदिय-तेइंदिय-चरिंदियाणं वइजोगो न भण्णति। पंचेंदियतिरिक्खजोणियाणं पि सम्मामिच्छत्तं ओहिनाणं विभंगनाणं मणजोगो वइजोगो, एयाणि पंच ण भण्णंति। मणुस्साणं अलेस्स- सम्मामिच्छत्त- मणपज्जवनाण-केवलनाण-विभंगनाण- नोसण्णोवउत्तअवेयग-अकसायि-मणजोग-वइजोग-अजोगि, एयाणि एक्कारस पयाणि ण भण्णंति। वाणमंतर-जोतिसिय-वेमाणियाणं जहा नेरतियाणं तहेव तिण्णि न भण्णंति। सव्वेसिं जाणि सेसाणि ठाणाणि सव्वत्थ पढम-बितिया भंगा। एगिदियाणं सव्वत्थ पढम-बितिया भंगा। जहा पावे एवं नाणावरणिज्जेण वि दंडओ। एवं आउयवज्जेसु जाव अंतराइए दंडओ। अणंतरोववन्नए णं भंते! नेरतिए आठयं कम्मं किं बंधी० पुच्छा। गोयमा! बंधी, न बंधति, बंधिस्सति। सलेस्से णं भंते! अणंतरोववन्नए नेरतिए आठयं कम्मं किं बंधी0? एवं चेव ततिओ भंगो। एवं जाव अणागारोवउत्ते। सव्वत्थ वि ततिओ भंगो। एवं मणुस्सवज्जं जाव वेमाणियाणं। मणुस्साणं सव्वत्थ ततिय-चउत्था भंगा, नवरं कण्हपक्खिएसु ततिओ भंगो। सव्वेसिं नाणत्ताई ताई चेव। सेवं भंते! सेवं भंते! ति। *छव्वीसइमे सते बीइओ उद्देसो समत्तो [दीपरत्नसागर संशोधितः] [507] [५-भगवई Page #509 -------------------------------------------------------------------------- ________________ सतं-२६, वग्गो- ,सत्तंसतं- , उद्देसो-३ 0 तइओ उद्देसो0 [९८२]परंपरोववन्नए णं भंते! नेरतिए पावं कम्मं किं बंधी० पुच्छा। गोयमा! अत्थेगतिए0, पढम-बितिया। एवं जहेव पढमो उद्देसओ तहेव परंपरोववन्नएहि वि उद्देसओ भाणियव्वो नेरइयाइओ तहेव नवदंडगसंगहितो। अट्ठण्ह वि कम्मपगडीणं जा जस्स कम्मस्स वत्तव्वया सा तस्स अहीणमतिरित्ता नेयव्वा जाव वेमाणिया अणागारोवउत्ता। सेवं भंते! सेवं भंते! ति। *छव्वीसइमे सते तइओ उद्देसो समतो. 0 चउत्थो उद्देसो0 [९८३]अणंतरोगाढए णं भंते! नेरतिए पावं कम्मं किं बंधी0 पुच्छा। गोयमा! अत्थेगतिए0, एवं जहेव अणंतरोववन्नएहिं नवदंडगसंगहितो उद्देसो भणितो तहेव अणंतरोगाढएहि वि अहीणमतिरित्तो भाणियव्वो नेरइयाईए जाव वेमाणिए। सेवं भंते! सेवं भंते! तिला छव्वीसइमे सते चउत्थो उद्देसो समतो. 0 पंचमो उद्देसो0 [९८४]परंपरोगाढए णं भंते! नेरतिए पावं कम्मं किं बंधी0? जहेव परंपरोववन्नएहिं उद्देसो सो चेव निरवसेसो भाणियव्वो। सेवं भंते! सेवं भंते! ति। *छव्वीसइमे सते पंचमो उद्देसो समत्तो 0 छट्ठो उद्देसओ० [९८५]अणंतराहारए णं भंते! नेरइए पावं कम्मं किं बंधी0 पुच्छा। एवं जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं। सेवं भंते! सेवं भंते! ति। *छव्वीसहमे सते छठो उहेसो समतो. 0सत्तमो उद्देसो [९८६]परंपराहारए णं भंते! नेरतिए पावं कम्मं किं बंधी० पुच्छा। गोयमा! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसो भाणियव्वो। सेवं भंते! सेवं भंते! तिला छवीसइमे सते सत्तमो उहेसो समतो ___0 अट्ठमो उद्देसओ० [९८७]अणंतरपज्जत्तए णं भंते! नेरतिए पावं कम्मं किं बंधी0 पुच्छा। गोयमा! एवं जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं। सेवं भंते! सेवं भंते! तिला छटवीसइमे सते अठ्ठमो उद्देसो समतो. [दीपरत्नसागर संशोधितः] [508] [५-भगवई Page #510 -------------------------------------------------------------------------- ________________ सतं-२६, वग्गो- ,सत्तंसत्तं- , उद्देसो-९ 0 नवमो उद्देसो 0 [९८८]परंपरपज्जतए णं भंते! नेरतिए पावं कम्मं किं बंधी० पुच्छा। गोयमा! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसो भाणियव्वो। सेवं भंते! सेवं भंते! जाव विहरइ।। एव्यीसइमे सते नवमो उहेसो समतो. 0 दसमो उद्देसो0 [९८९]चरिमे णं भंते! नेरतिए पावं कम्मं किं बंधी0 पुच्छा। गोयमा! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव चरिमेहि वि निरवसेसं। सेवं भंते! सेवं भंते! जाव विहरति। छयीसहमे सते दसमो हेसो समतो. 0 एगारसमो उद्देसो0 [९९०]अचरिमे णं भंते! नेरतिए पावं कम्मं किं बंधी० पुच्छा। गोयमा! अत्थेगइए0, एवं जहेव पढमुद्देसए तहेव पढम-बितिया भंगा भाणियव्वा सव्वत्थ जाव पंचेंदियतिरिक्खजोणियाणं। अचरिमे णं भंते! मणुस्से पावं कम्मं किं बंधी० पुच्छा। गोयमा! अत्थेगतिए बंधी, बंधति, बंधिस्सति; अत्थेगतिए बंधी, बंधति, न बंधिस्सति; अत्थेगतिए बंधी, न बंधति, बंधिस्सति। सलेस्से णं भंते! अचरिमे मणुस्से पावं कम्मं किं बंधी0? एवं चेव तिन्नि भंगा चरिमविहूणा भाणियव्वा एवं जहेव पढमद्देसए, नवरं जेस् तत्थ वीसस पदेस चत्तारि भंगा तेस् इह आदिल्ला तिन्नि भंगा भाणियव्वा चरिमभंगवज्जा; अलेस्से केवलनाणी य अजोगी य, एए तिन्नि वि न पुच्छिज्जंति। सेसं तहेव। वाणमंतर-जोतिसिय-वेमाणिया जहा नेरतिए। अचरिमे णं भंते! नेरइए नाणावरणिज्जं कम्मं किं बंधी0 पुच्छा। गोयमा! एवं जहेव पावं, नवरं मणुस्सेसु सकसाईसु लोभकसायीसु य पढमबितिया भंगा, सेसा अट्ठारस चरिमविहूणा। सेसं तहेव जाव वेमाणियाणं। दरिसणावरणिज्जं पि एवं चेव निरवसेसं। वेदणिज्जे सव्वत्थ वि पढम-बितिया भंगा जाव वेमाणियाणं, नवरं मणुस्सेस् अलेस्से केवली अजोगी य नत्थि। अचरिमे णं भंते! नेरइए मोहणिज्जं कम्मं किं बंधी0 पुच्छा। गोयमा! जहेव पावं तहेव निरवसेसं जाव वेमाणिए। अचरिमे णं भंते! नेरतिए आउयं कम्मं किं बंधी0 पुच्छा। गोयमा! पढम-ततिया भंगा। एवं सव्वपएसु वि नेरइयाणं पढम-ततिया भंगा, नवरं सम्मामिच्छते तइयो भंगो। एवं जाव थणियकुमाराणं। पुढविकाइय-आउकाइय-वणस्सइकाइयाणं तेउलेसाए ततियो भंगो। सेसपएसु सव्वत्थ पढमततिया भंगा। [दीपरत्नसागर संशोधितः] [509] [५-भगवई Page #511 -------------------------------------------------------------------------- ________________ सतं-२६, वग्गो- ,सत्तंसत्तं- , उद्देसो-१९ तेउकाइय-वाउकाइयाणं सव्वत्थ पढम-ततिया भंगा। बेइंदिय-तेइंदिय-चतुरिंदियाणं एवं चेव, नवरं सम्मत्ते ओहिनाणे आभिणिबोहियनाणे सुयनाणे, एएसु चसु वि ठाणेसु ततियो भंगो। पंचेंदियतिरिक्खजोणियाणं सम्मामिच्छते ततियो भंगो। सेसपएस् सव्वत्थ पढम-ततिया भंगा। मणुस्साणं सम्मामिच्छते अवेयए अकसायिम्मि य ततियो भंगो, अलेस्स केवलनाण अजोगी य न पुच्छिज्जंति, सेसपएस सव्वत्थ पढम-ततिया भंगा। वाणमंतर-जोतिसिय-वेमाणिया जहा नेरतिया। नामं गोयं अंतराइयं च जहेव नाणावरणिज्जं तहेव निरवसेसं। सेवं भंते! सेवं भंते! जाव विहरति || २६.११ उद्दे० ।। ०-छवीसइमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छवीवीसतिमं सतं समत्तं . [] सतवीसइमं सयं [] 0 उद्देसगा: १-११ 0 [९९१]जीवे णं भंते! पावं कम्मं किं करिंसु, करेति, करिस्सति; करिंसु, करेति, न करेस्सति; करिंसु, न करेइ, करिस्सति; करिंसु, न करेइ, न करेस्सइ? गोयमा! अत्थेगतिए करिंसु, करेति, करिस्सति; अत्थेगतिए करिंसु, करेति, न करिस्सति; अत्थेगतिए करिंसु, न करेति, करेस्सति; अत्थेगतिए करिंसु, न करेति,न करेस्सति। सलेस्से णं भंते! जीवे पावं कम्मं0? एवं एएणं अभिलावेणं जच्चेव बंधिसते वत्तव्वया सच्चेव निरवसेसा भाणियव्वा, तह चेव नवदंडगसंगहिया एक्कारस उद्देसगा भाणितव्वा। *सतवीसइमे सते १-११ उहेसा समतो. ०-सत्तवीसइमं सयं समत्तं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तवीसतिमं सतं समत्तं . [] अट्ठावीसइमं सयं [] पढमो उद्देसो [९९२]जीवा णं भंते! पावं कम्म कहिं समज्जिणिंसु?, कहिं समायरिंसु? गोयमा! सव्वे वि ताव तिरिक्खजोणिएसु होज्जा, अहवा तिरिक्खजोणिएसु य नेरइएसु य होज्जा, अहवा तिरिक्खजोणिएसु य मणुस्सेस् य होज्जा, अहवा तिरिक्खजोणिएस य देवेसु य होज्जा, अहवा तिरिक्खजोणिएस य नेरइएस य मणुस्सेस् य होज्जा, अहवा तिरिक्खजोणिएस् य नेरइएसु य देवेसु य होज्जा, अहवा तिरिक्खजोणिएस य मणुस्सेसु य देवेसु य होज्जा, अहवा तिरिक्खजोणिएसु य नेरइएसु य मणुस्सेसु य देवेसु य होज्जा | सलेस्सा णं भंते! जीवा पावं कम्म कहिं समज्जिणिंसु?, कहिं समायरिंसु? एवं चेव। [दीपरत्नसागर संशोधितः] [510] [५-भगवई Page #512 -------------------------------------------------------------------------- ________________ सतं-२८, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ एवं कण्हलेस्सा जाव अलेस्सा। कण्हपक्खिया, सुक्कपक्खिया एवं जाव अणागारोवउत्ता। नेरतिया णं भंते! पावं कम्म कहिं समज्जिणिंसु?, कहिं समायरिंसु? गोयमा! सव्वे वि ताव तिरिक्खजोणिएसु होज्जा, एवं चेव अट्ठ भंगा भाणियव्वा। एवं सव्वत्थ अट्ठ भंगा जाव अणागारोवउत्ता। एवं जाव वेमाणियाणं। एवं नाणावरणिज्जेण वि दंडओ। एवं जाव अंतराइएणं। एवं एते जीवाईया वेमाणियपज्जवसाणा नव दंडगा भवंति। सेवं भंते! सेवं भंते! ति जाव विहरइ। *अटठावीसइमे सते पढमो उद्देसो समत्तो ___0बीओ उद्देसो 0 [९९३]अणंतरोववन्नगा णं भंते! नेरइया पावं कम्म कहिं समज्जिणिंसु?, कहिं समायरिंसु? गोयमा! सव्वे वि ताव तिरिक्खजोणिएस होज्जा। एवं एत्थ वि अट्ठ भंगा। एवं अणंतरोववन्नगाणं नेरझ्याईणं जस्स जं अत्थि लेस्साईयं अणागारोवयोगपज्जवसाणं तं सव्वं एयाए भयणाए भाणियव्वं जाव वेमाणियाणं। नवरं अणंतरेस जे परिहरियव्वा ते जहा बंधिसते तहा इहं पि। एवं नाणावरणिज्जेण वि दंडओ। एवं जाव अंतराइएणं निरवसेसं। एस वि नवदंडगसंगहिओ उद्देसओ भाणियव्वो। सेवं भंते! सेवं भंते! ति। “अठ्ठावीसइमे सते बीइओ उद्देसो समतो. 0 उद्देसगा :३-११ 0 [९९४]एवं एएणं कमेणं जहेव बंधिसते उद्देसगाणं परिवाडी तहेव इहं पि अट्ठसु भंगेसु नेयव्वा। नवरं जाणियव्वं जं जस्स अत्थि तं तस्स भाणियव्वं जाव अचरिमुद्देसो। सव्वे वि एए एक्कारस उद्देसगा। सेवं भंते! सेवं भंते! ति जाव विहरइ। *अठावीसइमे सते ३-११ उद्देसगा समत्ता ०-अठ्ठावीसइमं सयं समत्तं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठावीसतिमं सतं समत्तं ० [] एगूणतीसइमं सयं ।। 0 पढमो उद्देसो0 [९९५]जीवा णं भंते! पावं कम्मं किं समायं पट्ठविंसु, समायं निट विंसु; समायं पट्ठविंसु, [दीपरत्नसागर संशोधितः] [511] [५-भगवई Page #513 -------------------------------------------------------------------------- ________________ सतं-२९, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ विसमायं निट्ठविंसु; विसमायं पट्ठविंसु, समायं निट्ठविंसु; विसमायं पट्ठविंसु, विसमाय? गोयमा! अत्थेगइया समायं पट्ठविंसु, समायं निलविंसु; जाव अत्थेगतिया विसमायं पट्ठविंसु, विसमायं निलविंसु। से केणठेणं भंते! एवं वुच्चइ-अत्थेगइया समायं0, तं चेव। गोयमा! जीवा चठव्विहा पन्नता, तं जहा-अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा, अत्थेगइया विसमाउया समोववन्नगा, अत्थेगइया विसमाउया विसमोववन्नगा। तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पट्ठविंसु, समायं निट्ठविंसु। तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्म समायं पट्ठविंसु, समायं निट्ठविंसु। तत्थ णं जे ते विसमाउया समोववन्नगा ते णं पावं कम्म विसमायं पठ्ठविंसु, समायं निविंसु। तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं पावं कम्म विसमायं पठविंसु, विसमायं निट्ठविंस्। सेतेणठेणं गोयमा!0, तं चेव। सलेस्सा णं भंते! जीवा पावं कम्म0? एवं चेव। एवं सव्वट्ठाणेसु वि जाव अणागारोवउत्ता, एते सव्वे वि पया एयाए वत्तव्वयाए भाणितव्वा। नेरइया णं भंते पावं कम्मं किं समायं पट्ठविंस्, समायं निट विंसु० पुच्छा। गोयमा अत्थेगइया समायं पट्ठविंसु०, एवं जहेव जीवाणं तहेव भाणितव्वं जाव अणागारोवउत्ता। एवं जाव वेमाणियाणं। जस्स जं अत्थि तं एएणं चेव कमेणं भाणियव्वं। जहा पावेण दंडओ, एएणं कमेणं अट्ठस् वि कम्मप्पगडीसु अट्ठ दंडगा भाणियव्वा जीवाईया वेमाणियपज्जवसाणा। एसो नवदंडगसंगहिओ पढमो उद्देसओ भाणियव्वो। सेवं भंते! सेवं भंते! ति। *एगणतीसइमे सते पढमो उद्देसो समतो. 0बीओ उद्देसो0 [९९६]अणंतरोववन्नगा णं भंते! नेरतिया पावं कम्मं किं समायं पट्ठविंसु, समायं निविंसु० पुच्छा। गोयमा! अत्थेगइया समायं पट्ठविंसु, समायं निविंसु; अत्थेगइया समायं पट्ठविंसु, विसमायं निट्ठविंसु। से केणठेणं भंते! एवं बच्चइ-अत्थेगइया समायं पट्ठविंसु० तं चेव। गोयमा! अणंतरोववन्नगा नेरतिया दुविहा पन्नता, तं जहा--अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा। तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पट्ठविंस्, समायं निट्ठविंसु। तत्थ णं जे ते समाउया विसमोववन्नगा ते णं पावं कम्मं समायं पट्ठविंसु, विसमायं निट्ठविंसु। सेतेणढेणं0 तं चेव। सलेस्सा णं भंते! अणंतरोववन्नगा नेरतिया पावं0? एवं चेव। एवं जाव अणागारोवयुत्ता। एवं असुरकुमारा वि। एवं जाव वेमाणिया। नवरं जं जस्स अत्थि तं तस्स भाणितव्वं। एवं नाणावरणिज्जेण वि दंडओ। एवं निरवसेसं जाव अंतराइएणं। [दीपरत्नसागर संशोधितः]] [512] [५-भगवई Page #514 -------------------------------------------------------------------------- ________________ सतं-२९, वग्गो- ,सत्तंसत्तं- , उद्देसो-२ सेवं भंते! सेवं भंते! ति जाव विहरइ। एगणतीसइमे सते बीइओ उडेसो समतो. ० उद्देसगा/३ -११ ० [९९७]एवं एतेणं गमएणं जच्चेव बंधिसए उद्देसगपरिवाडी सच्चेव इह वि भाणियव्वा जाव अचरिमो ति। अणंतरउद्देसगाणं चउण्ह वि एक्का वत्तव्वया। सेसाणं सत्तण्हं एक्का। एगणतीसइमे सते ३-११ उद्देसगा समता. ०-एगूणतीसइमं सयं समत्तं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणतीसइमं सतं समत्तं . [] तीसइमं सयं [] 0 पढमो उद्देसओ0 [९९८]कति णं भंते! समोसरणा पन्नत्ता? गोयमा! चत्तारि समोसरणा पन्नत्ता, तं जहा-- किरियावादी अकिरियावादी अन्नाणियवादी वेणइयवादी। जीवा णं भंते! किं किरियावादी, अकिरियावादी, अन्नाणियवादी, वेणइयवादी? गोयमा! जीवा किरियावादी वि, अकिरियावादी वि, अन्नाणियवादी वि, वेणइयवादी वि। सलेस्सा णं भंते! जीवा किं किरियावादी0 पुच्छा। गोयमा! किरियावादी वि जाव वेणइयवादी वि। एवं जाव सुक्कलेस्सा। अलेस्सा णं भंते! जीवा0 पुच्छा। गोयमा! किरियावादी, नो अकिरियावादी, नो अन्नाणियवादी, नो वेणइयवादी। कण्हपक्खिया णं भंते! जीवा किं किरियावादी0 पुच्छा। गोयमा! नो किरियावादी, अकिरियावादी वि, अन्नाणियवादी वि, वेणइयवादी वि। सुक्कपक्खिया जहा सलेस्सा। सम्मद्दिपी जहा अलेस्सा। मिच्छादिट्ठी जहा कण्हपक्खिया। सम्मामिच्छद्दिट्ठी णं0 पुच्छा। गोयमा! नो किरियावादी, नो अकिरियावादी, अन्नाणियवादी वि, वेणइयवादी वि। णाणी जाव केवलनाणी जहा अलेस्सा। अण्णाणी जाव विभंगनाणी जहा कण्हपक्खिया। आहारसन्नोवउत्ता जाव परिग्गहसण्णोवठत्ता जहा सलेस्सा। नोसण्णोवउत्ता जहा अलेस्सा। सवेयगा जाव नपुंसगवेयगा जहा सलेस्सा। अवेयगा जहा