Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयाबोधिनी टीका वि.श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७६५
छाया-तत्र आराद् ये त्रसाः पाणाः, येषु श्ररणोपासकस्य आदानश आमर. गान्ताय दण्डो निक्षिप्तः ते तत आयुर्विपजहति, विग्रहाय तत्र आराच्चैव यावस्थावराः प्राणा येषु श्रमणोपासकस्यार्थाय दण्डोऽनिक्षिप्तः, अनर्थाय दण्डोनिक्षितस्तेषु प्रत्यायान्ति । तेषु श्रमणोपासकस्यार्थाय दण्डोऽनिक्षिप्तोऽनाय दण्डो निक्षिप्तः। ते पाणाः अप्युच्यन्ते ते त्रसा अप्युच्यन्ते ते चिरस्थितिकाः, यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये आरात् प्रसाः पाणाः येषु श्रमणोपासकस्म आदानश आमरणान्ताय दण्डो निक्षिप्तः ते तत आयुर्विपजहति, विग्रहाय तत्र परेण ये ते त्रसाः स्थावराच पाणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति, तेषु श्रमणोपासकस्य सुपत्याख्यानं भवति । ते माणा अपि यावदयमपि भेदः स नो नैयायिको भवति । तत्र आराद् ये स्थावराः प्राणा! येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय दण्डो निक्षितः, ते बदायुविप्रजहति, विपहाय तत्र आराच्चैव ये त्रसाः प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्त स्तेषु प्रत्यायान्ति तेषु श्रमणोपासस्य सुपत्याख्यानं भाति । ते माणा अपि यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये ते आरा ये स्थावराः प्राणाः येषु श्रमणोपायकस्य अर्थाय दण्डोऽनिक्षिप्तोऽनय निक्षिप्तः ते तदायुर्विप्रजाति विहाय ते तत्र आराच्चैव ये स्थावरा: प्राणाः येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय दण्डो निक्षिप्तः तेषु प्रत्यायान्ति । तेषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय निक्षिप्तः। ते माणा अप्युच्यन्ते ते यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये ते आराव स्थावराः प्राणा येषु श्रवणोपातकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय निक्षिप्तः तत आयुः विपजहति, विहाय तत्र परेण ये सस्थावराः पाणा येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति तेषु श्रमणोपासकस्य सुपत्याख्यानं भवति । ते प्राणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति । तत्र येते परेण सस्थावराः प्राणाः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय दण्डो निक्षिप्त स्ते तत आयुर्विप्रजहति विषहाय तत्र आराद् ये असा प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः तेषु प्रत्या. यान्ति तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति । ते माणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति । तत्र ये ते परेण त्रसस्थावराः प्राणा येषु भ्रमणोपासकस्य आदानश आमणान्ताय दण्डो निक्षिप्त स्ते तत आयुः विपजाति, विग्रहाय तत्र आराद ये स्थावराः प्राणा येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिशितः अनर्थाय निक्षिप्तः तेषु प्रत्यायान्ति, येषु श्रमणोपासकस्य अर्थाय दण्डोऽनि
For Private And Personal Use Only

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797