Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 783
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७२ सत्रकृतास्त्रे पाणा' विप्रहाय तत्र आराद् ये स्थावराः माणाः 'जेहि समणोवासगस्स' येषु श्रमणोपासकस्य 'अट्ठाए दंडे अणि क्वित्ते' अर्थाय दण्डोऽनिक्षिप्तः 'अणहार णिक्खित्तें' अनर्थाय दण्डो निक्षिप्तः 'तेसु पञ्चायति' तेषु प्रत्यायान्ति-आगच्छन्ति ते जीवास्त्रमा भूतपूर्वाः 'जेहि समणोबासगस्स अवाए दंडे अणिखित्ते अगवाए णिक्खित्ते' येषु श्रमणोपासकस्याऽर्थाय दण्डोऽनिक्षिप्तोऽनर्याय दण्डो निक्षिप्तः, 'जाव ते पाणा वि जाव' याव ते माणा अपि उच्यन्ते त्रसा अपि यावत् 'अयं पि भेदे से णो णेयाउए भवई' अयमपि भेदः स नो नैयायिको भवति, अतः श्रावकस्य प्रत्याख्यानं नाऽसङ्गतमिति । 'तत्य जे ते परेणं तस थावरा पाणा' तत्र ये ते परेण सस्थावराः माणाः 'जेहिं समणोवासगस्स आयागसो आमरणंताए' येषु श्रमणोपासकस्यादानश आमरणान्ताय दीक्षाग्रहणमवधीकृत्य स्याद् यावन्मरणं देशावकाशिषु जीवकायेषु दण्डः परिहतः। 'ते तमो आउं विपनहति' ते तत आयुर्विमजहति त्यजन्ति, 'विपजहिता ते विहाय ते 'तत्थ परेणं चेव तसा थावरा पाणा' तत्र परेण चैत्र ये त्रमाः स्थावराश्य प्राणिनः 'जेहिं समणोवासगस्स' रूप में, जिनको श्रावक ने दंड देना नहीं छोड़ा है किन्तु अनर्थ दंड देना छोड दिया है, उनमें वे जन्म लेते हैं, श्रावक उनको निरर्थक दंड नहीं देता है। वे प्राणी भी कहलाते हैं और त्रस भी कहलाते हैं अतएव श्रावक के व्रत को निर्विषय कहना ठीक नहीं है। जो उस और स्थावर प्राणी श्रावक के द्वारा ग्रहण किये हुए देश परिमाण से भिन्न देशवर्ती हैं जिनको श्रावक ने व्रतग्रहण से लेकर मरणपर्यन्त दण्ड देना त्याग दिया है, वे उस आयु को त्याग कर श्रावक के द्वारा ग्रहण किये हुए देशपरिमाण से बाहर अन्य देश में जो त्रस और स्थावर प्राणी हैं, जिनको श्रावक ने बतग्रहण से लेकर मरणपर्यन्त दंड देना त्याग दिया है, उनमें उत्पन्न होते हैं उनमें દેવાને ત્યાગ કરેલ નથી. પરંતુ અનર્થ દંડ દેવાને ત્યાગ કરેલ છે, તેમાં તે જન્મ ધારણ કરે છે, શ્રાવક તેને નિરર્થક દંડ દેતા નથી, તેઓ પ્રાણી પણ કહેવાય છે અને ત્રસ પણ કહેવાય છે, તેથી જ શ્રાવકના વ્રતને નિર્વિષય કહેવું તે ન્યાયયુક્ત નથી. જે ત્રસ અને સ્થાવર પ્રાણી શ્રાવક દ્વારા ગ્રહણ કરેલ દેશપરિણામથી જુદા દેશમાં રહેલા છે, જેને શ્રાવકે વત ગ્રહણથી લઈને મરણપર્યંત દંડ દેવાને ત્યાગ કરેલ છે. તેઓ એ આયુષ્યને ત્યાગ કરીને શ્રાવક દ્વારા ગ્રહણ કરવામાં આવેલ દેશ પરિણામથી બહારના બીજા દેશમાં જે ત્રસ અને સ્થાવર For Private And Personal Use Only

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797