________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबाधिनी टीका द्वि. श्रु. अ. गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३३ 'हंता कप्पंति' हन्त कल्प्यन्ते-सन्ति दीक्षायोग्यास्ते। 'किं ते तहपगारा कप्पंति' मुंडावित्तए' किं ते तथाप्रकारा स्वादशाः मुण्डनयोग्याः सन्ति ? हंता कप्पति' इन्त कल्प्यन्ते । 'किं ते तहप्पगारा कप्पति सिक्खावित्तए' किं ते तथाप्रकाराः कल्प्यन्ते शिक्षयितुम्, ग्रगासेवनया शिक्षादानयोग्या किम् इमे, 'हंता कप्पंति' इन्त कल्प्यन्ते । “किं ते तहप्पगारा कप्पंति उबट्ठावित्तए' किं ते तथापकारा साधुत्वाय उपस्थापयितुं कलप्यन्ते । 'हंता कपंति' हन्त कल्प्यन्ते 'तेसिं च णं तहप्पगाराणं सम्वपाणेहि जाव सबसत्तेहि दंडे णिक्खित्ते' तैश्च सर्वपाणिषु यावत्सर्वसत्त्वेषु दण्डो निक्षिप्तः । तैः सर्वत्राणिषु दण्डमत्याख्यान कत्तुं शक्यते किम् । 'हंता णिक्खित्ते' हन्त निक्षिप्तः-प्रत्याख्यानं कत्तुं शक्यते । ‘से णं एयाग्रहण कर सकते हैं ?
निर्ग्रन्थ हां, वे दीक्षा ले सकते हैं । वे दीक्षा देने के योग्य हैं।
गौतम स्वामी-क्या इस प्रकार के विचार वाले वे पुरुष मुण्डिन करने योग्य हैं ?
निर्ग्रन्थ-हां, वे मुण्डित करने योग्य हैं। गौतम स्वामी--क्या वे ग्रहण और आसेवन शिक्षा देने के योग्य हैं ? निर्ग्रन्थ-हाँ योग्य हैं। गौतम स्वामी--क्या वे साधुत्व में स्थापित करने योग्य हैं ? " निर्गन्ध-हां, योग्य हैं।
गौतम स्वामी--क्या वे समस्त प्राणियों यावत् सत्त्वों के संबंध में दण्ड देने का त्याग कर सकते हैं?
निर्ग्रन्थ--हां वे त्याग कर सकते हैं। દીક્ષાને સ્વીકાર કરી શકે છે?
નિર્માએ કહ્યું-હા તે દીક્ષા ધારણ કરી શકે છે. તેઓને દીક્ષા આપા ચોગ્ય છે. - ગૌતમસ્વામી–શું આવા પ્રકારના વિચારવાળા તે પુરૂષ મુંડિત કરपान योग्य छ ? નિ9–હા ગ્ય છે. ગૌતમસ્વામી–શું તેઓ સાધુપણામાં સ્થાપવાને ગ્ય છે? निश्र-थं- यो२५ छ.
ગૌતમસ્વામી–શું તેઓ સઘળા પ્રાણિ યાવત્ સર્વેના સંબંધમાં દંડ આપવાને ત્યાગ કરી શકે છે?
નિર્મસ્થ– તેઓ તે પ્રમાણે દંડ દેવાને ત્યાગ કરી શકે છે. તે
For Private And Personal Use Only