Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 767
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृताङ्गको -निवृत्ताः १५, एकस्मात् सूक्ष्मजीवाद् अमतिविरता:-अनिवृत्ताः १६। 'जाव एगयाओ परिग्गहाओ अप्पडिविरया' यावदेकतः परिग्रहाद अमतिविरता भव. न्तीति । तादृशाः श्रावकाः कस्माच्चिदपि माणातिपातादपतिविरताः कस्माच्च विरता भवन्तीति । एवमेव परिग्रहपर्यन्ताऽऽश्रवद्वारेभ्योऽविरताः विरताश्च भवन्ति । 'जेहिं समणोवासगस्स आयाणसो आमरणंठाए दंडे णिक्खित्ते' येषु श्रमणोपास. कस्याऽऽदानतः आमरणान्तं दण्डो निक्षिप्तः, एषु जीवेषु व्रतग्रहणादारभ्य आम. रणं श्रावकेण दण्डत्यागः कृतः, 'ते तो आउगं विपजहंति' ते तत आयुर्विमजहति-ते तादृशमायुस्त्यजन्ति । 'तो भुनो सगमादाय सग्गागामिणो भवंति' ततः स्वायुषः क्षये मरणान्तरं भूयः पुनरपि स्वकमादाय-स्वकीयं कर्माऽऽदाय स्वर्गतिगामिनो भवन्ति, 'ते पाणा वि वुच्चंति जाव णो णेयाउए भवइ' ते पाणा अप्युच्यन्ते-सा अपि उच्यन्ते, यावन्नो नैयायिको भवति, प्राणशब्देन कथ्यन्ते प्रसशब्देनाऽपि कथयन्ते, अतः श्रावकस्य व्रतं निर्विषयमिति न न्यायसङ्गमिति । प्रकार स्थूल मृषावाद, स्थूल अदत्तादान, स्थूलमैथुन और स्थूल परिग्रह से निवृत्त होते हैं किन्तु सूक्ष्म मृषावाद अदत्तादान मैथुन आदि से निवृत्त नहीं होते हैं । अर्थात् हिंसा आदि आश्रवद्वारों का एक देश से त्याग कर देते हैं और एकदेश से त्याग नहीं करते हैं। ऐसे जीवों की हिंसा से श्रावक व्रत ग्रहण करने के समय से जीवन पर्यन्त निवृत्त होता है। वे मनुष्य अपनी आयु का त्याग करते हैं और अपने उपार्जित कर्म के अनुसार सद्गति (स्वर्ग) प्राप्त करते हैं। वे प्राणी भी कहलाते हैं, उस भी कहलाते हैं, महाकाय और चिरस्थितिक भी कहा लाते हैं। श्रावक उनकी हिंसा का त्यागी होता है, अतएष श्रावक का प्रत्याख्यान निर्विषय है, ऐसा कहना न्याय संगत नहीं है। થતા નથી, એ જ કારણે સ્થૂલ મૃષાવાદ, સ્થૂલ અદત્તાદાન સ્કૂલ મિથુન અને સ્થૂલ પરિગ્રહથી નિવૃત્ત થાય છે. પરંતુ સૂફમામૃષાવાદ સૂફમ અદત્તાદાન સૂરમ મિથુન અને સૂક્ષમ પરિગ્રહથી નિવૃત્ત થતા નથી, અર્થાત્ હિંસા વિગેરે આસવ દ્વારને એક દેશથી ત્યાગ કરી દે છે. અને એકદેશથી ત્યાગ કરતા નથી. એવા જેની હિંસાથી શ્રાવક, વ્રત ગ્રહણ કરવાના સમયથી જીવતાં સુધી નિવૃત્ત રહે છે. તે મને પિતાના આયુષ્યને ત્યાગ કરે છે, અને તે પ્રાપ્ત કરેલા કર્મ પ્રમાણે સદ્ગતિ (વગ) પ્રાપ્ત કરે છે. તેઓ પ્રાણી પણ કહેવાય છે, ત્રસ પણ કહેવાય છે. મહાકાય અને ચિરસ્થિતિક પણ કહેવાય છે. શ્રાવકનું પ્રત્યાખ્યાન નિર્વિય છે. તેમ કહેવું ન્યાયસંગત નથી. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797