Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 757
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - ७४६ सूत्रकृताङ्गसूत्रे 3 भवति नो खलु वयं शक्नुमो मुण्डा भूत्वा यावत् प्रब्रजितुं नो खलु वयं शक्नुम चतुर्द्दश्वष्टयुश्रष्टा पूर्णिमासु परिपूर्ण पौषधमनुपालयितुम्, नो खलु वयं शक्नुमो पश्चिमं यावद् विहर्तुम् वयश्च सामायिकं देशात्रका शिकं प्रातरेव वा प्रतीन यां वा दक्षिणस्यां वा उदीच्यां वा एतावत् सर्वप्राणेषु यावत्सर्वसम्वेषु दण्डो " निश्चिप्तः सर्वभूतजीवानां क्षेमङ्करोऽहमस्मि । तत्र आराद्ये प्रसा प्राणाः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय दण्डो निक्षिप्तः, स आयुर्विमजदति, विमाय तत्र आरादेव ये त्रसाः प्राणाः येषु श्रमणोपासकस्य बादानशः यावत्तेषु प्रत्यायान्ति येषु श्रमगोपासकस्य सुमत्याख्यातं भवति ते: प्राणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति ।। ५०१२-७९ ॥ -- टीका पुनरपि गौतमस्वामी प्रकारान्तरेणोदकादिपश्नस्योत्तरं ददाति हे उदक । नायं संसारः कदाचिदपि सैरिक्तो भवति, यतोऽनेकप्रकारेण संसारे जपजीवानाम् उत्पत्तिर्भवति तदहं संक्षिप्य तुभ्यं प्रतिपादयामि सावध / नमनाः शृणु । 'भगवं च णं उदाहु भगवां खजु - गौतमथ पुनः - 'णं खलु' - 'णं' इति वाक्यालङ्कारे - प्रायः सर्वत्र, उदाह- उदाहरति पुनः - 'संतेगइया समणोवासगा भवति' सन्त्येकतये - कतिपये श्रमणोपासका भवन्ति । बहवो हि शान्ताः श्रावका भुवि भवन्ति । तेचि णं एवं पुण्यं भव' से क्षेत्रमुक्तपूर्व भवति इत्थे कथयन्ति साधोरन्तिकमुपेत्य । 'णो खलु वयं संचारमो मुंडा भरित्ता अगाराओ अगगारियं पनइतर' नो खलु वयं शक्नुमो मुण्ड । भूत्वाऽगारादनगारित्वं प्रव उदाह' इत्यादि । " 'भगवं च टीकार्थ गौतम स्वामी फिर प्रकारान्तर से उदक पेढालपुत्र आदि के प्रश्न का उत्तर देते हैं - हे उदक! यह संसार कभी भी असजीवों से रहित नहीं होता। अनेक प्रकार के संसार में त्रस जीव उत्पन्नं होते रहते हैं । यह बात संक्षेप से मैं आपके समक्ष प्रतिपादन करताहूं | आप ध्यान पूर्वक सुनिए- ' Acharya Shri Kailassagarsuri Gyanmandir भगवान् गौतम बोले- बहुत से श्रमणोपासक ऐसे होते हैं जो साधु के समीप आकर कहते हैं- 'हम मुण्डित होकर एवं गृह त्यागकर 'भगव' चर्ण उदाहु' इत्याहि ટીકા - શ્રી ગૌતમસ્વામી ફરીથી પ્રકારાન્તરથી ઉદક પેઢાલપુત્ર વિગેરેના પ્રશ્નના ઉત્તર આપે છે —હૈ ઉદક ! આ સંસાર કયારેય પણ ત્રસ જીવા વિનાને થતા નથી. અનેક પ્રકારથી સંસારમાં ત્રસ જીવા ઉત્પન્ન થતા રહે છે. આ વાત સંક્ષેપથી હું આપની પાસે પ્રતિપાદન કરૂં તે આપ ધ્યાન અને સાંભળે. ભગવાન્ શ્રી ગૌતમ સ્વામી કહે છે-આ લેાકમાં ઘણા શ્રમણેાપાસક એવા હોય છે કે જે સાધુની પાંસે આવીને કહે છે-અને મુ ંડિત થને અને For Private And Personal Use Only

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797