________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थचोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४७ जितुम्, प्रव्रज्यां ग्रहोतुं वयं न शक्नुम इति । 'वयं च णं चाउदनसुदिट्ट पुगिमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा विहरिस्तामो' वयं चतुर्दश्यष्ट म्युदिष्टपूर्णिमासु तियिषु प्रतिपूर्ण समग्रविधिपूर्वक पौषधं-जन्नामकं व्रतं सम्यक्. पालयन्तो विहरिष्यामः, संसारयात्रा मनुक्यामः । 'शूलगं पाणाइवायं पञ्च क्खाइस्सामो' स्थूलं माणातिपातं प्रत्याख्यास्यामः । 'एवं थूलगं मुमावायं अदि. भादाणं थूलगं मेहुणं धूलग परिग्गरं पञ्चक्वाइस्तामो' एवं स्थूलं मृपावाद, स्थूलम्अदत्तादानम्, स्थुलं मैथुनम्, स्थूलं परिग्रहं प्रत्याख्यास्यामः । 'इच्छापरिमाणं करिस्सामो' इच्छापरिमाणं करिष्यामः-अर्थात् सीमितं करिष्यामः, 'दुविहं तिविहेणं' द्विविधं त्रिविन-द्विकरणाभ्यां त्रियोगैश्च प्रत्याख्यानं करिष्यामः, 'मा खलु मदवार किंचि करेह वा करावेह वा' पौषधावस्थायाम् अस्मदर्थ मा किञ्चिन् कुरुत वा कारयत वा। 'तत्य वि एचक्खाइस्सामो' तत्रापि प्रत्याख्यास्यामः 'ते णं अमो च्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चोरुहिता' तेऽभुक्त्वाऽपीत्वाऽस्ना: स्वा आसन्दीपोठिकातः पर्यारुह्य-अवतीर्य सम्यक् पौषधं कृत्वा 'तहा कालगया अनगार वृत्ति को अंगीकार करने में समर्थ नहीं हैं। हम चतुर्दशी अष्टमी, अमावास्था और पूर्णिमा के दिन प्रतिपूर्णपोषध नामक श्रावक के व्रत को पालन करते हुए विचरेंगे। हम स्थूल प्राणातिपात का प्रत्या ख्यान करेंगे, स्थूल मृषावाद, स्थूल अदत्तादान, स्थूल मैथुन और स्थूल परिग्रह का प्रत्याख्यान करेंगे, हम इच्छा का परिमाण करेंगे-दो करण तीन योग से प्रत्याख्यान करेंगे, हमारे लिए कुछ भी मत करो और कुछ भी मत कराओ, ऐसा प्रत्याख्यान भी करेंगे।
वेश्रमणोपासक विना खाये, विना पिये, विना स्नान किये, आसन से नीचे उतर कर, सम्यक प्रकार से पौषध का पालन कर के यदि मृत्यु को વૈભથી ભરેલા ઘરને ત્યાગ કરીને અનગારવૃત્તિને સ્વીકાર કરવાને સમર્થ નથી. અમે ચૌદસ આઠમ, અમાસ, અને પુનમને દિવસે પ્રતિપૂર્ણ પૌષધ નામના શ્રાવકના અગીયારમા વ્રતનું પાલન કરતા થકા વિચરીશું. અમે સ્કૂલ પ્રાણાતિપાતનું પ્રત્યાખ્યાન કરીશું. સ્થૂલ મૃષાવાદ, સ્થૂલ અદત્તાદાન, સ્થૂલ મૈથુન, અને સ્થૂલ પરિગ્રહનું પ્રત્યાખ્યાન કરીશું અમે ઈચ્છાનું પરિમાણ કરીશું. બે કરણ અને ત્રણ ભેગથી પ્રત્યાખ્યાન કરીશું. અમારા માટે કંઈ પણ ન કરે. અને ४५ ४२सव से प्रत्याभ्यान ५ शशु.
અમપાસક સુશ્રાવક ખાધા વિન, પાણી પીધા વિના, નાડ્યા વિના, આસનની નીચે ઉતરીને સમ્યફ પ્રકારથી પૌષધનું પાલન કરીને જે મૃત્યુને પ્રાપ્ત થાય, તે
For Private And Personal Use Only