________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधिनी टीका वि. भु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७६१
'भगवं च णं उदाहु' भगवांथ खल पुनरप्युवाच 'संतगया समणोवालगा मवेति' समस्येकतये श्रमणोपासका भवन्ति, 'तेर्सि चणं एवं बुतपुत्रं भव' ती - श्राः कैष खलु एवमुक्तपूर्वं भवति, एवं वक्ष्यमाणप्रकारेण वदन्ति कुर्वन्ति च । 'वयं मुंडा भविता जाव पाइए जो खलु संचारमो' वयं मुण्डा भूत्वा यावन्न खलु शक्नुमः पत्रजितुम् - सर्वथा गृहं परित्यज्य न खलु शक्नुमः प्रव्रज्यामादा तुम्। तथा वयं चादसमुद्दिपुण्णमासिणीस पडण्णं पोसहं अणुपालितप मो खलु संचारमो वयं चतुर्दश्यष्टम्युला पूर्णिमासु परिपूर्ण सम्पूर्णरूपेण पौषधं तदाख्यं व्रतम पे अनुपालयितुं नो खलु शक्तुमः । 'नो खलु संचारमो अपच्छिम जाव विहरित' वयमपश्चिमं यावत्-विहर्तुमपि न शक्नुमः । मरणसमये संस्तर ग्रहणमपि कर्तु न प्रभवामः। किन्तु 'वयं च णं सामाइयं देसाव गासियं पुरस्था पाईणं वा पडीणं वा दाहिणं वा उदीर्णं वा एयावया जाव सव्यपाणेहिं जाब सम्बसहिं दंडे गिक्खिते' वयं च खलु सामायिक देशावका शिकं व्रतविशेषं करिष्यामः अर्थात् सावध व्यापारत्यागं कुर्मः अनेन प्रकारेण प्रतिदिनं प्रातः काले एव माच्यां प्रतीच्यां दक्षिणस्यामुदीच्यां वा एतावद देशमर्यादां कृत्वा तेनैव प्रकारेण सर्वमाणेषु यावत्सर्वसत्वेषु दण्डो निक्षिप्तः प्राणातिपाता रूयं दण्डं न करिष्यामि । 'सन्पाणभूयजी नसते हि खेमंकरे अहमंसि' सर्वमाणभूतजीवहोता है। अतएव यह कहना न्यायसंगत नहीं है कि श्रमणोपासक का प्रत्याख्यान निर्विषय है ।
भगवान् श्रीगौतम स्वामी ने पुनः कहा- इस जगत् में कोई-कोई श्रमणोपासक होते हैं जो इस प्रकार कहते हैं-हम मुण्डित होकर और गृह का स्थाग करके साधुता अंगीकार करने में समर्थ नहीं हैं। हम चतुर्दशी, अष्टमी, अमावस्या और पूर्णिमा के दिन प्रतिपूर्ण पौषव्रत को करने में भी समर्थ नहीं हैं। हम तो सामायिक, देशावकाशिक व्रत सावध व्यापार का त्याग को ग्रहण करेंगे। प्रतिदिन प्रातःकाल ही पूर्व, पश्चिम, दक्षिण, ઘણા હાય છે. તેએાના સંબંધમાં શ્રાવકનું પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન હેાય છે. તેથીજ શ્રમણોપાસકનુ પ્રત્યાખ્યાન નિવિ ષય છે તેમ કહેવું તે ન્યાય સ`ગત નથી.
ભગવાન શ્રી ગૌતમરવામીએ ફરીથી કહ્યુ` કે-આ જગતમાં કાઈ કાઈ શ્રમણેાપાસક હાય છે જે આાપ્રમાણે કહે છે-અમે મુડિત થઈ ને અને ગૃહના ત્યાગ કરીને સાધુપણાને સ્વીકાર કરવામાં સમથ નથી. અમે ચૌદશ, આઠમ, અમાસ, અને પુનમના દિવસે પ્રતિપૂર્ણ પૌષધવ્રત કરવામાં પણ સમથ નથી. અમે તે સામાયિક દેશાવકાશિક વ્રત-સાવધ વ્યાપારના ત્યાગને ગ્રહણ કરીશું. દરરોજ સવારે પૂર્વ' અને પશ્ચિમ દક્ષિણ અને ઉતરદેશામાં જવા આવવાની
सु० ९६
For Private And Personal Use Only