Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 794
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ ग्रन्थोपसंहारः चातुर्यामाद् धर्मात् 'पंचमहत्वइयं सपडिकमणं धम्म उपसंपज्जित्ता गं विहरित्तए' पश्चमहावतिक संपतिक्रमणं धर्ममुपसंपद्य-पाप्य खलु विहाँप् । 'तए णं से समणे भगवं महावीरे उदयं एवं वयासी' ततः खलु स श्रमणो भगवान् महावीर:-उदक मेवमवादीत् । 'अहासुहं देवाणुप्पिया' यथासुखं देवानुमिय ! 'मा पडिबंधं करेइ' मा प्रतिबन्धं कार्षीः-विलम्ब मा कुरु । 'तए णं से उदए पेढालपुत्ते' ततः खलु स उदकः पेढाल पुत्रः 'समणस्स भगवओ महावीरस्स अंतिए' श्रमणस्य भगवतो महावीरस्यान्ति के सविधे 'चाउज्जामाओ धम्माओ' चातुर्यामाद् धर्मात् 'पंच महन्नयं' पञ्चमहावतिकम् 'सपडिक्कमणं धम्म' सपतिक्रमणं धर्मम् 'उपसंपजित्ता' उपसंपद्य 'विहरई' विहरति तिबेमि' इति शब्दः समाप्त्यर्थकः, सुधर्मस्वामी कथयति-इत्यह कथयामीति ।।सू०१४॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिदवाचक-पश्चदशभाषा कलितललितकलापालापकाविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "सूत्रकृताङ्गसूत्रस्य" समयार्थबोधिन्याख्यायां व्याख्यायां द्वितीयश्रुतस्कन्धे ॥ सप्तममध्ययनं समाप्तम् ॥२-७॥ क्षिण पूर्वक अर्थान विधि पूर्वक वन्दना की। उनकी स्तुतिकी । नमस्कार किया। स्तुति और नमस्कार करने के पश्चात् इस प्रकार कहा-हे भगवन् ! मैं आपके समीप चातुर्याम धर्म के बदले प्रतिक्रमण महित पांच महावतों वाले धर्म को अंगीकार करके विचरना चाहता हूं। ___ तय श्रमण भगवान महावीर ने उदक पेढाल पुत्र से कहा-देवानु प्रिय ! जिसमें सुख उपजे, उसे करने में विलम्ब न करो। પૂર્વક અર્થાત વિધિપૂર્વક વંદના કરી. તેઓની સ્તુતિ કરી. તેમને નમસ્કાર કર્યા. સ્તુતિ અને નમસ્કાર કર્યા પછી આ પ્રમાણે કહ્યું- હે ભગવદ્ હું આપની પાસે ચાતુર્યામ ધર્મને બદલે પ્રતિક્રમણ સહિત પાંચ મહાવ્રતવાળા ધર્મને સ્વીકાર કરીને વિચરવા ચાહું છું. આ સાંભળીને શમણે ભગવાન મહાવીર સ્વામીએ ઉદક પેઢાલપત્રને આ પ્રમાણે કહ્યું- હે દેવાનુપ્રિય! જે પ્રમાણે તમને સુખ ઉપજે તે પ્રમાણે કરવામાં વિલમ્બ ન કરે. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 792 793 794 795 796 797