________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबाधिनी टीका द्वि. श्रु. अ.७ ग्रन्थोपसंहारः
७७९ 'वंदइ नमसई' वन्दते नमस्करोति 'सकारेइ' सत्करोति संपणेई' संपन्यते 'कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ' कल्याणं मङ्गलं दैवतं चैत्यं पर्युपास्ते, वन्दते-वाचा स्तौति, नमस्पति कायेन नम्री भवति, सत्करोति अभ्युत्थानादिना, संमानयति-वस्त्रभक्तादिना, वन्दित्वा नमस्यित्वा सत्कृत्य संमान्य कल्याणं, कल्यो मोक्षः कर्मजनितसकळोपाधिरहितत्वात् तम् आनयति प्रापयति इति कल्याणं, मङ्गलम्-म-भवसम्बन्धि बन्धनं गालयति-नाशयति इति मङ्गलम्, दैवतं धर्मदेवमित्यर्थः, चैत्यं चितिः-सम्यग्ज्ञानं तदेव चैत्यम् । उपदेशकं सम्यक्सेशं करोति 'तए णं से उदए पेढाल युत्ते' तत स्तदनन्तरं गौतमस्वामिनः प्रवचना. नन्तरम्-खलु स उदकः-पेढालपुत्रो मुनिः 'भगवं गोयमं एवं वयासी' भगवन्तं गौतममेवं-वक्ष्यमाणं वचनमवादीत् । 'भंते' भदन्त ! एएसि पयाण' एतेषां भवदुक्तपदानां वचनानाम् 'पुब्धि अन्नाणयार' पूर्वमज्ञानतया 'असवणयाए' अश्रवणतया करता है। वह उसकी वन्दना (स्तुति) करता है, नमस्कार करता है, सत्कार करता है, सम्मान करता है, उसको कल्याण, मंगल, देव स्वरूप और (चेत्यं) ज्ञानरूप मानकर उसकी उपासना करता है। कर्म जानित समस्त उपाधियों से रहित होने के कारण मोक्ष को कल्य कहते हैं। उस कल्य अर्थात् मोक्ष को जो प्राप्त करता है, वह 'कल्याण' कहलाता है । मं अर्थात् संसार संबंधी बन्धन, उसे जो गला दे-नष्ट करदे वह मंगल कहा जाता है। दैवत का अर्थ है धर्म देव । चिति या चैत्य सम्यग्ज्ञान को कहते हैं ।
श्रीगौतमस्वामी के इस प्रवचन को सुनकर उदक पेढाल पुत्र ने भगवान् श्रीगौतम से इस प्रकार कहा-भगवन् ! आपके कहे हुए इन " એ શ્રમણ-મહનને આદર કરે છે. વિશેષરૂપે આદર કરે છે. તે તેમની
ना (स्तुति) 3रे छे. नभ२४६२ ४३ छे. सा२ ४२ छे. सन्मान रे छे. तभने ४८या, भग, द्वेव ११३५ भने 'चेइयं ज्ञान३५ भानान तमनी ઉપાસનાકરે છે. કર્મબંધથી થવાવાળી સઘળી આવ્યાધી અને ઉપાધીથી રહિત હોવાથી મોક્ષને કહ્યું કહે છે. કલ્ય અર્થાત્ મોક્ષને જે પ્રાપ્ત કરે છે. તે કલ્યાણું કહેવાય છે. હું અર્થાત્ સંસાર સંબંધી બંધનને ગાળી દે. અર્થાત મારા પણાનો નાશ કરે તે મંગળ કહેવાય છે. દૈવતને અર્થ ધર્મ એ પ્રમાણે છે. ચિતિ અથવા ચૈત્ય સમ્યક્ જ્ઞાનને કહે છે, '
ગૌતમસ્વામીના આ પ્રવચનને સાંભળીને ઉઠક પઢાલપુત્રે ભગવાન ગૌતમસ્વામીને આ પ્રમાણે કહયું- હે ભગવન્ આપે કહેલ આ પદો વચને
For Private And Personal Use Only