________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७५५ राज्यविभवपरिवारादिका इच्छा-अन्तःकरणवृत्ति षां ते तथा, 'अप्पारंभा' अल्या. रम्भाः-अल्प:-आरम्भः-कृष्यादिना पृथिव्यादिजोवोपमर्दो येषां ते तथा, 'अप्पपरिग्गहा' अल्पपरिग्रहा:-अल्पः परिग्रहो धनधान्यादिस्वीकाररूपो येषां ते तथा, 'धम्मिया' धार्मिकाः-धर्मेण-प्राणातिपातादि विरमणेन चरन्ति ये ते तथा 'धम्माणुया' धर्मानुगा:-धर्ममनुगच्छन्ति ये ते धर्मानुगाः 'जाव' यावत्-धर्मिष्ठा:-धर्मएव इष्टो वल्लभो येषां ते तथा ६, धर्मख्यातयः-धर्मात् ख्याति: प्रसिद्धि येषां ते तथा७, धर्मपलोकिनः-धर्ममेव प्रलोकन्ते-पश्यन्ति स्वेष्टतया ये ते तथा ८, धर्मपरञ्जना:-धर्मे परज्यन्ति-परायणा भवन्ति ये ते तथा ९, धर्मसमु. दाचारः-सदाचारो येषां ते तथा १०, धर्मेणैव वृत्तिं जीविका कलायन्तः-धार्मिकजीविकया निर्वहन्तः ११, सुशीला:-शोभनाचारवन्तः१२, मुव्रताः-शोभनवत. वन्तः १३, सुपत्यानन्दाः-सुष्ठु प्रत्यानन्दः-चित्ताह्लादो येषां ते तथा १४, साधुभ्यः साध्वन्ति के प्रत्याख्याय एकस्मात् स्थूलात् प्राणातिपातात् पतिविरताः - भगवानश्री गौतम स्वामी ने फिर कहा-इस संसार में कोई-कोई ऐसे मनुष्य भी होते हैं जो अल्प इच्छा वाले अर्थात् परिमित राज्य वैभव, परिवार आदि की इच्छा करते हैं, अल्प आरंभ करनेवाले अर्थात् कृषि आदि कर्म करके पृथ्वीकाय आदि के जीवों का उपमर्दन करने बाले होते हैं, अल्पारिग्रही-परिमित धन-धान्य आदि को स्वीकार करने वाले, धर्मपूर्वक आचरण करने वाले, धर्म के अनुगामी, धर्म के प्रेमी तथा धार्मिक के रूप में प्रख्यात होते हैं। वे धर्म को ही अपना इष्ट समझते हैं, धर्म करके प्रसन्न होते हैं, धर्म का ही आचरण करते हैं, धर्म से ही आजीविका करते हैं। सुशील, सुन्दर व्रतों वाले, सरलता से प्रसन्न होने योग्य होते हैं। वे साधु के समीप स्थूल प्रोणातिपात. का त्याग करते हैं परन्तु-सूक्ष्म प्राणातिपात से निवृत्त नहीं होते। इसी- ભગવાન શ્રી ગૌતમસ્વામી એ ફરીથી કહ્યું કે-આ સંસારમાં કઈ કઈ એવા મનુષ્ય પણ હોય છે, કે જેઓ અલ્પ ઈચ્છાવાળા અર્થાત પરિમિત રાજ્ય વૈભવ, ધન ધાન્ય પરિવાર દ્વિપદ ચતુષ્પદ વિગેરેની ઈચ્છા કરે છે. અલ્પ આરંભ સમારંભ કરવાવાળા અર્થાત કૃષિ-ખેતી વિગેરે કર્મ કરીને પૃથ્વીકાય વિગેરે જનું ઉપમન કરવાવાળા હોય છે. અ૯૫ પરિગ્રહી–પરિમિત ધન ધાન્ય વિગેરેને સ્વીકાર કરવાવાળા, ધર્મપૂર્વક આચરણ કરવાવાળા, ધર્મના અનુગામી, ધર્મના પ્રેમી, તથા ધાર્મિકપણાથી પ્રખ્યાત હોય છે. તેઓ ધમને જ પિતાનું ઈષ્ટ સમજે છે. ધર્મ કરીને પ્રસન્ન થાય છે. ચોગ્ય બને છે. તેઓ સાધુ સમીપે સ્થૂલ પ્રાણાતિપાતને ત્યાગ કરે છે. પરંતુ સૂક્ષમ પ્રાણાતિપાતથી નિવૃત્ત
For Private And Personal Use Only