Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 784
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयांबोधिनी टीका वि.श्रु..७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७७३ येषु श्रमणोपाप्तकस्य 'आयाणसो आमरणताए' आदानश आमरणान्ताय दण्डी निक्षिप्तः, 'तेमु पञ्चायति' तेषु प्रत्यायान्ति, 'जेहिं समणोवासगस्स सुपच्चे. क्खायं भवई' येषु श्रमणोपासकस्य सुपत्याख्यानं भवति, 'ते पाणा वि जार' ते माणा अप्युच्यन्ते प्रसाश्च, 'अयं पि भेदे से णो णेयाउए भवई' अयमपि भेदः स नो नैयायिको भवति । 'भगवं च णं उदाहु' भगवान् गौतमस्वामी च खलु पुन. रप्याह-'ण एवं भूयं' नेतद्भुतम् , यद्भवता कथ्यते । 'ण एवं भव्वं नैवं भाव्यम् 'ण एवं भविसंति' नैवं भविष्यन्ति भवन्ति च 'जणं तसा पाणा वोच्छिज्जिहिंति यत् प्रप्ताः प्राणाः व्युच्छेत्स्यन्ति प्रसाः प्राणा व्युच्छिमा भविष्यन्ति, 'थावरा पाणा भविरसंति' स्थारा पाणाः भविष्यन्ति 'थावरा पाण। वि वोच्छि. जिनहिति तसा पाणा भविस्संति' स्थावरा अपि प्राणा: व्युच्छेत्स्यन्ति वसा भविप्यन्ति, 'अबोच्छिन्नेहिं तसथावरेहिं पाणेहि अव्युच्छिन्नेषु प्रसस्थावरेषु पाणेषु 'जण्णं तुम्भे वा अन्नो वा' यत् खलु यूयं वा अन्यो वा 'एवं वदह' एवं वदय 'पस्थि णं से केर परियाए' नास्ति खलु स कोऽपि पर्यायः यत्र श्रावकमल्याख्यानं सफलं श्रावक का प्रत्याख्यान सुपस्याख्यान होता है । अतएव श्रावक का प्रत्याख्यान निविषय है, ऐसा कहना न्याय संगत नहीं हैं। भगवान् गौतम ने कहा-ऐसा कभी हुआ नहीं है ऐसा कभी होगा नहीं और वर्तमान में होता भी नहीं है कि इस संसार में त्रस जीवों का विच्छेद हो जाय अर्थात् कोई त्रस प्रागी ही नहीं रहे और संसार के समस्त प्राणी स्थावर ही हो जाएं ! अथवा स्थावर जीवों का विच्छेद हो जाय और सब के सब प्रम प्राणी ही रह जाएं ! जब बस और स्थावर दोनों का ही सर्वथा विच्छेद नहीं होता तो यह कथन युक्तिसंगत नहीं है कि ऐसा कोई पर्याय ही नहीं है जहां श्रावक का પ્રાણી છે, જેને શ્રાવકે વ્રત ગ્રહણથી લઈને મરણપયન્ત દંડદેવાને ત્યાગ કરેલ છે. તેમાં ઉત્પન્ન થાય છે. તેથી જ શ્રાવકનું પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન કહેવાય છે. તેથી જ શ્રાવકનું પ્રત્યાખ્યાન નિર્વિષય છે, તેમ કહેવું તે ન્યાયયુક્ત નથી. - ભગવાન ગૌતમ સ્વામી એ કહયું-આમ કયારે ય થયું નથી આમ ક્યારેય થશે નહીં અને વર્તમાનમાં થતું પણ નથી કે-આ સંસારમાં ત્રણ જી ને વિછેર થઈ જાય અર્થાત કેઈત્રસ પ્રાણી જ ન રહે, અને સંસાર ના બધા જ પ્રણ સ્થાવર જ હોય, અથવા સ્થાવર જીવને વિચ્છેદ થાય, અને બધા ત્રસ પ્રાણિજ રહી જાય. જ્યારે ત્રસ અને સ્થાવર બને ને જ સર્વથા વિચ્છેદ થતું નથી, તે આપનું આ કથન યુક્તિયુક્ત નથી. કે For Private And Personal Use Only

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797