________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन पुरुषाः लोके भवन्तीति, 'जेहि समणोवासगस्स आयाणसो आमरणंताए दंडे मिक्खिसे' श्रमणोपासकस्य येषु आदानशः आमरणान्तं दण्डो निक्षिप्तः। एता
शेष जीवे श्रावकार व्रतग्रहणादारभ्य मरणान्तं दण्डं त्यजन्ति, केचन सामान्य भावकाः। 'ते तमओ आउगं विराजहंति' ते-पूर्वोक्ता धार्मिका: मरणसमये. घुपस्थिते-मायुः परित्यजन्ति। 'ते तो भुज्जो सगमाए सग्गइगामिको भांति' ते पूर्वोक्ता मृता..धार्मिकाः श्रावकाः भूयः-पुनरपि स्वकं-स्वसंपादित पुण्यकर्ममादाय सद्गतिगामिनो भवन्ति, 'ते पाणा वि वुचति' ते माणा अप्युच्यन्ते -माणधारणात् , असा अपि कथयन्ते-संचरणशीलत्वात् , विकुणाकरणाद् महाकायाः 'जाव णो णेयाउए भवई' पावन्नो नैयायिको भवति, ते जीवाधिरकालं स्वर्गे वसन्ति, एतेषु दण्डो न दीयते श्रावकेण । अस्मादेव कारणात् साऽमावात् श्रावकमतिका निर्विषयिणीति कथनं न न्यायसिद्धम् इति गौतमस्वामिन उत्तरमिति । 'भगवं च णं उदाहु' भगश्च खलु उदाह-संतेगइया पणुस्सा भवंति' सन्त्येकतये मनुष्या भवन्ति, 'तं जहा' तद्यथा-'अप्पेच्छा' अल्पेच्छा:-अल्पामरण पर्यन्त ऐसे जीवों की हिंसा करने का त्याग करते हैं। वे पूर्वोक्त धार्मिक पुरुष मरण का समय उपस्थित होने पर अपने आयु का त्याग करते है और अपने द्वारा पहले उपार्जित पुण्य कर्म के फल से सद्गति में जाते हैं। वे प्राण धारण करने के कारण प्राणी भी कहलाते हैं, प्रस भी कहलाते हैं विक्रिया करने के कारण महाकाय भी कहलाते हैं और चिरस्थितिवाले भी कहलाते हैं, अर्थात् वे चिरकाल तक देवलोक में निवास करते हैं और श्रावक उन्हें दंड नहीं देना है। ऐसी स्थिति में यह कहना न्याय संगत नहीं है कि त्रस जीवों का अभाव हो जाने से आवक-की प्रतिज्ञा निविषय है। यह श्री गौतमस्वामी का उत्तर है। મરણ પર્યત એવા જેની હિંસા કરવાને ત્યાગ કરે છે. તે પૂર્વોક્ત ધાર્મિક પુરૂષ મરણ સમય પ્રાપ્ત થાય ત્યારે આ યુનો ત્યાગ કરે છે. અને પિતે પ્રાપ્ત કરેલ પુણય કર્મના ફળથી સદ્ગતિમાં જાય છે. તેઓ પ્રાણ ધારણ કરવાથી પ્રાણી પણ કહેવાય છે. ત્રણ પણ કહેવાય છે. વિક્રિયા કરવાને કારણે મહાકાય પણ કહેવાય છે. અને ચિર સ્થિતિ વાળા પણ કહેવાય છે. અર્થાત તેઓ લાંબા સમય સુધી દેવલોક માં નિવાસ કરે છે. અને શ્રાવક તેઓને દંડ દેતા નથી. આવી સ્થિતિમાં આ કહેવું ન્યાય સંગત નથી, કે ત્રસ જીવે. નો અભાવ થઈ જવાથી શ્રાવકની પ્રતિજ્ઞા નિર્વિષય છે. આ પ્રમાણે शीतभाभी से उत्तर शो छ, . . . .
For Private And Personal Use Only