अलेस्सा। सकसायी जाव लोभकसायी जहा सलेस्सा। [दीपरत्नसागर संशोधितः] [513] [५-भगवई Page #515 -------------------------------------------------------------------------- ________________ सतं-३०, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ अकसायी जहा अलेस्सा। सजोगी जाव काययोगी जहा सलेस्सा। अजोगी जहा अलेस्सा। सागारोवठत्ता अणागारोवठत्ता य जहा सलेस्सा। नेरइया णं भंते! किं किरियावादी0 पुच्छा। गोयमा! किरियावादी वि जाव वेणइयवादी वि। सलेस्सा णं भंते! नेरइया किं किरियावादी0? एवं चेव। एवं जाव काउलेस्सा। कण्हपक्खिया किरियाविवज्जिया। एवं एएणं कमेणं जहेव जच्चेव जीवाणं वत्तव्वया सच्चेव नेरइयाण वि जाव अणागारोवउत्ता, नवरं जं अत्थि तं भाणियव्वं, सेसं न भण्णति। जहा नेरतिया एवं जाव थणियकुमारा। पुढविकाइया णं भंते! किं किरियवादी0 पुच्छा। गोयमा! नो किरियावादी, अकिरियावादी वि, अन्नाणियवादी वि, नो वेणइयवादी। एवं पुढविकाइयाणं जं अत्थि तत्थ सव्वत्थ वि एयाई दो मज्झिल्लाई समोसरणाइं जाव अणागारोवउत्त ति। एवं जाव चउरिंदियाणं, सव्वट्ठाणेसु एयाइं चेव मज्झिल्लगाई दो समोसरणाइं। सम्मत्तनाणेहि वि एयाणि चेव मज्झिल्लगाइं दो समोसरणाई। पंचेंदियतिरिक्खजोणिया जहा जीवा, नवरं जं अत्थि तं भाणियव्वं। मणुस्सा जहा जीवा तहेव निरवसेसं। वाणमंतर-जोतिसिय-वेमाणिया जहा असुरकुमारा। किरियावादी णं भंते! जीवा किं नेरतियाऽयं पकरेंति, तिरिक्खजोणियाउयं पकरेंति, मणुस्साउयं पकरेंति, देवाऽयं पकरेंति? गोयमा! नो नेरतियाऽयं पकरेंति, नो तिरिक्खजोणियाउयं पकरेंति, मणुस्साउयं पि पकरेंति, देवाऽयं पि पकरेंति। जति देवाउयं पकरेंति किं भवणवासिदेवाऽयं पकरेंति, जाव वेमाणियदेवाउयं पकरेंति? गोयमा! नो भवणवासिदेवाऽयं पकरेंति, नो वाणमंतरदेवाऽयं पकरेंति, नो जोतिसियदेवाऽयं पकरेंति, वेमाणियदेवाउयं पकरेंति। अकरियावाई णं भंते! जीवा किं नेरतियाउयं पकरेंति, तिरिक्खजोणियाउयं0 पुच्छा। गोयमा! नेरइयाउयं पि पकरेंति, जाव देवाउयं पि पकरेंति। एवं अन्नाणियवादी वि, वेणइयवादी वि। सलेस्सा णं भंते! जीवा किरियावादी किं नेरतियाउयं पकरेंति0 पुच्छा। गोयमा! नो नेरइयाउयं0, एवं जहेव जीवा तहेव सलेस्सा वि चहि वि समोसरणेहिं भाणियव्वा। कण्हलेस्सा णं भंते! जीवा किरियावादी किं नेरड्याउयं पकरेंति0 पुच्छा। गोयमा! नो नेरइयाउयं पकरेंति, नो तिरिक्खजोणियाउयं पकरेंति, मणुस्साउयं पकरेंति, नो देवाउयं पकरेंति। अकिरिया-अन्नाणिय-वेणइयवादी चत्तारि वि आठयाई पकरेंति। एवं नीललेस्सा काउलेस्सा वि। [दीपरत्नसागर संशोधितः] [514] [५-भगवई Page #516 -------------------------------------------------------------------------- ________________ सतं-३०, वग्गो-,सत्तंसत्तं-, उद्देसो-१ तेउलेस्सा णं भंते! जीवा किरियावादी किं नेरइयाउयं पकरेंति० पुच्छा। गोयमा! नो नेरतियाउयं पकरेंति, नो तिरिक्खजोणि०, मणुस्साठयं पि पकरेंति, देवालयं पिपकरेंति । जइ देवालयं पकरेंति०, तहेव । तेउलेस्सा णं भंते! जीवा अकिरियावादी किं नेरइयाउयं पुच्छा। गोयमा! नो नेरतियाउयं पकरेंति, तिरिक्खजोणियाउयं पि पकरेंति, मणुस्साठयं पि पकरेंति, देवालयं पि पकरेंति । एवं अन्नाणियवाई वि, वेणइयवादी वि। जहा तेउलेस्सा एवं पम्हलेस्सा वि, सुक्कलेस्सा वि नेयव्वा । अलेस्सा णं भंते! जीवा किरियावादी किं णेरतियाउयं० पुच्छा। गोयमा! नो नेरतियाउयं पकरेंति, नो तिरि0, नो मणु०, नो देवाउयं पकरेंति । कण्हपक्खिया णं भंते! जीवा अकिरियावाई किं नेरतियायं ० पुच्छा। गोयमा! नेरइयाउयं पि पकरेंति, एवं चव्विहं पि एवं अण्णाणियवादी वि, वेणइयवादी वि। सुक्कपक्खिया जहा सलेस्सा। सम्मद्दिट्ठी णं भंते! जीवा किरियावाई किं नेरइयाउयं० पुच्छा। गोयमा! नो नेरइयाउयं पकरेंति, नो तिरिक्खजोणियाउयं, मणुस्साउयं पि पकरेंति, देवाउयं पिपकरेंति । मिच्छद्दिट्ठी जहा कण्हपक्खिया । सम्मामिच्छद्दिट्ठी णं भंते! जीवा अन्नाणियवादी किं नेरइयाउयं ०? जहा अलेस्सा। एवं वेणइयवादी वि । णाणी, आभिणिबोहियनाणी य सुयनाणी य ओहिनाणी य जहा सम्मद्दिट्ठी । मणपज्जवनाणी णं भंते!0 पुच्छा। गोयमा! नो नेरतियाउयं पकरेंति, नो तिरिक्ख0, नो मणुस्स0, देवालयं पकरेंति । जदि देवालयं पकरेंति किं भवणवासि० पुच्छा। गोयमा ! नो भवणवासिदेवाउयं पकरेंति, नो वाणमंतर0, नो जोतिसिय०, वेमाणियदेवाउयं । केवलनाणी जहा अलेस्सा। अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया । सन्नासु चसु वि जहा सलेस्सा। नोसन्नोवत्ता जहा मणपज्जवनाणी । सवेयगा जाव नपुंसगवेयगा जहा सलेस्सा। अवेयगा जहा अलेस्सा। सकसायी जाव लोभकसायी जहा सलेस्सा। अकसायी जहा अलेस्सा। सजोगी जाव कायजोगी जहा सलेस्सा। अजोगी जहा अलेस्सा। सागारोवउत्ता य अणागारोवउत्ता य जहा सलेस्सा। [515] [दीपरत्नसागर संशोधितः ] [५-भगवई Page #517 -------------------------------------------------------------------------- ________________ सतं-३०, वग्गो-,सत्तंसत्तं-, उद्देसो-१ [९९९]किरियावाई णं भंते! नेरइया किं नेरइयाउयं० पुच्छा। गोयमा ! नो नेरइयाउयं0, नो तिरिक्ख, मणुस्सायं पकरेंति, नो देवाउयं पकरेंति । अकिरियावाई णं भंते! नेरइया० पुच्छा। गोयमा ! नो नेरतियाउयं, तिरिक्खजोणियाउयं पि पकरेंति, मणुस्सायं पिपकरेंति, नो देवाउयं पकरेंति । एवं अन्नाणियवादी वि, वेणइयवादी वि । सलेस्सा णं भंते! नेरतिया किरियावादी किं नेरइयाउयं ०? एवं सव्वे वि नेरइया जे किरियावादी ते मणुस्साउयं एगं पकरेंति, जे अकिरियावादी वेणइयवादी ते सव्वट्ठाणेसु वि नो नेरइयाउयं पकरेंति, तिरिक्खजोणियाउयं पि पकरेंति, मणुस्साठयं पि पकरेंति, नो देवाउयं पकरेंति; नवरं सम्मामिच्छते उवरिल्लेहिं दोहि वि समोसरणेहिं न किंचि वि पकरेंति जहेव जीवपदे । एवं जाव थणियकुमारा जहेव नेरतिया । अकिरियावाई णं भंते! पुढविकाइया० पुच्छा। गोयमा ! नो नेरइयाउयं पकरेंति, तिरिक्खजोणियाउयं0, मणुस्साउयं0, नो देवाउयं पकरेंति । एवं अन्नाणियवादी वि। सलेस्सा णं भंते!0, एवं जं जं पयं अत्थि पुढविकाइयाणं तहिं तहिं मज्झिमेसु दोसु समोसरणेसु एवं चेव दुविहं आउयं पकरेंति, नवरं तेउलेस्साए न किं पि करेंति । एवं आक्काइयाण वि, वणस्सतिकाइयाण वि तेठकाइया0, वाठकाइया०, सव्वट्ठाणेसु मज्झिमेसु दोसु समोसरणेसु नो नेरइयाउयं पक0, तिरिक्खजोणियाउयं पकरेंति, नो मणुयाउयं पकरेंति, नो देवाउयं पकरेंति । बेइंदिय-तेइंदिय-चउरिंदियाणं जहा पुढविकाइयाणं, नवरं सम्मत्तनाणेसु न एक्कं पि आउयं किरियावाई णं भंते! पंचेंदियतिरिक्खजोणिया किं नेरइयाउयं पकरेंति० पुच्छा। गोयमा! जहा अकिरियावादी अन्नाणियवादी वेणइयवादी य चउव्विहं पि पकरेंति । जहा ओहिया तहा सलेस्सा वि । पकरेंति । मणपज्जवनाणी। कण्हलेस्सा णं भंते! किरियावादी पंचिंदियतिरिक्खजोणिया किं नेरड्याठयं0 पुच्छा। गोयमा! नो नेरतियाउयं पकरेंति, नो तिरिक्खजोणियाउयं०, नो मणुस्साठयं०, नो देवाउयं पकरेंति । अकिरियावाई अन्नाणियवाई वेणइयवाई चउव्विहं पि पकरेंति । जहा कण्हलेस्सा एवं नीललेस्सा वि, काउलेस्सा वि । तेलेस्सा जहा सलेस्सा, नवरं अकिरियावादी अन्नाणियवादी वेणइयवादी य नो नेरइयाउयं पकरेंति, तिरिक्खजोणियाउयं पि पकरेंति, मणुस्साउयं पि पकरेंति, देवालयं पिपकरेंति । एवं पम्हलेस्सावि, एवं सुक्कलेस्सा वि भाणियव्वा । कण्हपक्खिया तिहिं समोसरणेहिं चउव्विहं पि आउयं पकरेंति । सुक्कपक्खिया जहा सलेस्सा। सम्मद्दिट्ठी जहा मणपज्जवनाणी तहेव वेमाणियाउयं पकरेंति । [516] [दीपरत्नसागर संशोधितः ] [५-भगवई Page #518 -------------------------------------------------------------------------- ________________ सतं-३०, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ मिच्छद्दिट्ठी जहा कण्हपक्खिया। सम्मामिच्छद्दिट्ठी ण एक्कं पि पकरेंति जहेव नेरतिया। नाणी जाव ओहिनाणी जहा सम्मद्दिट्ठी। अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया। सेसा जाव अणागारोवठत्ता सव्वे जहा सलेस्सा तहेव भाणियव्वा। जहा पंचेंदियतिरिक्खजोणियाणं वत्तव्वया भणिया एवं मणुस्साण वि भाणियव्वा, नवरं मणपज्जवनाणी नोसन्नोवत्ता य जहा सम्मद्दिट्ठी तिरिक्खजोणिया तहेव भाणियव्वा। अलेस्सा, केवलनाणी, अवेदका, अकसायी, अजोगी य, एए न एगं पि आउयं पकारेंति जहा ओहिया जीवा, सेसं तहेव।। वाणमंतर-जोतिसिय-वेमाणिया जहा असुरकुमारा। किरियावादी णं भंते! जीवा किं भवसिद्धीया, अभवसिद्धीया? गोयमा! भवसिद्धीया नो, अभवसिद्धीया। अकिरियावादी णं भंते! जीवा किं भवसिद्धीया0 पुच्छा। गोयमा! भवसिद्धीया वि, अभवसिद्धीया वि। एवं अन्नाणियवादी वि, वेणइयवादी वि। सलेस्सा णं भंते! जीवा किरियावादी किं भव0 पुच्छा। गोयमा! भवसिद्धीया, नो अभवसिद्धीया। सलेस्सा णं भंते! जीवा अकिरियावादी किं भव0 पुच्छा। गोयमा! भवसिद्धीया वि, अभवसिद्धीया वि। एवं अन्नाणियवादी वि, वेणइयवादी वि, जहा सलेस्सा। एवं जाव सुक्कलेस्सा। अलेस्सा णं भंते! जीवा किरियावादी किं भव0 पुच्छा। गोयमा! भवसिद्धीया, नो अभवसिद्धीया। एवं एएणं अभिलावेणं कण्हपक्खिया तिसु वि समोसरणेसु भयणाए। सुक्कपक्खिया चतुसु वि समोसरणेसु भवसिद्धीया, नो अभवसिद्धीया। सम्मदिट्ठी जहा अलेस्सा। मिच्छद्दिट्ठी जहा कण्हपक्खिया। सम्मामिच्छद्दिट्ठी दोसु वि समोसरणेसु जहा अलेस्सा। नाणी जाव केवलनाणी भवसिद्धीया, नो अभवसिद्धीया। अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया। सण्णासु चठसु वि जहा सलेस्सा। नोसण्णोवठत्ता जहा सम्मद्दिट्ठी। सवेयगा जाव नपुंसगवेयगा जहा सलेस्सा। अवेयगा जहा सम्मद्दिट्ठी। [दीपरत्नसागर संशोधितः] [517] [५-भगवई Page #519 -------------------------------------------------------------------------- ________________ सतं-३०, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ सकसायी जाव लोभकसायी जहा सलेस्सा। अकसायी जहा सम्मद्दिट्ठी। सजोगी जाव कायजोगी जहा सलेस्सा। अजोगी जहा सम्मद्दिट्ठी। सागारोवउत्ता अणागारोवउत्ता जहा सलेस्सा। एवं नेरतिया वि भाणियव्वा, नवरं नायव्वं जं अत्थि। एवं असुरकुमारा वि जाव थणियकुमारा। पुढविकाइया सव्वट्ठाणेसु वि मज्झिल्लेसु दोसु वि समोसरणेसु भवसिद्धीया वि, अभवसिद्धीया वि। एवं जाव वणस्सतिकाइय ति। बेइंदिय-तेइंदिय-चतुरिंदिया एवं चेव, नवरं सम्मते, ओहिए नाणे, आभिणिबोहियनाणे, सुयनाणे, एएसु चेव दोसु मज्झिमेसु समोसरणेस भवसिद्धीया, नो अभवसिद्धीया, सेसं तं चेव। पंचेंदियतिरिक्खजोणिया जहा नेरइया, नवरं जं अत्थि। मणुस्सा जहा ओहिया जीवा। वाणमंतर-जोतिसिय-वेमाणिया जहा असुरकुमारा। सेवं भंते! सेवं भंते! तिला *तीसइमे सते पढमो उद्देसो समत्तो 0बीओ उद्देसो० [१०००] अणंतरोववन्नगा णं भंते! नेरइया किं किरियावादी० पुच्छा। गोयमा! किरियावाई वि जाव वेणइयवाई वि। सलेस्सा णं भंते! अणंतरोववन्नगा नेरतिया किं किरियावादी0? एवं चेव। एवं जहेव पढमुद्देसे नेरइयाणं वत्तव्वया तहेव इह वि भाणियव्वा, नवरं जं जस्स अत्थि अणंतरोववन्नगाणं नेरइयाणं तं तस्स भाणियव्वं। एवं सव्वजीवाणं जाव वेमाणियाणं, नवरं अणंतरोववन्नगाणं जहिं जं अत्थि तहिं तं भाणियव्वं। किरियावाई णं भंते! अणंतरोववन्नगा नेरड्या किं नेरड्याउयं पकरेंति0 पुच्छा। गोयमा! नो नेरतियाठयं पकरेंति, नो तिरि०, नो मण, नो देवाउयं पकरेंति। एवं अकिरियावाई वि, अन्नाणियवाई वि, वेणइयवाई वि।। सलेस्सा णं भंते! किरियावाई अणंतरोववन्नगा नेरइया किं नेरइयाउयं0 पुच्छा। गोयमा! नो नेरइयाउयं पकरेंति, जाव नो देवाउयं पकरेंति। एवं जाव वेमाणिया। एवं सव्वट्ठाणेसु वि अणंतरोववन्नगा नेरइया न किंचि वि आउयं पकरेंति जाव अणागारोवउत्त ति। [दीपरत्नसागर संशोधितः] [518] [५-भगवई Page #520 -------------------------------------------------------------------------- ________________ सतं-३०, वग्गो- ,सत्तंसत्तं- , उद्देसो-२ एवं जाव वेमाणिया, नवरं जं जस्स अत्थि तं तस्स भाणियव्वं। किरियावाई णं भंते। अणंतरोववन्नगा नेरइया किं भवसिद्धीया अभवसिद्धीया? गोयमा! भवसिद्धीया, नो अभवसिद्धीया। अकिरियावाई णं0 पुच्छा। गोयमा! भवसिद्धीया वि, अभवसिद्धीया वि। एवं अन्नाणियवाई वि, वेणइयवाई वि। सलेस्सा णं भंते! किरियावाई अणंतरोववन्नगा नेरइया किं भवसिद्धीया, अभवसिद्धीया? गोयमा! भवसिद्धीया, नो अभवसिद्धीया। एवं एएणं अभिलावेणं जहेव ओहिए उद्देसए नेरइयाणं वत्तव्वया भणिया तहेव इह वि भाणियव्वा जाव अणागारोवउत्त ति। एवं जाव वेमाणियाणं, नवरं जं जस्स अत्थि तं तस्स भाणितव्वं। इमं से लक्खणं-जे किरियावादी सुक्कपक्खिया सम्मामिच्छद्दिट्ठी य एए सव्वे भवसिद्धीया, नो अभवसिद्धीया। सेसा सव्वे भवसिद्धीया वि, अभवसिद्धीया वि। सेवं भंते! सेवं भंते! तिला *तीसइमे सते बीइओ उहेसो समतो. 0 तइओ उद्देसओ० [१००१]परंपरोववन्नगा णं भंते! नेरइया किरियावादी0? एवं जहेव ओहिओ उद्देसओ तहेव परंपरोववन्नएस वि नेरइयाईओ, तहेव निरवसेसं भाणियव्वं, तहेव तियदंडगसंगहिओ। सेवं भंते! सेवं भंते! जाव विहरइ। *तीसइमे सते तइओ उद्देसो समत्तो 0 उद्देसगा:४-११० [१००२]एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी सच्चेव इहं पि जाव अचरिमो उद्देसो, नवरं अणंतरा चत्तारि वि एक्कगमगा। परंपरा चत्तारि वि एक्कगमएणं। एवं चरिमा वि, अचरिमा वि एवं चेव, नवरं अलेस्सो केवली अजोगी य न भण्णति। सेसं तहेव। सेवं भंते! सेवं भंते! एते एक्कारस उद्देसगा। तीसइमे सते ४-११ उद्देसगा समता. ०-तीसइमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तीसइमं सतं समत्तं . [] एगतीसइमं सयं [] 0 पढमो उद्देसो [१००३]रायगिहे जाव एवं वयासी कति णं भंते! खुड्डा जुम्मा पन्नता? गोयमा! चत्तारि खुड्डा जुम्मा पन्नता, तं जहा-- कडजुम्मे, तेयोए,, दावरजुम्मे, कलियोए। [दीपरत्नसागर संशोधितः] [519] [५-भगवई Page #521 -------------------------------------------------------------------------- ________________ सतं-३१, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ ___ से केणढेणं भंते! एवं वुच्चइ-चत्तारि खुड्डा जुम्मा पन्नत्ता, तं जहा कडजुम्मे जाव कलियोगे? गोयमा! जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से तं खुड्डागकडजुम्मे। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए से तं खुड्डागतेयोगे। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए से तं खुड्डागदावरजुम्मे। जे णं रासी चक्कएणं अवहीरमाणे एगपज्जवसिए से तं खुड्डागकलियोगे। सितेणठेणं जाव कलियोगे। खुड्डागकडजुम्मनेरइया णं भंते! कओ उववज्जंति? किं नेरइएहिंतो उववज्जति, तिरिक्ख० पुच्छा। गोयमा! नो नेरइएहिंतो उववज्जति, एवं नेरतियाणं उववातो जहा वक्कंतीए तहा भाणितव्वो। