Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 782
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७७१ समुत्पन्ना जावाः-यद्विषये श्रावकेण दण्डदानं न गृहीतम् । 'ते तो आविप्प जहंति' ते जीवा स्तत आयु निहति 'विप्पन हित्ता' विप्रहाय-परित्यज्य 'तत्थ आरेणं जे तसा पाणा' तत्र आरात्-ये त्रसाः प्राणाः 'जेहिं समणोवासगस्स आयाणसो आमरणंताए०' येषु श्रमणोपासकस्य आदानशः व्रतग्रहणकालादारभ्य मरणपर्यन्तं दण्डः परित्यक्तः । 'तेहिं पच्चायति' तेषु प्रत्यायाति 'तेहि समणोवासगस्स' तेषु श्रमणोपासकस्य 'मुपञ्चरवायं भवई' सुपत्याख्यानं भवति, 'ते पाणा वि जाव' ते प्राणा अपि त्रमा अप्युच्यन्ते 'अयं पि भेदे से णो णेयाउए भवई' अयमपि भेदः स नो नैयायिको भवति । तद्विषये कृतं प्रत्याख्यानं श्रावकस्य नाऽसङ्गतं भवति, किन्तु-न्यायसङ्गतमेवेति भावः। 'तत्य जे ते परेणं तस थावरा पाणा' तत्र ये ते परेण सस्थावराः प्राणाः श्रावकव्रतगृहीतदेशपरिणामतो. ऽन्यदेशे विद्यमानाः 'जेहि समणोबासगस्स आमरणंताए' येषु श्रमणोपासकस्य पादानश आमरणान्ताय दण्डो निक्षिप्त:-त्यक्तः 'ते तो आविष्पजहंति' ते जीवा स्तत आयुर्विमनहति-त्यजन्ति, 'विप्पनहित्ता तत्थ आरेणं जे थावरा अपनी आयु का त्याग करके श्रावक द्वारा ग्रहण किये हुए देश परि. णाम के अन्दर स्थित इस प्राणी के रूप में उत्पन्न होते हैं, जिनको श्रावक दंड देना त्याग दिया है, तब उन जीवों के विषय में श्रावक का प्रत्याख्यान सुप्रत्यारूपान होता है। वे प्राणी भी कहलाते है और प्रस भी कहलाते हैं अतएव श्रावक के प्रत्याख्यान को निर्विषय कहना न्याय युक्त नहीं है। वहां जो त्रस और स्थावर प्राणी श्रमणोपासक के द्वारा ग्रहण किये हुए देश परिमाण से भिन्न देश में विद्यमान हैं, जिनको श्रमणोपासक ने व्रतारंभ से लेकर मृत्युपर्यन्त दंड देना त्याग दिया है, वे उस आयु का परित्याग कर देते हैं और समीपवर्ती स्थावर प्राणी के ત્યાગ કરીને શ્રાવક દ્વારા ગ્રહણ કરવામાં આવેલ દેશ પરિમાણની અંદર રહેલ ત્રસ પ્રાણીપણાથી ઉત્પન્ન થાય છે. જેને શ્રાવકે દંડ દેવાનો ત્યાગ કરેલ છે. ત્યારે તે જીના સંબંધમાં શ્રાવકનું પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન હોય છે તેઓ પ્રાણી પણ કહેવાય છે. અને ત્રસ પણ કહેવાય છે. તેથી જ શ્રાવકના પ્રત્યાખ્યાનને નિર્વિષય કહેવું તે ન્યાય યુક્ત નથી. ત્યાં જે ત્રસ અને સ્થાવર પ્રાણી શ્રમણે પાસક દ્વારા ગ્રહણુકરેલ દેશ પરિણામથી જુદા દેશમાં રહેલા છે, જેમને શ્રમ પાસકે વ્રતારંભથી લઈને મૃત્યુ પર્યન્ત દંડ દેવાને ત્યાગ કરેલ છે, તેઓ એ આયુષ્યને ત્યાગ કરી દે છે, અને સમીપમાં રહેલા સ્થાવર પ્રાણપણામાં કે જેને શ્રાવકે અર્થદંડ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797