________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
G
सूत्रकृताङ्गसूत्रे
सच्चानां क्षेमङ्करः- कलाकर्त्ताऽहमस्मि अमवामीत्यर्थः । 'तत्थ आरेण जे तसा पाणा' तत्र - आराद्दुरे ये साः प्राणाः, 'जेहिं समणोवासगस्स आयाणसी आमरणंताए दंडे णिक्खिते' येषु दूरस्थितप्राणिषु श्रमणोपासकस्य आदानश आमरणान्ताय - व्रतग्रहणकालादारभ्य मरणपर्यन्तं दण्डो निक्षिप्तः, माणातिपाताद विरतोऽभवत् । 'तओ आउयं विध्वजदेति' ततस्ते सा आयुर्विमजदति 'विष्यजहिता' विहाय 'संस्थ' तंत्र 'आरेण' आरात् 'चैत्र' पत्र 'जे तसा पाणा जेहि सणवार आयागसो जाव' तेसु पञ्चायति' ये प्रताः माणाः येषु श्रमणपासकस्य आदानशो यावत्तेषु प्रत्यायान्ति ये जीवां यदा श्रावकरयक्तदेशेषु सरूपेण प्रादुर्भवति। "जेहिं समणोबासगस्स सुदञ्चकखायें मवई' येषु 'जीदेषु entertaste सुप्रत्ययानं मवति, 'ते पाणा वि जाव' ते प्राणा' अप्युस्यन्ते
Acharya Shri Kailassagarsuri Gyanmandir
अपि कथ्यते। 'अयं पि भेदे से' अथमपि भेदः स नो नैयायिको भवति, अर्थः श्रावकस्य निर्विषयप्रतिपादनम् उदकस्य न न्यायसङ्गतमिति ॥ १०१२॥७९॥
मूलम् - तत्थ आरेणं जे तसा पाणा जेहि समणोवासगस्तं आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउं विप्प
ל
उत्तर दिशा में जाने-आने की मर्यादा का स्वीकार करके उस मर्यादा से बाहर के प्राणियों की हिंसा का त्याग करेंगे। हम समस्त प्राणियां, भूतों, जीवों और सत्रों के लिए क्षेमंकर (कल्याणकर्त्ता) बनेंगे । इस प्रकार श्रमणोपासक की हुई मर्यादा से बाहर स्थित प्राणीयों की, व्रतग्रहण से लेकर जीवन पर्यन्त के लिए हिंसा का त्याग कर देता है। तत्पश्चात् यह आयु का त्याग करता है। वे प्राणी जब आयु को त्याग कर श्रावक के द्वारा ग्रहण की हुई मर्यादा से बाहर के प्रदेश में त्रम रूप से उत्पन होते हैं तब उनके विषय में श्रावक का प्रत्याख्यान सुप्रत्याख्यान होता है। वे माणी भी कहलाते हैं. बस भी कहलाते हैं। अतएव श्रमणोपासक के प्रत्याख्यान को निर्विषय कहना न्यायसंगत नहीं है | १२ |
મર્યાદાને 'સ્વીકાર કરીને તે મર્યાદાથી બહારના પ્રાણિયા ભૂતા જીવા અને સા भाटे क्षेत्र ४२ (उदय.शु. १२नार) मनीशु, आप्रमाणे श्रमशोपास उक्षी भर्याडा અડાર રહેલા પ્રાણિયાની વ્રત ગ્રહણથી લઈને જીવન પન્તને માટે હિંસાને ત્યાગકરે છે. તે પછી તે આયુના પગ કરે છે. તે પ્રાણિયા જ્યારે આયુષ્યને ત્યાગ કરીને શ્રાવકદ્વારા ગ્રહણુ કરવામાં આવેલ મર્યાદાથી બહારના પ્રદેશમાં ત્રસપણાથી ઉત્પન્ન થાય છે. ત્યારે તેના સંબંધમાં શ્રાવકનુ પ્રત્યાખ્યાન સુપ્રત્યા બ્યાન હાય છે. તેઓ પ્રાણી પણ કહેવાય છે ત્રસ પણ કહેવાય છે. તેથી જ શ્રમણોપ સાના પ્રત્યાખ્યાનને નિવિષય કહેવું તે ન્યાયયુકત લાગતુ નથી. ૫૧ા
For Private And Personal Use Only