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जति? गोयमा! चत्तारि वा, अट्ठ वा, बारस वा, सोलस वा, संखेज्जा वा, असंखेज्जा वा उववज्जंति। ते णं भंते! जीवा कहं उववज्जंति? गोयमा! से जहानामए पवए पवमाणे अज्झवसाण एवं जहा पंचवीसतिमे सते अट्ठमुद्देसए नेरइयाणं वत्तव्वया तहेव इह वि भाणियव्वा जाव आयप्पयोगेण उववज्जति, नो परप्पयोगेण उववज्जंति। रतणप्पभपुढविखुड्डाकडजुम्मनेरइया णं भंते! कओ उववज्जंति? एवं जहा ओहियनेरइयाणं वत्तव्वया सच्चेव रयणप्पभाए वि भाणियव्वा जाव नो परप्पयोगेणं उववज्जंति। एवं सक्करप्पभाए वि। एवं जाव अहेसत्तमाए। एवं उववाओ जहा वक्कंतीए। अस्सण्णी खलु पढमं दोच्चं च सरीसवा ततिय पक्खी10 गाहा। एवं उववातेयव्वा। सेसं तहेव। खुड्डातेयोगनेरतिया णं भंते! कओ उववज्जंति? किं नेरइएहिंतो0? उववातो जहा वक्कंतीए। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जंति? गोयमा तिन्नि वा, सत्त वा, एक्कारस वा, पन्नरस वा, संखेज्जा वा, असंखेज्जा वा उववज्जति। सेसं जहा कडजुम्मस्स। एवं जाव अहेसत्तमाए। खुड्डागदावरजुम्मनेरतिया णं भंते! कओ उववज्जति? एवं जहेव खुड्डाकडजुम्मे, नवरं परिमाणं दो वा, छ वा, दस वा, चोद्दस वा, संखेज्जा वा, असंखेज्जा वा। सेसं तं चेव जाव अहेसत्तमाए। खुड्डाकलियोगनेरतिया णं भंते! कतो उववज्जंति0? एवं जहेव खुड्डाकडजुम्मे, नवरं परिमाणं एक्को वा, पंच वा, नव वा, तेरस वा, संखेज्जा वा, असंखेज्जा वा उववज्जंति। सेसं तं चेव। एवं जाव अहेसत्तमाए। सेवं भंते! सेवं भंते! जाव विहरति। *एगतीसइमे सते पढमो उद्देसो समतो 0 बिइओ उद्देसो0 [१००४]कण्हलेस्सखुड्डाकडजुम्मनेरइया णं भंते! कओ उववज्जंति?0 एवं चेव जहा ओहियगमो जाव नो परप्पयोगेण उववज्जंति, नवरं उववातो जहा वक्कंतीए धूमप्पभापुढविनेरइयाणं। सेसं तं चेव। [दीपरत्नसागर संशोधितः] [520] [५-भगवई Page #522 -------------------------------------------------------------------------- ________________ सतं-३१, वग्गो-,सत्तंसत्तं-, उद्देसो-२ धूमप्पभपुढविकण्हलेस्सखुड्डाकडजुम्मनेरइया णं भंते! कओ उववज्जंति ? एवं चेव एवं तमाए वि, असत्तमाए वि, नवरं उववातो सव्वत्थ जहा वक्कंतीए । कण्हलेस्सखुड्डागतेयोगनेरइया णं भंते! कओ उववज्जंति ? 0 एवं चेव, नवरं तिन्नि वा, सत्त वा, एक्कारस वा, पण्णरस वा संखेज्जा वा असंखेज्जा वा । सेसं तं चेव । एवं जाव अहेसत्तमाए वि । निरवसेसं । कण्हलेस्सखुड्डागदावरजुम्मनेरइया णं भंते! कओ उववज्जंति ?0 एवं चेव, नवरं दो वा, छ वा, दस वा, चोद्दस वा । सेसं तं चेव । एवं धूमप्पभावि जाव अहेसत्तमाए । कण्हलेस्सखुड्डाकलियोगनेरइया णं भंते! कओ उववज्जंति ?0 एवं चेव, नवरं एक्को वा, पंच वा, नव वा, तेरस वा संखेज्जा वा, असंखेज्जा वा । सेसं तं चेव । एवं धूमप्पभावि, तमाए वि, अहेसत्तमाए वि । सेवं भंते! सेवं भंते! ति० । चेव । णं भंते! कओ [१००५] नीललेस्सखुड्डाकडजुम्मनेरइया कण्हलेस्सखुड्डाकडजुम्मा, नवरं उववातो जो वालुयप्पभाए । सेसं तं चेव । वालुयप्पभपुढविनीललेस्सखुड्डाकडजुम्मनेरड्या ? एवं चेव । एवं पंकप्पभाए वि एवं धूमप्पभाए वि । * एगतीसइमे सते बीइओ उद्देसो समत्तो * ० तइओ उद्देसओ o एवं सु वि जुम्मेसु, नवरं परिमाणं जाणियव्वं परिमाणं जहा कण्हलेस्सउद्देसए । सेसं तहेव सेवं भंते! सेवं भंते! ति०। * एगतीसइमे सते तइओ उद्देसो समत्तो* ० चउत्थो उद्देसो ० [१००६]काउलेस्सखुड्डाकडजुम्मनेरतिया णं भंते! कओ उववज्जंति ?0 एवं जहेव कण्हलेस्सखुड्डाकडजुम्म०, नवरं उववातो जो रयणप्पभाए । सेसं तं चेव । उववज्जंति?0 एवं जहेव रयणप्पभपुढविकाउलेस्सखुड्डाकडजुम्मनेरतिया णं भंते! कओ उववज्जंति? 0 एवं चेव । एवं सक्करप्पभाए वि एवं वालुयप्पभाए वि । एवं चसु वि जुम्मेसु, नवरं परिमाणं जाणियव्वं, परिमाणं जहा कण्हलेस्सउद्देसए । सेसं एवं सेवं भंते! सेवं भंते! त्ति० । [दीपरत्नसागर संशोधितः] * एगतीसइमे सते चउत्थो उहेसो समत्तो* ० पंचमो उद्देसो ० [१००७]भवसिद्धीयखुड्डाकडजुम्मनेरइया णं भंते! कओ उववज्जंति? किं नेरइए ? एवं जहेव [५-भगवई [521] Page #523 -------------------------------------------------------------------------- ________________ सतं-३१, वग्गो-,सत्तंसत्तं-, उद्देसो-५ ओहिओ गमओ तहेव निरवसेसं जाव नो परप्पयोगेणं उववज्जंति । रतणप्पभपुढविभवसिद्धीयखुड्डाकडजुम्मनेरतिया णं ? एवं चेव निरवसेसं । एवं जाव अहेसत्तमाए । एवं भवसिद्धीयखुड्डातेयोगनेरइया वि, एवं जाव कलियोगो त्ति, नवरं परिमाणं जाणियव्वं, परिमाणं पुव्वभणियं जहा पढमुद्देसए । सेवं भंते! सेवं भंते! ति० । [१००८]कण्हलेस्सभवसिद्धीयखुड्डाकडजुम्मनेरइया णं भंते! कओ उववज्जंति ?0 एवं जव ओहिओ कण्हलेस्सउद्देसओ तहेव निरवसेसं । चउसु वि जुम्मेसु भाणियव्वो जाव-अहेसत्तमपुढविकण्हलेस्सखुड्डाकलियोगनेरइया णं भंते! कओ उववज्जंति ?0 तहेव । सेवं भंते! सेवं भंते! ति०। ओहियनीललेस्स उद्देसए । * एगतीसहमे सते पंचमो उहेसो समतो● ० छट्ठो उद्देसओ 0 [१००९ ] नीललेस्सभवसिद्धीय० * एगतीसइमे सते छट्ठो उद्देसो समत्तो* ० सत्तमो उद्देसो ० चउसु वि जुम्मेसु सेवं भंते! सेवं भंते! जाव विहरति । काउलेस्स उद्देसए। * एगतीसइमे सते सत्तमो उद्देसो समत्तो* ० अट्ठमो उद्देसओ 0 [१०१०]काउलेस्सभवसिद्धीय० चउसु वि जुम्मेसु तहेव उववातेयव्वा जहेव ओहिए सेवं भंते! सेवं भंते! जाव विहरति । [दीपरत्नसागर संशोधितः ] तव भाणियव्वा जहा *एगतीसइमे सते अट्ठमो उद्देसो समत्तो* ० उद्देसगा : ९ - १२० [१०११] जहा भवसिद्धीएहिं चत्तारि उद्देसगा भणिया एवं अभवसिद्धीएहिं वि चत्तारि उद्देसगा भाणियव्वा जाव काउलेस्सउद्देसओ त्ति । सेवं भंते! सेवं भंते! ति०। • एगतीसहमे सते ९-१२ उहेसगा समता * ० उद्देसगा : १३ - १६० [१०१२]एवं सम्मदिट्ठीहि वि लेस्सासंजुतेहिं चत्तारि उद्देसगा कायव्वा, नवरं सम्मद्दिट्ठी पढम-बितिसु दो वि उद्देसएस अहेसत्तमपुढवीए न उववातेयव्वो । सेसं तं चेव । सेवं भंते! सेवं भंते! ति० । * एगतीसहमे सते ९३ - १६ उद्देसगा समत्ता* [522] [५-भगवई] Page #524 -------------------------------------------------------------------------- ________________ सतं-३१, वग्गो- ,सत्तंसतं- , उद्देसो-/१७-२० 0 उद्देसगा : १७-२०० [१०१३]मिच्छादिट्ठीहि वि चत्तारि उद्देसगा कायव्वा जहा भवसिद्धीयाणं। सेवं भंते! सेवं भंते!01 एगतीसहमे सते १७-२० डेसगा समता ____0 उद्देसगा : २१-२४० [१०१४]एवं कण्हपक्खिएहि वि लेस्सासंजुत्ता चत्तारि उद्देसगा कायव्वा जहेव भवसिद्धीएहिं। सेवं भंते! सेवं भंते! तिला *एगतीसइमे सते २१-२४ उडेसगा समत्ता. 0 उद्देसगा : २५-२८० [१०१५]सुक्कपक्खिएहिं एवं चेव चत्तारि उद्देसगा भाणियव्वा जाव-वालयप्पभपुढविकाउलेस्स सुक्कपक्खियखुड्डाकलियोगनेरतिया णं भंते! कतो उववज्जति?0 तहेव जाव नो परप्पयोगेणं उववज्जंति। सेवं भंते! सेवं भंते! ति। सव्वे वि एए अट्ठावीसं उद्देसगा। एगतीसइमे सते २५-२८ उद्देसगा समता ०-एगतीसइमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगतीसइमं सतं समतं . [] बत्तीसइमं सयं [] 0 पढमो उद्देसो0 [१०१६] खुड्डाकडजुम्मनेरइया णं भंते! अणंतरं उव्वटित्ता कहिं गच्छंति?, कहिं उववज्जति?, किं नेरइएस उववज्जंति? किं तिरिक्खजोणिएसु उवव0? उव्वाणा जहा वक्कंतीए। ते णं भंते! जीवा एगसमएणं केवतिया उव्वांति? गोयमा! चत्तारि वा, अट्ठ वा, बारस वा, सोलस वा, संखेज्जा वा, असंखेज्जा वा उव्वति। ते णं भंते! जीवा कहं उव्वांति? गोयमा! से जहानामए पवए0, एवं तहेव । एवं सो चेव गमओ जाव आयप्पयोगेणं उव्वांति, नो परप्पयोगेणं उव्वति। रयणप्पभापुढविखुड्डाकड0? एवं रयणप्पभाए वि। एवं जाव अहेसत्तमाए। एवं खुड्डादावरजुम्म-खुड्डाकलियोग0, नवरं परिमाणं जाणियव्वं। सेसं तं चेव। सेवं भंते! सेवं भंते! ति। *बत्तीसइमे सते पदमो उहेसो समतो. 0 उद्देसगा : २-२८० [१०१७]कण्हलेस्सखुड्डाकडजुम्मनेरइया? एवं एएणं कमेणं जहेव उववायसए अट्ठावीसं [दीपरत्नसागर संशोधितः] [523] [५-भगवई। Page #525 -------------------------------------------------------------------------- ________________ सतं-३२, वग्गो- ,सत्तंसत्तं- , उद्देसो-/२-२८ उद्देसगा भणिया तहेव उव्वाणासए वि अट्ठावीसं उद्देसगा भाणियव्वा निरवसेसा, नवरं उव्वांति' ति अभिलावो भाणियव्वो। सेसं तं चेव। सेवं भंते! सेवं भंते! ति जाव विहरइ। *बतीसइमे सते २-२८ उद्देसो समतो ०-बत्तीसइमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बत्तीसइमं सतं समत्तं . [] तेत्तीसइमं सयं [] पढमं एगिंदियं सयं 0 पढमो उद्देसओ० [१०१८] कतिविधा णं भंते! एगिंदिया पन्नता? गोयमा! पंचविहा एगिदिया पन्नता, तंजहापुढविकाइया जाव वणस्सतिकाइया। पुढविकाइया णं भंते! कतिविहा पन्नत्ता? गोयमा! दुविहा पन्नता, तं जहा-सुहमपुढविकायिया य, बायरपुढविकाइया य। सुहमपुढविकाइया णं भंते! कतिविहा पन्नता? गोयमा! दुविहा पन्नता, तं जहा--प ज्जता सुहमपुढविकाइया य, अपज्जत्ता सुहमपुढविकाइया य। बायरपुढविकाइया णं भंते! कतिविहा पन्नता? एवं चेव। एवं आउकाइया वि चठक्कएणं भेएणं णेतव्वा। एवं जाव वणस्सतिकाइया। अपज्जत्तासुहमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ पन्नताओ? गोयमा! अट्ठ कम्मप्पगडीओ पन्नताओ, तं जहा--नाणावरणिज्जं जाव अंतरायियं। पज्जतासुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ पन्नत्ताओ? गोयमा! अट्ठ कम्मप्पगडीओ पन्नत्ताओ, तं जहा--नाणावरणिज्जं जाव अंतरायियं। अपज्जत्ताबायरपुढविकायियाणं भंते! कति कम्मपगडीओ पन्नताओ? एवं चेव। पज्जत्ताबायरपुढविकायियाणं भंते! कति कम्मप्पगडीओ0? एवं चेव। एवं एएणं कमेणं जाव बायरवणस्सइकाइयाणं पज्जतगाणं ति। अपज्जत्तासुमपुढविकायिया णं भंते! कति कम्मप्पगडीओ बंधंति ? गोयमा ! सत्तविहबंधगा वि, अट्ठविहबंधगा वि। सत्त बंधमाणा आउयवज्जाओ सत्त कम्मपगडीओ बंधंति। अट्ठ बंधमाणा पडिपुण्णाओ अट्ठ कम्मप्पगडीओ बंधंति। पज्जत्तासुहमपुढविकायिया णं भंते! कति कम्म0? एवं चेव। एवं सव्वे जाव--पज्जत्ताबायरवणस्सतिकायिया णं भंते! कति कम्मप्पगडीओ बंधंति? एवं चेव। अपज्जत्तासुमपुढविकाइया णं भंते! कति कम्मप्पगडीओ वेदेति? गोयमा! चोद्दस कम्मप्पगडीओ वेदेति, तं जहा-नाणावरणिज्जं जाव अंतराइयं, सोतिंदियवज्झं चक्खिंदियवज्झं [दीपरत्नसागर संशोधितः] [524] [५-भगवई Page #526 -------------------------------------------------------------------------- ________________ सतं-३३, वग्गो- ,सत्तंसत्तं-१, उद्देसो-१ घाणिंदियवज्झं जिभिंदियवज्झं इत्थिवेदवज्झं पुरिसवेदवज्झं। एवं चउक्कएणं भेएणं जाव-पज्जत्ताबायरवणस्सतिकाइया णं भंते! कति कम्मप्पगडीओ वेदेति? एवं चेव चोद्दस। सेवं भंते! सेवं भंते! त्तिा तेतीसइमे सते पढ़मे सते पढ़मो उद्देसो समतो. बिइओ उद्देसो० [१०१९]कतिविधा णं भंते! अणंतरोववन्नगा एगिंदिया पन्नत्ता? गोयमा! पंचविहा अणंतरोववन्नगा एगिंदिया पन्नत्ता, तं जहा--पुढविकाइया जाव वणस्सइकाइया। अणंतरोववन्नगा णं भंते! पुढविकाइया कतिविहा पन्नता? गोयमा! विहा पन्नत्ता, तं जहा-- सुहमपुढविकायिया य बादरपुढविकायिया य। एवं दुपएणं भेएणं जाव वणस्सतिकाइया। अणंतरोववन्नगसुहमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ पन्नताओ? गोयमा! अट्ठ कम्मप्पगडीओ पन्नताओ, तं जहा--नाणावरणिज्जं जाव अंतराइयं। अणंतरोववन्नगबादरपुढविकायियाणं भंते! कति कम्मप्पगडीओ पन्नताओ? गोयमा! अट्ठ कम्मप्पयडीओ पन्नत्ताओ, तं जहा--नाणावरणिज्जं जाव अंतराइयं। एवं जाव अणंतरोववन्नगबादरवणस्सइकायियाणं ति। अणंतरोववन्नगसुहमपुढविकायिया णं भंते! कति कम्मप्पगडीओ बंधंति? गोयमा! आउयवज्जाओ सत्त कम्मप्पगडीओ बंधंति। एवं जाव अणंतरोववन्नगबायरवणस्सइकायिय ति। अणंतरोववन्नगसुहमपुढविकायिया णं भंते! कति कम्मप्पगडीओ वेदेति? गोयमा! चोद्दस कम्मप्पगडीओ वेदेति,तं जहा-नाणावरणिज्जं तहेव जाव पुरिसवेदवज्झं। एवं जाव अणंतरोववन्नगबायरवणस्सतिकाइय ति। सेवं भंते! सेवं भंते! ति। तेतीसइमे सते पढ़मे सते बीइओ देसो समतो. ० तइओ उद्देसो [१०२०]कतिविधा णं भंते! परंपरोववन्नगा एगिंदिया पन्नता? गोयमा! पंचविहा परंपरोववन्नगा एगिंदिया पण्णता, तं जहा--पुढविकाइया, एवं चठक्कओ भेदो जहा ओहिउद्देसए। परंपरोववन्नगअपज्जत्तसुहमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ पन्नताओ? एवं एतेणं अभिलावेणं जहा ओहिउद्देसए तहेव निरवसेसं भाणियव्वं जाव चोद्दस वेदेति। सेवं भंते! सेवं भंते! ति। *तेत्तीसइमे सते पदमे सत्ते तइओ उहेसो समतो. उद्देसगा:४-११० [१०२१]अणंतरोगाढा जहा अणंतरोववन्नगा। परंपरोगाढा जहा परंपरोववन्नगा। अणंतरा [दीपरत्नसागर संशोधितः] [525] [५-भगवई Page #527 -------------------------------------------------------------------------- ________________ सतं-३३, वग्गो- ,सत्तंसत्तं- १, उद्देसो-/४-११ हारगा जहा अणंतरोववन्नगा। परंपराहारगा जहा परंपरोववन्नगा। अणंतरपज्जत्तगा जहा अणंतरोववन्नगा। परंपरपज्जत्तगा जहा परंपरोववन्नगा। चरिमा वि जहा परंपरोववन्नगा। एवं अचरिमा वि।