________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. शु. म. २ क्रियास्थाननिरूपणम्
१६७
नो हिमन्ति ममेति इमे मत्सम्बन्धिनं हिंसन्ति तदर्थे न तान् मारयति 'जो हिंसिस्सतिमेत्ति' नो हिंसिष्यन्ति ममेति-मत्संबन्धिनं हिंसिष्यभि तदर्थं न मारयति 'जो पुरुषोसणाए' नो पुत्रषोषणायन वा पुत्रानां वृष्त्यर्थं मारयति, ' णो पसुपोसणार' नो पशूनां चतुष्यदानां गवादीनां पोषणाय 'णो आगारपरिवृणता' नवा आगारपरिवृद्धये गृहस्य हृदयर्थम् 'णो समणमाहत्रणा हे उ" नो श्रमगमाहन वर्तनाहेतोः, श्रमणमद्दनाद्यर्थ वा न मारयति 'जो तस्स सरीरजस्स' नो तस्य शरीरस्य किचिविवरिया दिता भवः किञ्चित्परित्राणाय भवति न बालदन्तपिच्छाद्य मारयति-न वा श्रवणादीनां पोषणायन वा स्व शरीरव्यवहाराय, किन्तु प्रयोजनमन्वरेणैत्र तान हन्तीति । 'से' सः 'हंता' हन्ना-प्राणवियोगकर्ता 'छेता-छेदनकर्त्ता मागि नामिति सर्वत्र सम्बध्यते । 'भेवा' भेत' - भेदनकर्त्ता 'पता' लुम्पयिताङ्गं कर्त्तयित्वा पृथक् पृथक् कर्त्ता विलुंपइत्ता' विलुंपयिता- विशेषरूपे प्राणिनश्धर्मनेवादीनामुत्पाटयता 'उस' उपद्रावयिता उपद्रवकारी - स्थान, 'उज्झिउं'
और न यह सोचकर हिंसा की जाती है कि इस जीव ने मेरे किसी सम्बन्धी को मारा था, या यह मारता है अथवा मारेगा, न पुत्र आदि के पोषण के लिए, न गाय आदि के शेष के लिए, न गृह की वृद्धि के लिए, न श्रवण या ब्रह्मग के लिए मारता है, न शरीर निर्वाह के लिए मारता है, किन्तु बिना प्रयोजन, कीडा करता हुआ या आदत के वशीभूत होकर जो हिंसा करता है, यह विवेकहीन प्राणी अनर्थदण्ड के पाप का भागी होता है और मारे जाने वाले प्राणियों के साथ बैर बांधता है। यही कहते है-वह निष्प्रयोजन हनन, करनेवाला, छेदन-भेदन करने वाला, प्राणियों के अंगो को काटकर अलग-अलग करने वाला, चमडी या नेत्र आदि को निकालने वाला,
મારે છે. અથવા આ મારે છે, અથવા મારશે, ન પુત્ર વિગેરેના પૈ ષણ માટે, ન ગાય વિગેરે ચતુષ્પદ્રુ-ચાર પગવાળા જીવોના પેષણ માટે, ન ઘરની વૃદ્ધિ માટે ન શ્રમણ અથવા બ્રાહ્મણુ માટે મારે છે, ન શરીરના નિર્વાહ માટે મારે છે, પરંતુ પ્રત્યે.જન વગર જ ક્રીડા-રમત કરતાં કરતાં આદત-દેવને વશ થઈને જે હિંસા કરે છે, તે વિવેક હીન પ્રાણી અન દડના પાપને લેગવનાર બને છે. અને મારવામાં આવનારા પ્રાણિયા સાથે વેર બાંધે છે. એજ કહે છે કે—આ પ્રત્યેાજન વગર હનન કરવાવાળા છેદન -ભેદન કરવાવાળા પ્રાણિયાના અંગેને કાપીને જુદા જુદા કરવા વાળા, ચામડી અથવા આંખાને કાઢવાવાળા, ઉપદ્રવ કરનારા, અનય દંડના કડવા
For Private And Personal Use Only