________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१४
ORREE समाज
सूत्रकृतास्त्र त्यजति तावदेव तस्य कल्याणायेति । उक्तश्च-स्वल्पमप्यस्य धर्मस्य प्रायते महतो भयादिति ॥५०८-७५॥ ____ मूलम्-तसा वि बुच्चंति तसा तससंभारकडेणं कम्मुणा नाम चणं अब्भुवगयं भवइ, तसाउयं चणं पलिक्खीणं भवइ, ससकाहिइया ते तओ आउयं विष्पजहंति ते तओ आउयं विप्पजहिता थावरत्ताए पच्चायति। थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायटिइया ते तओ आउयं विपजहंति, तओ आउयं विप्पजहित्ता भुज्जो परलोइयत्ताए पच्चायंति, ते पाणा वि वुचंति, ते तसा वि वुचंति, ते महाकाया ते चिरट्रिइया ।सू० ९॥७६॥ ____ छाया-प्रसा अप्युच्यन्ते त्रसास्वससम्भारकृतेन कर्मणा नाम च खल्वभ्यु. पगतं भवति । वसायुष्कं च खलु परिक्षीणं भवति त्रसकायस्थितिकास्ते तदायुष्क विप्रजहति । ते तदाघुष्क विग्रहाय स्थावरत्वाय प्रत्यायान्ति स्थावरा अप्युच्यन्ते स्थावरा स्थावरसम्भारकतेन कर्मणा नाम च खल्वभ्युपगतं भवति, स्थावरायुष्क च खलु परिक्षीणं भवति स्थावरकायस्थितिकास्ते तदायुष्फ विप्रजहति, तदायुष्कं विग्रहाय भूयः पारलौकिकत्वेन प्रत्यायान्ति, ते प्राणा अप्युच्यन्ते ते सा अप्युच्यन्ते ते महाकायास्ते चिरस्थितिकाः ॥००९-७६।। ___टोका-पूर्वमुदकेन गौतमस्वामी पृष्टः यः श्रावकः सानां हिंसनं न करिष्यामीति प्रतिज्ञा कृतवान् किन्तु-त्रसा एवं स्थावरकाये समुत्पद्यन्ते, तत्र स्थावरकायान् यदि इन्ति-तदा तस्य प्रतिज्ञामगदोषः कुतो न भवति यथा
'तसा वि वुच्चंति' इत्यादि ।
टीकार्थ-पहले उदक पेढालपुत्र ने श्रीगौतम स्वामी से पूछा थाकिसी श्रावक ने जन जीवों की हिंसा नहीं करूँगा, इस प्रकार से हिंसा का त्याग किया किन्तु त्रस जीव मर कर स्थावर काय में उत्पन्न
'तसा वि वुच्चंति' त्यादि
ટીકાર્થ–પહેલા ઉદક પિઢાલપુત્ર શ્રી ગૌતમ સ્વામીને પૂછયું હતું કેકઈ શ્રાવકે ત્રસ જીવોની હિંસા નહીં કરૂં; એવી પ્રતિજ્ઞા કરી હિંસાને ત્યાગ કર્યો હોય, પરંતુ ત્રસ જીવ મરીને સ્થાવરકયમાં ઉત્પન્ન થઈ જાય છે. તે
For Private And Personal Use Only