एवं एते एक्का- रस उद्देसगा। सेवं भंते! सेवं भंते! जाव विहरति। *तेतीसइमे सते पढ़मे सते ४-१९ उद्देसगा समता बिडयं एगिंदियसयं [१०२२]कतिविधा णं भंते! कण्हलेस्सा एगिंदिया पन्नत्ता? गोयमा! पंचविहा कण्हलेस्सा एगिंदिया पन्नता, तं जहा-पुढविकाइया जाव वणस्सतिकाइया। कण्हलेस्सा णं भंते! पुढविकाइया कतिविहा पन्नता? गोयमा! दुविहा पन्नता, तं जहा- सुहुम पुढविकाइया य बादरपुढविकाइया य। कण्हलेस्सा णं भंते! सुहमपुढविकायिया कतिविहा पन्नता? एवं एएणं अभिलावेणं चठक्कओ भेदो जहेव ओहिउद्देसए। कण्हलेस्सअपज्जत्तसुमपुढविकाइयाणं भंते! कति कम्मपगडीओ पन्नत्ताओ? एवं एएणं अभिलावेणं जहेव ओहिउद्देसए तहेव पन्नताओ। तहेव बंधंति। तहेव वेदेति। सेवं भंते! सेवं भंते! ति। तेतीसइमे सते बीइए सत्ते पढमो उद्देसो समत्तो ० बिइओ उद्देसो . कतिविधा णं भंते! अणंतरोववन्नगा कण्हलेस्सा एगिंदिया पन्नत्ता? गोयमा! पंचविहा अणंतरोववन्नगा कण्हलेस्सा एगिंदिया0। एवं एएणं अभिलावेणं तहेव दुपओ भेदो जाव वणस्सतिकाइय ति अणंतरोववन्नगकण्हलेस्ससुहमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ पन्नताओ? एवं एएणं अभिलावेणं जहा ओहिओ अणंतरोववन्नगाणं उद्देसओ तहेव जाव वेदेति। सेवं भंते! सेवं भंते! तिला तेतीसइमे सते बीइए सत्ते बीइओ उद्देसो समत्तो ० तइओ उद्देसो. कतिविधा णं भंते! परंपरोववन्नगा कण्हलेस्सा एगिंदिया पन्नता? गोयमा! पंचविहा परंपरोववन्नगा0 एगिंदिया पन्नता, तं जहा--पुढविकाइया0, एवं एएणं अभिलावेणं चठक्कओ भेदो जाव वणस्सतिकाइय ति। परंपरोववन्नगकण्हलेस्सअपज्जतसुहमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ पन्नताओ? एवं एएणं अभिलावेणं जहेव ओहिओ परंपरोववन्नगउद्देसओ तहेव जाव वेदेति। *तेतीसइमे सते बीइए सत्ते तइओ उद्देसो समत्तो ० उद्देसगा-/४-११ ० एवं एएणं अभिलावेणं जहेव ओहिए एगिंदियसए एक्कारस उद्देसगा भणिया तहेव [दीपरत्नसागर संशोधितः] [526] [५-भगवई Page #528 -------------------------------------------------------------------------- ________________ सतं - ३३, वग्गो, सत्तंसत्तं - २, उद्देसो - / ४-११ कण्हलेस्ससते वि भाणियव्वा जाव अचरिमकण्हलेस्सा एगिंदिया | * तेत्तीस मे सते बितियं एगिंटियसयं समतं • तइयं एगिंदियसयं [१०२३] जहा कण्हलेस्सेहिं एवं नीललेस्सेहि वि सयं भाणितव्वं । सेवं भंते! सेवं भंते! ति०। * तेत्तीस मे सते ततियं एगिंदियसयं समतं * चउत्थं एगिंदियसयं [१०२४] एवं काउलेस्सेहि वि सयं भाणितव्वं, नवरं 'काउलेस्स' त्ति अभिलावो । * तेतीस मे सते चत्थो एगिंटियसयं समतं • पंचमं एगिंटियसयं [१०२५] कतिविहा णं भंते! भवसिद्धीया एगिंदिया पन्नत्ता? गोयमा ! पंचविहा भवसिद्धीया एगिंदिया पन्नत्ता, तं जहा - पुढविकाइया जाव वणस्सतिकाइया । भेदो चउक्कओ जाव वणस्सतिकाइय त्ति । भवसिद्धीय अपज्जत्तसुहुमपुढविकाइयाणं भंते! कति कम्मपगडीओ पन्नत्ताओ? एवं एतेणं अभिलावेणं जहेव पढमिल्लं एगिंदियसयं तहेव भवसिद्धीयसयं पि भाणियव्वं । उद्देसगपरिवाडी तहेव जाव अचरिम ति । सेवं भंते! सेवं भंते! ति०। * तेत्तीसइमे सते पंचमं एगिंदियसयं समत्तं * छट्ठं एगिंदियसयं [१०२६] कतिविहा णं भंते! कण्हलेस्सा भवसिद्धीया एगिंदिया पन्नत्ता ? गोयमा ! पंचविहा कण्हलेस्सा भवसिद्धीया एगिंदिया पन्नत्ता, पुढविकाइया जाव वणस्सतिकाइया। कण्हलेस्सभवसिद्धीयपुढविकाइया णं भंते! कतिविहा पन्नत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा--सुहुमपुढविकाइया य, बायरपुढविकाइया य। कण्हलेस्सभवसिद्धीयसुहुमपुढविकायिया णं भंते! कतिविहा पन्नत्ता ? गोयमा! दुविहा पन्नत्ता, तं जहा - पज्जत्तगा य अपज्जत्तगा य । एवं बायरा वि एवं एतेणं अभिलावेणं तहेव चठक्कओ भेदो भाणियव्वो । कण्हलेस्सभवसिद्धीयअपज्जत्तासुहुमपुढविकाइयाणं भंते! कति कम्मपगडीओ पन्नताओ? एवं एएणं अभिलावेणं जहेव ओहिउद्देसए तहेव जाव वेदेंति त्ति । कतिविधा णं भंते! अणंतरोववन्नगा कण्हलेस्सा भवसिद्धीया एगिंदिया पन्नत्ता ? गोयमा ! पंचविहा अणंतरोववन्नगा जाव वणस्सतिकाइया । अणंतरोववन्नगकण्हलेस्सभवसिद्धीयपुढविकाइया णं भंते! कतिविहा पन्नत्ता? गोयमा! दुविहा पन्नत्ता, तं जहा--सुहुमपुढविकाइया य, बायरपुढविकाइया य। एवं दुपओ भेदो। [दीपरत्नसागर संशोधितः] [527] [५-भगवई Page #529 -------------------------------------------------------------------------- ________________ सतं-३३, वग्गो- ,सत्तंसत्तं-६,उद्देसो-१-११ अणंतरोववन्नग-कण्हलेस्स-भवसिद्धीय-सुहम-पुढविकाइयाणं भंते! कति कम्मपगडीओ पन्नताओ? एवं एएणं अभिलावेणं जहेव ओहिओ अणंतरोववन्नो उद्देसओ तहेव जाव वेदेति। एवं एतेणं अभिलावेणं एक्कारस वि उद्देसगा तहेव भाणियव्वा जहा ओहियसए जाव अचरिमो ति। तेतीसइमे सते छठं एगिदियसयं समतं. सत्तमं एगिंदियसयं [१०२७]जहा कण्हलेस्सभवसिद्धीए सयं भणियं एवं नीललेस्सभवसिद्धीएहि वि सयं भाणियव्वं। तेतीसइमे सते सतमं एगिदियसयं समतं. अट्ठमं एगिदियसयं [१०२८]एवं काउलेस्सभवसिद्धीएहि वि सयं। तेतीसहमे सते अटठम एगिंदियसयं समतं. नवमं एगिंदियसयं [१०२९]कतिविधा णं भंते! अभवसिद्धीया एगिंदिया पन्नता? गोयमा! पंचविहा अभवसिद्धीया० पन्नता, तं जहा-पुढविकाइया जाव वणस्सतिकायिया। एवं जहेव भवसिद्धीयसयं, नवरं नव उद्देसगा, चरिम-अचरिम-उद्देसकवज्जं। सेसं तहेव। तेतीसइमे सते नवमं एगिदियसयं समतं. दसमं एगिंदियसयं [१०३०]एवं कण्हलेस्सअभवसिद्धीयसयं पि। तेतीसहमे सते दसमं एगिंदियसयं समतं. एक्कारसमं एगिंदियसयं [१०३१]नीललेस्सअभवसिद्धीयएगिदिएहि वि सयं। तेतीसहमे सते एक्कारसमं एगिदियसयं समतं. बारसमं एगिंदियसयं [१०३२]काउलेस्सअभवसिद्धीएहि वि सयं। एवं चत्तारि वि अभवसिद्धीयसताणि, नव नव उद्देसगा भवंति। एवं एयाणि बारस एगिदियसयाणि भवंति। तेतीसइमे सते बारसमं एगिंदियसयं समतं. ०-तेत्तीसइमं सयं समतं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च तेतीसइमं सतं समतं . [] चोत्तीसइमं सयं [] पढम एगिंदियसेढिसयं 0 पढमो उद्देसओ 0 [१०३३कतिविहा णं भंते! एगिंदिया पन्नता? गोयमा! पंचविहा एगिंदिया पन्नता, तं जहा-- पुढविकाइया जाव वणस्सतिकाइया। एवमेते वि चठक्कएणं भेएणं भाणियव्वा जाव वणस्सइकाइया। [दीपरत्नसागर संशोधितः] [528] [५-भगवई Page #530 -------------------------------------------------------------------------- ________________ सतं-३४, वग्गो- ,सत्तंसत्तं-१ , उद्देसो-१ __अपज्जतासुहमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते समोहए, समोहणिता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चत्थिमिल्ले चरिमंते अपज्जत्तासुमपुढविकाइयत्ताए उववज्जित्तए, से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेज्जा। से केणढेणं भंते! एवं वुच्चइ-एगसमइएण वा दुसमइएण वा जाव उववज्जेज्जा? एवं खलु गोयमा! मए सत्त सेढीओ पन्नताओ, तं जहा--उज्जुयायता सेढी १, एगओवंका २, दुहतोवंका ३, एगतोखहा ४, दुहओखहा ५, चक्कवाला ६, अद्धचक्कवाला ७। उज्जुयायताए सेढीए उववज्जमाणे एगसमइएणं विग्गहेणं उववज्जेज्जा, एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा, दुहतोवंकाए सेढीए उववज्जमाणे तिसम इएणं विग्गहेणं उववज्जेज्जा। सेतेणठेणं गोयमा! जाव उववज्जेज्जा। १ । अपज्जत्तासुहमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चत्थिमिल्ले चरिमंते पज्जत्तासुहमपुढविकाइयत्ताए उववज्जितए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! एगसमइएण वा दुसमइएण वा, सेसं तं चेव जाव सेतेणठेणं जाव विग्गहेणं उववज्जेज्जा। २ । एवं अपज्जत्तासुहमपुढविकाइओ पुरत्थिमिल्ले चरिमंते समोहणावेत्ता पच्चत्थिमिल्ले चरिमंते बायरपुढविकाइएसु अपज्जत्तएसु उववातेयव्वो। ३ । ताहे तेसु चेव पज्जत्तएसु। ४ । एवं आउकाइएस् वि चत्तारि आलावगा-सहमेहिं अपज्जत्तएहिं १, ताहे पज्जत्तएहिं २, बादरेहिं अपज्जतएहिं ३, ताहे पज्जत्तएहिं उववातेयव्वो ४। एवं चेव सुमतेउकाइएहि वि अपज्जत्तएहिं १, ताहे पज्जत्तएहिं उववातेयव्वो २।। अपज्जत्तासुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते समोहए, समोहणिता जे भविए मणुस्सखेत्ते अपज्जत्ताबायरतेठकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? सेसं तं चेव ३। एवं पज्जताबायरतेउकाइयत्ताए उववातेयव्वो ४। वाउकाइए सुहम-बायरेसु जहा आउकाइएस् उववातिओ तहा उववातेयव्वो ४। एवं वणस्सतिकाइएसु वि ४। पज्जत्तासुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए0, एवं पज्जत्तासुहमपुढविकाइओ वि पुरत्थिमिल्ले चरिमंते समोहणावेत्ता एएणं चेव कमेणं एएसु चेव वीससु ठाणेसु उववातेयव्वो जाव बायरवणस्सतिकाइएसु पज्जत्तएसुं ति। एवं अपज्जत्तबायरपुढविकाइओ वि। एवं पज्जत्ताबायरपुढविकाइओ वि। एवं आउकाइओ वि चउसु वि गमएसु पुरत्थिमिल्ले चरिमंते समोहए एयाए चेव वत्तव्वयाए एएसु चेव वीसाए ठाणेसु उववातेयव्वो। सुहमतेउकाइओ वि अपज्जत्तओ पज्जत्तओ य एएसु चेव वीसाए ठाणेसु उववातेयव्वो । [दीपरत्नसागर संशोधितः] [529] [५-भगवई Page #531 -------------------------------------------------------------------------- ________________ सतं-३४, वग्गो-,सत्तंसत्तं-१, उद्देसो-१ अपज्जत्ताबायरतेठकाइए णं भंते! मणुस्सखेत्ते समोहए, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चत्थिमिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा ? सेसं तहेव जाव सेतेणट्ठेणं । एवं पुढविकाइएसु चउव्विहेसु वि उववातेयव्वो । एवं आउकाइएस चव्विसुवि। तेउकाइएसु सुहुमेसु अपज्जत्तएसु पज्जत्तएसु य एवं चेव उववातेयव्वो । अपज्जत्ताबादरतेठकाइए णं भंते! मणुस्सखेत्ते समोहए, समोहणित्ता जे भविए मणुस्सखेत्ते अपज्जत्ताबायरतेउकाइयत्ताए उववज्जित्तए से णं भंते! कतिसम0 ? सेसं तं चेव । एवं पज्जत्ताबायरतेठकाइयत्ताए वि उववाएयव्वो । वाउकाइयत्ताए य, वणस्सतिकाइयत्ताए य जहा पुढविकाइएस तहेव चउक्कएणं भेएणं उववायव्वो । एवं पज्जत्ताबायरतेठकाइओ वि समयखेत्ते समोहणावेत्ता एएसु चेव वीसाए ठाणेसु उववातेयव्वो जहेव अपज्जत्तओ उववातिओ । एवं सव्वत्थ वि बायरतेउकाइया अपज्जत्तगा पज्जत्तगा य समयखेत्ते उववातेयव्वा, समोहणावेयव्वा वि । वाठकाइया, वणस्सतिकाइया य जहा पुढविकाइया तहेव चउक्कएणं भएणं उववातेयव्वा जाव पज्जत्ताबायरवणस्सड्काइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरत्थिमिल्ले चरिमंते समोहए, समोहणेत्ता जे भविए इमीसे रयणप्पभाए० पच्चत्थिमिल्ले चरिमंते पज्जत्ताबायरवणस्सतिकाइयत्ताए उववज्जित्तए से णं भंते! कतिसम0 ? सेसं तहेव जाव सेतेणट्ठेणं । अपज्जत्तासुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पच्चत्थिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पुरत्थिमिल्ले चरिमंते अपज्जत्तासु हुमपुढविकाइयत्ता उववज्जित्तए से णं भंते! कइसमइएणं ? सेसं तहेव निरवसेसं । एवं जहेव पुरत्थिमिल्ले चरिमंते सव्वपदेसु वि समोहया पच्चत्थिमिल्ले चरिमंते समयखे य उववातिया, जे य समयखेत्ते समोहया पच्चत्थिमिल्ले चरिमंते समयखेत्ते य उववातिया, एवं एएणं चेव कमेणं पच्चत्थिमिल्ले चरिमंते समयखेत्ते य समोहया पुरत्थिमिल्ले चरिमंते समयखेत्ते य उववातेयव्वा तेणेव गमएणं । एवं एतेणं गमएणं दाहिणिल्ले चरिमंते समोहयाणं समयखेत्ते य, उत्तरिल्ले चरिमंते समयखेत्ते य उववाओ। एवं चेव उत्तरिल्ले चरिमंते समयखेत्ते य समोहया, दाहिणिल्ले चरिमंते समयखेत्ते य उववातेयव्वा तेणेव गमएणं । अपज्जत्तासुहुमपुढविकाइए णं भंते! सक्करप्पभाए पुढवीए पुरत्थिमिल्ले चरिमंते समोह, समोहणित्ता जे भविए सक्करप्पभा पुढवीए पच्चत्थिमिल्ले चरिमंते अपज्जतासुहुमपुढविकाइत् उवव0 ? एवं जहेव रयणप्पभाए जाव सेतेणट्ठेणं । एवं एएणं कमेणं जाव पज्जत्तएसु सुहुमतेउकाइए । [530] [दीपरत्नसागर संशोधितः] [५-भगवई Page #532 -------------------------------------------------------------------------- ________________ सतं-३४, वग्गो- ,सत्तंसत्तं-१ , उद्देसो-१ अपज्जत्तसुहमपुढविकाइए णं भंते! सक्करप्पभाए पुढवीए पुरथिमिल्ले चरिमंते समोहए, समोहणिता जे भविए समयखेते अपज्जताबायरतेउकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइ0 पुच्छा। गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेण उववज्जिज्जा। से केणढेणं0? एवं खलु गोयमा! मए सत सेढीओ पन्नताओ, तं जहा--उज्जुयायता जाव अद्धचक्कवाला। एगतोवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा, दुहओवंकाए सेढीए उववज्जमाणे तिसमइएणं विग्गहेणं उववज्जेज्जा, सेतेणठेणं0। एवं पज्जत्तएसु वि बायरतेउकाइएसु। सेसं जहा रतणप्पभाए। जे वि बायरतेउकाइया अपज्जत्तगा य पज्जत्तगा य समयखेते समोहया, समोहणित्ता दोच्चाए पुढवीए पच्चत्थिमिल्ले चरिमंते पुढविकाइएसु चठविहेसु, आठकाइएसु चठविहेसु, तेउकाइएसु दुविहेसु, वाठकाइएसु चठविहेसु, वणस्सतिकाइएसु चठविधेसु उववज्जंति ते वि एवं चेव दुसमइएण वा तिसमइएण वा विग्गहेण उववातेयव्वा। बायरतेउकाइया अपज्जत्तगा पज्जत्तगा य जाहे तेसु चेव उववज्जंति ताहे जहेव रयणप्पभाए तहेव एगसमइय-दुसमइय-तिसमइया विग्गहा भाणियव्वा। सेसं जहेव रयणप्पभाए तहेव निरवसेसं। जहा सक्करप्पभाए वत्तव्वया भणिया एवं जाव अहेसत्तमाए भाणियव्वा। [१०३४]अपज्जतासुहमपुढविकाइए णं भंते! अहेलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए, समोहणित्ता जे भविए उड्ढलोयखेत्तनालीए बाहिरिल्ले खेते अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! तिसमइएण वा, चठसमइएण वा विग्गहेणं उववज्जेज्जा। से केणठेण भंते! एवं वुच्चति-तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा? गोयमा! अपज्जत्तासुहमपुढविकाइए णं अहेलोयखेत्तनालीए बाहिरिल्ले खेते समोहए, समोहणिता जे भविए उड्ढलोयखेतनालीए बाहिरिल्ले खेते अपज्जतासुमपुढविकाइयत्ताए एगपयरम्मि अणुसेढिं उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा, जे भविए विसेढिं उववज्जित्तए से णं चउमसइएणं विग्गहेणं उववज्जेजा। सेतेणठेणं जाव उववज्जेज्जा। एवं पज्जत्तासुमपुढविकाइयत्ताए वि। एवं जाव पज्जतासुहमतेउकाइयत्ताए। अपज्जत्तासुहमपुढविकाइए णं भंते! अहेलोग जाव समोहणिता जे भविए समयखेते अपज्जत्ताबायरतेठकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! दुसमइएण वा, तिसमइएण वा विग्गहेणं उववज्जेज्जा। से केणठेणं0? एवं खलु गोयमा! मए सत्त सेढीओ पन्नत्ताओ, तं जहा--उज्जुआयता जाव अद्धचक्कवाला। एगतोवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा, दुहतोवंकाए सेढीए उववज्जमाणे तिसमइएणं विग्गहेणं उववज्जेज्जा, सेतेणढेणं। एवं पज्जतएसु वि, बायरतेउकाइएसु वि उववातेयव्वो। वाउकाइय-वणस्सतिकाइयत्ताए चठक्कएणं भेएणं जहा आउकाइयत्ताए तहेव उववातेयव्वो। एवं जहा अपज्जत्तासुहमपुढविकाइयस्स गमओ भणिओ एवं पज्जत्तासुहमपुढविकाइयस्स वि [दीपरत्नसागर संशोधितः]] [531] [५-भगवई Page #533 -------------------------------------------------------------------------- ________________ सतं-३४, वग्गो - ,सत्तंसत्तं-१, उद्देसो-१ भाणियव्वो, तहेव वीसाए ठाणेसु उववातेयव्यो। अहेलोयखेत्तनालीए बाहिरिल्ले खेते समोहयओ एवं बायरपुढविकाइयस्स वि अपज्जतगस्स पज्जतगस्स य भाणियव्वं। एवं आउकाइयस्स चठव्विहस्स वि भाणियव्वं। सुहमतेउकाइयस्स द्विहस्स वि एवं चेव। अपज्जत्ताबायरतेउकाइए णं भंते! समयखेते समोहते, समोहणिता जे भविए उड्ढलोगखेत्तनालीए बाहिरिल्ले खेते अपज्जतासुहमपुढविकाइयत्ताए उववज्जितए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! दुसमइएण वा, तिसमइएण वा विग्गहेणं उववज्जेज्जा। से केणढेणं0? अट्ठो तहेव सत्त सेढीओ। एवं जाव अपज्जतबायरतेउकाइए णं भंते! समयखेते समोहए, समोहणित्ता जे भविए उड्ढलोगखेतनालीए बाहिरिल्ले खेते पज्जत्तासुमतेउकाइयत्ताए उववज्जित्तए से णं भंते!0? सेसं तं चेव। अपज्जत्ताबायरतेउकाइए णं भंते! समयखेते समोहए, समोहणिता जे भविए समयखेते अपज्जत्ताबायरतेउकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! एगसमइएण वा, दुसमइएण वा, तिसमइएण वा विग्गहेणं उववज्जेज्जा। से केणढेणं0? अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ। एवं पज्जत्ताबादरतेउकाइयत्ताए वि। वाउकाइएसु, वणस्सतिकाइएसु य जहा पुढविकाइएसु उववातिओ तहेव चठक्कएणं भेएणं उववाएयव्वो। एवं पज्जत्ताबायरतेउकाइओ वि एएस् चेव ठाणेसु उववातेयव्वो। वाउकाइय-वणस्सतिकाइयाणं जहेव पुढविकाइयत्ते उववातिओ तहेव भाणियव्वो। से णं कतिस0?