________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
(किरिया अकिरिया वा) क्रिया अक्रिया वा ( एवं सन्नं णिवेसर) एवमीदृशीं संज्ञां - बुद्धि निवेशयेत् - कुर्यादिति ॥ १९ ॥
टीका- 'किरिया' क्रिया 'अकिरिया वा' अक्रिया वा गमनागमनादिरूपा क्रिया - तदभावोऽक्रिया । 'णत्थि ' नास्ति - क्रिया अक्रिया वा नास्ति 'एवं सन्नं' एवं संज्ञाम् - बुद्धिवेशयम् 'ण' न 'णिवेसए' निवेशयेत् -- निर्दिशेत् । किन्तु 'ater' क्रिया 'अकिरिया वा अक्रिया वा क्रियाया अभावः । अस्थि' अस्ति ' एवं ' एत्रम् - इत्येवं रूपेण 'सन्नं' संज्ञाम्- बुद्धिम् 'णिवेसर' निवेशयेत् - व्यापारयेत् । सांख्यो हि गगन वत् व्यापकत्वं स्वीकृत्य तत्राऽऽत्मनि क्रियां न मन्यते । तथा - बौद्धः सर्वेषां क्षणिकत्वमङ्गीकृत्य - उत्पन्यतिरिक्तक्रियाया अभावं मन्यते । तदुभयमपि न सम्यक् | यत आत्मनो व्यापकत्वे जन्मादिव्यवस्था न स्यात्, अक्रियत्वादात्मनः । तथा - बौद्धमते उत्पच्यतिरिक्त क्रियाया अस्वीकारे परिदृश्यचाहिए किन्तु क्रिया है और अक्रिया भी है, ऐसी बुद्धि धारण करनी चाहिए || १९ ॥
टीकार्थ-गमन आगमन आदि व्यापार को क्रिया कहते हैं और उसका अभाव अक्रिया है । इन दोनों का अस्तित्व नहीं है, ऐसा नहीं समझना चाहिए किन्तु यह समझना चाहिए कि दोनों का अस्तित्व है ।
सांख्य मत वाले भात्मा को आकाश के समान व्यापक स्वीकार करके आत्मा में क्रिया का अस्तित्व नहीं मानते । बौद्ध लोग समस्त पदार्थों को क्षणिक मानकर उनमें उत्पत्ति के अतिरिक्त अन्य कोई क्रिया का स्वीकार नहीं करते | यह दोनों मत युक्तिसंगत नहीं है। आत्मा को सर्वव्यापी मान लिया जाय तो जन्म आदि की व्यवस्था नहीं बैठ सकती, क्योंकि सर्वव्यापक होने से आत्मा क्रिया नहीं कर सकेगा । ટીકાથ—ગમન આર્ગમન વિગેરે રૂપ પ્રવૃત્તિને ક્રિયા કહે છે. અને તેના અભાવને અક્રિયા કહે છે. આ બન્નેનુ' અસ્તિત્વ નથી. એમ સમજવુ
1
ન જોઈએ. પરંતુ એમ સમજવુ જોઇએ, કે-ખન્નેનુ' અસ્તિત્વ છે.
સાંખ્ય મતવાદીયા આત્માને આકાશની જેમ વ્યાપક હાવાનું... સ્વીકા રીને ખાત્મામાં ક્રિયાનું અસ્તિત્વ માનતા નથી બૌદ્ધો બધા જ પદાર્થીને
ણિક માનીને તેમાં ઉત્પત્તિ શિવાય બીજી કાઈ પણ ક્રિયાના સ્વીકાર રતા નથી. આ બન્ને મત યુક્તિ યુક્ત નથી. આત્માને સર્વવ્યાપી માની તેવામાં આવે, તે જન્મ વિગેરેની વ્યવસ્થા ઘટી શકતી નથી, કેમકે-તે સવવ્યાપક હાવાથી આત્મા ક્રિયા કરી શકશે નહીં!
For Private And Personal Use Only