________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८०
सूत्रकृताहर एतेषां पदानामियानर्थों मया पूर्व न ज्ञातः न श्रुत आसीत्। 'अबोहिए अणभिगमेंण' अबोध्याऽअभिगमेन न वा पूर्व हृदयङ्गमं कृतमेतत् ‘अदिट्ठाणं असुयाणं अभुयाणं' अदृष्टानामश्रुताना मरमानाम् 'अविन्नायाणं' अविज्ञातानाम् अयोगडाणं' अव्युत्कृतानाम्, 'अणिगूढाणं' अनिगूढानाम् 'अविच्छिनाणं' अविच्छिन्नानाम्, -असंशयज्ञानरहितानाम् 'अणिसिहाणं' अनिसृष्टानाम्, अदृष्टानां साक्षात्स्वयमनुपलब्धानाम्, अश्रुतानामन्यद्वारा अनाकर्णितानाम्, अस्मृतानाम्-अनुभवजन्यसंस्काराभावात्, अविज्ञातानां विशिष्टबोधाविषयीकृतानाम्, अव्युत्कृतानां गुरुमुखा. दमाप्तानाम् अनिगूढानाम् अपकटानां-प्रकटरूपेण अज्ञातानाम, अविच्छिन्नानां विपक्षादव्यावृत्तानाम्-अनमिमतादाद् व्यावृत्तिरहितानाम् संशयराहित्येन अज्ञा. तानामित्यर्थः, अनियूढानां सुखावबोधाय महतो ग्रन्थात् कृपया अत्यन्तसंक्षेपेण गुरुभिरनुर्धानाम्, अनिसृष्टानाम्-अननुज्ञातानाम् एतानि पदानि गुरुमुखान्न श्रुतपूर्वाणि एतानि न प्रकटायर्यानि संशयेतरज्ञान विषयाणि न, एतेषां निर्वाहो न मया कृतः एतानि हृदयेन न निश्चितानि 'अणिवुढार्ग' अनित्यू दानाम् 'अणु. वहारियाण' अनुपधारितानाम्-धारणाविषयीकृताऽभावानाम् 'एयम' अपमर्थः 'णो सदहियं न अद्धितः-अयमेव संसारतारका, इति मतम् 'यो पत्तियं' नो पदो-वचनों का यह अर्थ पहले मैंने नहीं जाना था और न सुना था। अबोधि एवं अनभिगम के कारण मैं इन्हें हृदयंगम नहीं कर सका था । न तो मैंने इन्हें स्वयं माक्षात् जाना था, न दूसरों से सुना था, अनुभव जनित संस्कार (धारणा) न होने से स्मरण नहीं किया था। वे मेरे लिए अविज्ञात थे, अप्रकट थे, संशय आदि से रहित नहीं थे, नियंढ नहीं थे अर्थात् सरलता से समझने के लिए विशाल शास्त्र में से संक्षेप करके गुरु ने कृपा पूर्वक उद्धृत नहीं किये थे। इनको मैंने हृदय में निश्चित रूप से धारण नहीं किया था। इस कारण इन पर मैंने श्रद्धा नहीं की अर्थात् इन पदों को मैंने संसारतारक नहीं माना, ને આ અર્થ પહેલા મેં જાયે ન હતું, અને સાંભળેલ ન હતે. અધિ અથવા અનભિગમનના કારણે હું તેને હૃદયંગમ કરી શકેલ ન હતું. મેં તેને સ્વયં સાક્ષાત જાણેલ ન હતું. બીજાઓ પાસેથી સાંભળેલ ન હતે. અનુભવ જનિત સંસ્કાર (ધારણું) ન હોવાથી કમરણ કરેલ ન હતું. તે મારામાટે અવિજ્ઞાત હતા. અપ્રગટ હતે. સંશય વિગેરેથી રહિત ન હતે. નિર્યું ન હતો. અર્થાત્ સરલતા થી સમજવા માટે વિશાળ શાસ્ત્રમાંથી સંક્ષેપ કરીને ગુરૂ એ કપા પૂર્વક ઉપૂત કરેલ ન હતો. તેથી તેના પર મેં વિશ્વાસ કરેલ ન હતો. અર્થાત્ આ પદેને મેં સંસાર તારક માન્યા ન હતા. તેના
For Private And Personal Use Only