________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
गाहावइ पुत्तो वा तहप्पगारेहि कुलेहि आगम्म' इह खलु गाथापतिर्वा गाथा. पतिपुत्रो वा तयामकारेषु कुलेष्वागस्य 'धम्म सवणवत्तियं उपसंकमज्जा' धर्म धरणार्थमुपसंक्रमेयु:-आगच्छेयुरित्ययः । इह हि जगति उत्तमकुलोत्पनो गाथापति स्वस्पुत्रो वा धर्मश्रवणार्थ साधुसमीपं गन्तुं शक्नोति किम् ? 'हता उवसंकमज्जा' इन्त-उपसंक्रमेयुः साधुभिः कथितं हन्त भोः गन्तुं शक्नोति श्रोतुम् 'तेसिं च तापगाराणं धम्म आइक्वियम्वे' तेषां च गाथापत्यादीनां तयापकाराणां धर्म पाख्यातव्या-वक्तव्यः किम्, 'हंत आइक्खियो' हन्त ! आख्यातव्यः साधवो बदन्ति मुनिभिः तेभ्यो धर्म उपदेष्टव्य इति । 'कि ते तहपगारं धम्म सोचा णिसम्म एवं वएज्जा' किं ते तथामकारं धर्म श्रु वा-निशम्य एवं वदेयुः, ते तादृशं धर्म भ्रूत्वाऽजगत्य च--एवं कय येयुः, 'इणमें णिग्गंथं पावयणं सच्चं अणु तरं केवलियं पडिषुण्णं संसुद्धं णे याउयं सरलकत्तण सिदिमम्ग-मुत्तिमग्गं निज्जाणमगं निवाणमगं-अवितहमसंसिद्धं-सम्बदुवापहीणमगं - एत्थं ठिया जीवा सिझंति-बुज्झति-मुच्चंति परिनिवायति सम्बदुक्खाणमंत करेंति' इदमेव - गौतम स्वामी इसी अर्थ को समझाने के लिए दूसरा उदाहरणदेते है-हे आयुष्मन् निम्रन्यो ! कोई गाथापति या गाथापति का पुत्र तथाप्रकारके उत्तम कुलों में जन्म लेकर क्या धर्म श्रवण करने के लिए साधु के समीप आ सकते हैं ?
निर्ग्रन्थों ने कहा-हां आसकते हैं । गौतनस्वामी-उन गाथापति आदि को क्या धर्म का उपदेश करना चाहिए? निर्ग्रन्थ-हां, साधुओं को धर्मोपदेश करना चाहिए।
गौतम स्वामी-क्या धर्म के उपदेश को सूनकर और समझकर वे ऐसा कह सकते हैं कि-यह नियन्थ प्रवचन ही सत्य है, अनुत्तर
શ્રી ગૌતમસ્વામી આ જ વાત સમજાવવા માટે બીજું ઉદાહરણ આપે છેહે આયુબન નિર્ચ કઈ ગાથા પતિ અથવા ગીથાપતિને પુત્ર તેવા પ્રકારના ઉત્તમ કુળમાં જન્મ લઈને શું ધર્મ શ્રવણ કરવા માટે સાધુઓની સમીપે આવી શકે છે?
निश्रन्थाले यु-है। मावी श छे. ગૌતમસ્વામીએ કહ્યું–તે ગાથા પતિ વિગેરેને શું ઉપદેશ કરવો જોઈએ. નિત્થાએ કહ્યું–હા સાધુઓએ ધર્મોપદેશ કર જોઈએ.
ગૌતમસ્વામીએ કહ્યું-શું ધર્મના ઉપદેશને સાંભળીને અને સમજીને તેઓ એવું કહી શકે છે કે-આ નિગ્રંથ પ્રવચન જ સત્ય છે. અનુત્તર
For Private And Personal Use Only