| एवं उड्ढलोगखेतनालीए वि बाहिरिल्ले खेते समोहयाणं अहेलोगखेत्तनालीए बाहिरिल्ले खेते उववज्जंताणं सो चेव गमओ निरवसेसो भाणियव्वो जाव बायरवणस्सतिकाइओ पज्जत्तओ बादरवणस्सइकाइएसु पज्जत्तएसु उववातिओ। अपज्जत्तासुहमपुढविकाइए णं भंते! लोगस्स पुरथिमिल्ले चरिमंते समोहते, समोहणिता जे भविए लोगस्स पुरथिमिल्ले चरिमंते अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! एगसमइएण वा, दुसमइएण वा, तिसमइएण वा, चउसमइएण वा विग्गहेणं उववज्जेज्जा। से केणठेणं भंते! एवं वुच्चति-एगसमइएण वा जाव उववज्जेज्जा? एवं खलु गोयमा! मए सत्त सेढीओ पन्नत्ताओ, तं जहा-उज्जुआयता जाव अद्धचक्कवाला। उज्जुआयताए सेढीए उववज्जमाणे एगसमइएणं विग्गहेणं उववज्जेज्जा; एगतोवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा; दहओवंकाए सेढीए उववज्जमाणे जे भविए एगपयरंसि अणुसेढिं उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा, जे भविए विसेदि उववज्जित्तए से णं चठसमइएणं विग्गहेणं उववज्जेज्जा; सेतेणठेणं जाव [दीपरत्नसागर संशोधितः] [532] [५-भगवई Page #534 -------------------------------------------------------------------------- ________________ सतं-३४, वग्गो- ,सत्तंसतं-१, उद्देसो-१ उववज्जेज्जा। एवं अपज्जत्तओ सुहमपुढविकाइओ लोगस्स पुरथिमिल्ले चरिमंते समोहतो लोगस्स पुरत्थि मिल्ले चेव चरिमंते अपज्जतएसु पज्जतएसु य सुहमपुढविकाइएसु, अपज्जतएसु पज्जतएसु य सुहुमआठकाइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमतेउक्काइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमवाउकाइएसु, अपज्जत्तएसु पज्जत्तएसु य बायरवाउकाइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमवणस्सतिकाइएसु; अपज्जत्तएसु पज्जत्तएसु य बारससु वि ठाणेस् एएणं चेव कमेणं भाणियव्वो। सुहमपुढविकाइओ पज्जत्तओ एवं चेव निरवसेसो बारससु वि ठाणेसु उववातेयव्वो। एवं एएणं गमएणं जाव सुहुमवणस्सतिकाइओ पज्जत्तओ सुहुमवणस्सइकाइएसु पज्जत्तएसु चेव भाणितव्यो। अपज्जत्तासुहमपुढविकाइए णं भंते! लोगस्स पुरथिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चरिमंते अपज्जतासुहमपुढविकाइएसु उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! दुसमइएण वा, तिसमइएण वा, चउसमइएण वा विग्गहेणं उववज्जिज्जा। से केणठेणं भंते! एवं बुच्चति? एवं खलु गोयमा! मए सत्त सेढीओ पन्नताओ, तं जहा उज्जुआयता जाव अद्धचक्कवाला। एगतोवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा; दुहतो वंकाए सेढीए उववज्जमाणे जे भविए एगपयरंसि अणुसेढिं उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा, जे भविए विसेदि उववज्जित्तए से णं चठसमइएणं विग्गहेणं उववज्जेज्जा; से तेणठेणं गोयमा!01 एवं एएणं गमएणं पुरथिमिल्ले चरिमंते समोहतो दाहिणिल्ले चरिमंते उववातेयव्वो। जाव सुहमवणस्सतिकाइओ पज्जतओ सुहमवणस्सतिकाइएसु पज्जत्तएसु चेव; सव्वेसिं दुसमइओ, तिसमइओ, चउसमइओ विग्गहो भाणियव्वो। अपज्जत्तासुमपुढविकाइए णं भंते! लोगस्स पुरथिमिल्ले चरिमंते समोहयए, समोहणिता जे भविए लोगस्स पच्चत्थिमिल्ले चरिमंते अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! एगसमइएण वा, दुसमइएण वा, तिसमइएण वा, चउसमइएण वा विग्गहेणं उववज्जेज्जा। से केणठेणं0? एवं जहेव पुरत्थिमिल्ले चरिमंते समोहया पुरथिमिल्ले चेव चरिमंते उववातिता तहेव पुरथिमिल्ले चरिमंते समोहया पच्चत्थिमिल्ले चरिमंते उववातेयव्वा सव्वे। अपज्जत्तासुहुमपुढविकाइए णं भंते! लोगस्स दाहिणिल्ले चरिमंते समोहए, समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चेव चरिमंते अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए? एवं जहा पुरथिमिल्ले समोहओ पुरथिमिल्ले चेव उववातिओ तहा दाहिणिल्ले समोहओ दाहिणिल्ले चेव उववातेयव्वो। तहेव निरवसेसं जाव सुमवणस्सतिकाइओ पज्जतओ सुहमवणस्सइकाइएसु चेव पज्जत्तएसु दाहिणिल्ले चरिमंते उववातिओ। एवं दाहिणिल्ले समोहयओ पच्चत्थिमिल्ले चरिमंते उववातेयव्वो, नवरं द समइय-तिसमइयचउसमइओ विग्गहो। सेसं तहेव। एवं दाहिणिल्ले समोहयओ उत्तरिल्ले उववातेयव्वो जहेव सट्ठाणे तहेव एगसमइय [दीपरत्नसागर संशोधितः] [533] [५-भगवई Page #535 -------------------------------------------------------------------------- ________________ सतं-३४, वग्गो - ,सत्तंसत्तं-१, उद्देसो-१ दुसमइय-तिसमइय-चठसमइयविग्गहो। पुरथिमिल्ले जहा पच्चत्थिमिल्ले तहेव दुसमइय-तिसमइय-चठसमइय०। पच्चत्थिमिल्ले चरिमंते समोहताणं पच्चत्थिमिल्ले चेव चरिमंते उववज्जमाणाणं जहा सट्ठाणे। उत्तरिल्ले उववज्जमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव। पुरत्थिमिल्ले जहा सट्ठाणे। दाहिणिल्ले एगसमइओ विग्गहो नत्थि, सेसं तं चेव। उत्तरिल्ले समोहयाणं उत्तरिल्ले चेव उववज्जमाणाणं जहा सट्ठाणे। उत्तरिल्ले समोहयाणं पुरथिमिल्ले उववज्जमाणाणं एवं चेव, नवरं एगसमइओ विग्गहो नत्थि। उत्तरिल्ले समोहताणं दाहिणिल्ले उववज्जमाणाणं जहा सट्ठाणे। उत्तरिल्ले समोहयाणं पच्चत्थिमिल्ले उववज्जमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव जाव सुहमवणस्सतिकाइओ पज्जतओ सुहमवणस्सतिकाइएसु पज्जत्तएसु चेव। कहिं णं भंते! बायरपुढविकाइयाणं पज्जत्ताणं ठाणा पन्नता? गोयमा! सट्ठाणेणं अट्ठस् पुढवीसु जहा ठाणपए जाव सुहमवणस्सतिकाइया जे य पज्जतगा जे य अपज्जतगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्ना पण्णत्ता समणाउसो!। अपज्जत्तासुहमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ पन्नताओ! गोयमा! अठ कम्मप्पगडीओ पन्नताओ, तं जहा--नाणावरणिज्जं जाव अंतराइयं। एवं चठक्कएणं भेएणं जहेव एगिदियसएसु जाव बायरवणस्सतिकाइयाणं पज्जत्तगाणं।। अपज्जतासुहुमपुढविकाइया णं भंते! कति कम्मपगडीओ बंधंति? गोयमा! सत्तविहबंधगा वि, अट्ठविहबंधगा वि जहा एगिदियसएस् जाव पज्जत्ताबायरवणस्सतिकाइया। अपज्जत्तासुहुमपुढविकाइया णं भंते! कति कम्मपगडीओ वेएंति? गोयमा! चोद्दस कम्मपगडीओ वेएंति,तं जहा--नाणावरणिज्जं जहा एगिंदियसएसु जाव परिसवेयवज्झं। एवं जाव बादरवणस्सइकाइयाणं पज्जत्तगाणं। एगिंदिया णं भंते! कओ उववज्जति? किं नेरइएहिंतो? जहा वक्कंतीए पुढविकाइयाणं उववातो। एगिंदियाणं भंते! कति समुग्घाया पन्नता? गोयमा! चत्तारि समुग्घाया पन्नता, तं जहावेयणासमुग्घाए जाव वेठव्वियसमुग्घाए। एगिदिया णं भंते! किं तुल्लट्ठितीया तुल्लविसेसाहियं कम्म पकरेंति, तुल्लट्ठितीया वेमायविसेसाहियं कम्म पकरेंति, वेमायट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति, वेमायट्ठितीया वेमायविसेसाहियं कम्मं पकरेंति? गोयमा! अत्थेगइया तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति, अत्थेगइया वेमायट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति, अत्थेगइया वेमायट्ठितीया वेमायविसेसाहियं कम्मं पकरेंति। से केणठेणं भंते! एवं वुच्चति-अत्थेगइया तुल्लट्ठितीया जाव वेमायविसेसाहियं कम्म पकरेंति? गोयमा! एगिंदिया चठव्विहा पन्नत्ता, तं जहा-अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा, अत्थेगइया विसमाउया समोववन्नगा, अत्थेगइया विसमाउया विसमोववन्नगा। तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति, तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठितीया वेमायविसेसाहियं कम्मं पकरेंति, तत्थ णं जे ते समाठया [दीपरत्नसागर संशोधितः] [534] [५-भगवई Page #536 -------------------------------------------------------------------------- ________________ सतं-३४, वग्गो- ,सत्तंसत्तं-१ , उद्देसो-१ विसमोववन्नगा ते णं तुल्लट्ठितीया वेमायविसेसाहियं कम्म पकरेंति, तत्थ णं जे ते विसमाठया समोववन्नगा ते णं वेमायट्ठितीया तुल्लविसेसाहियं कम्म पकरेंति, तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं वेमायठितीया वेमायविसेसाहियं कम्मं पकरेंति। सेतेणठेणं गोयमा! जाव वेमायविसेसाहियं कम्मं पकरेंति। सेवं भंते! सेवं भंते! ति जाव विहरइ। चोत्तीसइमे सते पदमे एगिंदियसेढिसते पढ़मो उद्देसो समतो. 0 बिइओ उद्देसो 0 [१०३५]कतिविधा णं भंते! अणंतरोववन्नगा एगिंदिया पन्नता? गोयमा! पंचविहा अणंतरोववन्नगा एगिदिया पन्नत्ता, तं जहा-पुढविकाइया0, दुयाभेदो जहा एगिदियसतेसु जाव बायरवणस्सइकाइया। कहि णं भंते! अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नता? गोयमा! सट्ठाणेणं अट्ठसु पुढवीसु, तं जहा--रयणप्पभा जहा ठाणपए जाव दीवेस् समुद्देस्, एत्थ णं अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नता, उववातेण सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोगस्स असंखेज्जइभागे, अणंतरोववन्नगसुहमपुढविकाइया णं एगविहा अविसेसमणाणता सव्वलोगपरियावन्ना पन्नता समणाउसो!। एवं एतेणं कमेणं सव्वे एगिंदिया भाणियव्वा। सट्ठाणाई सव्वेसिं जहा ठाणपए। एतेसिं पज्जत्तगाणं बायराणं उववाय-समुग्घाय-सट्ठाणाणि जहा तेसिं चेव अपज्जत्तगाणं बायराणं, सुहमाणं सव्वेसिं जहा पुढविकाइयाणं भणिया तहेव भाणियव्वा जाव वणस्सइकाइय ति। अणंतरोववन्नगसुहमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ पन्नताओ? गोयमा! अट्ठ कम्मप्पगडीओ पन्नताओ। एवं जहा एगिंदियसतेसु अणंतरोववन्नउद्देसए तहेव पन्नताओ, तहेव बंधेति, तहेव वेदेति जाव अणंतरोववन्नगा बायरवणस्सतिकाइया। अणंतरोववन्नगएगिंदिया णं भंते! कओ उववज्जंति? जहेव ओहिए उद्देसओ भणिओ। अणंतरोववन्नगएगिंदियाणं भंते! कति समुग्घाया पन्नत्ता? गोयमा! दोन्नि समुग्घाया पन्नत्ता तं जहा-वेयणासमुग्घाए य कसायसमग्घाए य। अणंतरोववन्नगएगिंदिया णं भंते! किं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति० पुच्छा तहेव। गोयमा! अत्थेगइया तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति, अत्थेगइया तुल्लठ्ठितीया वेमायविसेसाहियं कम्मं पकरेंति। से केणढेणं जाव वेमायविसेसाहियं कम्मं पकरेंति? गोयमा! अणंतरोववन्नगा एगिंदिया दुविहा पन्नता, तं जहा--अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा। तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति। तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठितीया वेमायविसेसाहियं कम्मं पकरेंति। सेतेणठेणं जाव वेमायविसेसाहियं कम्मं पकरेंति। सेवं भंते! सेवं भंते! तिला *चोत्तीसइमे सते पढमे एगिदियसेढिसते बीइओ उद्देसो समतो. दीपरत्नसागर संशोधितः] [535] [५-भगवई Page #537 -------------------------------------------------------------------------- ________________ सतं-३४, वग्गो - ,सत्तंसत्तं-१, उद्देसो-३ 0 तइओ उद्देसो ० [१०३६]कतिविधा णं भंते! परंपरोववन्नगा एगिंदिया पन्नता? गोयमा! पंचविहा परंपरोववन्नगा एगिंदिया पन्नत्ता,तं जहा--पुढविकाइया0 भेदो चक्कओ जाव वणस्सतिकातिय त्ति। परंपरोववन्नगअपज्जत्तासुहमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते समोहए, समोहणिता जे भविए इमीसे रतणप्पभाए पढवीए जाव पच्चत्थिमिल्ले अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए0? एवं एएणं अभिलावेणं जहेव पढमो उद्देसओ जाव लोगचरिमंतो ति। कहिं णं भंते! परंपरोववन्नगपज्जत्तगबायरपुढविकाइयाणं ठाणा पन्नता? गोयमा! सट्ठाणेणं अट्ठसु वि पुढवीसु। एवं एएणं अभिलावेणं जहा पढमे उद्देसए जाव तुल्लट्ठितीय ति। सेवं भंते! सेवं भंते! ति। चोतीसहमे सते पदमे एगिदियसेढिसते तडओ उद्देसो समतो. 0 उद्देसगा : ४-११ ० [१०३७]एवं सेसा वि अट्ठ उद्देसगा जाव अचरिमो ति। नवरं अणंतरा0 अणंतरसरिसा, परंपरा0 परंपरसरिसा। चरिमा य, अचरिमा य एवं चेव। एवं एते उक्कारस उद्देसगा। चोतीसहमे सते पदमे एगिंदियसेढिसते ४-११ उद्देसो समतो. बिडयं एगिंदियसेढिसयं [१०३८]कतिविधा णं भंते! कण्हलेस्सा एगिदिया पन्नता? गोयमा! पंचविहा कण्हलेस्सा एगिंदिया पन्नत्ता, भेदो चउक्कओ जहा कण्हलेस्सएगिंदियसए जाव वणस्सतिकाइय ति। कण्हलेस्सअपज्जतासुहमपुढविकाइए णं भंते! इमीसे रतणप्पभाए पुढवीए पुरथिमिल्ले ? एवं एएणं अभिलावेणं जहेव ओहिउद्देसओ जाव लोगचरिमंते ति। सव्वत्थ कण्हलेस्सेसु चेव उववातेयव्वो। कहिं णं भंते! कण्हलेस्सअपज्जत्ताबायरपुढविकाइयाणं ठाणा पन्नता? एवं एएणं अभिलावेणं जहा ओहिउद्देसओ जाव तुल्लट्ठितीय ति। सेवं भंते! सेवं भंते! ति०। एवं एएणं अभिलावेणं जहेव पढमं सेढिसयं तहेव एक्कारस उद्देसगा भाणियव्वा। चोतीसहमे सते बितियं एगिंदियसेढिसयं समतं. तइयं एगिंदियसेढिसयं [१०३९]एवं नीललेस्सेहि वि सयं। *चोतीसइमे सते ततियं एगिंदियसेढिसयं समतं चउत्थं एगिंदियसेढिसयं [१०४०]काउलेस्सेहि वि सयं एवं चेव। चोतीसहमे सते चइत्थं एगिंदियसेढिसयं समतं. [दीपरत्नसागर संशोधितः] [536] [५-भगवई Page #538 -------------------------------------------------------------------------- ________________ सतं-३४, वग्गो- ,सत्तंसत्तं-४, उद्देसो-१८ पंचमं एगिंदियसेढिसयं [१०४१]भवसिद्धियएगिदियेहिं सयं। *चोत्तीसइमे सते पंचमं एगिदियसेढिसयं समत्तं. छठं एगिदियसेढिसयं [१०४२]कतिविधा णं भंते! कम्हलेस्सा भवसिद्धीया एगिंदिया पन्नता? जहेव ओहिउद्देसओ। कतिविधा णं भंते! अणंतरोववन्नाकण्हलेस्सा भवसिद्धिया एगिंदिया पन्नता? जहेव अणंतरोववण्णाउद्देसओ ओहिओ तहेव। कतिविहा णं भंते! परंपरोववन्नकण्हलेस्सभवसिद्धिया एगिंदिया पन्नत्ता? गोयमा! पंचविहा परंपरोववन्नाकण्हलेस्सभवसिद्धिया एगिंदिया पन्नत्ता। भेदो चठक्कओ जाव वणस्सतिकाइय ति। परंपरोववन्नकण्हलेस्सभवसिद्धीयअपज्जत्तासुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए0? एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव लोयचरमंते ति। सव्वत्थ कण्हलेस्सेसु भवसिद्धिएसु उववातेयव्वो। कहि णं भंते! परंपरोववन्नकण्हलेस्सभवसिद्धियपज्जत्ताबायरपुढविकाइयाणं ठाणा पन्नता? एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव तुल्लठ्ठितीय ति। एवं एएणं अभिलावेणं कण्हलेस्सभवसिद्धियएगिदिएहि वि तहेव। *चोतीसइमे सते छटठं एगिंदियसेढिसयं समतं ७-१२/एगिदियसेढिसयं [१०४३]नीललेस्सभवसिद्धियएगिदिएस् सयं। एवं काउलेस्सभवसिद्धियएगिदिएहि वि सयं। जहा भवसिद्धिएहिं चत्तारि सयाणि एवं अभवसिद्धीएहि वि चत्तारि सयाणि भाणियव्वाणि, नवरं चरिम-अचरिमवज्जा नवउद्देसगा भाणियव्वा। सेसं तं चेव। एवं एयाई बारस एगिंदियसेढिसयाई। सेवं भंते! सेवं भंते! ति जाव विहरइ। *चोत्तीसइमे सते ७-१२ एगिंदियसेढिसयाई समताई. ०-चउत्तीसइमं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चठत्तीसइमं सतं समतं ० [] पणतीसइमं सयं [] पढमं एगिदियमहाजम्मसय 0 पढमो उद्देसो 0 [१०४४]कति णं भंते! महाजुम्मा पन्नता? गोयमा! सोलस महाजुम्मा पन्नत्ता, तं जहा-- कडजुम्मकडजुम्मे १, कडजुम्मतेयोगे २, कडजुम्मदावरजुम्मे ३, कडजुम्मकलियोगे ४, तेयोगकडजुम्मे ५, तेयोगतेयोए ६, तेओयदावरजुम्मे ७, तेयोगकलियोए ८, दावरजुम्मकडजुम्मे ९, दावरजुम्मतेओए १०, [दीपरत्नसागर संशोधितः] [537] [५-भगवई Page #539 -------------------------------------------------------------------------- ________________ सतं-३५, वग्गो- ,सत्तंसत्तं-१, उद्देसो-१ दावरजुम्मदावरजुम्मे ११, दावरजुम्मकलियोगे १२, कलिओगकडजुम्मे १३, कलियोगतेओये १४, कलियोगदावरजुम्मे १५, कलियोगकलिओगे १६ । से केणठेणं भंते! एवं वच्चइ--सोलस महाजुम्मा पन्नता, तं जहा--कडजुम्मकडजुम्मे जाव कलियोगकलियोगे? गोयमा! जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चठपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मकडजुम्मे १। