Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 793
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૭૮૨ सूत्रकृतास्त्रे णं अज्जो' रोचय खलु आर्य ! 'एवमेयं जहणं अम्हे वयायो' एवमेतद् यथा खल्लु वयं वदामः, सत्यमेव सर्व प्रतिपादयामो नाऽन्यथा कर्तव्यो वा 'तए णं से उदए. पेढालपुत्ते भगवं गोयमं एवं क्यासी' ततः खलु स उदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीन् 'इच्छामि णं भंते' हे भदन्न ! इच्छामि 'तुम्भं अंतिए' युष्माकमन्तिके-भवतां समीपे 'चाउज्जामाओ धम्माओ पंचमहत्वइयं सप्पडिक्क मणं धम्म उपसंपन्जिताणं विहरित्तए' चातुर्यामाद्धर्मात् चातुर्यामिकचतुर्महावतलक्षणो धर्मस्तस्मात् पश्चमहावतिक साधुधर्मम् उपसंपद्य-प्राप्य खलु विहर्तुम्, ___ समतिक्रमण धर्ममुपसंपद्य प्राप्य विहर्तुम् भवत्समीपे पञ्च महाव्रतं ग्रहीतुमिच्छामीत्यर्थः, इति श्रुत्वा गौतमो भगवत्समीपं नयति-'तर णं से भगवं गोयमे उदयं पेढालपुतं गहाय' ततः खलु स भगवान् गौतमः उदकं पेढालपुत्रं गृहीत्वा 'जेणेव समणे भगवं महावीरे तेणेव उवागच्छई' यत्र श्रमणो भगवान् महावीर स्तत्रोपागच्छति 'उवागच्छिता' उपागत्य-भगवत्समीपं गत्वा 'तए णं से उदए पेढालपुत्ते' श्रमणं भगवन्तं महावीरं त्रिकृत्यः 'आयाहिणं पयादिणं करित्ता' आदक्षिणां प्रदक्षिणां कृत्वा 'वंदइ नमस' वन्दते नमस्यति 'वंदित्ता नमंसित्ता' वन्दित्वा नमस्यित्वा 'एवं वयासी' एवमवादीव 'इच्छामि गं भंते ! तुम्भं अंतिए' इच्छामि खलु भदन्त ! तवान्ति के 'चाउज्जामाओ धम्माओ' हमने यथार्थ कहा है। आप इससे विपरीत न करें और न माने । तय उदक पेढालपुत्र ने भगवान् गौतम से इस प्रकार कहा-भगवन् में चातुर्याम धर्म के बदले च पांमहाव्रत रूप धर्म को प्राप्त करके विच. रना चाहता हूं, तथा सप्रतिक्रमण धर्म को अंगीकार करना चाहता हूं। __उदकपेढालपुत्र की इच्छा जानकर गौतमस्वामी उन्हें जहां भगवान श्री महावीर थे, वहां लेगए । भगवान् के समीप पहुंच कर उदकपेढालपुत्र ने श्रमण भगवान महावीर को तीनवार आदक्षिण पदમારા કથન પર પ્રતીતિ કરે. હે આઈ ! મારા કથનની રૂચિ કરે. અમે જે રીતે કહેલ છે, એજ સત્ય છે. મેં યથાર્થ કહેલ છે. આપ તેને ઉલટું ન समन न 31 ઉદક પેઢાલપુત્રે તે પછી ભગવાન ગૌતમસ્વામીને આ પ્રમાણે કહ્યું છે ભગવાન હું ચાતુર્યામ ધર્મને બદલે પાંચ મહાવ્રત રૂપ ધર્મને પ્રાપ્ત કરીને વિચરવા ચાહું છું. તથા પ્રતિક્રમણ સહિત ધર્મ અંગીકાર કરવા ચાહું છું. ઉદક પેઢાલપુત્રની આ પ્રમાણેની ઈચ્છા જાણીને ગૌતમસ્વામી તેઓને જ્યાં મહાવીરસ્વામી હતા ત્યાં લઈ ગયા. ભગવાનની પાસે પહોંચીને ઉદક પેઢાલપુત્રે શ્રમણ ભગવાન્ મહાવીર સ્વામીને ત્રણ વાર આદક્ષિણ પ્રદક્ષિણા For Private And Personal Use Only

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797