________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४०
-
-
-
संकताको संयमग्रहणात् पूर्व गृहस्था-न साधुः, दीक्षाधारणानन्तर साधुः जातः न गृहस्था, दीक्षापरित्यागानन्तरं पुनरपि गृहस्थ एव जातः न तु साधुः। 'अस्समणेणं सद्धि णो कप्पंति समगाणं निग्गंयाणं संभुंजित्तए' अश्रमणेन साधे नो कल्पन्ते श्रमणानां निर्ग्रन्यानां संभोक्तुम् । साधवो नाऽभ्यवहरन्ति-अश्रमणेन सह। तादृशा चाराऽभावात् । ‘से एव मायाणह णियंठा से एव मायाणिय' तदेवं जानीतनिर्ग्रन्याः तदेवं ज्ञातव्यम्, एवमेव प्रसादि प्रत्याख्यानस्थलेऽपि सपर्याय माश्रित्यैव प्रत्याख्यानं न तु द्रव्यमाश्रित्येति बोद्धव्यमिति गौतमोऽकथयत्साधून प्रतीति ।।सू०११-७८॥
मलम्-भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वृत्तपुव्वं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, वयं णं चाउद्दसटमु. हिट्पुण्णिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पच्चक्खाइस्सामो, एवं थूलगं अश्रमणों के साथ संभोग करना नहीं कल्पता है, क्योंकि उनका आचार श्रमणों जैसा नहीं होता है। अतएव हे श्रमण नियों। आप ऐसा समझिए आपको ऐसाही समझना चाहिए।
इसी प्रकार जिस श्रमणोपासक ने त्रस जीव की हिंसा का स्वाग किया है, उसके लिए ब्रस जीव हिंसा का विषय नहीं रहता। किन्तु जब वही जीव प्रत पर्याय त्याग कर स्थावर हो जाता है तो वह उसके त्याग का विषय नहीं रहता है । इस प्रकार प्रत्याख्यान पर्याय की अपेक्षा से होता है, द्रव्य की अपेक्षा से नहीं होता। ऐमा गौतम स्वामी ने उन निर्ग्रन्थों को समझाया ॥११॥ સંગ કરવાનું કલ્પતું નથી. કેમકે–તેઓને આચાર શ્રમણે જે હેતે તેથી જ હે શ્રમણ નિર્ગળે આપ એવું સમજે આપે એવું જ સમજવું જોઈએ.
આજ પ્રમાણે જે શ્રમણોપાસકે ત્રસજીવની હિંસાને ત્યાગ કરેલ હોય, તેને માટે ત્રસ જીવ, હિંસાને વિષય બનતા નથી. પરંતુ જ્યારે એ જ જીવ ત્રસ પર્યાયને ત્યાગ કરીને સ્થાવર બની જાય છે. તે પછી તે તેઓના ત્યાગને વિષય રહે નથી. આ રીતે પ્રત્યાખ્યાન પર્યાયની અપેક્ષાથી થાય છે. દ્રવ્યની અપેક્ષાએ થતું નથી. આ પ્રમાણે ગૌતમસ્વામીએ તે નિન્થને સમજાવેલ છે. ૧૧
For Private And Personal Use Only