________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७७
-----
----
-
-
समयार्थबोधिनी रीका द्वि.श्रु. म. ७ ग्रन्थोपसंहार
टीका--'भगवं च णं उदाहु' भगवांश्च खलु उदाह-'आउसंतो उदगा!' आयु. ज्मन् उदक ! 'जे खलु समणं वा माहणं वा परिभासेई' यः कुबुद्धिः पुरुषः श्रमण चा माहनं वा श्रुतचारित्रादिनियमधरं साधुं परिभाषते-निन्दति, स मन्दमतिः 'मिति मनई' साधुभिः सह मैत्री मन्यते 'आगमित्ता णाणं' आगम्य पाप्य ज्ञानम्मानवानपीत्यर्थः, 'आगमित्ता दसण' भागम्य-माप्यापि दर्शनम् 'आगमित्ता चरित' आगम्य चारित्रम् 'पावाणं कमाणे अकरणयगए' पापानां कर्मणामकरणायपापकर्मणां विनाशाय प्रवृत्तोऽपि, किन्तु-से खल्लु परलोगपलिमंयत्ताए चिट्टा' से खलु परलोकपरिमन्थनाय तिष्ठति, स परलोक सम्बन्धिनी मुगति विनाशयतीति यावत् । 'जे खलु समणं वा माहणं वा णो परिभासेई' या खलु पुरुषविशेष: श्रमणं वा माहनं वा न परिभाषते-न निन्दति । अपि तु-'मित्तिं मन्नइ' मैत्री मन्यते-साधुना सह मैत्रीभावनां करोति । स खलु पुरुषः, तथा-'णाणं आगमित्ता' ज्ञानमागम्य-लब्ध्वा 'दसणं आगमित्ता' दर्शनमागम्य 'चरित्तमागमित्ता' चामित्रमागम्य-माप्य 'पावाणं कम्माण' पापानां कुत्सितानां कर्मणाम् 'अकरणयाए' अकरणतायै-विनाशाय प्रवृत्तः सन 'परलोगविसुद्धीए' परलोकविशुद्धया तिष्ठति ।
'भगवंच णं उदाहु' इत्यादि ।
टीकार्थ-भगवान् गौतम स्वामीने कहा-हे आयुष्मन् उदक ! जो पुरुष श्रुत और चारित्र के धारक श्रमण या माहन की निन्दा करता है, वह साधुओं के प्रति मैत्री रखता हुआ भी, एवं ज्ञानदर्शन
और चारित्र को प्राप्त करके भी तथा पाप कर्मों को न करने के लिए यत्नशील होने पर भी अपने परलोक का विनाश करता है-पारलौकिक सुगति को नष्ट करता है। किन्तु जो पुरुष श्रमण या माहन की निन्दा नहीं करता है, किन्तु मैत्रीभावना करता हैं, वह ज्ञान दर्शन और चारित्र को प्राप्त करके तथा पापकर्मों को न करने के 'भगवं च णं उदाहु' त्यादि
ટકાર્ય–ભગવાન ગૌતમ સ્વામી એ કહયું- આયુમ્ન ઉક! જે પુરૂષ શ્રતચારિત્રને ધારણ કરવાવાળા શ્રમણ અથવા માહનની નિંદા કરે છે. તે સાધુઓની સાથે મૈત્રી રાખવા છતાં પણ જ્ઞાનદર્શન અને ચારિત્રને પ્રાપ્ત કરીને પણ તથા પાપકર્મને ન કરવા માટે યતનશીલ હોવા છતાં પણ પિતાના -પરલેક ને વિનાશ કરે છે પરક સંબંધી સુગતિ ને નાશ કરે છે. પરંત જે પુરૂષ શ્રમણ અથવા માહનની નીંદા કરતા નથી. પરંતુ મૈત્રીભાવ રાખે છે. તે જ્ઞાન, દર્શન અને ચારિત્ર ને પ્રાપ્ત કરીને તથા પાપકર્મ ને ન કરવા
For Private And Personal Use Only