Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 763
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५२ सूत्रकृतामसने -पापम् तं प्रकर्षेण लोकितुं-द्रष्टुं शीलं येषां ते तथा, अधर्मजीविन:-अधर्मेण पापेन जीवितुं शीलं येषां ते तथा, अधरञ्जनाः अधर्मः पापं तत्र प्रकर्षण रंज्यन्ते ये ते तया, अधर्मसमुदाचारा:-अधर्मशीला-सावद्यकार्यशील समुदाचारः यत् किशनअनुष्ठानं येषां ते तथा, अधर्मेण-केवलमधर्मेणेव वृत्ति-जीविका करा. पन्ना-कुर्वन्तो विहरतीति। ... 'जाव सम्बो परिग्गहाओ अप्पडिविरिया जावज्जीवाए' यावत्सर्वस्मात् परिग्रहाद् अपतिविरताः यावजीवनम् अत्र यावत्पदेन-माणातिपातमृपावाद दचादानमैथुनानां पहणं भवति, सर्वस्मात् प्राणातिपातात् सर्वस्माद् मृषावादाद सर्वस्माद् अदत्तादानात् सर्वस्माद् मैथुनाद् अप्रतिविरता अनिवृता इत्यर्थः 'जेहि समणोवासगस्स आयाणसो आमरणताए दंडे णिक्खित्ते' येषु श्रमणो. पासकस्य आदानशः व्रतग्रहणकालादारभ्य आमरणान्तं मरणपर्यन्तं-दण्डो निक्षिप्तः-स्यतो भाति । केनाऽपि सामान्यश्रावकेण महारम्मादिषु प्रत्या ख्यानं कृतम् । ते ततः 'आउगं विपनहंति' ते तथाभूताः पुरुषाः मरगसमये आयुर्विपजहन्ति-परित्यजन्ति । 'ततो भुज्जो सगमादाय' ततो भूयः स्वक मादाय स्वकं स्त्रीय कर्मादाय 'दुग्गइगामिणो भवंति' दुर्गतिगामिनो भवन्ति । तेऽधार्मिकाः, 'ते पाणा वि वुच्चंति' ते प्राणा अप्युच्यन्ते पाणधारणात् 'ते आजीविका करनेवाले। यावत् समस्त परिग्रह से जीवनपर्यन्त निवृत्त न होनेवाले, यहां यावत् शब्द से प्राणातिपात, मृषावाद, प्रदत्तादान, और मैथुन का ग्रहण करना चाहिए अर्थात् समस्त हिंसा झूठ, चोरी और मैथुन से जीवनपर्यन्त निवृत्त न होनेवाले होते हैं। श्रमणोपासक ऐसे प्राणियों की हिंसा करने का व्रत ग्रहण से लेकर मरणपर्यन्त त्याग करता है। ऐसे पूर्वोक्त पुरुष मरण के समय आयु का त्याग करते हैं और अपने-अपने कर्म के अनुसार दुर्गति (नरक) में जाते हैं। वे अधार्मिक पुरुष प्राणी भी कहलाते हैं, बस भी कहलाते हैं और महा. પ્રસન્ન થવાવાળા, તથા પાપથી જ આજીવિકા કરવાવાળા, યાવત્ સમસ્ત પરિ. પ્રહથી જીવનપર્યત નિવૃત્ત ન થવાવાળા, અહીંયાં યાવત્ શ થી પ્રાણાતિપાત મૃષાવાદ, અદત્તાદાન, અને મિથુનનું ગ્રહણ કરેલ છે. અર્થાત્ બધા જ પ્રકારની હિંસા, અસત્ય, ચોરી અને મિથુનથી જીવનપર્યત નિવૃત્ત ન થવાવાળા હોય છે. શ્રમણોપાસકે એવા પ્રાણિની હિંસા કરવાના વ્રત ગ્રહણથી લઈને મરણપર્યંત ત્યાગ કરે છે. એ પૂર્વોક્ત પુરૂષ મરણ સમયે આયુને ત્યાગ કરે છે અને પોતપોતાના કર્મ પ્રમાણે દુર્ગતિ (નરક)માં જાય છે. તે અધા મિક પુરૂષ પ્રાણી પણ કહેવાય છે. ત્રસ પણ કહેવાય છે. તથા મહકાય For Private And Personal Use Only

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797