Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 764
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयाबधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७५३ तसा वि बुच्चति' ते घसा अप्युच्यन्ते सञ्चरणशीलत्वातू 'ते महाकाया- ते चिरहिया ते बहुयरगा आयाणसो' ते महाकायास्ते विरस्थितिकास्ते बहुतरकाः संरूपता अनेके भवन्ति । आदानशः व्रतग्रहणादारभ्य आजीवनम् एतेषां जीवानां erreneurनविषयक मतिज्ञा श्रतग्रहणादारभ्याऽऽमरणं श्रावकेण कृता । 'ह से महयाओ' इति स महतः तस्मादयं भावको बहूनां जीवानां माणातिपातविरतः ''जई तुम्भे वदह' येषु यूयं वदय, श्रावकत्रतं निर्विषयं कथयथ 'तं चैव अयं पि भेदे से णो णेयाउर भव तच्चैव अयमपि भेदः स नो नैव नैयायिको भवतीति । पुनरपि भगवान् गौतमः कथयति- 'भगवं च णं उदाहु' मगवोध खढ उदाह'संवेगइया मणुरसा भवेति' सन्त्येकतये मनुष्या भवन्ति । 'तं जहा' तद्यथा'अणारंभा' अनारम्भाः, 'जावज्जीवाए' यावज्जीवनम् - जीवनत आरभ्य मरणपर्यन्तम् - आरम्भरहिता भवन्ति 'अपरिग्गहा' अपरिग्रहाः - परिग्रहरहिता भवन्ति । 'घम्मिया' धार्मिकाः- धर्माचरणशीलाः । 'धम्माणुया' धर्माऽनुगाः परानपि धर्माचरणानुज्ञया प्रतिबोधयन्ति। 'जाव' यावत् 'सध्याओ परिग्गदाओ पडिविरया' सर्वेभ्यः परिग्रहेभ्यः प्रतिविरताः- निवृत्ता भवन्तीति । एतादृशा अपि केचन कव काय तथा चिरस्थितिक भी कहलाते हैं। अतः ऐसे जीव बहुत होते हैं, जिन की हिंसा का श्रावक व्रत ग्रहण करने के समय से लगाकर मरणपर्यन्त त्याग करता है। इस प्रकार वह श्रावक बहुत जीवों की हिंसा का त्यागी होता है। ऐसी स्थिति में आपका यह कहना न्यायसंगत नहीं है कि श्रावक का प्रत्याख्यान निर्विषय है । भगवान श्री गौतम स्वामी पुनः कहते हैं- इस संसार में कोई २ ऐसे मनुष्य होते हैं जो व्रत ग्रहण से लेकर मरण पर्यन्त आरंभ के त्यागी होते हैं, परिग्रह से रहित होते हैं। धार्मिक धर्मानुगामी यावत् समस्त परिग्रह से निवृत्त होते हैं । श्रावक व्रत ग्रहण करने के समय से તથા ચિરસ્થિતિક પણ કહેવાય છે. તેથી એવા જીવા ઘણા હોય છે, કે જેની હિં'સાનુ' શ્રાવક વ્રતગ્રંહ્મણ કરવાના સમયથી લઈને મરણુ પવન્ત ત્યાગ કરે છે. રીતે તે શ્રાવક ઘણા જીવેાની હિ'સાને ત્યાગ કરવાવાળા હેાય છે. આવી સ્થિતિમાં આપનું આ કથન ન્યાય સંગત નથી કે શ્રાવકનુ પ્રત્યાખ્યાન નિવિષય છે. ભગવાન શ્રી ગૌતમ સ્વામી ફરીથી કહે છે-આ સંસારમાં કાઈ કઈ એવા મનુષ્યા હાય છે, કે જેએ ત્રત ગ્રહણથી લઇને મરણ પન્ત આર‘ભને ત્યાગ કરવાવાળા હોય છે. પરિગ્રહથી રહિત હોય છે. ધાર્મિક ધર્માનુગામી, ચાવત સઘળા પરિગ્રહથી નિવૃત્ત હાય છે, શ્રાવક વ્રત ગ્રહણ કરવાના સમયથી सू० १५ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797