Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 771
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गो गो गेयाउर भवई' यावन्नो नैयायिको भवति अर्थात् न भवति श्रावकम्प पत्या. रूवानं न्यायसिद्धमिति भावः । 'भगवं च णं उदाहु' भगवांश्च खलु उदाइ-'संते. पाया पाणा अप्पाउया' सन्स्येकत ये पाणिनोऽल्पायुषः 'जेहि समणोवासगस्स 'बेषु श्रमणोपासकस्य 'आयाणसो आमरणताए जाव दंडे णिविखते भवई' आदान भामरणान्ताय यावत् दण्डो निक्षिप्तो भवति। ते पुम्वमेव कालं करे'ति' ते पूर्वमेव कालं कुर्वन्ति, 'करिता पारलोइयत्ताए पच्चायति' कृत्वा कालं पारलौकिकत्वाय पत्यायान्ति मृत्वा परलोकं गच्छन्ति, 'ते पाणा विधुचंति तसा वि वुचंति' ते प्राणा अपि उच्यन्ते-सा अप्युच्यन्ते । ते महाकाया ते अप्पाउया ते बहुयरगा पाणा' ते महाकायास्ते अल्पायुषास्ते बहुतरकाः प्राणाः 'जेहि समणोवासगस्स' येषु श्र. मणोपासकस्य 'सुपञ्चक्खायं भवई' सुपस्याख्यातं भवति । 'जावणो णेशउए भव' यावलो नैयायिको भवति, अर्थाभ भवति श्रावकस्य प्रत्याख्यानं निविषयमिति । करके परलोक में जाते हैं। वे प्राणी भी कहलाते हैं, उस भी कहलाते हैं महाकाय भी कहे जाते हैं । ऐसे सम आयु वाले बहुत-से जीव होते है। उनके विषय में श्रमणोपासक का प्रत्याख्यान सुप्रत्याख्यान होता है। अतएव यह कहना न्याय संगत नहीं है कि श्रमणोपासक का प्रत्याख्यान निर्विषय है। भगवान् श्रीगौतम स्वामी फिर बोले-जगत् में कोई-कोई प्राणी अल्पायु होते हैं । श्रमणोपासक व्रत ग्रहण करने से लेकर मरण पर्यन्त उनकी हिंसा का त्याग करता है। वे पहले ही काल कर जाते हैं और काल करके परलोक चले जाते हैं। वे प्राणी भी कहलाते हैं और त्रस भी कहलाते हैं । वे महाकाय और अल्पायु भी कहे जाते हैं। ऐसे प्राणी बहत होते हैं। उनके विषय में श्रावक का प्रत्याख्यान सुपत्याख्यान કમાં જાય છે. તેઓ પ્રાણી પણ કહેવાય છે, ત્રસ પણ કહેવાય છે. મહાકાય પણ કહેવામાં આવે છે. આવા સમ આયુષ્યવાળા ઘણા જ હોય છે, તેના સંબંધમાં શ્રમણોપાસકનું પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન હેય છે. તેથીજ પ્રમાણે પાસકનું પ્રત્યાખ્યાન ન્યાયસંગત નથી તેમ કહેવું તે નિવિષય છે. - ભગવાન શ્રી ગૌતમસ્વામી ફરીથી કહે છે-જગતમાં કઈ કે ઈ પ્રાણી અલ્પ આયુષ્યવાળા હોય છે. શ્રમણોપાસક વ્રત કરવાથી લઈને મરણપર્યંત તેની હિંસાને ત્યાગ કરે છે. તેઓ પહેલાં જ કાળ કરી જાય છે. અને કાળ કરીને પરલોકમાં જાય છે. તેઓ પ્રાણું પણ કહેવાય છે. અને ત્રસ પણ કહેવાય છે. તેઓ મહાકાય અને અલ્પાયુ પણ કહેવાય છે. એવા પ્રાણિયે For Private And Personal Use Only

Loading...

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797