Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 759
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ge सूत्रकृता किं वत्तव्यं सिया' तथा - कालगता । किं वक्तव्यं स्यात् - एतादृश व्रतनियमाधारकः श्रावको मृत्युं यदि प्राप्नुयात् तदा तद्विषये किं वक्तव्यं भवेत् । 'सम्मं कालगतेत्ति वत्तत्रं सिया' सम्यक् कालगता इति वक्तव्यं स्यात् । देवलोके गतास्ते 'ते पाणा विति ते तसाविच्चति ते महाकाया ते चिरडिया' ते प्राणा अप्युच्यन्ते प्राणधारणात् ते त्रसा अप्युच्यन्ते संचरणात्-ते महाकाया :- लक्षसहस्र योजनप्रमाण देहविकुर्वणात् ते चिरस्थितिका अपि कथ्यन्ते - द्वाविंशतिसागरोपमस्थितिकत्वात्, 'ते बहुतरगा पाणा जेर्सि समणोवासगस्त सुपच्चकखायं भवई' ते प्राणिनो बहुतरका अनेके सन्ति तेषु श्रमणोपासकस्य प्रत्याख्यानं सुप्रत्यायावं भवति, 'ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चवखायं भवइ' ते प्राणा अल्पतराः सन्ति येषु श्रमणोपासकस्य श्रावकस्य अप्रत्याख्यातं भवति, 'इति - से महयाओ जण्णं तुब्भे वयह तं चेत्र जाव अयंपि भेदे से णो पाउए भव' इति स महतः यथा यूयं वदथ तथैव यावद् अयमपि भेदो नो नैयायिको प्राप्त हो जाएं तो उनके विषय में क्या कहना चाहिये ? उनके विषय में यही कहना चाहिए कि उन्होंने सम्यक् प्रकार से काल किया है, वे देवलोक को प्राप्त हुए हैं। वे प्राणों को धारण करने के कारण प्राणी भी कहलाते हैं, त्रस नाम कर्म का उदय होने से वे त्रस भी कहलाते है एक लाख योजन के शरीर की विक्रिया कर सकने के कारण वे महाकाय भी कहलाते हैं और बावीस सागरोपम की उत्कृष्ट स्थिति होने से चिरस्थितिक भी कहलाते हैं। ऐसे प्राणी बहुत हैं जिनके विषय में श्रमणोपासक का प्रत्याख्यान सुप्रत्याख्यान कहलाता है। वे प्राणी थोडे हैं जिनके विषय में श्रमणोपासक का प्रत्याख्यान नहीं होता है । इस प्रकार वह महान् सकाय તેના સમધમાં શું કહેવાનુ હાય ? તેના વિષયમાં એમજ કહેવુ જોઇએ કે તેઓએ સમ્યક્ પ્રકારથી સમાધિપૂર્વક કાળ કરેલ છે, તેઓએ દેવલાક પ્રાપ્ત કર્યો છે. તેઓ પ્રાણુાને ધારણ કરવાના કારણે પ્રાણી પશુ કહેવાય છે. ત્રસ નામકર્મોના ઉદય હાવાથી, તેઓ ત્રસ પણ કહેવાય છે. એક લાખ ચેાજન જેટલા વિશાળ શરીરની વિક્રિયા કરી શકવાથી તેઓ મહાકાય પશુ કહેવાય છે. અને બાવીસ સાગરોપમની ઉત્કૃષ્ટ સ્થિતિ હાવાથી ચિરસ્થિતિક પણ કહેવાય છે. એવા ઘણા પ્રાણિયા છે કે જેઓના વિષયમાં શ્રમણેાપાસકનું પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન કહેવાય છે. જેએના સબંધમાં શ્રમણેાપાસકનુ' પ્રત્યામ્યાન થતુ નથી તેવા પ્રાણિયા થાડા છે. આ રીતે મહાન્ ત્રસકાયની હિં’સાથી For Private And Personal Use Only

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797