________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् .२५१ अकारणमेव 'तं जहां तद्यथा-'समणाण वा-माहगाण वा' श्रमगानां वा माहनानां वा छत्तगंवा-दंडगं वाजाव चम्मछेषणगं वा' छत्रकं वा-दण्डकं वा यावत्-चमच्छेइ. नकं वा 'सयमेव स्वयमेव 'अवहरइ जाव' अपहरति यावत् अन्येनापि अपहारयति, तथाकुर्वन्तमन्यम् ‘सरणुनाणई' समनु नानाति अनुमोदनां करोतीति से महया जावं उपक्खाहत्ता भवई' समहभिःपापकर्मभिरामान मुख्यापयिता भवति, पापिष्ठत्वेन लोके स्वात्मनोऽपकीति विस्तारयतीति से एगइओ' स एकतयः कश्चित् पुरुषः 'समणं वा माहणं वा दिस्सा' श्रमगं वा माहनं वा दृष्ट्वा 'नानाविहेहिं पावकम्मेहि नानाविधैः-अनेकप्रकारकैः पापकर्मभिः 'अताणं' आत्मानम् 'उवक्खाइत्ता भव' उपख्यापयिता भवति 'अदुवा' अथ मा ‘णं अच्छराए आफालिता भवई' अप्सरसछोटिका गः आस्फायिता भाति (चुटकीति पसिद्धा) अस्सरसो जम्भाकाले नृत्याऽभिनये वा करतलध्वनिकर्ता भवति-अथ उपसंहृतः अप्सरसः छोटिकायाः आस्फालयिता वादको भवति । साधु दृष्ट्वा तर्जन्या तर्जयति 'अदुवा' अथवा 'फरुसं वादिता भवई' परुष वादिता भाति-असभ्यावनं वदति 'कालेगावि से अणुपक्टिस' कालेनापि गोचरी समये दैववशात्ताशपुरुषगृहमनुपविष्टस्य मिक्षापयोजनायाऽऽगतस्य साधोः काले भिक्षार्थमागताय साधने 'असणं वा पाणं वा ब्राह्मणों के छाते, डंडे यावत् चर्मछे दनक कोस्वयं हरण कर लेते हैं, दूसरे से हरण करवाते हैं या हरण करने वाले का अनुमोदन करते हैं वे घोर पाप का आचरण करके अपने को पापी के रूप में प्रसिद्ध करते हैं।
कोई पापी श्रमण या माहन को देख कर उनके प्रति नाना प्रकार के पापमय आचरण करते हैं. और अपने को पापी के रूप में प्रख्यात करते हैं। वे साधु को देखकर तर्जनी उंगली से धमकाते हैं-सामने से चले जाने को कहते हैं, असभ्य वमनों का प्रयोग करते है, भिक्षा के समय पर भाग्य से घर में भिक्षा के हेतु आये हुए साधु को
કે મંદ બુદ્ધિવાળે પુરૂષ વગર વિચાર્યું જ વિના કારણે શ્રમણે અથવા બ્રાહ્મણને છત્રી, ઇંડા, ચાવત્ ચર્મ છેદનકને સ્વયું હરણ કરી લે છે. અથવા બીજાની પાસે હરણ કરાવે છે. અથવા હરણ કરવાવાળાનું અનુમોદન કરે છે. તેઓ ઘેર પાપનું આચરણ કરીને પોતાને પાપીપણાથી પ્રસિદ્ધ કરે છે
કઈ પાપી શ્રમણ અથવા માહનને-બ્રાહ્મણ જઇને તેઓ પ્રત્યે અનેક પ્રકારને પાપ યુક્ત વ્યવહાર કરે છે, અને પિતાને પાપી રૂપે પ્રસિદ્ધ કરે છે. તેઓ સાધુને તર્જની આંગળીથી ધમકાવે છે. પિતાની સામેથી ચાલ્યા જવાનું . કહે છે. અસભ્ય વચનને પ્રયોગ કરે છે. આહારના સમયે ભાગ્યવશાત ઘર
For Private And Personal Use Only