________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयाबोधिनो रीका लि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७५१९. -राज्यविभवपरिवारादिका सर्वातिशायिनी इच्छा-अन्तः कमणवृत्ति र्येषां ते तथा विशाळलालसा, 'महारंभा' महान् आरम्भा पञ्चेन्द्रियान्तोषमर्दनलक्षणो येषां ते तथा, 'महापरिगहा' महापरिग्रहा:-परिमाणातिरेकेण धनधान्यद्विपदचतुष्पदः वास्तु क्षेत्रादिरूपाः येषां ते तथा 'अहम्मिया' अधार्मिका:-धर्म श्रुतचारिजलक्षणं चरन्तीति धार्मिकाः, न धार्मिका अधार्मिकाः 'जाव दुडियाणंदा' यावद् दुष्पत्या. नदार-दुःखेन पत्यानन्दते ये ते तया, अतिकष्टेन प्रसायोग्या, यावत्पदेन अधर्मानुगा:-अधर्म सेविनः अधर्मिष्ठाः अधर्माख्यायिनः अधर्मरागिणः, अधर्मः लगेकिनः अधर्मजीविनः अधमरजनाः अधर्मशीलसमुदाचाराः अधर्मे चैव जीविका कल्पयन्तः इत्यन्नपाना ग्रहणम्, तदेतेषामर्था:-धर्म श्रुतचारित्रणक्षणम् अनु. गच्छन्ति ये ते धर्मानुगा स्तद्विपरीता:-अधर्मानुगाः, अधर्म सेविन:-कलवादि निमित्तानीकायोपमर्दकाः, अधर्मिष्ठा:-अतिशयितो धर्मों येषां ते धर्मिष्ठा स्तद्विपरीताः अधर्ममाख्यातुं शीलं येषां ते अधर्माख्यायिनः, अधर्मरागिगः-न धर्मोऽधर्मः तत्र राग:-रक्तुं शीलं येषां ते तथा, अधर्मप्रलोकिन:-न धर्मोऽधर्मः पंचेन्द्रिय के वध आदि का महान आरंभ करते हैं, महापरिग्रहवाले अर्थात् अपरिमित धन, धान्य, विपद, चतुष्पद, मकान, खेत आदि परिग्रहवाले होते हैं, अधार्मिक अर्थात् श्रुतचारित्र धर्म से वर्जिन होते हैं, यावत् बहुत कठिनाई से प्रसन्न होनेवाले होते हैं। यहां 'यावत्' शब्द से ये विशेषण और समझ लेने चाहिए, अधर्मानुग श्रुतचारित्र धर्म का अनुसरण न करनेवाले, अधर्मसेवी पत्नी आदि के निमित्त षटू जीवनिकाय की हिंसा करनेवाले अधर्मिष्ठ अत्यन्त अधर्मी, अधर्म की बात कहने वाले और अधर्म को ही देखनेवाले, अधर्मजीवी-पाप से जीवन यापन करने वाले, अधर्मरंजन-पाप करके ही प्रसन्न होनेवाले, अधर्मशील समुहानार-पापमय आचरण करनेवाले तथा पाप से ही હોય છે. પંચેન્દ્રિયના વધુ વિગેરેને મહાન આરંભ કરે છે. મહાપરિગ્રહવાળા, અપરિમિત ધન, ધાન્ય, દ્વિપદ મકાનો, ખેતરે વિગેરે પરિગ્રહવાળા હોય છે. અધાર્મિક અર્થાત્ મૃતચારિત્ર ધર્મથી રહિત હોય છે. યાવત્ ઘણીજ કઠણાઈથી પ્રસન્ન થવાવાળા હોય છે. અહીંયાં યાવત્ શબ્દથી આ પ્રમાણેના બીજા વિશેપણે પણ સમજી લેવા. અધર્માનુગ-યુતચારિત્ર ધર્મનું અનુસરણ ન કરવાવાળા અધર્મસેવી–સ્ત્રી વિગેરે માટે ષજીવનિકાયની હિંસા કરવાવાળા, અધમિઠ–અત્યંત અધમી અધર્મની વાત કહેવાવાળા, અને અધર્મને જ દેખવાવાળા, અધર્મજીવી–પાપથી જીવન યાપન કરવાવાળા, અધર્મરંજન પાપ કરીને જ પ્રસન્ન થવાવાળા, અધર્મ શીલ સમુદાચાર–પાપમય આચરણ કરીને
For Private And Personal Use Only