Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 777
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org GEE सूत्रकृताङ्गसूत्रे " क्षिप्तः अनर्थाय निक्षिप्तः यावत् ते माणा अपि यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये ते परेण सस्थावराः प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः, ते उत आयुर्विप्रजहति विप्रहाय ते तत्र परेण चैव ये सस्थावराः प्राणा येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति । येषु श्रमणोपासकस्य सुमत्याख्यानं भवति ते प्राणा अपि यावद अयमपि भेदः स नो नैयायिको भवति । भगवांथ खलु उदाह- नेतवू भूतं नैतद् माध्यं नैवद् मविष्यन्ति यत् खलु त्रसाः प्राणाः व्युच्छेत्स्यन्ति स्थावराः प्राणाः भविष्यन्ति, स्थावराः प्राणा अपि व्युच्छेत्स्यन्ति त्रसाः प्राणा भविष्यन्ति । अच्छिन्नेषु सस्थावरेषु प्राणेषु यत् खलु यूयं वा अभ्यो वा एवं वद नास्ति स कोऽपि पर्यायः यावन्नो नैयायिको भवति ||०१३-८० ॥ - Acharya Shri Kailassagarsuri Gyanmandir . टीका- 'तत्थ' तत्र 'आरेण' आरात् तत्र समीपस्थदेशे विद्यमानाः- निवसन्तः 'जे तसा पाणा' ये त्रसाः प्राणाः 'जेहि' येषु 'समणोवासगस्स' श्रमणोपासकस्य 'आयाणसो आमरणंताए' आदानश आमरणान्ताय - व्रतधारणसमयादारभ्य मरणपर्यन्तम् | 'दंडे णिक्खित्ते' दण्डो निक्षिप्तः दण्डः परित्यक्तः, 'ते तभ आउं विप्पजहंति' ते सा जीवाः तत आयु विप्रजहति त्रखायुष्कं त्यजन्ति । 'विष्यजहित्ता तत्थ आरे चैव जाव थावरा पाणा' विमहाय- परित्यज्य तत्र आरात्समीपदेशे ये स्थावराः माणा 'जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अाए दंडे णिक्खित्ते' येषु स्थावरजीवेषु श्रमणोपासकस्याऽर्थाय दण्डोनिक्षिणोऽनर्थाय च दण्डो निक्षिप्तः । 'तेसु पश्चायति' तेषु कार्येषु प्रत्यायान्तिमुद्यन्ते । 'जेहिं समणोवासगस्स सुपचवखायं भवइ' येषु भ्रमणोपासकस्य 'तत्थ आरेणं' इत्यादि । टीकार्थ - वहां समीपवर्ती देश में विद्यमान जो ब्रस प्राणी हैं, उनकी हिंसा श्रमणोपासकने व्रत ग्रहण के दिन से लेकर जीवन पर्यन्त के लिए त्याग दी है। वे प्राणी उस आयु का परित्याग कर देते हैं और वहां के समीप देश में स्थावर रूप से उत्पन्न होते हैं जिनको श्रावक ने अनर्थ (निष्प्रयोजन) दण्ड देना त्याग दिया है, किन्तु अर्थ दंड देना 'तत्थ आरेणं' हत्या हि ટીકા ત્યાં સમીપવર્તી દેશમાં જે ત્રસ પ્રાણીયા રહેલા છે, તેની હિંસા કરવાના શ્રમણોપાસકે વત ગ્રહણુ કરવાના દિવસથી લઈ ને જીવન પર્યંત માટે ત્યાગ કરેલ છે. તે પ્રાણી તે ત્રસ આયુષ્યને ત્યાગ કરી દે છે. અને ત્યાંના સમીપના દેશમાં સ્થાવરપણાથી ઉત્પન્ન થાય છે. જેને શ્રાવકે અનથ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797