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मतेयोए २। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मदावरजुम्मे ३। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा, से तं कडजुम्मकलियोगे ४। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चठपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोगा, से तं तेयोगकडजुम्मे ५। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोया से तं तेयोयतेयोगे ६। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोगा, से तं तेओयदावरजुम्मे ७। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोया, से तं तेयोयकलियोए ८| जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मकडजुम्मे ९। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मतेयोए १0। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मदावरजुम्मे ११। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा से तं दावरजुम्मकलियोए १२। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोगकडजुम्मे १३। जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोया, से तं कलियोयतेयोए १४। जे णं रासी चठक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोगदावरजुम्मे १५। जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोयकलियोए १६। सेतेणठेणं जाव कलियोगकलियोगे। [१०४५]कडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जति? किं नेरइय0 जहा उप्पलुद्देसए तहा उववातो। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जति? गोयमा! सोलस वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जंति। ते णं भंते! जीवा समए समए0 पुच्छा। गोयमा! ते णं अणंता समए समए अवहीरमाणा अवहीरमाणा अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति, नो चेव णं अवहिया सिया। उच्चत्तं जहा उप्पलुद्देसए। ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा, अबंधगा? गोयमा! बंधगा, नो अबंधगा। [दीपरत्नसागर संशोधितः] [538] [५-भगवई Page #540 -------------------------------------------------------------------------- ________________ सतं-३५, वग्गो- ,सत्तंसत्तं-१, उद्देसो-१ एवं सव्वेसिं आउयवज्जाणं, आउयस्स बंधगा वा, अबंधगा वा। ते णं भंते! जीवा नाणावरणिज्जस्स0 पुच्छा। गोयमा! वेदगा, नो अवेदगा। एवं सव्वेसिं। ते णं भंते! जीवा किं सातावेदगा0 पुच्छा। गोयमा! सातावेयगा वा असातावेयगा वा। एवं उप्पलुद्देसगपरिवाडी सव्वेसिं कम्माणं उदई, नो अणुदई। छण्हं कम्माणं उदीरगा, नो अणुदीरगा। वेयणिज्जा-SSउयाणं उदीरगा वा, अणुदीरगा वा। ते णं भंते! जीवा किं कण्ह0 पुच्छा। गोयमा! कण्हलेस्सा वा नीललेस्सा वा काउलेस्सा वा तेउलेस्सा वा। नो सम्मद्दिट्ठी, मिच्छद्दिट्ठी, नो सम्मामिच्छद्दिट्ठी। नो नाणी, अन्नाणी; नियमं दुअन्नाणी, तं जहा-मतिअन्नाणी य, सुयअन्नाणी य। नो मणजोगी, नो वइजोगी, कायजोगी। सागारोवत्ता वा, अणागारोवठत्ता वा। तेसि णं भंते! जीवाणं सरीरमा कतिवण्णाo? जहा उप्पलुद्देसए सव्वत्थ पुच्छा। गोयमा! जहा उपलुद्देसए। ऊसासगा वा, नीसासगा वा, नो ऊसासगनीसासगा। आहारगा वा, अणाहारगा वा। नो विरया, अविरया, नो विरयाविरया। सकिरिया, नो अकिरिया। सत्तविहबंधगा वा, अट्ठविहबंधगा वा। आहारसन्नोवठत्ता वा जाव परिग्गहसन्नोवत्ता वा। कोहकसाई वा जाव लोभकसाई वा। नो इत्थिवेदगा, नो पुरिसवेदगा, नपुंसगवेदगा। इत्थिवेदबंधगा वा, पुरिसवेदबंधगा वा, नपुंसगवेदबंधगा वा। नो सण्णी, असण्णी। सइंदिया, नो अणिंदिया। ते णं भंते! कडजुम्मकडजुम्मएगिंदिय' त्ति कालओ केवचिरं होंति? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं अणंतं कालं--अणंतो वणस्सतिकालो। संवेहो न भण्णइ आहारो जहा उप्पलुद्देसए नवरं निव्वाघाएणं छद्दिसिं, वाघायं पइच्च सिय तिदिसिं, सिय चतुदिसिं, सिय पंचदिसिं। सेसं तहेव। ठिती जहन्नेणं एक्कं समयं (अंतोमुहत्तं), उक्कोसेणं बावीसं वाससहस्साइं। समुग्घाया आइल्ला चत्तारि, मारणंतियसमुग्घाएणं समोहया वि मरंति, असमोहया वि मरंति। उव्वाणा जहा उप्पलुद्देसए| अह भंते! सव्वपाणा जाव सव्वसत्ता कडजुम्मकडजुम्मएगिदियत्ताए उववन्नपुव्वा? हंता, गोयमा! असई अदुवा अणंतखुत्तो। कडजुम्मतेयोयएगिदिया णं भंते! कओ उववज्जति? उववातो तहेव। ते णं भंते! जीवा एगसमए0 पुच्छा। गोयमा! एक्कूणवीसा वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जंति। सेसं जहा कडजुम्मकडजुम्माणं जाव अणंतखुत्तो। कडजुम्मदावरजुम्मएगिंदिया णं भंते! कओहिंतो उववज्जंति? उववातो तहेव। ते णं भंते! जीवा एगसमएणं0 पुच्छा। गोयमा! अट्ठारस वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जति। सेसं तहेव जाव अणंतखुत्तो। कडजुम्मकलियोगएगिंदिया णं भंते! कओ उवव0? उववातो तहेव। परिमाणं सत्तरस वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जंति। सेसं तहेव जाव अणंतखुत्तो। तेयोगकडजुम्मएगिंदिया णं भंते! कओ उववज्जंति? उववातो तहेव। परिमाणं--बारस वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जंति। सेसं तहेव जाव अणंतखुत्तो। तेयोयतेयोयएगिंदिया णं भंते! कतो उववज्जति? उववातो तहेव। परिमाणं--पन्नरस वा, [दीपरत्नसागर संशोधितः] [539] [५-भगवई Page #541 -------------------------------------------------------------------------- ________________ सतं - ३५, वग्गो-, सत्तंसत्तं - १, उद्देसो- १ संखेज्जा वा, असंखेज्जा वा अणंता वा । सेसं तहेव जाव अणंतखुत्तो । एवं एएसु सोलससु महाजुम्मेसु एक्को गमओ, नवरं परिमाणे नाणत्तं तयोयदावरजुम्मे परिमाणं चोद्दस वा संखेज्जा वा, असंखेज्जा वा अणंता वा उववज्जंति । तेयोगकलियोगेसु तेरस वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जंति । दावरजुम्मकडजुम्मेसु अट्ठ वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जंति । दावरजुम्मतेयोगेसु एक्कारस वा संखेज्जा वा, असंखेज्जा वा, अनंता वा उववज्जंति। दावरजुम्मदावरजुम्मेसु दस वा, संखेज्जा वा, असंखेज्जा वा अणंता वा उववज्जंति । दावरजुम्मकलियोगेसु नव वा, संखेज्जा वा, असंखेज्जा वा अणंता वा उववज्जंति । कलियोगकडजुम्मे [?] चत्तारि वा, संखेज्जा वा, असंखेज्जा वा अणंता वा उववज्जंति । कलियोगतेयोगेसु सत्त वा संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जंति । कलियोगदावरजुम्मेसु छ वा संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जति । कलियोगकलियोगएगिंदिया णं भंते! कओ उववज्जंति? उववातो तहेव । परिमाणं पंच वा, संखेज्जा वा, असंखेज्जा वा अणंता वा उववज्जंति । सेसं तहेव जाव अनंतखुतो । सेवं भंते! सेवं भंते! ति० । *३५/१- पढ़मो उद्देसो समत्तो* ० [३५ / १] बिइओ उद्देसो ० [१०४६]पढमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जंति ? गोयमा ! तहेव । एवं जहेव पढमो उद्देसओ तहेव सोलसखुत्तो बितियो वि भाणियव्वो । तहेव सव्वं । नवरं इमाणि दस नाणत्ताणि ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं। आउयकम्मस्स नो बंधगा, अबंधगा । आउयस्स नो उदीरगा, अणुदीरगा । नो उस्सासगा, नो निस्सासगा, नो उस्सासनिस्सासगा । सत्तविहबंधगा, नो अट्ठविहबंधगा । ते णं भंते! `पढमसमयकडजुम्मकडजुम्मएगिंदिय'त्ति कालतो केवचिरं ? गोयमा ! एक्कं समयं । एवं ठिती वि। समुग्घाया आइल्ला दोन्नि। समोहया न पुच्छिज्जंति। उव्वट्→णा न पुच्छिज्जइ। सेसं तहेव सव्वं निरवसेसं सोलससु वि गमएसु जाव अणंतखुत्तो। सेवं भंते! सेवं भंते! ति० । *३५/१ - बीइओ उहेसो समतो* ० [ ३५ / १ ] तइओ उद्देसो ० [१०४७]अपढमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जंति? एसो जहा पढमुद्देसो सोलसहि वि जुम्मेसु तहेव नेयव्वो जाव कलियोगकलियोगत्ताए जाव अणंतखुत्तो। सेवं भंते! सेवं भंते! ति० । *३५/१- तइओ उद्देसो समत्तो* ० [३५/१] चउत्थो उद्देसो ० [१०४८]चरिमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कतो उववज्जंति ? [दीपरत्नसागर संशोधितः ] [540] एवं जहेव [५-भगवई] Page #542 -------------------------------------------------------------------------- ________________ सतं-३५, वग्गो- ,सत्तंसत्तं-१, उद्देसो-४ पढमसमयउद्देसओ, नवरं देवा न उववज्जंति, तेउलेस्सा न पुच्छिज्जंति। सेसं तहेव। सेवं भंते! सेवं भंते! ति। *३५/१-चउत्थो उद्देसो समतो 0 [३५/१] पंचमो उद्देसो 0 [१०४९]अचरिमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जति? जहा [?अ] पढमसमयउद्देसो तहेव भाणियव्वो निरवसेसं। सेवं भंते! सेवं भंते!01 *३५/१-पंचमो उहेसो समतो. 0 [३५/१] छट्ठो उद्देसो 0 [१०५०]पढमपढमसमयकडजुम्मकडजुम्मएगिदिया णं भंते! कओ उववज्जति? जहा पढमसमयउद्देसओ तहेव निरवसेसं। सेवं भंते! सेवं भंते! जाव विहरइ। *३५/१-छट्टो उहेसो समतो. ___० [३५/१] सत्तमो उद्देसो 0 [१०५१]पढमअपढमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जंति? जहा पढमसमयउद्देसो तहेव भाणियव्वो। सेवं भंते! सेवं भंते! तिला *३५/९-सत्तमो उद्देसो समत्तो 0 [३५/१] अट्ठमो उद्देसओ 0 [१०५२]पढमचरिमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जंति? जहा चरिमुद्देसओ तहेव निरवसेसं। सेवं भंते! सेवं भंते! ति। *३५/१-अट्ठमो उद्देसो समत्तो* ० [३५/१] नवमो उद्देसओ 0 [१०५३]पढमअचरिमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कतो उववज्जंति? जहा बीओ उद्देसओ तहेव निरवसेसं। सेवं भंते! सेवं भंते! जाव विहरइ। *३५/१-नवमो उद्देसो समत्तो. 0 [३५/१] दसमो उद्देसओ 0 [१०५४]चरिमचरिमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जति? जहा चतुत्थो उद्देसओ तहेव। सेवं भंते! सेवं भंते! तिला ३५/१-दसमो हेसो समतोल [दीपरत्नसागर संशोधितः] [541] [५-भगवई Page #543 -------------------------------------------------------------------------- ________________ सतं-३५, वग्गो - ,सत्तंसत्तं-१, उद्देसो-११ 0 [३५/१] एक्कारसमो उद्देसओ 0 [१०५५]चरिमअचरिमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जंति? जहा पढमसमयउद्देसओ तहेव निरवसेसं। सेवं भंते! सेवं भंते! जाव विहरइ। [१०५६]एवं एए एक्कारस उद्देसगा। पढमो ततियो पंचमओ य सरिसगमगा, सेसा अट्ठ सरिसगमगा, नवरं चउत्थे अट्ठमे दसमे य देवा न उववज्जंति, तेउलेसा नत्थि। ३५/१ एगिंदियमहाजुम्मसयं समतं. २-१२/-एगिदियमहाजुम्मसयाई [१०५७]कण्हलेस्सकडजुम्मकडजुम्मएगिदिया णं भंते! कओ उववज्जंति? गोयमा! उववातो तहेव। एवं जहा ओहिउद्देसए, नवरं इमं नाणतं-- ते णं भंते! जीवा कण्हलेस्सा? हंता, कण्हलेस्सा। ते णं भंते! कण्हलेस्सकडजुम्मकडजुम्मएगिंदिय'त्ति कालओ केवचिरं होंति? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहतं। एवं ठिती वि। सेसं तहेव-जाव अणंतखुत्तो। एवं सोलस वि जुम्मा भाणियव्वा। सेवं भंते! सेवं भंते! ति०। पढमसमयकण्हलेस्सकडजुम्मकडजुम्मएगिदिया णं भंते! कओ उववज्जंति? जहा पढमसमयउद्देसओ, नवरं- ते णं भंते! जीवा कण्हलेस्सा? हंता, कण्हलेस्सा। सेसं तहेव। सेवं भंते! सेवं भंते! तिला एवं जहा ओहियसते एक्कारस उद्देसगा भणिया तहा कण्हलेस्ससए वि एक्कारस उद्देसगा भाणियव्वा। पढमो, ततिओ, पंचमो य सरिसगमा। सेसा अट्ठ वि सरिसगमा, नवरं0 चउत्थ-अट्ठम-दसमेसु उववातो नत्थि देवस्स। सेवं भंते! सेवं भंते! तिला एवं नीललेस्सेहि वि सयं कण्हलेस्ससयसरिसं, एक्कारस उद्देसगा तहेव। सेवं भंते! सेवं भंते! ति एवं काउलेस्सेहि वि सयं कण्हलेस्ससयसरिसं। सेवं भंते! सेवं भंते! ति। भवसिद्धियकडजुम्मकडजुम्मएगिंदिया णं भंते! कतो उववज्जंति? जहा ओहियसयं तहेव, नवरं एक्कारससु वि उद्देसएसु 'अह भंते! सव्वपाणा जाव सव्वसत्ता भवसिद्धियकडजुम्मकडजुम्मएगिदियत्ताए उववन्नपुव्वा? गोयमा! णो इणठे समठे'। सेसं तहेव। सेवं भंते! सेवं भंते! तिला कण्हलेस्सभवसिद्धियकडजुम्मकडजुम्मएगिंदिया णं भंते! कओ उववज्जंति? एवं [दीपरत्नसागर संशोधितः] [542] [५-भगवई Page #544 -------------------------------------------------------------------------- ________________ सतं-३५, वग्गो - ,सत्तंसत्तं-/२-१२, उद्देसो-/१-११ कण्हलेस्सभवसिद्धीयएगिदिएहि वि सयं बितियसयकण्हलेस्ससरिसं भाणियव्वं। सेवं भंते! सेवं भंते! तिला एवं नीललेस्सभवसिद्धियएगिदियेहि वि सयं। सेवं भंते! सेवं भंते! ति। एवं काउलेस्सभवसिद्धियएगिदिएहि वि तहेव एक्कारसउद्देसगसंजुतं सयं। एवं एयाणि चत्तारि भवसिद्धिएसु सयाणि, चठसु वि सएसु सव्वपाणा जाव उववन्नपुव्वा? नो इणढे समठे'। सेवं भंते! सेवं भंते! ति। जहा भवसिद्धिएहिं चत्तारि सयाई भणियाइं एवं अभवसिद्धिएहि वि चत्तारि सयाणि लेसासंजुत्ताणि भाणियव्वाणि 'सव्वपाणाo? तहेव, नो इणठे समठे'। एवं एयाई बारस एगिदियमहाजम्मसयाई भवंति। सेवं भंते! सेवं भंते! तिला -पंचत्तीसइमं सयं समतं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचत्तीसइमं सतं समत्तं . [] छत्तीसइमं सयं [] पढमं बेइंदियमहाजम्मसयं 0 पढमो उद्देसओ 0 [१०५८]कडजुम्मकडजुम्मबेंदिया णं भंते! कओ उववज्जंति?0 उववातो जहा वक्कंतीए। परिमाणं-सोलस वा, संखेज्जा वा, असंखेज्जा वा, उववज्जति। अवहारो जहा उप्पलुद्देसए। ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं बारस जोयणाई। एवं जहा एगिंदियमहाजुम्माणं पढमुद्देसए तहेव; नवरं तिन्नि लेस्साओ; देवा न उववज्जंति; सम्मद्दिठी वा, मिच्छद्दिठी वा, नो सम्मामिच्छादिठी; नाणी वा, अन्नाणी वा; नो मणयोगी, वइयोगी वा, कायजोगी वा। ते णं भंते! कडजुम्मकडजुम्मोदिया कालतो केवचिरं होंति? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं संखेज्जं कालं। ठिती जहन्नेणं एक्कं समयं, उक्कोसेणं बारस संवच्छराइं। आहारो नियमं छद्दिसिं। तिन्निसमुग्घाया। सेसं तहेव जाव अणंतखुत्तो। एवं सोलससु वि जुम्मेसु। सेवं भंते! सेवं भंते! तिला ३६/१-पढमो उहेसओ समतो. पढमे बेइंदियमहाजुम्मसए उद्देसगा : २-११ ० [१०५९]पढमसमयकडजुम्मकडजुम्मबेंदिया णं भंते! कतो उववज्जंति? एवं जहा एगिदियमहाजुम्माणं पढमसमयुद्देसए दस नाणताइं ताई चेव दस इह वि। एक्कारसमं इमं नाणतं- नो मणजोगी, नो वइजोगी, कायजोगी। सेसं जहा एगिंदियाणं चेव [दीपरत्नसागर संशोधितः]] [543] [५-भगवई Page #545 -------------------------------------------------------------------------- ________________ सतं-३६, वग्गो-,सत्तंसत्तं-१, उद्देसो-/२-११ पढमुद्देसए । सेवं भंते! सेवं भंते! ति० । एवं एए वि जहा एगिंदियमहाजुम्मेसु एक्कारस उद्देसगा तहेव भाणियव्वा, नवरं चउत्थअट्ठम-दसमेसु सम्मत्त - नाणाणि न भण्णंति । जहेव एगिंदिएसु; पढमो ततिओ पंचमो य एक्कगमा, सेसा अट्ठ एक्कगमा । * ३६/१-पढमो उद्देसओ समतो* बेइंदियमहाजुम्मसयाई : २-१२ [१०६०]कण्हलेस्सकडजुम्मकडजुम्मबेंदिया णं भंते! कतो उववज्जंति ? एवं चेव कण्हलेस्सेसु वि एक्कारस उद्देसगसंजुत्तं सयं, नवरं लेसा, संचिट्ठणा जहा एगिंदियकण्हलेस्साणं । एवं नीललेस्सेहि वि सयं । एवं काउलेस्सेहि वि सयं । भवसिद्धियकडजुम्मकडजुम्मबेइंदिया णं भंते! 0 ? एवं भवसिद्धियसया वि चत्तारि तेणेव पुव्वगमएणं नेतव्वा, नवरं सव्वपाणा ०? णो इणट्ठे समट्ठे' । सेसं जहेव ओहियसयाणि चत्तारि । सेवं भंते! सेवं भंते! ति०। भाणियव्वा, नवरं जहा भवसिद्धियसया चत्तारि एवं अभवसिद्धियसया सम्मत्तनाणाणि सव्वेहिं नत्थि । सेसं तं चेव । एवं एयाणि बारस बेंदियमहाजुम्मसयाणि भवंति । सेवं भंते! सेवं भंते! ति०। वि चत्तारि *३६/२-१२ बेइंदियमहाजुम्मसया समत्ता * ० - छत्तीसतिमं सयं समत्तं - ० • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छत्तीसइमं सतं समत्तं • [] सत्ततीसइमं सयं [] [१०६१]कडजुम्मकडजुम्मतेंदिया णं भंते! कओ उववज्जंति ? एवं तेइंदिएसु वि बारस सया कायव्वा बेंदियसयसरिसा, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं तिन्नि गाउयाई; ठिती जहन्नेणं एक्कं समयं उक्कोसेणं एकूणवन्नरातिंदियाइं । सेसं तहेव । सेवं भंते! सेवं भंते! ति०। *३७/-तेइंदियमहाजुम्मसया समत्ता* • सततीसइमं सतं समत्तं ० o मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तत्तीसइमं सतं समत्तं • अट्ठतीसइमं सयं [] [१०६२]चउरिंदिएहि वि एवं चेव बारस सया कायव्वा, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं चत्तारि गाउयाई; ठिती जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासा । सेसं जहा बेंदियाणं । [दीपरत्नसागर संशोधितः ] [544] [५-भगवई] Page #546 -------------------------------------------------------------------------- ________________ सतं-३८, वग्गो - ,सत्तंसत्तं-/१-१२ , उद्देसो-/ सेवं भंते! सेवं भंते! ति। .३८/-चतुरिंदियमहाजुम्मसया समता. ०-अट्ठतीसइमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठतीसइमं सतं समत्तं ० [] एगूणयालीसइमं सयं [] [१०६३]कडजुम्मकडजुम्मअसन्निपंचेंदिया णं भंते! कओ उववज्जंति?0 जहा बेंदियाणं तहेव असन्नीसु वि बारस सया कायव्वा, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्स; संचिट्ठणा जहन्नेणं एक्कं समयं, उक्कोसेणं पुव्वकोडीपुहत्तं; ठिती जहन्नेणं एक्कं समयं, उक्कोसेणं पुव्वकोडी। सेसं जहा बेंदियाणं। सेवं भंते! सेवं भंते! ति। *३९/-असण्णिपंचेंदियमहाजम्मसया समत्ता __०-एगूणयालीसइमं सयं समत्तं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एग्णयालीसइमं सतं समतं . [] चत्तालीसइमं सयं [] पढमं सन्निपंचिंदिय महाजम्मसयं 0 पढमो उद्देसो 0 [१०६४]कडजुम्मकडजुम्मसन्निपंचेंदिया णं भंते! कओ उववज्जंति?0 उववातो चउसु वि गतीसु। संखेज्जवासाउय-असंखेज्जवासाठय-पज्जत्ता-अपज्जत्तएसु य न कतो वि पडिसेहो जाव अणुत्तरविमाण ति। परिमाणं, अवहारो, ओगाहणा य जहा असण्णिपंचेंदियाणं। वेयणिज्जवज्जाणं सत्तण्हं पगडीणं बंधगा वा अबंधगा वा वेयणिज्जस्स बंधगा, नो अबंधगा। मोहणिज्जस्स वेयगा वा, अवेयगा वा। सेसाणं सत्तण्ह वि वेयगा, नो अवेयगा। सायावेयगा वा असायावेयगा वा। मोहणिज्जस्स उदई वा, अणुदई वा; सेसाणं सत्तण्ह वि उदई, नो अणुदई। नामस्स गोयस्स य उदीरगा, नो अणुदीरगा; सेसाणं छह वि उदीरगा वा, अणुदीरगा वा। कण्हलेस्सा वा जाव सुक्कलेस्सा वा। सम्मद्दिट्ठी वा, मिच्छादिट्ठी वा, सम्मामिच्छद्दिट्ठी वा। णाणी वा अण्णाणी वा। मणजोगी वा, वइजोगी वा, कायजोगी वा। उवयोगो, वन्नमाई, उस्सासगा, आहारगा य जहा एगिंदियाणं। विरया वा अविरया वा, विरयाविरया वा। सकिरिया, नो अकिरिया। ते णं भंते! जीवा किं सत्तविहबंधगा, अट्ठविहबंधगा, छव्विहबंधगा एगविहबंधगा? गोयमा! सत्तविहबंधगा वा जाव एगविहबंधगा वा। ते णं भंते! जीवा किं आहारसण्णोवउत्ता जाव परिग्गहसन्नोवउत्ता, नोसण्णोवयुत्ता? गोयमा! आहारसन्नोवत्ता वा जाव नोसन्नोवत्ता वा। सव्वत्थ पुच्छा भाणियव्वा। कोहकसाई वा जाव लोभकसाई वा, अकसायी वा। इत्थिवेयगा वा, पुरिसवेयगा वा, नपुंसगवेयगा वा, अवेदगा वा। इत्थिवेदबंधगा वा, पुरिसवेयबंधगा वा, नपुंसगवेदबंधगा [दीपरत्नसागर संशोधितः] [545] [५-भगवई Page #547 -------------------------------------------------------------------------- ________________ सतं- ४०, वग्गो, सत्तंसत्तं - १, उद्देसो- १ वा, अबंधगा वा । सण्णी, नो असण्णी । सइंदिया, नो अनिंदिया । संचिट्ठणा जहन्नेणं एक्कं समयं, उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं । आहारो तहेव जाव नियमं छद्दिसिं । ठिती जहन्नेणं एक्कं समयं, उक्कोसेणं तेत्तीसं सागरोवमाई । छ समुग्धाता आदिल्लगा। मारणंतियसमुग्घातेणं समोहया वि मरंति, असमोहया वि मरंति। उव्वट्→णा जहेव उववातो, न कत्थइ पडिसेहो जाव अणुत्तरविमाण त्ति । अह भंते! सव्वपाणा0? जाव अणंतखुत्तो । एवं सोलससु वि जुम्मेसु भाणियव्वं जाव अणंतखुत्तो, नवरं परिमाणं जहा बेइंदियाणं, सेसं सेवं भंते! सेवं भंते! ति०। तहेव । *४०/१-पढमो उहेसो समतो ० ४० / १ - उद्देसा- २-११ ० [१०६५] पढमसमयकडजुम्मकडजुम्मसन्निपंचेंदिया णं भंते! कतो उववज्जंति?0 उववातो, परिमाणं, अवहारो, जहा एतेसिं चेव पढमे उद्देसए । ओगाहणा, बंधो, वेदो, वेयणा, उदयी, उदीरगा य जहा बेंदियाणं पढमसमइयाणं तहेव । कण्हलेस्सा वा जाव सुक्कलेस्सा वा । सेसं जहा बेंदियाणं पढमसमइयाणं जाव अणंतखुत्तो, नवरं इत्थिवेदगा वा, पुरिसवेदगा वा, नपुंसगवेदगा वा; सण्णिणो, नो असण्णिणो । सेसं तव । एवं सोलससु वि जुम्मेसु परिमाणं तहेव सव्वं । सेवं भंते! सेवं भंते! ति० । एवं एत्थ वि एक्कारस उद्देसगा तहेव । पढमो, ततिओ, पंचमो य सरिसगमा । सेसा अट्ठ वि सरिसगमा। चउत्थ-अट्ठम-दसमेसु नत्थि विसेसो कायव्वो वि। सेवं भंते! भंते! त्तिo *४०/१-/२-११ उद्देसा समत्ता * बिड़यं सन्निपंचेंद्रिय महाजुम्मसयं [१०६६]कण्हलेस्सकडजुम्मकडजुम्मसन्निपंचेंदिया णं भंते! कओ उववज्जंति? तहेव जहा पढमुद्देसओ सन्नीणं, नवरं बंधो, वेओ, उदई, उदीरणा, लेस्सा, बंधगा, सण्णा, कसाय, वेदबंधगा य एयाणि जहा बेंदियाणं कण्हलेस्साणं। वेदो तिविहो, अवेयगा नत्थि । संचिट्ठणा जहन्नेणं एक्कं समयं, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाइं । एवं ठिती वि, नवरं ठितीए अंतोमुहुत्तमब्भहियाइं न भण्णंति । सेसं जहा एएसिं चेव पढमे उद्देसए जाव अणंतखुत्तो। एवं सोलससु वि जुम्मेसु । सेवं भंते! सेवं भंते! ति०। पढमसमयकण्हलेस्सकडजुम्मकडजुम्मसन्निपंचेंदिया णं भंते! कओ उववज्जंति?0 जहा सन्निपंचेंदियपढमसमयुद्देसए तहेव निरवसेसं । नवरं ते णं भंते! जीवा कण्हलेस्सा? हंता, कण्हलेस्सा। सेसं तं चेव। एवं सोलससु वि जुम्मेसु । सेवं भंते! सेवं भंते! ति०। एवं एए वि एक्कारस उद्देसगा कण्हलेस्ससए । पढम-ततिय-पंचमा सरिसगमा । सेसा अट्ठ विसरिसगमा । सेवं भंते! सेवं भंते! ति०। * ४० / बीड़यं सयं समत्तं * [दीपरत्नसागर संशोधितः ] [546] [५-भगवई Page #548 -------------------------------------------------------------------------- ________________ सतं- ४०, वग्गो-, सत्तंसत्तं - २, उद्देसो - / १-११ ३-२१/-सन्निपंचिंदियमहाजुम्मसयाई [१०६७]एवं नीललेस्सेसु वि सयं । नवरं संचिट्ठणा जहन्नेणं एक्कं समयं, उक्कोसेणं दस सागरोवमाइं पलिओवमस्स असंखेज्जइभागमब्भहियाई; एवं ठिती वि। एवं तिसु उद्देसएस सेसं तं चेव । सेवं भंते! सेवं भंते! त्तिo | [*४० / ३ सयं समत्तं * ] एवं काउलेस्ससयं पि, नवरं संचिट्ठणा जहन्नेणं एक्कं समयं उक्कोसेणं तिन्नि सागरोवमाइं पलियोवमस्स असंखेज्जइभागमब्भहियाई; एवं ठिती वि। एवं तिसु वि उद्देसएसु । सेसं तं चेव । सेवं भंते! सेवं भंते! ति० । [*४० / ४ सयं समत्तं * ] एवं तेलेस्सेसु विसयं । नवरं संचिट्ठणा जहन्नेणं एक्कं समयं उक्कोसेणं दो सागरोवमाइं पलियोवमस्स असंखेज्जइभागमब्भहियाई; एवं ठिती वि, नवरं नोसण्णोवउत्ता वा । एवं तिसु वि गम (? उद्देस) एसु। सेसं तं चेव । सेवं भंते! सेवं भंते! ति०। [*४० / ५ सयं समत्तं * ] जहा तेउलेसासयं तहा पम्हलेसासयं पि । नवरं संचिट्ठणा जहन्नेणं एक्कं समयं उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तमब्भहियाई; एवं ठिती वि, नवरं अंतोमुहुतं न भण्णइ । सेसं तं चेव । एवं एएसु पंचसु सएसु जहा कण्हलेसासए गमओ तहा नेयव्वो जाव अनंतखुत्तो । सेवं भंते! सेवं भंते! ति०। [*४० / ६ सयं समत्तं * ] सुक्कलेस्ससयं जहा ओहियसयं, नवरं संचिट्ठणा ठिती य जहा कण्हलेस्ससते। सेसं तहेव जाव अणंतखुत्तो। सेवं भंते! सेवं भंते! ति० । [*४० / ७ - सयं समत्तं *] भवसिद्धियकडजुम्मकडजुम्मसन्निपंचेंदिया णं भंते! कओ उववज्जंति 0 जहा पढमं सन्निसयं तहा नेयव्वं भवसिद्धियाभिलावेणं, नवरं सव्वपाणा०? णो तिणट्ठे समट्ठे । सेसं तं चेव । सेवं भंते! सेवं भंते! ति०। [*४०/८ सयं समत्तं* ] कण्हलेस्सभवसिद्धियकडजुम्मकडजुम्मसन्निपंचेंदिया णं भंते! कओ उववज्जंति ?0 एवं एएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं । सेवं भंते! सेवं भंते! ति०। [*४०/९-सयं समत्तं * ] एवं नीललेस्सभवसिद्धिएहि वि सतं । सेवं भंते! सेवं भंते! 01 [*४० / १० सयं समत्तं *] एवं जहा ओहियाणि सन्निपंचेंद्रियाणं सत्त सयाणि भणियाण एवं भवसिद्धिएहि वि सत्त सयाणि कायव्वाणि, नवरं सत्तसु वि सएसु सव्वपाणा जाव णो इणट्ठे समट्ठे, सेसं तं चेव । सेवं भंते! सेवं भंते! 01 [*४० / ( ११ ) १४ सयं समत्तं • ] अभवसिद्धियकडजुम्मकडजुम्मसन्निपंचेंदिया णं भंते! कओ उववज्जंति ? 0 उववातो तहेव अणुत्तरविमाणवज्जो। परिमाणं, अवहारो, उच्चत्तं, बंधो, वेदो, वेयणं, उदयो, उदीरणा, य जहा कण्हलेस्ससते। कण्हलेस्सा वा जाव सुक्कलेस्सा वा । नो सम्मद्दिट्ठी, मिच्छद्दिट्ठी, नो सम्मामिच्छादिट्ठी । नो नाणी, [दीपरत्नसागर संशोधितः ] [547] [५-भगवई] Page #549 -------------------------------------------------------------------------- ________________ सतं-४०, वग्गो - ,सत्तंसत्तं-१६,उद्देसो-/१-११ अन्नाणी। एवं जहा कण्हलेस्ससए, नवरं नो विरया, अविरया, नो विरयाविरया। संचिट्ठणा, ठिती य जहा ओहिउद्देसए। समग्घाया आइल्लगा पंच। उव्वाणा तहेव अणुतरविमाणवज्ज। 'सव्वपाणा0? णो इणठे समठे'। सेसं जहा कण्हलेस्सए जाव अणंतख्तो एवं सोलससु वि जुम्मेसु। सेवं भंते! सेवं भंते! ति। पढमसमयअभवसिद्धियकडजुम्मकडजुम्मसन्निपंचेंदिया णं भंते! कओ उववज्जति?0 जहा सन्नीणं पढमसमयुद्देसए तहेव, नवरं सम्मत्तं, सम्मामिच्छतं, नाणं च सव्वत्थ नत्थि। सेसं तहेव। सेवं भंते! सेवं भंते! तिला एवं एत्थ वि एक्कारस उद्देसगा कायव्वा, पढम-ततिय-पंचमा एक्कागमा। सेसा अट्ठ वि एक्कगमा। [४०/१५-सयं समत्तं ] सेवं भंते! सेवं भंते! तिला ।। पढमं अभवसिद्धिय-महाजुम्मसयं समतं ।। ० ४०/बिइयं अभवसिद्धिय-महाजुम्मसयं ० कण्हलेस्सअभवसिद्धियकडजुम्मकडजुम्मसन्निपंचेंदिया णं भंते! कतो उववज्जंति?0 जहा एएसिं चेव ओहियसतं तहा कण्हलेस्ससयं पि, नवरं ते णं भंते! जीवा कण्हलेस्सा? हंता, कण्हलेस्सा'। ठिती, संचिट्ठणा य जहा कण्हलेस्ससए। सेसं तं चेव। सेवं भंते! सेवं भंते! ति। [.४०/१६-सयं समतं.] एवं छहि वि लेसाहिं छ सया कायव्वा जहा कण्हलेस्ससयं, नवरं संचिट्ठणा, ठिती य जहेव ओहिएसु तहेव भाणियव्वा; नवरं सुक्कलेसाए उक्कोसेणं एक्कत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं; ठिती एवं चेव, नवरं अंतोमुहत्तो नत्थि, जहन्नगं तहेव; सव्वत्थ सम्मतं नाणाणि नत्थि। विरती, विरयाविरई, अणुत्तरविमाणोववत्ती, एयाणि नत्थि। 'सव्वपाणाo? णो इणठे समढे'। सेवं भंते! सेवं भंते! ति। एवं एताणि सत्त अभवसिद्धीयमहाजुम्मसयाणि भवंति। सेवं भंते! सेवं भंते! ति। [४०/१७-२१ सयाइं समताइंएवं एयाणि एक्कवीसं सन्निमहाजुम्मसयाणि। सव्वाणि वि एक्कासीति महाजुम्मसताणि। || महाजुम्मसता समत्ता || ०-चत्तालीसतिमं सयं समत्तं-० • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चत्तालीसइमं सतं समत्तं . [] एगचत्तालीसइमं सयं [] 0 पढमो उद्देसो 0 [१०६८]कति णं भंते! रासीजुम्मा पन्नत्ता? गोयमा! चत्तारि रासीजुम्मा पन्नत्ता, तं जहा [दीपरत्नसागर संशोधितः]] [548] [५-भगवई Page #550 -------------------------------------------------------------------------- ________________ सतं-४१, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ कडजुम्मे जाव कलियोगे। से केणठेणं भंते! एवं वुच्चइ--चत्तारि रासीजुम्मा पन्नता तं जहा जाव कलियोगे? गोयमा! जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से तं रासीजुम्मकडजुम्मे, एवं जाव जे णं रासी चठक्कएणं अवहारेणं0 एग पज्जवसिए से तं रासीजुम्मकलियोगे, सेतेणढेणं जाव कलियोगे। रासीजुम्मकडजुम्मनेरतिया णं भंते! कतो उववज्जति? उववातो जहा वक्कंतीए। