________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
समयार्थबोधिनी टीका हि.भु. म. ७ गौतम प्रति पुनरुदकस्य प्रमः ७३ सन्ति ये साधुसमीपं समेत्य एवं वदन्ति 'णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारिय पवइत्तए' नो खल्लु वयं शक्नुमो मुण्डा भूत्वा अगाराद् अनगारितां पत्र जितुम् । इदानी मेतारशी पक्तिर्नास्ति येन सर्वम् ‘सा वयं व्ह' सद वयं खलु 'आणुपुटवेण गुत्तस्स लिसिस्सामो' आनुपूयेण-क्रमशः गोत्रं-साधुभावमुपश्लेषयिष्यामः, प्रथम स्थूलमाणातिपातं त्यक्ष्यामः ततः सूक्ष्माणातिपात परित्यक्ष्यामः । किन्तु इदानीम्-'ते एवं संखवें ति' ते एवं संख्यापयन्ति-व्यव. स्थापयन्ति संख्या-व्यवस्था श्रावयन्ति प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति 'ते एवं संखं ठावयंति' एवं ते संख्या विचारं स्थापयन्ति-संख्या-विचारं गुरुसमीपे प्रकटयन्ति मन्नथ अभियोगेण गाहावइचोरगहणविमोक्खणयाए' नान्यत्राऽभि योगेन गाथापतिचोरग्रहणविमोक्षणेन 'तसेहिं पाणेहि निहाय दंड' प्रसेषु प्राणिषु दण्डं-प्राणातिपातं निहाय-त्यक्त्वा करोति तं पि तेसि कुसलमेव भवई' तदपि' लेशतः प्राणातिपातादिविरमणमपि तेषां कुशलमेव भवति, यावन्मात्रमेव है जो साधु के समीप आकर कहते हैं-हम मुंडित होकर और गृहत्याग करके अनगार वृत्ति को धारण करने में समर्थ नहीं हैं। हम अनुक्रम से धीरे-धीरे साधुता अंगीकार करेंगे। हम प्रथम स्थूलप्राणातिपात का त्याग करेंगे। तत्पश्चात् सूक्ष्म प्राणातिपात का स्याग करेंगे। वे प्रत्याख्यान करते हुए इस प्रकार की व्यवस्था प्रकाशित करते हैं। वे ऐसा विचार प्रकट करते हैं। तदनन्तर वे राजाभियोग का आगार रखकर गाथापति चोरविमोक्षण न्याय से प्रस प्राणियों की हिंसा का त्याग करते हैं। उनका इस प्रकार का थोड़ा-सा हिंसा का त्याग :भी अच्छा ही है। वह जितना त्याग करते हैं, उतना ही उनके लिए कल्याणकारी है। कहा भी है-'स्वल्पमप्यस्य धर्मस्य' इत्यादि । धर्म का थोड़ा सा अंश भी महान भय से रक्षा करता है॥८॥ છે કે અમે મંડિત થઈને અને ગૃહનો ત્યાગ કરીને અનગાર વૃત્તિ ધારણ કરવાને સમર્થ નથી. અમે અનુક્રમથી ધીરેધીરે સાધુપણાને સ્વીકાર કરીશું. અમે પહેલાં સ્થૂલ પ્રાણાતિપાતને ત્યાગ કરીશું, તે પછી સૂક્ષ્મ પ્રાણાતિપાતને ત્યાગ કરીશું. તેઓ પ્રત્યાખ્યાન કરતા થકા આ પ્રમાણેની વ્યવસ્થા પ્રગટ કરે છે. તેઓ એ વિચાર કરે છે. તે પછી તેઓ રાજાભિયેગને આગાર રાખીને “ગાથાપતિચેરવિમેક્ષણ ન્યાયથી ત્રસ પ્રાણિની હિંસાનો ત્યાગ કરે છે. આ પ્રમાણે તેમને ચેડા એ હિંસાને ત્યાગ પણ સારો જ છે. તે એટલે ત્યાગ કરે છે. એટલે જ તેઓને માટે કલ્યાણકારક છે. ह्य' ५५ छ-स्वल्पमप्यस्य धर्मस्य' इत्यादि धमना था। अश ५९ महान् ભયથી રક્ષા કરે છે. તે
सु० ९०
For Private And Personal Use Only