________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
समयार्थपोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् एवम् उभयतो विभ्रष्टा मध्ये संसारमहोदधौ दुःखे निमग्ना भवन्ति । न विवक्षितं पद्मवरपुण्डरीकोत्क्षेपणादिककार्य प्रसाधयन्ति । 'इह पहमे पुरिसजाए' इति प्रथमः पुरुष नातः, 'तज्जीव तच्छरीरएत्ति आहिए' तज्जीवतच्छरीरक इत्या. ख्यातः । यः पुष्करिण्याः पूर्वतटादागत आसीत् स नास्तिको दृष्टान्तद्वारा तीर्थकरेण प्रतिपादित इति ।।मू०९॥ ___मूलम्-अहावरे दोच्चे पुरिसजाए पंचमहन्भूइए त्ति आहिज्जइ, इह खलु पाईणं वो संतेगइया मणुस्सा भवंति अणुपुत्वेणं लोयं उक्वन्ना, तं जहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं एगे राया भवइ महया० एवं चेव गिरवसेसं जाव सेणावइपुत्ता, तेसिं च णं एगइए सड्डी भवइ कामं तं समणा य माहणा य संपहारिंसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एवं याणह भयंतारो! जहा मए एस धम्मे सुयक्खाए सुपन्नते भवइ, इह खल्लु पंचमहन्भूया, जेहि नो विजइ नहीं कर पाते हैं। इस प्रकार दोनों ओर से भ्रष्ट होकर संसार महासागर में ही निमग्न होते हैं। उनकी दशा पुण्डरीक को प्राप्त करने में विकल हुए उस प्रथम पुरुष जैसी हो जाती है।
यह आत्मा और शरीर दोनों को एक मानने वाले 'तज्जीव तच्छरीरवादी' प्रथम पुरुष के समान हैं जो पूर्व दिशा से पुष्करिणी के तट पर आया था। तीर्थ कर भगवान ने उसकी उपमा नास्तिकसे दी है ॥९॥
બન્ને તરફથી ભ્રષ્ટ થઈને સંસાર રૂપી મહા સાગરમાં જ દુખમાં ડૂબી જાય છે. તેની દશા પુંડરીકને પ્રાપ્ત કરવામાં નિષ્ફળ થયેલા તે પહેલા પુરૂપના જેવી થઈ જાય છે. ___ आत्मा भने शरीरम-नेने मे भानपावर 'तज्जीवतच्छरीरवादी' પહેલા પુરૂષની સરખા છે. કે જે પૂર્વ દિશાએથી પુષ્કરિણ-વાવના કિનારા પર આવેલ હતું. તીર્થકર ભગવાને નાસ્તિકને તેની ઉપમા આપી છે. છેલ્લા
For Private And Personal Use Only