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जंति? गोयमा! चत्तारि वा, अट्ठ वा, बारस वा, सोलस वा, संखेज्जा वा, असंखेज्जा वा उववज्जंति। ते णं भंते! जीवा किं संतरं उववज्जंति, निरंतरं उववज्जंति? गोयमा! संतरं पि उववज्जंति, निरंतरं पि उववज्जंति। संतरं उववज्जमाणा जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्जे समये अंतरं कटा उववज्जंति; निरंतरं उववज्जमाणा जहन्नेणं दो समया, उक्कोसेणं असंखेज्जा समया अणुसमयं अविरहियं निरंतरं उववज्जंति। ते णं भंते! जीवा जं समयं कडजुम्मा तं समयं तेयोगा, जं समयं तेयोगा तं समयं कडजुम्मा? णो इणठे समठे। जं समयं कडजुम्मा तं समयं दावरजुम्मा, जं समयं दावरजुम्मा तं समयं कडजुम्मा? नो इणढे समठे। जं समयं कडजुम्मा तं समयं कलियोगा, जं समयं कलियोगा तं समयं कडजुम्मा? णो इणढे समठे। ते णं भंते! जीवा कहं उववज्जंति? गोयमा! से जहानामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पयोगेणं उववज्जति। ते णं भंते! जीवा किं आयजसेणं उववज्जंति, आयअजसेणं उववज्जंति? गोयमा! नो आयजसेणं उववज्जति, आयअजसेणं उववज्जंति। जति आयअजसेणं उववज्जति किं आयजसं उवजीवंति, आयअजसं उवजीवंति? गोयमा! नो आयजसं उवजीवंति, आयअजसं उवजीवंति। जति आयअजसं उवजीवंति किं सलेस्सा, अलेस्सा? गोयमा! सलेस्सा, नो अलेस्सा। जति सलेस्सा किं सकिरिया, अकिरिया? गोयमा! सकिरिया, नो अकिरिया। जति सकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति? णो इणठे समठे। रासीजुम्मकडजुम्मअसुरकुमारा णं भंते! कओ उववज्जंति? जहेव नेरतिया तहेव निरवसेसं। एवं जाव पंचेंदिंयतिरिक्खजोणिया, नवरं वणस्सतिकाइया जाव असंखेज्जा वा, अणंता वा उववज्जंति। सेसं एवं चेव। मणुस्सा वि एवं चेव जाव नो आयजसेणं उववज्जंति, आयअजसेणं उववज्जंति। जति आयअजसेणं उववज्जति किं आयजसं उवजीवंति, आयअजसं उवजीवंति? गोयमा! आयजसं पि उवजीवंति, आयअजसं पि उवजीवंति। जति आयजसं उवजीवंति किं सलेस्सा, अलेस्सा? गोयमा! सलेस्सा वि, अलेस्सा वि। जति अलेस्सा किं सकिरिया, अकिरिया? गोयमा! नो सकिरिया, अकिरिया। [दीपरत्नसागर संशोधितः] [549] [५-भगवई] Page #551 -------------------------------------------------------------------------- ________________ सतं-४१, वग्गो - ,सत्तंसतं- , उद्देसो-१ जति अकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति? हंता, सिज्झंति जाव अंतं करेंति। जदि सलेस्सा किं सकिरिया, अकिरिया? गोयमा! सकिरिया, नो अकिरिया। जदि सकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति? गोयमा! अत्थेगइया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति, अत्थेगइया नो तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति। जति आयअजसं उवजीवंति किं सलेस्सा, अलेस्सा? गोयमा! सलेस्सा, नो अलेस्सा। जदि सलेस्सा किं सकिरिया, अकिरिया? गोयमा! सकिरिया, नो अकिरिया। जदि सकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति? नो इणढे समठे। वाणमंतर-जोतिसिय-वेमाणिया जहा नेरइया। सेवं भंते! सेवं भंते! तिला एगचत्तालीसहमे सते पढमो उद्देसो समतो. 0 बिइओ उद्देसो 0 [१०६९]रासीजुम्मतेयोयनेरयिया णं भंते! कओ उववज्जति? एवं चेव उद्देसओ भाणियव्वो, नवरं परिमाणं तिन्नि वा, सत्त वा, एक्कारस वा, पन्नरस वा, संखेज्जा वा, असंखेज्जा वा उववज्जंति। संतरं तहेव। ते णं भंते! जीवा जं समयं तेयोया तं समयं कडजुम्मा, जं समयं कडजुम्मा तं समयं तेयोया? णो इणठे समठे। जं समयं तेयोया तं समयं दावरजुम्मा, जं समयं दावरजुम्मा तं समयं तेयोया? णो इणढे समठे। एवं कलियोगेण वि समं। सेसं तं चेव जाव वेमाणिया, नवरं उववातो सव्वेसिं जहा वक्कंतीए। सेवं भंते! सेवं भंते! ति०। •एगचतालीसइमे सते बिइओ उद्देसो समतो. तइओ उद्देसो0 [१०७०]रासीजुम्मदावरजुम्मनेरतिया णं भंते! कओ उववज्जति? एवं चेव उद्देसओ, नवरं परिमाणं दो वा, छ वा, दस वा, संखेज्जा वा, असंखेज्जा वा उववज्जति। ते णं भंते! जीवा जं समयं दावरजुम्मा तं समयं कडजुम्मा, जं समयं कडजुम्मा तं समयं दावरजुम्मा? णो इणठे समठे। एवं तेयोएण वि समं। एवं कलियोगेण वि समं। सेसं जहा पढमुद्देसए जाव वेमाणिया। सेवं भंते! सेवं भंते! तिला एगचत्तालीसइमे सते तडओ उहेसो समत्तो [दीपरत्नसागर संशोधितः] [550] [५-भगवई Page #552 -------------------------------------------------------------------------- ________________ सतं-४१, वग्गो- ,सतंसतं- , उद्देसो-४ 0 चउत्थो उद्देसो० [१०७१]रासीजुम्मकलियोगनेरतिया णं भंते! कओ उववज्जत्ति?0 एवं चेव, नवरं परिमाणं एक्को वा, पंच वा, नव वा, तेरस वा, संखेज्जा वा, असंखेज्जा वा0। ते णं भंते! जीवा जं समयं कलियोगा तं समयं कडजुम्मा, जं समयं कडजुम्मा तं समयं कलियोगा? नो इणठे समठे। एवं तेयोयेण वि समं। एवं दावरजुम्मेण वि समं। सेसं जहा पढमुद्देसए जाव वेमाणिया। सेवं भंते! सेवं भंते! ति। •एगचतालीसइमे सते चइत्थो उद्देसो समतो. पंचमो उद्देसो [१०७२]कण्हलेस्सरासीजुम्मकडजुम्मनेरइया णं भंते! कतो उववज्जति?0 उववातो जहा धूमप्पभाए। सेसं जहा पढमुद्देसए। असुरकुमाराणं तहेव, एवं जाव वाणमंतराणं। मणुस्साण वि जहेव नेरइयाणं। आय जसं उवजीवंति। अलेस्सा, अकिरिया, तेणेव भवग्गहणेणं सिज्झंति एवं न भाणियव्वं। सेसं जहा पढमुद्देसए। सेवं भंते! सेवं भंते! ति। *एगचत्तालीसइमे सते पंचमो उद्देसो समत्तो 0 छट्ठो उद्देसो० कण्हलेस्सतेयोएहि वि एवं चेव उद्देसओ। सेवं भंते! सेवं भंते! तिला *एगचतालीसइमे सते छठो उहेसो समतो. सत्तमो उद्देसो० कण्हलेस्सदावरजुम्मेहिं वि एवं चेव उद्देसओ। सेवं भंते! सेवं भंते! ति। *एगचतालीसइमे सते सत्तमो उद्देसो समत्तो अट्ठमो उद्देसो० कण्हलेस्सकलिओएहि वि एवं चेव उद्देसओ। परिमाणं संवेहो य जहा ओहिए उद्देसएस। सेवं भंते! सेवं भंते! तिला *एगचतालीसहमे सते अटठमो उहेसो समतो. 0- उद्देसगा/९-१२ -0 जहा कण्हलेस्सेहिं एवं नीललेस्सेहि वि चत्तारि उद्देसगा भाणियव्वा निरवसेसा, नवरं [दीपरत्नसागर संशोधितः] [551] [५-भगवई Page #553 -------------------------------------------------------------------------- ________________ सतं-४१, वग्गो - ,सत्तंसत्तं-, उद्देसो-/९-१२ नेरइयाणं उववातो जहा वाल्यप्पभाए। सेसं तं चेव। सेवं भंते! सेवं भंते! ति। *एगचत्तालीसइमे सते ९-१२ उद्देसगा समत्ताइं* 0- उद्देसगा/१३-१६ -0 काउलेस्सेहि वि एवं चेव चत्तारि उद्देसगा कायव्वा, नवरं नेरयियाणं उववातो जहा रयणप्पभाए। सेसं तं चेव। सेवं भंते! सेवं भंते! ति। एगचत्तालीसहमे सते १३-१६ उडेसगा समताडं. 0- उद्देसगा/१७-२० -० तेउलेस्सरासीजुम्मकडजुम्मअसुरकुमारा णं भंते! कतो उववज्जंति? एवं चेव, नवरं जेसु तेउलेस्सा अत्थि तेसु भाणियव्वं। एवं एए वि कण्हलेस्ससरिसा चत्तारि उद्देसगा कायव्वा। सेवं भंते! सेवं भंते! ति। *एगचत्तालीसइमे सते १७-२० उद्देसगा समत्ताइं. - उद्देसगा/२१-२४ -० एवं पम्हलेस्साए वि चत्तारि उद्देसगा कायव्वा। पंचेंदियतिरिक्खजोणियाणं मणुस्साणं वेमाणियाण य एतेसिं पम्हलेस्सा, सेसाणं नत्थि। सेवं भंते! सेवं भंते! ति। *एगचत्तालीसइमे सते २१-२४ उद्देसगा समत्ताई 0- उद्देसगा/२५-२८ -0 जहा पम्हलेस्साए एवं सुक्कलेस्साए वि चत्तारि उद्देसगा कायव्वा, नवरं मणुस्साणं गमओ जहा ओहिउद्देसएसु। सेसं तं चेव। एवं एए छसु लेस्सासु चळवीसं उद्देसगा। ओहिया चत्तारि। सव्वेए अट्ठावीसं उद्देसगा भवंति। सेवं भंते! सेवं भंते! तिला एगचतालीसइमे सते २५-२८ उसगा समताई. 0- उद्देसगा/२९-५६ -0 [१०७३]भवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जंति? जहा ओहिया पढमगा चत्तारि उद्देसगा तहेव निरवसेसं एए चत्तारि उद्देसगा। सेवं भंते! सेवं भंते! ति ।। कण्हलेस्सभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जति?0 जहा कण्हलेसाए चत्तारि उद्देसगा तहा इमे वि भवसिद्धियकण्हलेस्सेहि चत्तारि उद्देसगा कायव्वा ।। एवं नीललेस्सभवसिद्धिएहि वि चत्तारि उद्देसगा ।। एवं काउलेस्सेहि चत्तारि उद्देसगा ।। [दीपरत्नसागर संशोधितः] [552] [५-भगवई Page #554 -------------------------------------------------------------------------- ________________ सतं-४१, वग्गो- ,सत्तंसत्तं- , उद्देसो-/४५-४८ तेउलेस्सेहि वि चत्तारि उद्देसगा ओहियसरिसा ।। पम्हलेस्सेहि वि चत्तारि उद्देसगा ।। सुक्कलेस्सेहि वि चत्तारि उद्देसगा ओहियसरिसा ।। एवं एए वि भवसिद्धिएहिं अट्ठावीसं उद्देसगा भवंति। सेवं भंते! सेवं भंते! ति। एगचत्तालीसइमे सते २९-५६ उद्देसगा समताई. 0- उद्देसगा/५७-८४ -0 [१०७४]अभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जंति? जहा पढमो उद्देसगो, नवरं मणुस्सा नेरइया य सरिसा भाणियव्वा। सेसं तहेव। सेवं भंते! सेवं भंते! तिला एवं चठसु वि जुम्मेसु चत्तारि उद्देसगा ।। कण्हलेस्सअभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जंति?0 एवं चेव चत्तारि उद्देसगा || ४१.६१-६४ ।। .एवं नीललेस्सअभवसिद्धीएहि वि चत्तारि उद्देसका ।। एवं काउलेस्सेहि वि चत्तारि उद्देसगा || एवं तेउलेस्सेहि वि चत्तारि उद्देसगा ।। पम्हलेस्सेहि वि चत्तारि उद्देसगा ।। सुक्कलेस्सअभवसिद्धिएहि वि चत्तारि उद्देसगा ।। एवं एएस अट्ठावीसाए वि अभवसिद्धियउद्देसएसु मणुस्सा नेरइयगमेणं नेतव्वा। सेवं भंते! सेवं भंते! तिला एवं एए वि अट्ठावीसं उद्देसगा *एगचत्तालीसइमे सते ५७-८४ उद्देसगा समताई __0- उद्देसगा/८५-११२ -0 [१०७५]सम्मदिहिरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जति?0 एवं जहा पढमो उद्देसओ। एवं चठसु वि जुम्मेसु चत्तारि उद्देसगा भवसिद्धियसरिसा कायव्वा। सेवं भंते! सेवं भंते! ति || कण्हलेस्ससम्मद्दिहिरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जति?0 एए वि कण्हलेस्ससरिसा चत्तारि उद्देसगा कातव्वा। ।। एवं सम्मद्दिट्ठीसु वि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा ।। सेवं भंते! सेवं भंते! ति जाव विहरइ। एगचतालीसडमे सते ८५-११२ उडेसगा समताई. __0- उद्देसगा/११३-१४० -0 [१०७६]मिच्छद्दिहिरासीजुम्मकुडजुम्मनेरइया णं भंते! कओ उववज्जंति? एवं एत्थ वि [दीपरत्नसागर संशोधितः] [553] [५-भगवई Page #555 -------------------------------------------------------------------------- ________________ सतं-४१, वग्गो - ,सत्तंसतं- , उद्देसो-/११३-१४० मिच्छादिठिअभिलावेणं अभवसिद्धियसरिसा अट्ठावीसं उद्देसका कायव्वा। सेवं भंते! सेवं भंते! ति। *एगचत्तालीसइमे सते ११३-१४० उद्देसगा समताई. 0- उद्देसगा/१४१-१६८ -0 [१०७७]कण्हपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जति? एवं एत्थ वि अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा। सेवं भंते! सेवं भंते! ति। *एगचत्तालीसइमे सते १४१-१६८ उद्देसगा समताई. ___0- उद्देसगा/१६९-१९६ -0 [१०७८]सुक्कपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जंति? एवं एत्थ वि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति। एवं एए सव्वे वि छण्णऽयं उद्देसगसयं भवति रासीजुम्मसतं। जाव सुक्कलेस्ससुक्कपक्खियरासीजुम्मकडजुम्मकलियोगवेमाणिया जाव-जति सकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति? नो इणठे समठे। 'सेवं भंते! सेवं भंते!' ति [१०७९]भगवं गोयमे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति नमंसति, वंदिता नमंसित्ता एवं वयासि-एवमेयं भंते!, तहमेयं भंते!, अवितहमेतं भंते!, असंदिद्धमेयं भंते!, इच्छियमेयं भंते!, पडिच्छियमेतं भंते!, इच्छियपडिच्छियमेयं भंते!, सच्चे णं एसमठे जं णं तुब्भे वदह, ति का अपुव्ववयणा खलु अरहंता भगवंतो' समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति। *एगचत्तालीसइमे सते १६९-१९६ उद्देसगा समत्ताई. ०-एगचत्तालीसइमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगचत्तालीसइमं सतं समत्तं . सव्वाए भगवतीए अट्ठत्तीसं सयं सयाणं १३८, उद्देसगाणं १९२५ | [१०८०] चुलसीतिसयसहस्सा पयाण पवरवरणाण-दंसीहिं। भावाभावमणंता पण्णता एत्थमंगम्मि ।। [१०८१] तव-नियम-विणयवेलो जयति सया नाणविमलविप्लजलो। हेउसयविठलवेगो संघसमुद्दो गुणविसालो।। || समता य भगवती ।। || अपरनाम - वियाहपण्णत्तिसुत्तं समत्तं ।। [दीपरत्नसागर संशोधितः] [554] [५-भगवई Page #556 -------------------------------------------------------------------------- ________________ सतं- [पइण्णग] [१०८२] - नमो गोयमादीण गणहराणं । [१०८३] अमलियोरेंसिंकासा । सुयदेवया भगवती मम मतितिमिरं पणासेठ || वियसिय अरविंदकरा नासियतिमिरा सुयाहिया देवी । मज्झं पि देउ मेहं बुहविबुहणमंसिया णिच्चं || सुयदेवयाए णमिमो जीए पसाएण सिक्खियं नाणं । अण्ण पवयणदेवी संत तं नम॑सामि || सुयदवेया य जक्खो कुंभधरो बंभसंति वेरोट्णा । विज्जा य अंतहुंडी देउ अविग्धं लिहंतस्स [ भगवईए वियाहपण्णत्तीए उद्देसविही] ०-0 || 0-0 [१०८७]पण्णत्तीए आदिमाणं अट्ठण्हं सयाणं दो दो उद्देसया उद्दिसिज्जंति, णवरं चउत्थसए पढमदिवसे अट्ठ, बितियदिवसे दो उद्देसगा उद्दिसिज्जति । [१०८४] [१०८५] [१०८६] • नमो भगवतीए विवाहपन्नत्तीए । - नमो दुवालसंगस्स गणिपिडगस्स । कुमुयसुसंठियचलणा, नवमाओ सयाओ आरद्धं जावतियं जावतियं एति तावइयं तावइयं एगदिवसेणं उद्दिसिज्जइ, उक्कोसेणं सयं पि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सयं, जहन्नेणं तिहिं दिवसेहिं सतं । एवं जाव वीसइमं सतं। णवरं गोसालो एगदिवसेणं उद्दिसिज्जइ; जति ठियो एगेण चेव आयंबिलेणं अणुण्णव्व, अह ण ठियो आयंबिलेणं छट्ठेणं अणुण्णव्वति । एक्कवीस-बावीस-तेवीसतिमाइं सयाई एक्केक्कदिवसेणं उद्दिसिज्जंति । चवीसतिमं सयं दोहिं दिवसेहिं छ छ उद्देसगा । पंचवीसतिमं दोहिं दिवसेहिं छ छ उद्देसगा । बंधिसयाइं अट्ठसयाई एगेणं दिवसेणं सेढिसयाइं बारस एगेणं एगिंदिय महाजुम्मसयाइ बारस एगेणं एवं बेंदियाणं बारस तेंदियाणं बारस चउरिंदियाणं बारस एगेण असन्निपंचेंद्रियाणं बारस सन्निपंचिंदियमहाजुम्मसयाइं एक्कवीसं एगदिवसेणं उद्दिसिज्जति । रासीजुम्मसयं एगदिवसेणं उद्दिसिज्जइ । ५ [दीपरत्नसागर संशोधितः ] भगवई - पंचमं अंगसुतं समत्तं अवरनाम विवाहपन्नत्ति - समत्तं - [555] [५-भगवई