________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्तीत्यादि। 'तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयट्टामो तहा भुं नामो तहा भासानो तहा अभुट्ठामो तहा उठाए उहिमोति पाणार्ण भूगर्ण जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा?' तदाशया-एतत्तीर्थकरोदिरित. धर्मस्थात्रया तथा गच्छामः-यतनया विहरामः, यतनया तथा तिष्ठामः-कर चरणादिकमविक्षिपन्तः समाहिता भवामः, तथा निषीदाम:-यतनया उपविशामः, तथा त्वरवर्तयामः-यतनया पाश्र्वपरिवर्तनं कुर्मः, तथा भुनामहे यथा कल्या. गाहारं माग्नुमः, तथा भाषामहे, तथाऽभ्युत्तिष्ठामः, तथा-उत्थाय उत्तिष्ठामः, इति प्राणानां द्रीन्द्रियाणं भूतानां-सचानां जीवानां-पश्चेन्द्रियाणां सत्यानाम्एकेन्द्रियपृथिव्यादीनां संयमेन-सप्तदशविधेन संयमं संयच्छामः-परिपालयाम इति वदेयुः-गाथापत्यादयः किम् ? 'हंता वएग्जा' हन्त भोः? वदेयुः इति साधुभिः कथितम् । 'कि ते तहप्पगारा कप्पंति पञ्चावित्तए' किं ते तथामकारा:ताशा गाथापत्यादयः-प्रव्राजयितुं कल्प्यन्ते, एते पुरुषा दीक्षायोग्याः किम्, द्वारा उपदिष्ट इस धर्म की आज्ञा के अनुसार ही हम यतना से गमन करेगे-यतना से विहार करेंगे यतनासे ठहरेंगे, हाथ-पैर आदि को नहीं पटकते हुए समाहित होंगे, यतना से बैठेंगे, यतनासे पसवाड़ा पलटेंगे, पंतना से आहार प्राप्त करेंगे, बोलेंगे और उठेगे। इस धर्म में कही हुई विधि के अनुसार ही उठकर प्राणियों-द्वीन्द्रिय आदि, भूतों-वनस्पति, जीवों-पंचेन्द्रियों तथा सत्त्वों-पृथ्वीकाय आदि की रक्षा के लिए संयम पालन करेंगे क्या वे गायापति आदि ऐसा कह सकते हैं ?
निर्ग्रन्थ-हां वे ऐसा कह सकते हैं। .
गौतम स्वामी-क्या वे ऐसा विचार रखते वाले पुरुष दीक्षा અંત કરે છે. તેથી તીર્થકર દ્વારા ઉપદેશ કરવામાં આવેલ આ ધર્મની આજ્ઞા પ્રમાણે જ અમે યતના પૂર્વક ગમન કરીશું. યતનાથી વિહાર કરીશું યતનાથી ઉભા રહીશું-હાથ, પગ વિગેરેને તરે છેડ્યા વિના સમાધિવાળા , થઈશું યતનાથી બેસીશું, યતનાથી પડખા બદલીશું. યેતનાથી આહાર પ્રાપ્ત કરીશું, યતનાથી બેલીશું અને યતનાથી ઉઠીશું.
આ ધર્મમાં કહેવામાં આવેલ વિધિ પ્રમાણે જ ઉઠીને કન્દ્રિય વિગેરે प्राणियो, भूता-बन३५ति, ७-५'येन्द्रियो, तथा सत्वा-पृथ्वीय विशेष રક્ષા કરવા માટે સંયમનું પાલન કરીશું? આ પ્રમાણે તે ગાથાપતિ વિગેરે આમ કહી શકશે ?
निय ४8- तोते ही श छ. - ગૌતમસ્વામીએ કહ્યું-શું તેઓ આ વિચાર રાખવવાળા પુરૂ
For Private And Personal Use Only