________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. म. ६ आर्द्रकमुनेगोशालकस्य संवादनि० ६७३ .. अन्वयार्थ:-(जे उ) ये तु पुरुषाः (समाहिजुत्ता) समाधियुक्ताः. (केवलेणं) केवटेन ज्ञानेन (लोय) लोकम्-चतुर्दशरज्ज्यात्मकम् (विजाणतीह) इह विजानन्ति तया-(पुन्नेण नाणेग) पूर्णेन ज्ञानेन (समत्त) समस्तम्-सम्पूर्णम् (धम्म) धर्म श्रुतचारित्रलक्षणम् (कहंति) कथयन्ति, ते (तिन्ना) संसारातीर्णाः (अप्पाणं परं च तारांति) आत्मानम्-स्वात्मानं परश्च तारयन्ति संसारादिति ॥५॥
टीका-मुनिराईकोऽनया गाथया प्रतिपादयतीदम्-यः केवलज्ञानी स एवं वस्तुतत्वं वस्तुतो जानाति । अतः स एव जगतो हिताय धर्ममुपदेष्टुमर्हः । उपदिश्य चात्मानं परश्च संसारातारयति, नान्य इति । अक्षरार्थस्त्वेवमाह-तथाहि -जे समहिजुत्ता' ये समाधियुक्ताः 'इह पुन्नेण' पूर्णेन 'केवलेण नाणेण' केवलेन इस लोक में सम्पूर्ण 'धम्म कहति-धर्म कथयन्ति' श्रुनचारित्र रूप धर्म का उपदेश करते हैं 'ते तिमा-ते तीर्णाः' वे तिरे हुवे हैं अर्थात् संसार से स्वयं तरते हैं तथा 'अप्पाणं परंच तारंति-आत्मानं परश्चापि तारयन्ति' अपने स्वयं तिरते हैं और दूसरों को भी तारते हैं ॥५०॥ ___अन्वयार्थ-जो पुरुष समाधि से युक्त हैं तथा पूर्ण केवलज्ञान के बारा समस्त लोक को जानते हैं और जानकर धर्मोपदेश करते हैं, वे संसार से तिरे हुए हैं अर्थात् वे संसार से स्वयं तैरते हैं तथा दूसरों को भी तारते हैं ॥५०॥
टीकार्थ-- आर्द्रक मुनि इस गाथा के द्वारा यह प्रतिपादन करते हैंजो केवलज्ञानी है वही वास्तव में वस्तुस्वरूप को जानता है। अतएव वही जगत् के हित के लिए धर्म का उपदेश करने के योग्य है। वह धर्मोपदेश करके स्वपर को संसार से तारता है, अन्य नहीं। इस कथन श्रतयारित ३५नी वृति भनी पहेश मा छ. 'ते तिन्ना-ते ती तरी तसा. अर्थात् त। पोते ससारथी तरे छे. 'अप्पाणं परंच तार'ति-आत्मान' तथा परश्चापि तारयन्ति' पाताने तथा मीने ५ तारे थे. ॥५०॥
અન્વયાર્થ–જે પુરૂષ સમાધિથી યુક્ત છે, તથા પૂર્ણ કેવળ જ્ઞાન દ્વારા સંપૂર્ણ લેકને જાણે છે, અને જાણીને ધર્મોપદેશ કરે છે. તેઓ પિતે સંસારથી તરેલા છે. અર્થાત્ સંસારથી સ્વયં તરે છે અને બીજાઓને પણ તારે છે. પોતે
ટીકાર્થઆકિ મુનિ આ ગાથા દ્વારા એ પ્રતિપાદન કરે છે કે-જેઓ કેવળ જ્ઞાની છે, તેઓ જ વાસ્તવિક રીતે વસ્તુ સ્વરૂપને જાણે છે. તેથી જ તેઓ જગતના પરમ કલ્યાણને માટે શ્રતચારિત્રરૂપ ધર્મને ઉપદેશ કરવાને ચગ્ય છે. તે
सु०.८५
For Private And Personal Use Only