________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. शु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३७ निर्ग्रन्थाः खलु प्रष्टव्या: - निर्ग्रन्थानहं पृच्छामि, 'आउसंतो नियंठा' आयुष्मन्तो निर्ग्रन्थाः इह लोके 'परिवाइया वा' पारिवाजका वा 'परिव्वाइयाओ बा' परिवाजिका वा 'अन्नय रेहिंतो' अन्यतरेभ्यः 'तित्याययणेहिंतो आगम्य धम्मं वणवत्तिय उवसंमेज्जा' तीर्थायतनेभ्य आगत्य धर्मे श्रवणप्रत्ययमुपसंक्रमेयुः । 'यतनेभ्यः स्वतीर्थेभ्यः साधुभ्यः साध्वीभ्यो वा किं धर्मश्रवणार्थमागन्तुं 'शक्यते ? 'हंता उबसेकमेज्जा' हन्त - उपसंक्रमेयुः - आगन्तुं शक्यते, 'कि तेसिं' सहपगारे धम्मे आइक्खियन्चे' तथाप्रकाराणां तेषां किं धर्म आख्यातव्यःकथनीयः ? 'हंता आइक्खियन्ये' इन्त आख्यातव्यः - श्रावयितव्य इत्यर्थः 'तं चेष उट्ठाविस जान कप्पंति' ते चैत्र मुपस्थापयितुं यावत्कल्प्यन्ते, यावत्पदेन ते खलु सर्वप्राणिषु यावर सर्वसम्वेषु दण्डो निक्षिप्तः हन्त निक्षिप्तः इत्यन्यस्य ग्रहणम्, सम्यग् धर्म श्रावणानन्तरं यदि तेषां वैराग्यं भवेत् तथा साधुर्भविष्या
-
गौतम स्वामी दूसरा दृष्टान्त देकर उदक पेढालपुत्र को और निग्रन्थों को समझाते हैं। भगवान् श्रीगौतमस्वामी ने कहा- मैं निर्ग्रन्थों से पूछता हूं कि हे आयुष्मन् निर्ग्रन्थों ! क्या कोई परिव्राजक या परिव्राजिका किसी दूसरे तीर्थ के स्थान में। (आश्रम या मठ आदि में) रहते हुए साधु के समीप धर्म श्रवण करने के लिए आसकते हैं ? निर्ग्रन्थ- हां आसकते हैं ।
गौतमस्वामी -- तथाप्रकार के उन व्यक्तियों को धर्म का उपदेश देना चाहिए ?
निर्ग्रन्थ-- हां, उन्हें धर्म सुनाना चाहिए ।
गौतम स्वामी - धर्म श्रमण करने के पश्चात् पूर्वोक्त प्रकार से
ગૌતમસ્વામી બીજુ દૃષ્ટાન્ત આપીને ઉદક પેઢાલપુત્રને અને તેના निर्थन्थाने समभवे छे.
ભગવાન શ્રી ગૌતમસ્વામીએ કહ્યું કે-ડુ નિગ્રન્થાને પૂછું છુ` કે હે આયુષ્મન નિગ્રન્થા ! શુ` કૈઈ પરિવ્રાજક અથવા પરિવ્રાજીકા કાઈ બીજા તીર્થંકરના સ્થાનમાં (આશ્રમ અથવા મઢ વિગેરેમાં) રહેવાવાળા સાધુની પાસે ધ શ્રવણુ કરવા માટે આવી શકે છે ?
निर्ग्रन्थ:- हा भावी शडे छे ?
ગૌતમસ્વામી-તેવા પ્રકારની તે વ્યક્તિઓને ધમ ના ઉપદેશ આપવા જોઇએ? નિગ્રન્થ-હા તેઓને ધર્મનું શ્રવણુ કરાવવું જોઈએ.
ગૌતમસ્વામી—ધમનું શ્રવણ કર્યાં પછી પૂર્વોક્ત પ્રકારથી યાવત્ દીક્ષા सू० १३
For Private And Personal Use Only